Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na jāyate mriyate kadācin
nāyaṃ bhūtvā bhavitā na bhūyaḥ |
ajo nityaḥ śāśvato'yaṃ purāṇo
na hanyate hanyamāne śarīre ||20||

The Subodhinī commentary by Śrīdhara

na hanyata ityetadeva ṣaḍbhāvavikāraśūnyatvena draḍhayati neti | na jāyata ityādi | na jāyata iti janmapratiṣedhaḥ | na mriyata iti vināśapratiṣedhaḥ | vāśabdau cārthe | na cāyaṃ bhūtvā utpadya bhavitā bhavati astitvaṃ bhajate, kintu prāga
va svataḥ sadrūpa iti janmāntarāstitvalakṣaṇadvitīyavikārapratiṣedhaḥ | tatra hetuḥ yasmādajaḥ | yo hi na jāyate sa hi janmāntaramastitvaṃ bhajate, na tu yaḥ svayamevāsti sa bhūyo'pi anyadastitvaṃ bhajate ityarthaḥ | nityaḥ sarvdaikarūpa iti vṛddhipratiṣedhaḥ | śāśvataḥ śaśvadbhava iti apakṣayapratiṣedhaḥ
| purāṇa iti vipariṇāmapratiṣedhaḥ | purāpi nava eva na tu pariṇāmataḥ rūpāntaraṃ prāpya navo bhavatītyarthaḥ |

yadvā na bhavitetyasyānuṣaṅgaṃ kṛtvā bhūyo'dhikaṃ yathā bhaviteti tathā na bhavatīti vṛddhipratiṣedhaḥ | ajo nitya iti cobhayavṛddhyādyabhāve heturiti na paunaruktyam | tadevaṃ jāyate asti vardhate vipariṇamate apakṣīyate naśyatyevaṃ yāskādibhirvedavādibhiruktāḥ ṣaḍbhāvavikārā nirastāḥ | yadarthamete vikārā nirastāstaṃ prastutaṃ vināśābhāvamupasaṃharati na hanyate hanyamāne śarīra iti ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

kasmādayamātmā hananakriyāyāḥ kartā karma ca na bhavati ? avikriyatvādityāha dvitīyena mantreṇa | jāyate'sti vardhate vipariṇamate'pakṣīyate vinaśyatīti ṣaḍbhāvavikārā iti vārṣyāyaṇiḥ iti nairuktāḥ | tatrādyantayorniṣedhaḥ kriyate na jāyate mriyate veti | vāśabdaḥ samuccayārthaḥ | na jāyate na mriyate cetyarthaḥ | kasmādayamātmā notpadyate ? yasmādayamātmā kadācitkasminnapi kāle na bhūtvābhūtvā prāgbhūyaḥ punarapi bhavitā na | yo hyabhūtvā bhavati sa utpattilakṣaṇāṃ vikriyāmanubhavati | ayaṃ tu prāgapi sattvādyato notpadyate'to'jaḥ | tathāyamātmā bhūtvā prākkadācidbhūyaḥ punarna bhavitā | na
vāśabdādvākyaviparivṛttiḥ | yo hi prāgbhūtvottarakāle na bhavati sa mṛtlakṣaṇāṃ vikriyāmanubhavati | ayaṃ tūttarakāle'pi sattvādyato na miryate'to nityo vināśāyogya ityarthaḥ | atra na bhūtvetyatra samāsābhāve'pi nānupapattirnānuyojeṣvativat | bhagavatā pāṇininā mahāvibhāṣādhikāre nañsamāsapāṭhāt | yattu kātyāyanenoktaṃ samāsanityatābhiprāyeṇa vāvacanānarthakyaṃ tu svabhāvasiddhatvātiti tadbhagavatpāṇiinivacanavirodhādanādeyam | taduktamācāryaśavarasvāminā asadvādī hi kātyāyanaḥ iti |

atra na jāyate mriyate veti pratijñā | kadācinnāyaṃ bhūtvā bhavitā na bhūya iti tadupapādanam | ajo nitya iti tadupasaṃhāra iti vibhāgaḥ | ādyantayorvikārayorniṣedhena madhyavartivikārāṇāṃ tadvyāpyānāṃ niṣedhe jāte'pi gamanādivikārāṇāmanuktānāmapyupalakṣaṇāyāpakṣayaśca vṛddhiśca svaśabdenaiva nirākriyete | tatra kūṭasthanityatvādātmano nirguṇatvācca na svarūpato guṇato vāpakṣayaḥ sambhavatītyuktaṃ śāśvata iti | śaśvatsarvadā bhavati nāpakṣīyate nāpacīyata ityarthaḥ | yadi nāpakṣīyate tarhi vardhatāmiti netyāha purāṇa iti | purāpi nava ekarūpo na tvadhunā nūtanāṃ kāñcidavasthāmanubhavati | yo hi nūtanāṃ kāñcidupacayāvasthām
anubhavati sa vardhata ityucyate loke | ayaṃ tu sarvadaikarūpatvānnāpacīyate nopacīyate cetyarthaḥ | astitvavipariṇāmau tu janmavināśāntarbhūtatvātpṛthaṅna niṣiddhau | yasmādevaṃ sarvavikāraśūnya ātmā tasmāccharīre hanyamāne tatsambaddho'pi kenāpyupāyena na hanyate na hantuṃ śakyata ityupasaṃhāraḥ ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

jīvātmano nityatvaṃ spaṣṭatayā sādhayati na jāyate miryate iti janmamaraṇayorvartamānatvaniṣedhaḥ | nāyaṃ bhūtvā bhavitā iti tayorbhūtatvabhaviṣyatvaniṣedhaḥ | ataeva aja iti kālatraye'pi ajasya janmābhāvānnāsya prāgabhāvaḥ | śāśvataḥ śaśvatsarvakāla eva vartata iti nāsya kālatraye'pi dhvaṃsaḥ | ataevāyaṃ nityaḥ | tarhi bahukālasthāyitvājjarāgrasto'yamiti cenna | purāṇaḥ purāpi navaḥ prācīno'pyayaṃ navīna iveti ṣaḍbhāvavikārābhāvāditi bhāvaḥ | nanu śarīrasya maraṇādaupacārikaṃ tu maraṇamasyāstu ? tatrāha neti | śarīreṇa saha sambaddhābhāvātna upacāraḥ
||20||

The Gītābhūṣaṇa commentary by Baladeva

atha jāyate asti vardhate viparaṇamate apakṣīyate vinaśyati iti yāskādyuktaṣaḍbhāvavikārarāhityena prāguktanityatvaṃ draḍhayati na jāyate iti | cārthe vāśabdau | ayamātmā jīvaḥ kadācidapi kāle na jāyate na mriyate ceti janmavināśayoḥ pratiṣedhaḥ | na cāyamātmā bhūtvotpadya bhavitā bhaviṣyatīti janmāntarasyāstitvasya pratiṣedhaḥ | na bhūya iti ayamātmā bhūyo'dhikaṃ yathā syāttathā na bhavatīti buddheḥ pratiṣedhaḥ | kuto bhūyo na bhavatītyatra heturajo nitya iti | utpattivināśayogī khalu vṛkṣādirutpadya vṛddhiṃ gacchannaṣṭaḥ | ātmanastu tadubhayābhāvātna vṛddhirityarthaḥ | śāśvata ity
apakṣayasya pratiṣedhaḥ | śaśvatsarvadā bhavati nāpakṣīyate nāpakṣayaṃ bhajatītyarthaḥ | purāṇa iti vipariṇāmasya pratiṣedhaḥ | purāṇaṃ purāpi navo na tu kiṃcinnūtanaṃ rūpāntaramadhunā na labdha ityarthaḥ | tadevaṃ ṣaḍbhāvavikāraśūnyatvādātmā nityaḥ | yasmādīdṛśastasmāccharīre hanyamāne'pi sa na hanyate | tathā cārjuno'yaṃ guruhantetyavijñoktyā duṣkīrterabibhyatā tvayā śāstrīyaṃ dharmayuddhaṃ vidheyam ||20||

__________________________________________________________

Like what you read? Consider supporting this website: