Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ekonaviṃśo'dhyāyaḥ - 19
śrīḥ{1}---
sisṛkṣālakṣaṇā pūrvā pūrṇāhaṃtā hareraham|
sṛṣṭirūpā parā śaktirūpetyevoditāsmyaham || 1 ||
1. sisṛkṣāvasthāyām ahaṃteti nāmnā prathitā| sṛṣṭyavasthāyāṃ parā śaktiriti nāmnā prathitā|
{1. śrīruvāca B. I. }
daśa pañca ca tulyā me daśāsridaśanandana|
anuttaraṃ svasaṃvedyaṃ cidrūpaṃ mama śāśvatam || 2 ||
2. daśetyādi; akārādibindvantāḥ pañcadaśa daśā jñeyāḥ| visargasya daśāprakṛtitvāt daśāsu na parigaṇanamiti jñeyam|
vāktattvaṃ tadakārātmā sarvavāṅmayasaṃbhavaḥ|
tadevānandarūpeṇa dvitīyaḥ svara iṣyate || 3 ||
3. - - - - - - - - - - -
icchātmanā tṛtīyaḥ syādīśānātmā turīyakaḥ|
unmeṣaḥ pañcamaḥ ṣaṣṭha ūrjatārūpa ucyate || 4 ||
4. - - - - - - - - - - -
catuṣkaṃ madhyamaṃ yattadicchādereva vikriyā|
anuttarecchāsaṃyogādekāro nāma jāyate || 5 ||
5. catuṣkamiti| ṛṝlṛlṝkārarūpamityarthaḥ| tasmāt teṣāṃ na pṛthak grahaṇaṃ kṛtam|
tasyaivānandasaṃyogājjāgadyonirudāhṛtā|
anuttaronmeṣayogādokāro nāma jāyate || 6 ||
6. jagadyoniḥ aikāraḥ|
tasyaivānuttaraśleṣāt sadyojātasamudbhavaḥ|
anuttarādbhavantyete vikāsā vedyasaṃśrayāḥ || 7 ||
7. sadyojātaḥ aukāraḥ|
tādṛktādṛksamunmeṣā ānandādyāsrayodaśa|
trayodaśatayonmeṣāḥ śritā vedanaśeṣitām || 8 ||
8. vedanaśeṣitām; saṃvidrūpeṇa pariśeṣitām| asya sūkṣmadaśāmityuttareṇānvayaḥ|
anuttarīṃ sūkṣmadaśāṃ sa tu {2}pañcadaśaḥ svaraḥ|
etāḥ pañcadaśāvasthā visṛṣṭeḥ sphuraṇodyamāḥ || 9 ||
9. sūkṣmadaśā binduḥ| sa ca pañcadaśaḥ akāramārabhya gaṇane bhavati|
{2. pañcadaśa svarāḥ B. }
daśabhiḥ pañcabhiścaivamaṅgaiḥ {3}pūrṇā sisṛkṣayā|
{4}daivī sṛṣṭimayī śaktiḥ kṛtye kṛtye kṛtodyamā || 10 ||
10. sisṛkṣayeti hetau tṛtīyā|
{3. pūrṇa B. D. F. }
{4. devī B. }
visṛjatyāstu tasyā me tattvānāṃ pañcaviṃśatim{5}|
puruṣādyāḥ pṛthivyantāḥ kādimāntāḥ samudgatāḥ || 11 ||
11. me iti pañcamyarthe vibhaktipratirūpakamavyayam; madityarthaḥ| samudgatā ityanenānveti| kādimāntā iti vyutkrameṇānvayaḥ|
{5. viṃśatiḥ G. }
tattadakṣarasaṃsphūrtestattattattvaṃ samudgatam|
catuṣkaṃ dhārāṇārūpaṃ yādivāntamudīryate || 12 ||
12. dhāraṇeti| paradaśāyā aparadaśāmavatarataḥ puruṣasya dhāraṇāt dhāraṇeti samākhyā|
dhārayanti yato madhye puruṣaṃ dhāraṇāḥ smṛtāḥ|
kalā kiṃcitkriyārūpā yakāro vātasaṃjñitaḥ{6} || 13 ||
13. - - - - - - - - - - - - - -
{6. saṃjñakaḥ B. }
kiṃcijjñānātmikā vidyā rephaḥ pāvakasaṃjñitaḥ|
stambhamohātmikā māyā lakāraḥ pṛthivī mataḥ || 14 ||
14. - - - - - - - - - - - - -
rañjanātmā rāgaśaktirvakāro varuṇātmakaḥ|
parāparadaśāmadhye dhārayantyo naraṃ sadā || 15 ||
15. - - - - - - - - - - -
catasro dhāraṇā jñeyāstā etāstattvakovidaiḥ|
śādikṣāntaṃ tu vijñeyaṃ viśuddhaṃ brahmapañcakam || 16 ||
16. - - - - - - - - - - - -
śaṣasaho'niruddhādyā vijñeyāsridaśeśvara|
sṛjantyāḥ kṣubhitaṃ rūpaṃ sṛṣṭyādau yanmamādbhutam || 17 ||
17. aniruddhādyā iti krameṇānvayaḥ| śakāraḥ aniruddhātmakaḥ|
kṣobhikā mahāśaktiḥ kṣātmā satyāparāhvayā|
pṛthivyādyā viyatprāntā divyāḥ pañca śaktayaḥ || 18 ||
18. kṣakārasya satyātmakatvamāha---kṣobhiketi|
balādipañcakātmāno divyā matsattvanāmikāḥ|
jñānātmāno mamodyatyāstā etāḥ śādiśaktayaḥ || 19 ||
19. balādīti| balaiśvaryavīryaśaktitejāṃsītyarthaḥ|
visargo nāma yaḥ proktaḥ purā pañcadaśāṅgavān|
sāhaṃ somamayī śaktiḥ kiraṇāyutasaṃkulā || 20 ||
20. - - - - - - - - - - -
{7}saṃkocaśca vikāsaśca tāveva parikīrtitau|
aṅgānāmantimo yastu proktaḥ pañcadaśo mayā || 21 ||
21. binduḥ saṃkocaḥ| visargaḥ vikāsaḥ| antima iti| bindurityarthaḥ|
{7. C. omits 4 lines from here. }
ādānaśīlaṃ taṃ viddhi sūryaṃ bhoktāramañjasā|
sūryācandramasāvetau bindusargau puraṃdara || 22 ||
22. bhoktāram; saṃhārakamityarthaḥ| binduḥ sūryaḥ| visargaścandramā ityarthaḥ|
{8}kiraṇāḥ sapta sapta syurdevayoranayordvayoḥ|
caturdaśa svarāḥ śiṣṭāḥ sapta yugmāni kalpayet || 23 ||
23. - - - - - - - - - - - - - -
{8. B. omits 3 lines from here. }
teṣu saptasu yugmeṣu pūrve sapta puraṃdara|
śoṣakāḥ sūryarūpāyā bhoktrākyāyā mamāṃśavaḥ || 24 ||
24. pūrve sapteti| a, i, u, , lṛ, e, o iti saptetyarthaḥ|
uttare sapta yugmeṣu śītalāhlādakāriṇaḥ|
poṣakāḥ somarūpāyā bhogyākhyāyā mamāṃśavaḥ || 25 ||
25. uttare sapteti| ā, ī, ū, , lṝ, ai au iti saptetyarthaḥ|
ālokastīkṣṇatā vyāptirgrahaṇaṃ kṣepaṇeraṇe|
pāka ityuditāḥ pūrve kiraṇāḥ sūryasaṃbhavāḥ || 26 ||
26. akārādyokārāntānāṃ saptānāṃ yugmasthapūrvavarṇaānāṃ sūryakiraṇātmakatvaṃ guṇāṃścāha---āloka ityādi| tathā ca jayākhye---"ālokastīkṣṇatā vyāptirgrahaṇaṃ kṣepaṇeraṇe| pākaḥ prāptiriti hyaṣṭau sūryabhāge vyavasthitāḥ| akārādiṣu hrasveṣu varṇeṣveteṣvanukramāt"|| (6-13) iti| atrānusvāramapi saṃyojyāṣṭatvamuktam|
{9}dravatā śītabhāvaśca śāntiḥ{10} kiraṇaiḥ kāntiśālinī|
rasatānanda ityete sapta cāndramasāḥ karāḥ || 27 ||
27. evamuttaravarṇānāṃ somakiraṇātmakatvaṃ guṇāṃścāha---dravatetyādinā| jayākhye ca---"dravatā śaityabhāvaśca tṛptiḥ kāntiḥ prasannatā| rasatāsvāda ānando hyaṣṭau cāndrā ime matāḥ||" (6-15) iti| atra visargaṃ saṃyojyāṣṭatvaṃ bhāvyam|
{9. māvanā F. }
{10. śaktiḥ A. B. C. }
agnīṣomātmakairebhiḥ{11} kiraṇaiḥ kāntiśālinī|
pumāṃsaṃ bindurūpaṃ tamaṅgīkṛtya viśeṣaṇī || 28 ||
28. - - - - - - - - - - -
{11. etaiḥ D. }
somarūpottarā śaktikoṭimaṇḍalamaṇḍitā|
mahāsṛṣṭirmahānandā pravarte'ntyasvarātmanā || 29 ||
29. - - - - - - - - - - -
{12}tasyāḥ pravartamānāyā udgataṃ brahmapañcakam|
kṣādi śāntaṃ sureśāna śaktyunmeṣaviśeṣitam || 30 ||
30. - - - - - - - - - - -
{12. tasyāṃ pravartamānāyāṃ B. }
kṣa ityeva mahākṣobha uditaḥ satyasaṃjñayā|
vāsudevākhyayā ho'bhūtā sākhyaḥ saṃkarṣaṇodayaḥ || 31 ||
31. kṣādiśāntādhiṣṭhāyibrahmapañcakanāmānyāha---satyetyādinā|
pradyumnaḥ ṣākhyayā jñeyo hyaniruddhastu śākhyayā|
etāḥ śaktayaḥ pañca pañcabrahmātmikāḥ parāḥ || 32 ||
32. brahmātmikāḥ; brahmamayya ityarthaḥ|
sphūrtayo madabhinnāstā jagadutpattihetavaḥ|
jvālā iva mahāvahnerbrahmaṇo mama śaktayaḥ || 33 ||
33. brahmaṇo mameti| brahmābhinnāyā mametyarthaḥ|
catasro dhāraṇā jātā vādyā yāntāḥ puraṃdara|
turyādyā jāgradantāstā avasthāḥ parikīrtitāḥ || 34 ||
34. - - - - - - - - - - - - -
pumāṃsaṃ dhārayantyetā madhyato daśayordvayoḥ|
yaiṣā brahmadaśā proktā prākṛtī bhādikā{13} ca || 35 ||
35. madhyata iti| parāparadaśayormadhye ityarthaḥ| bhādiketi| bhakārādikakāraparyantādhiṣṭhātṛbhūtāḥ prakṛtyādipṛthivyantā jñeyāḥ|
{13. śrayate A.; kriyate F. }
madhye tayormakārākhyo dhāraṇānāṃ catuṣkataḥ|
{14}dhriyate sa pumān prokto jāgradādivibhedavān || 36 ||
36. - - - - - - - - - - - - - - -
{14. śrayate A.; kriyate F. }
yadi na dhriyate tābhirdaśāmanyatarāṃ vrajet|
brāhnīṃ prākṛtīṃ vāpi naiva syāt saṃsṛtistataḥ || 37 ||
37. - - - - - - - - - - - - - - -
{15}ityarthaṃ dhāraṇā mattaḥ prādurbhūtā mamājñayā|
tato daśācatuṣkasthaḥ puruṣo bhoktṛsaṃjñakaḥ || 38 ||
38. dhāraṇāḥ antaḥsthāḥ| brahmaprākṛtadaśāmadhyasthatvāt antaḥsthā ityuktāḥ| ahirbudhnye tu---"antaḥsthā iti ca proktā antaḥsthapuruṣeśayāḥ" iti vyutpattyantaramuktam|
{15. ya itthaṃ A. B. }
matto jajñe ma ityevaṃ yogyo bhogāpavargayoḥ|
bhogānāṃ prasavārthāya puruṣasyāsya vāsava || 39 ||
39. matto jajñe ma ityevamityanena maśabdasya jīvavācakasya vyutpattirabhipretā| manadhātorniṣpattirapyanyatroktā|
acaitanyaṃ paraṃ sūkṣmaṃ guṇasāmyamanulbaṇam|
yonisvabhāvasaṃjñātaṃ matto'bhūdbha iti svayam || 40 ||
40. acaitanyamiti bahuvrīhiḥ| acetanamityarthaḥ| "acetanā parārthā ca nityā satatavikriyā" ityanyatroktam| anulvaṇam; avyaktamityarthaḥ| yoniḥ svabhāva iti ca tannāma| bha iti; bhakāravācyatvenetyarthaḥ|
{16}bhogyabhogādisiddhyarthaṃ bhuñjānasya vipaścitaḥ{17}|
bādyāt kakāraparyantādvarṇagrāmāt puraṃdara || 41 ||
41. tattvāvirbhāvakramamanurudya bādyādityādinā varṇānāṃ vyatkrameṇa nirdeśaḥ kṛtaḥ|
{16. bhogyadattvādi B. }
{17. avipascitaḥ F. }
vyaktāni jajñire matto viṃśatisrīṇi ca kramāt|
buddhyahaṃkāramanasāṃ sṛṣṭirbāditrayāttathā || 42 ||
42. - - - - - - - - - - -
śrotrādernāditānteṣu pañcakasya samudbhavaḥ|
vāgāderṇādiṭānteṣu pañcakasya samudbhavaḥ || 43 ||
43. - - - - - - - - - - - -
{18}śabdādyāḥ pañcatanmātrā ñādicānteṣu jajñire|
viyadādīni bhūtāni ṅādikānteṣu jajñire || 44 ||
44. - - - - - - - - - - - -
{18. vyomādyā I. }
bodhaḥ śabdātmanodeti śabdasttvarthātmanā tataḥ|
viddhi bodhaṃ tu madrūpaṃ sarveyaṃ mattatistataḥ || 45 ||
45. - - - - - - - - - - - -
varṇādhvanastviyaṃ rītirmadhyamā kathitā tava|
ādyāmantāṃ ca deveśa gadantyā me niśāmaya || 46 ||
46. - - - - - - - - - - - - -
iti {19}śrīpāñcarātrasāre lakṣmītantre {20}varṇotpattinirūpaṇaṃ nāma ekonaviṃśo'dhyāyaḥ
{19. śrīpañcarātra A. D. }
{20. A. omits the title. }
********ityekonaviṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 19

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: