Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 2.21
vedāvināśinaṃ nityaṃ ya enamajamavyayam |
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||21||
The Subodhinī commentary by Śrīdhara
ataeva hantṛtvābhāvo'pi pūrvoktaḥ prasiddha ityāha vedāvināśinamityādi | nityaṃ vṛddhiśūnyam | avyayamapakṣayaśūnyam | ajamavināśinaṃ ca | yo veda sa puruṣaḥ kaṃ hanti | kathaṃ vā hanti ? evaṃbhūtasya vadhe sādhanābhāvāt | tathā svayaṃ prayojako bhūtvānyena kaṃ ghātayati ? kathaṃ vā ghātayati ? na kiñcidapi | na kathañcidapi ityarthaḥ | anena mayyapi prayojakatvāddoṣadṛṣṭiṃ mā kārṣīrityuktaṃ bhavati ||21||
The Gūḍhārthadīpikā commentary by Madhusūdana
nāyaṃ hanti na hanyata iti pratijñāya na hanyata ityupapāditamidānīṃ na hantītyupapādayannupasaṃharati | na vinaṣṭuṃ śīlaṃ yasya tamavināśinamantyavikārarahitam | tatra hetuḥ avyayaṃ na vidyate vyayo'vayavāpacayo guṇāpacayo vā yasya tamavyayam | avayavāpacayena guṇāpacayena vā vināśadarśanāttadubhayarahitasya na vināśaḥ sambhavatītyarthaḥ |
nanu janyatvena vināśitvamanumāsyāmahe netyāha ajamiti | na jāyate ityajamādyavikārarahitam | tatra hetuḥ nityaṃ sarvadā vidyāmānaṃ, prāgavidyamānasya hi janma dṛṣṭaṃ na tu sarvatā sata ityabhiprāyaḥ |
athavāvināśinamabādhyaṃ satyamiti yāvat | nityaṃ sarvavyāpakam | tatra hetuḥ ajamavyayam | janmavināśaśūnyaṃ jāyamānasya vinaśyataśca sarvavyāpakatvasatyatvayorayogāt |
evaṃ sarvavikriyāśūnyaṃ prakṛtamenaṃ dehinaṃ svamātmānaṃ yo veda vijānāti śāstrācāryopadeśābhyāṃ sākṣātkaroti ahaṃ sarvavikriyāśūnyaḥ sarvabhāsakaḥ sarvadvaitarahitaḥ paramānandabodharūpa iti sa evaṃ vidvān puruṣaḥ pūrṇarūpaḥ kaṃ hanti ? kathaṃ hanti ? kiṃśabda ākṣepe | na kamapi hanti na kathamapi hantītyarthaḥ | tathā kaṃ ghātayati kathaṃ ghātayati kamapi na ghātayati kathamapi na ghātayatītyarthaḥ | nahi sarvavikāraśūnyasyākarturhananakriyāyāṃ kartṛtvaṃ sambhavati | tathā ca śrutiḥ
ātmānaṃ cedvijānīyādayamasmīti pūruṣaḥ |
kimicchan kasya kāmāya śarīramanusaṃjvaret || [BAU 4.4.12]
iti śuddhamātmānaṃ viduṣastadajñānanibandhanādhyāsanivṛttau tanmūlarāgadveṣādyabhāvātkartṛtvabhoktṛtvādyabhāvaṃ darśayati |
ayamatrābhiprāyo bhagavataḥ | vastugatyā ko'pi nakaroti na kārayati ca kiṃcitsarvavikriyāśūnyasvabhāvatvātparaṃ tu svapna ivāvidyayā kartṛtvādikamātmanyabhimanyate mūḍhaḥ | taduktamubhau tau na vijānītaḥ [Gītā 2.19] iti | śrutiśca dhyāyatīva lelāyatīva [BAU 4.3.7] ityādiḥ | ataeva sarvāṇi śāstrāṇyavidvadadhikārikāṇi | vidvāṃstu samūlādhyāsabādhānnātmani kartṛtvādikamabhimanyate sthāṇusvarūpaṃ vidvāniva coratvam | ato vikriyārahitatvādadvitīyatvācca vidvānna karoti kārayati cetyucyate | tathā ca śrutiḥ vidvānna bibheti kutaścana [TaittU 2.9.1] iti | arjuno hi svasmin kartṛtvaṃ bhagavati ca kārayitṛtvamadhyasya hiṃsānimittaṃ doṣamubhayatrāpyāśaśaṅke | bhagavānapi viditābhiprāyo hanti
ghātayatīti tadubhayamācikṣepa | ātmani kartṛtvaṃ mayi ca kārayitṛtvamāropya pratyavāyaśaṅkāṃ mā kārṣīrityabhiprāyaḥ |
avikriyatvapradarśanenātmanaḥ kartṛtvapratiṣedhātsarvakarmākṣepe bhagavadabhiprete hantirupalakṣaṇārthaḥ puraḥsphūrtikatvāt | pratiṣedhahetostulyatvātkarmāntarābhyanujñānupapatteḥ | tathā ca vakṣyati tasya kāryaṃ na vidyata [Gītā 3.17] iti | ato'tra hananamātrākṣepeṇa karmāntaraṃ bhagavatābhyanujñāyata iti mūḍhajanajalpitamapāstam | tasmādyudhyasvetyatra hananasya bhagavatābhyanujñānādvāstavakartṛtvādyabhāvasya karmamātre samatvāditi dik ||21||
The Sārārthavarṣiṇī commentary by Viśvanātha
ata evambhūtajñāne sati tvaṃ yudhyamāno'pi ahaṃ yuddhe prerayannapi doṣabhājau naiva bhavāva ityāha vedeti | nityamiti kriyāviśeṣaṇam | avināśinamiti, ajamiti, avyayamityetairvināśajanyā apekṣayā niṣiddhāḥ | sa puruṣo mallakṣaṇaḥ kaṃ ghātayati, kathaṃ vā ghātayati, sa puruṣastvallakṣaṇaḥ kaṃ hanti ? kathaṃ vā hanti ? ||21||
The Gītābhūṣaṇa commentary by Baladeva
evaṃ tattvajñānavān yo dharmabuddhyā yuddhe pravartate yaśca pravartayati, tasya tasya ca ko'pi na doṣagandha ityāha vedeti | enaṃ prakṛtamātmānamavināśinamajamavyayamapakṣayaśūnyaṃ ca yo veda śāstrayuktibhyāṃ jānāti, sa puruṣo yuddhe pravṛtto'pi kaṃ hanti kathaṃ vā hanti ? tatra pravartayannapi kaṃ ghātayati kathaṃ vā ghātayati ? kimākṣepe na kamapi na kathamapītyarthaḥ | ntiyamiti vedanakriyāviśeṣaṇam ||21||
__________________________________________________________