Hitopadesha [sanskrit]

8,857 words

The Sanskrit edition of the Hitopadesha referencing the English translation and grammatical analysis. Written by Narayana in the 8th century, the Hitopadesha represents a collection of short stories involving human and animal characters, instructing the reader on basic ancient Indian moral values and ethical conduct. Alternative titles: हितोपदेशः, Hitopadeśa, Hitopadesa.

Book 2 - Suhridbheda

(how to lose a friend)

vardhamāno mahān sneho mṛgendra-vṛṣayor vane |
piśunenātilubdhena jambukena vināśitaḥ || 1 ||
[Analyze grammar]

adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate |
upary upari paśyantaḥ sarva eva daridrati || 2 ||
[Analyze grammar]

brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam |
śaśinas tulya-vaṃśo 'pi nirdhanaḥ paribhūyate || 3 ||
[Analyze grammar]

avyavasāyinam alasaṃ daiva-paraṃ sahasāc ca parihīṇam |
pramadeva hi vṛddha-patiṃ necchaty avagūhituṃ lakṣmīḥ || 4 ||
[Analyze grammar]

ālasyaṃ strī-sevā sa-rogatā janma-bhūmi-vātsalyam |
santoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya || 5 ||
[Analyze grammar]

sampadā susthiraṃ-manyo bhavati svalpayāpi yaḥ |
kṛtakṛtyo vidhir manye na vardhayati tasya tām || 6 ||
[Analyze grammar]

nirutsāhaṃ nirānandaṃ nirvīryam ari-nandanam |
mā sma sīmantinī kācij janayet putram īdṛśam || 7 ||
[Analyze grammar]

alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ |
rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet || 8 ||
[Analyze grammar]

dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate |
śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet || 9 ||
[Analyze grammar]

jala-bindu-nipātena kramaśaḥ pūryate ghaṭaḥ |
sa hetuḥ sarva-vidyānāṃ dharmasya ca dhanasya ca || 10 ||
[Analyze grammar]

dānopabhoga-rahitā divasā yasya yānti vai |
sa karma-kāra-bhastreva śvasann api na jīvati || 11 ||
[Analyze grammar]

añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca sañcayam |
avandhyaṃ divasaṃ kuryād dānādhyayana-karmabhiḥ || 12 ||
[Analyze grammar]

ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām |
ko videśaḥ savidyānāṃ kaḥ paraḥ priya-vādinām || 13 ||
[Analyze grammar]

karotu nāma nīti-jño vyavasāyam itas tataḥ |
phalaṃ punas tad eva syād yad vidher manasi sthitam || 14 ||
[Analyze grammar]

vismayaḥ sarvathā heyaḥ pratyūhaḥ sarva-karmaṇām |
tasmād vismayam utsṛjya sādhye siddhir vidhīyatām || 15 ||
[Analyze grammar]

nimagnasya payo-rāśau parvatāt patitasya ca |
takṣakeṇāpi daṣṭasya āyur marmāṇi rakṣati || 16 ||
[Analyze grammar]

nākāle miryate jantur viddhaḥ śara-śatair api |
kuśāgreṇaiva saṃspṛṣṭaḥ prāpta-kālo na jīvati || 17 ||
[Analyze grammar]

arakṣitaṃ tiṣṭhati daiva-rakṣitaṃ surakṣitaṃ daiva-hataṃ vinaśyati |
jīvaty anātho 'pi vane visarjitaḥ kṛta-prayatno 'pi gṛhe na jīvati || 18 ||
[Analyze grammar]

nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ |
vikramārjita-rājyasya svayam eva mṛgendratā || 19 ||
[Analyze grammar]

sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam |
svātantryaṃ yac charīrasya mūḍhais tad api hāritam || 20 ||
[Analyze grammar]

śīta-vātātapa-kleśān sahante yān parāśritāḥ |
tad-aṃśenāpi medhāvī tapas taptvā mukhī bhavet || 21 ||
[Analyze grammar]

etāvaj janmasāphalyaṃ dehinām iha dehiṣu |
prāṇair arthair dhiyā vācā śreya evācaret sadā || 22 ||
[Analyze grammar]

ehi gaccha patottiṣṭha vada maunaṃ samācara |
iti vitrasta-sāraṅga-netrayā ko na vañcitaḥ || 23 ||
[Analyze grammar]

abudhair artha-lābhāya paṇya-strībhir iva svayam |
ātmā saṃskṛtya saṃskṛtya paropakaraṇī-kṛtaḥ || 24 ||
[Analyze grammar]

yā prakṛtyaiva capalā nipataty aśucāv api |
svāmino bahu manyante dṛṣṭiṃ tām api sevakāḥ || 25 ||
[Analyze grammar]

maunān mūrkhaḥ pravacana-paṭur bātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ |
dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevā-dharmaḥ parama-gahano yoginām apy agamyaḥ || 26 ||
[Analyze grammar]

praṇamaty unnati-hetor jīvita-hetor vimuñcati prāṇān |
duḥkhīyati sukha-hetoḥ ko mūḍhaḥ sevakād anyaḥ || 27 ||
[Analyze grammar]

kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ |
acireṇaiva ye tuṣṭāḥ pūrayanti manorathān || 28 ||
[Analyze grammar]

kutaḥ sevā-vihīnānāṃ cāmaroddhūta-sampadaḥ |
uddaṇḍa-dhavala-cchatraṃ vāji-vāraṇa-vāhinī || 29 ||
[Analyze grammar]

avyāpareṣu vyāpāraṃ yo naraḥ kartum icchati |
sa eva nidhanaṃ yāti kīlotpaṭīva vānaraḥ || 30 ||
[Analyze grammar]

parādhikāra-carcā yaḥ kuryāt svāmi-hitecchayā |
sa viṣīdati cītkārād gardabhas tāḍito yathā || 31 ||
[Analyze grammar]

yācate kārya-kāle yaḥ sa kiṃ-bhṛtyaḥ sa kiṃ-suhṛt |
bhṛtyān sambhāṣayed yas tu kārya-kāle sa kiṃ-prabhuḥ || 32 ||
[Analyze grammar]

āśritānāṃ bhṛtau svāmi-sevāyāṃ dharma-sevane |
putrasyotpādane caiva na santi pratihastakāḥ || 33 ||
[Analyze grammar]

pṛṣṭhataḥ sevayed arkaṃ jaṭhareṇa hutāśanam |
svāminaṃ sarva-bhāvena paralokam amāyayā || 34 ||
[Analyze grammar]

suhṛdām upakāra-kāraṇād dviṣatām apy apakāra-kāraṇāt |
nṛpa-saṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam || 35 ||
[Analyze grammar]

jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ |
saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati || 36 ||
[Analyze grammar]

yasmin jīvati jīvanti bahavaḥ sa tu jīvatu |
kāko 'pi kiṃ na kurute cañcvā svodara-pūraṇam || 37 ||
[Analyze grammar]

pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ |
ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate || 38 ||
[Analyze grammar]

manuṣya-jātau tulyāyāṃ bhṛtyatvam ati-garhitam |
prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate || 39 ||
[Analyze grammar]

vāji-vāraṇa-lohānāṃ kāṣṭha-pāṣāṇa-vāsasām |
nārī-puruṣa-toyānām antaraṃ hada-hantaram || 40 ||
[Analyze grammar]

svalpa-snāyu-vasāvaśeṣa-malinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye |
siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchra-gato 'pi vāñchati janaḥ sattvānurūpaṃ phalam || 41 ||
[Analyze grammar]

lāṅgūla-cālanam adhaś caraṇāvapātaṃ bhūmau nipatya vadanodara-darśanaṃ ca |
śvā piṇḍadasya kurute gaja-puṅgavas tu dhīraṃ vilokayati cāṭu-śataiś ca bhuṅkte || 42 ||
[Analyze grammar]

yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñāna-vikrama-yaśobhir abhajyamānam |
tan nāma jīvitam iha pravadanti taj-jñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte || 43 ||
[Analyze grammar]

yo nātmaje na ca gurau na ca bhṛtya-varge dīne dayāṃ na kurute na ca bandhu-varge |
kiṃ tasya jīvita-phalena manuṣya-loke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte || 44 ||
[Analyze grammar]

ahita-hita-vicāra-śūnya-buddheḥ śruti-samayair bahubhir bahiṣkṛtasya |
udara-bharaṇa-mātra-kevalecchoḥ puruṣa-paśoś ca paśoś ca ko viśeṣaḥ || 45 ||
[Analyze grammar]

na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā |
loke gurutvaṃ viparītatāṃ vā sva-ceṣṭitāny eva naraṃ nayanti || 46 ||
[Analyze grammar]

āropyate śilā śaile yatnena mahatā yathā |
nipātyate kṣaṇenādhas tathātmā guṇa-doṣayoḥ || 47 ||
[Analyze grammar]

yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ |
kūpasya khanitā yadvat prākārasyeva kārakaḥ || 48 ||
[Analyze grammar]

udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ |
anuktam apy ūhati paṇḍito janaḥ pareṅgita-jñāna-phalā hi buddhayaḥ || 49 ||
[Analyze grammar]

ākāra-riṅgatair gatyā ceṣṭayā bhāṣaṇena ca |
netra-vaktra-vikāreṇa lakṣyate'ntargataṃ manaḥ || 50 ||
[Analyze grammar]

prastāva-sadṛśaṃ vākyaṃ sad-bhāva-sadṛśaṃ priyam |
ātma-śakti-samaṃ kopaṃ yo jānāti sa paṇḍitaḥ || 51 ||
[Analyze grammar]

anāhūto viśed yas tu apṛṣṭo bahu bhāṣate |
ātmānaṃ manyate prītaṃ bhū-pālasya sa durmatiḥ || 52 ||
[Analyze grammar]

kim apy asti svabhāvena sundaraṃ vāpy asundaram |
yad eva rocate yasmai bhavet tat tasya sundaram || 53 ||
[Analyze grammar]

yasya yasya hi yo bhāvas tena tena hi taṃ naram |
anupraviśya medhāvī kṣipram ātma-vaśaṃ nayet || 54 ||
[Analyze grammar]

ko 'trety aham iti brūyāt samyag ādeśayeti ca |
ājñām avitathāṃ kuryād yathā-śakti mahīpateḥ || 55 ||
[Analyze grammar]

alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā |
ādiṣṭo na vikalpeta sa rāja-vasatiṃ vaset || 56 ||
[Analyze grammar]

doṣa-bhīter anārambhas tat kāpuruṣa-lakṣaṇam |
kair ajīrṇa-bhayād bhrātar bhojanaṃ parihīyate || 57 ||
[Analyze grammar]

āsannam eva nṛpatir bhajate manuṣyaṃ vidyā-vihīnam akulīnam asaṃstutaṃ vā |
prāyeṇa bhūmi-patayaḥ pramadā-latāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti || 58 ||
[Analyze grammar]

dūrād avekṣaṇaṃ hāsaḥ sampraśneṣv ādaro bhṛśam |
parokṣe'pi guṇa-ślāghā smaraṇaṃ priya-vastuṣu || 59 ||
[Analyze grammar]

asevake cānuraktir dānaṃ sa-priya-bhāṣaṇam |
anuraktasya cihnāni doṣe'pi guṇa-saṅgrahaḥ || 60 ||
[Analyze grammar]

kāla-yāpanam āśānāṃ vardhanaṃ phala-khaṇḍanam |
virakteśvara-cihnāni jānīyān matimān naraḥ || 61 ||
[Analyze grammar]

apāyasaṃ darśanajāṃ vipattim upāya-sandarśana-jāṃ ca siddhim |
medhāvino nīti-vidhi-prayuktāṃ puraḥ sphurantīm iva darśayanti || 62 ||
[Analyze grammar]

aprāpta-kālaṃ vacanaṃ bṛhaspatir api bruvan |
labhate buddhy-avajñānam avamānaṃ ca bhārata || 63 ||
[Analyze grammar]

āpady unmārga-gamane kārya-kālātyayeṣu ca |
apṛṣṭo 'pi hitānveṣī brūyāt kalyāṇa-bhāṣitam || 64 ||
[Analyze grammar]

kalpayati yena vṛttiṃ yena ca loke praśasyate |
sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca || 65 ||
[Analyze grammar]

dantasya nirgharṣaṇakena rājan karṇasya kaṇḍūyanakena vāpi |
tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅga-vāk-pāṇi-matā nareṇa || 66 ||
[Analyze grammar]

kadarthitasyāpi ca dhairya-vṛtter buddher vināśo nahi śaṅkanīyaḥ |
adhaḥ-kṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva || 67 ||
[Analyze grammar]

maṇir luṭhati pādeṣu kācaḥ śirasi dhāryate |
yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ || 68 ||
[Analyze grammar]

nirviśeṣo yadā rājā samaṃ sarveṣu vartate |
tadodyama-samarthānām utsāhaḥ parihīyate || 69 ||
[Analyze grammar]

trividhāḥ puruṣā rājann uttamādhama-madhyamāḥ |
niyojayet tathaivaitāṃs trividheṣv eva karmasu || 70 ||
[Analyze grammar]

sthāna eva nijyojyante bhṛtyāś cābharaṇāni ca |
nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam || 71 ||
[Analyze grammar]

kanaka-bhūṣaṇa-saṅgrahaṇocito yadi maṇis trapuṇi praṇidhīyate |
na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā || 72 ||
[Analyze grammar]

mukuṭe ropitā kācaś caraṇābharaṇe maṇiḥ |
nahi doṣo maṇer asti kintu sādhor avijñatā || 73 ||
[Analyze grammar]

buddhimān anurakto 'yam ayaṃ śūra ito bhayam |
iti bhṛtya-vicārajño bhṛtyair āpūryate nṛpaḥ || 74 ||
[Analyze grammar]

aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraś ca nārī ca |
puruṣa-viśeṣaṃ prāptā bhavanty ayogyāś ca yogyāś ca || 75 ||
[Analyze grammar]

kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā |
bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi || 76 ||
[Analyze grammar]

avajñānād rājño bhavati mati-hīnaḥ parijanas tatas tat-prāmāṇyād bhavati na samīpe budha-janaḥ |
budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat || 77 ||
[Analyze grammar]

janaṃ janapadā nityam arcayanti nṛpārcitam |
nṛpeṇāvamato yas tu sa sarvair avamanyate || 78 ||
[Analyze grammar]

bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ |
raver aviṣaye kiṃ na pradīpasya prakāśanam || 79 ||
[Analyze grammar]

bandhu-strī-bhṛtya-vargasya buddheḥ sattvasya cātmanaḥ |
āpan-nikaṣa-pāṣāṇe naro jānāti sāratām || 80 ||
[Analyze grammar]

yasya prasāde padmāste vijayaś ca parākrame |
mṛtyuś ca vasati krodhe sarva-tejomayo hi saḥ || 81 ||
[Analyze grammar]

bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ |
mahatī devatā hy eṣā nara-rūpeṇa tiṣṭhati || 82 ||
[Analyze grammar]

nirapekṣo na kartavyo bhṛtyai svāmī kadācana |
nirapekṣaṃ prabhuṃ kṛtvā bhṛtyaḥ syād dadhi-karṇavat || 83 ||
[Analyze grammar]

kṣudra-śatrur bhaved yas tu vikramān naiva labhyate |
tam āhantuṃ puraskāryaḥ sadṛśas tasya sainikaḥ || 84 ||
[Analyze grammar]

ājñā-bhaṅgo narendrāṇāṃ brāhmaṇānām anādaraḥ |
pṛthak śayyā ca nārīṇām aśastra-vihito vadhaḥ || 85 ||
[Analyze grammar]

matir eva balād garīyasī yad-abhāve kariṇām iyaṃ daśā |
iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan || 86 ||
[Analyze grammar]

prativācam adatta keśavaḥ śapamānāya na cedi-bhūbhuje |
anuhuṅkurute ghana-dhvaniṃ na hi gomāyu-rutāni kesarī || 87 ||
[Analyze grammar]

tṛṇāni nonmūlayati prabhañjano mṛdūni nīcaiḥ praṇalāni sarvataḥ |
samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam || 88 ||
[Analyze grammar]

śabda-mātrān na bhetavyam ajñātvā śabda-kāraṇam |
śabda-hetuṃ parijñāya kuṭṭanī gauravaṃ gatā || 89 ||
[Analyze grammar]

nānivedya prakurvīta bhartuḥ kiṃcid api svayam |
kāryam āpat-pratīkārād anyatra jagatī-pate || 90 ||
[Analyze grammar]

kamaṇḍalūpamo 'mātyas tanu-tyāgī bahu-grahaḥ |
nṛpate kiṅkṣaṇo mūrkho daridraḥ kiṃvarāṭakaḥ || 91 ||
[Analyze grammar]

sa hy amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet |
koṣaḥ koṣavataḥ prāṇāḥ prāṇāḥ prāṇā na bhūpateḥ || 92 ||
[Analyze grammar]

kiṃ cārthair na kulācāraiḥ sevatām eti pūruṣaḥ |
dhana-hīnaḥ sva-patnyāpi tyajyate kiṃ punaḥ paraiḥ || 93 ||
[Analyze grammar]

ativyayo 'napekṣā ca tathārjanam adharmataḥ |
moṣaṇaṃ dūra-saṃsthānāṃ koṣa-vyasanam ucyate || 94 ||
[Analyze grammar]

kṣipram āyatam anālocya vyayamānaḥ sva-vāñchayā |
parikṣīyata evāsau dhanī vaiśravaṇopamaḥ || 95 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo bandhur nādhikāre praśasyate |
brāhmaṇaḥ siddham apy arthaṃ kṛcchreṇāpi na yacchati || 96 ||
[Analyze grammar]

niyuktaḥ kṣatriyo dravye khaḍgaṃ darśayate dhruvam |
sarvasvaṃ grasate bandhur ākramya jñāti-bhāvataḥ || 97 ||
[Analyze grammar]

aparādhe'pi niḥśaṅko niyogī cira-sevakaḥ |
sa svāminam avajñāya carec ca niravagrahaḥ || 98 ||
[Analyze grammar]

upakartādhikāra-sthaḥ svāparādhaṃ na manyate |
upakāraṃ dhvajī-kṛtya sarvam eva vilumpati || 99 ||
[Analyze grammar]

upaṃśu-krīḍito 'mātyaḥ svayaṃ rājāyate yataḥ |
avajñā kriyate tena sadā paricayād dhruvam || 100 ||
[Analyze grammar]

antar-duṣṭaḥ kṣamā-yuktaḥ sarvānartha-karaḥ kila |
śakuniḥ śakaṭāraś ca dṛṣṭāntāv atra bhūpate || 101 ||
[Analyze grammar]

sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi |
siddhānām ayam ādeśaḥ ṛddhiś citta-vikāriṇī || 102 ||
[Analyze grammar]

prāptārtha-grahaṇaṃ dravya-parīvarto 'nurodhanam |
upekṣā buddhi-hīnatvaṃ bhogo 'mātyasya dūṣaṇam || 103 ||
[Analyze grammar]

niyogy artha-grahopāyo rājñā nitya-parīkṣaṇam |
pratipatti-pradānaṃ ca tathā karma-viparyayaḥ || 104 ||
[Analyze grammar]

nipīḍitā vamanty uccair antaḥ-sāraṃ mahīpateḥ |
duṣṭa-vraṇā iva prāyo bhavanti hi niyoginaḥ || 105 ||
[Analyze grammar]

muhur niyoginī bādhyā vasudhārā mahīpate |
sakṛt kiṃ pīḍitaṃ snāna-vastraṃ muñced dhṛtaṃ payaḥ || 106 ||
[Analyze grammar]

ājñā-bhaṅga-karān rājā na kṣameta sutān api |
viśeṣaḥ ko nu rājñaś ca rājñaś citra-gatasya ca || 107 ||
[Analyze grammar]

stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam artha-parasya dharmaḥ |
vidyā-phalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ rājyaṃ pramatta-sacivasya narādhipasya || 108 ||
[Analyze grammar]

taskarebhyo niyuktebhyaḥ śatrubhyo nṛpa-vallabhāt |
nṛpatir nija-lobhāc ca prajā rakṣet piteva hi || 109 ||
[Analyze grammar]

svarṇa-rekhām ahaṃ spṛṣṭvā baddhvātmānaṃ ca dūtikā |
āditsuś ca maṇiṃ sādhuḥ sva-doṣād duḥkhitā ime || 110 ||
[Analyze grammar]

rajanī-cara-nāthena khaṇḍite timire niśi |
yūnāṃ manāṃsi vivyādha dṛṣṭvā dṛṣṭvā manobhavaḥ || 111 ||
[Analyze grammar]

āditya-candrāvanilānalaś ca dyaur bhūmir āpo hṛdayaṃ yamaś ca |
ahaś ca rātriś ca ubhe ca sandhye dharmaś ca jānāti narasya vṛttam || 112 ||
[Analyze grammar]

atathyāny api tathyāni darśayanti hi peśalāḥ |
same nimnonnatānīva citra-karma-vido janāḥ || 113 ||
[Analyze grammar]

utpanneṣu ca kāryeṣu matir yasya na hīyate |
sa nistarati durgāṇi gopī jāra-dvayaṃ yathā || 114 ||
[Analyze grammar]

nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāntakaḥ sarva-bhūtānāṃ na puṃsāṃ vāma-locanā || 115 ||
[Analyze grammar]

na dānena na mānena nārjavena na sevayā |
na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ || 116 ||
[Analyze grammar]

guṇāśrayaṃ kīrti-yutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam |
vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīla-guṇādi-hīnam || 117 ||
[Analyze grammar]

na tādṛśīṃ prītim upaiti nārī vicitra-śayyā śayitāpi kāmam |
yathā hi dūrvādi-vikīrṇa-bhūmau prayāti saukhyaṃ para-kānti-saṅgāt || 118 ||
[Analyze grammar]

āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ catur-guṇā |
ṣaḍ-guṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ || 119 ||
[Analyze grammar]

upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ |
upāya-jño 'lpa-kāyo 'pi na śūraiḥ paribhūyate || 120 ||
[Analyze grammar]

duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaś cottara-dāyakaḥ |
sa-sarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ || 121 ||
[Analyze grammar]

buddhir yasya balaṃ tasya nirbuddhes tu kuto balam |
paśya siṃho madonmattaḥ śaśakena nipātitaḥ || 122 ||
[Analyze grammar]

trāsa-hetor vinītis tu kriyate jīvitāśayā |
pañcatvaṃ ced gamiṣyāmi kiṃ siṃhānunayena me || 123 ||
[Analyze grammar]

āpady unmārga-gamane kārya-kālātyayeṣu ca |
kalyāṇa-vacanaṃ brūyād apṛṣṭo 'pi hito naraḥ || 124 ||
[Analyze grammar]

bhogasya bhājanaṃ rājā na rājā kārya-bhājanam |
rāja-kārya-paridhvaṃsī mantrī doṣeṇa lipyate || 125 ||
[Analyze grammar]

varaṃ prāṇa-parityāgaḥ śirasā vāpi kartanam |
na tu svāmi-padāvāpti-pātakecchor upekṣaṇam || 126 ||
[Analyze grammar]

atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭhate śrīḥ |
sā strī-svabhāvād asahā bharasya tayor dvayor ekataraṃ jahāti || 127 ||
[Analyze grammar]

ekaṃ bhūmi-patiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate |
nirviṇṇasya padaṃ karoti hṛdaye tasya svatantra-spṛhā- svātantrya-spṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati || 128 ||
[Analyze grammar]

viṣa-dagdhasya bhaktasya dantasya calitasya ca |
amātyasya ca duṣṭasya mūlād uddharaṇaṃ sukham || 129 ||
[Analyze grammar]

yaḥ kuryāt sacivāyattāṃ śriyaṃ tad-vyasane sati |
so 'ndhavaj jagatī-pālaḥ sīdet sañcārakair vinā || 130 ||
[Analyze grammar]

na so 'sti puruṣo loke yo na kāmayate śriyam |
parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ || 131 ||
[Analyze grammar]

kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ |
aśeṣa-doṣa-duṣṭo 'pi kāyaḥ kasya na vallabhaḥ || 132 ||
[Analyze grammar]

apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ |
dagdha-mandira-sāre'pi kasya vahnāv anādaraḥ || 133 ||
[Analyze grammar]

yasminn evādhikaṃ cakṣur ārohayati pārthivaḥ |
sute'mātye'py udāsīne sa lakṣmyāśrīyate janaḥ || 134 ||
[Analyze grammar]

apriyasyāpi pathyasya pariṇāmaḥ sukhāvahaḥ |
vaktā śrotā ca yatrāsti ramante tatra sampadaḥ || 135 ||
[Analyze grammar]

mūla-bhṛtyān parityajya nāgantūn pratimānayet |
nātaḥ parataro doṣo rājya-bheda-karo yataḥ || 136 ||
[Analyze grammar]

durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ |
sveda-nābhyañjanopāyaiḥ śvapuccham iva nāmitam || 137 ||
[Analyze grammar]

svedito marditaś caiva rañjubhiḥ pariveṣṭitaḥ |
mukto dvādaśabhir varṣaiḥ śva-pucchaḥ prakṛtiṃ gataḥ || 138 ||
[Analyze grammar]

vardhanaṃ vā sammānaṃ khalānāṃ prītaye kutaḥ |
phalanty amṛta-seke'pi na pathyāni viṣa-drumāḥ || 139 ||
[Analyze grammar]

apṛṣṭas tasya na brūyād yaś ca necchet parābhavam |
eṣa eva satāṃ dharmo viparīto 'satāṃ mataḥ || 140 ||
[Analyze grammar]

snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātu-vidhāyinī sa matimān yaḥ sadbhir abhyarcyate |
sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ || 141 ||
[Analyze grammar]

nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva |
tato māna-dhmātaḥ sa patati yadā śoka-gahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam || 142 ||
[Analyze grammar]

na parasyāparādhena pareṣāṃ daṇḍam ācaret |
ātmanāvagataṃ kṛtvā badhnīyāt pūjayec ca vā || 143 ||
[Analyze grammar]

guṇa-doṣāv aniścitya vidhinaṃ graha-nigrahe |
sva-nāśāya yathā nyasto darpāt sarpa-mukhe karaḥ || 144 ||
[Analyze grammar]

mantra-bījam idaṃ guptaṃ rakṣaṇīyaṃ yathā tathā |
manāg api na bhidyeta tad bhinnaṃ na prarohati || 145 ||
[Analyze grammar]

ādeyasya pradeyasya kartavyasya ca karmaṇaḥ |
kṣipram akriyamāṇasya kālaḥ pibati tad-rasam || 146 ||
[Analyze grammar]

mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api |
ciraṃ na sahate sthātuṃ parebhyo bheda-śaṅkayā || 147 ||
[Analyze grammar]

sakṛd duṣṭaṃ tu yo mitraṃ punaḥ sandhātum icchati |
sa mṛtyur eva gṛhṇāti garbham aśvatarī yathā || 148 ||
[Analyze grammar]

aṅgāṅgi-bhāvam ajñātvā kathaṃ sāmarthya-nirṇayaḥ |
paśya ṭiṭṭibha-mātreṇa samudro vyākulīkṛtaḥ || 149 ||
[Analyze grammar]

parābhavaṃ paricchettuṃ yogyāyogyaṃ ca vetti yaḥ |
astīha yasya vijñānaṃ kṛcchreṇāpi na sīdati || 150 ||
[Analyze grammar]

anucita-kāryārambhaḥ svajana-virodho balīyasā spardhā |
pramadā-jana-viśvāso mṛtyor dvārāṇi catvāri || 151 ||
[Analyze grammar]

sampattayaḥ parādhīnāḥ sadā cittam anirvṛttam |
sva-jīivite'py aviśvāsas teṣāṃ ye rāja-sevakāḥ || 152 ||
[Analyze grammar]

ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā |
kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjana-vāgurāsu patitaḥ kṣemeṇa yātaḥ pumān || 153 ||
[Analyze grammar]

majjann api payorāśau labdhvā sarpāvalambanam |
na muñcati na cādatte tathā mugdho 'smi samprati || 154 ||
[Analyze grammar]

ekatra rāja-viśvāso naśyaty anyatra bāndhavaḥ |
kiṃ karomi kva gacchāmi patit o duḥkha-sāgare || 155 ||
[Analyze grammar]

durjana-gamyā nāryaḥ prāyeṇāpātra-bhṛd bhavati rājā |
kṛpaṇānusāri ca dhanaṃ devo giri-jaladhi-varṣī ca || 156 ||
[Analyze grammar]

kaścid āśraya-saundaryād dhatte śobhām asajjanaḥ |
pramadālocana-nyastaṃ malīmasam ivāñjanam || 157 ||
[Analyze grammar]

ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram |
ayaṃ tv apūrva-pratimā-viśeṣo yaḥ sevyamāno riputām upaiti || 158 ||
[Analyze grammar]

nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame prasīdati |
akāraṇa-dveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati || 159 ||
[Analyze grammar]

vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti |
citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevā-dharmaḥ parama-gahano yoginām apy agamyaḥ || 160 ||
[Analyze grammar]

kṛta-śatam asatsu naṣṭaṃ subhāṣita-śataṃ ca naṣṭam abudheṣu |
vacana-śatam avacana-kare buddhi-śatam acetane naṣṭam || 161 ||
[Analyze grammar]

candana-taruṣu bhujaṅgā jaleṣu kamalāni tatra ca grāhāḥ |
guṇa-ghātinaś ca bhoge khalā na ca sukhāny avighnāni || 162 ||
[Analyze grammar]

mūlaṃ bhujaṅgaiḥ kusumāni bhṛṅgaiḥ śākhāḥ plavaṅgaiḥ śikharāṇi bhallaiḥ |
nāsty eva tac-candana-pādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ || 163 ||
[Analyze grammar]

dūrād ucchrita-pāṇir ādra-nayanaḥ protsāritārdhāsano gāḍhāliṅgana-tat-paraḥ priya-kathā-praśneṣu dattādaraḥ |
antarbhūta-viṣo bahir madhumayaś cātīva māyā-paṭuḥ ko nāmāyam apūrva-nāṭaka-vidhir yaḥ śikṣito durjanaiḥ || 164 ||
[Analyze grammar]

poto dustara-vāri-rāśitaraṇe dīpo 'ndhakārāgame nirvāte vyajanaṃ madāndha-kariṇāṃ darpopaśāntyai sṛṇiḥ |
itthaṃ tad bhuvi nāsti yasya vidhinā nopāya-cintā kṛtā manye durjana-citta-vṛtti-haraṇe dhātāpi bhagnodyamaḥ || 165 ||
[Analyze grammar]

yayor eva samaṃ vittaṃ yayor eva samaṃ balam |
tayor vivādo mantavyo nottamādhamayoḥ kvacit || 166 ||
[Analyze grammar]

ayuddhe hi yadā paśyen na kāñcid hitam ātmanaḥ |
yudhyamānas tadā prājño mriyate ripuṇā saha || 170 ||
[Analyze grammar]

bhūmy-eka-deśasya guṇānvitasya bhṛtyasya vā buddhimataḥ praṇāśaḥ |
bhṛtya-praṇāśo maraṇaṃ nṛpāṇāṃ naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ || 177 ||
[Analyze grammar]

pitā vā yadi vā bhrātā putrī vā yadi vā suhṛt |
prāṇa-ccheda-karā rājñā hantavyā bhūtim icchatā || 178 ||
[Analyze grammar]

dharmārtha-kāma-tattvajño naikānta-karuṇo bhavet |
nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ || 179 ||
[Analyze grammar]

kṣamā śatrau ca mitre ca yatīnām eva bhūṣaṇam |
aparādhiṣu sattveṣu nṛpāṇāṃ saiva dūṣaṇam || 180 ||
[Analyze grammar]

rājya-lobhād ahaṅkārād icchataḥ svāminaḥ padam |
prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam || 181 ||
[Analyze grammar]

rājā ghṛṇī brāhmaṇaḥ sarva-bhakṣī strī cāvajñā duṣprakṛtiḥ sahāyaḥ |
preṣyaḥ pratīpo 'dhikṛtaḥ pramādī tyājyā ime yaś ca kṛtaṃ na vetti || 182 ||
[Analyze grammar]

satyānṛtā ca paruṣā priya-vādinī ca hiṃsrā dayālur api cārtha-parā vadānyā |
nitya-vyayā pracura-ratna-dhanāgamā ca vārāṅganeva nṛpa-nītir aneka-rūpā || 183 ||
[Analyze grammar]

suhṛd-bhedas tāvad bhavatu bhavatāṃ śatru-nilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv ahar-ahaḥ |
jano nityaṃ bhūyāt sakala-sukha-sampatti-vasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām || 184 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hitopadesha Suhridbheda

Cover of edition (1997)

The Hitopadesa of Sri Narayana Pandita
by Satya Narayana dasa (1997)

Buy now!
Cover of edition (2015)

The Hitopadesa of Narayana
by M. R. Kale (2015)

Edited with A Sanskrit Commentary "Marma-Prakasika" and Notes in English; 9788120806023; Published by Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of Gujarati edition

Hitopadesa (in Gujarati)
by Dr. Narayan M. Kansara (2007)

[હિતોપદેશ]—[ડો. નારાયણ એમ. કંસારા] Sanskrit Text With Gujarati Translation; Published by Saraswati Pustak Bhandar, Ahmedabad

Buy now!
Like what you read? Consider supporting this website: