Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate ||19||

The Subodhinī commentary by Śrīdhara

tadevaṃ bhīṣmādimṛtyunimittaḥ śoko nivāritaḥ, yaccātmano hantṛtvanimittaṃ duḥkhamuktametānna hantumicchāmi ityādinā, tadapi tavadeva nirnimittamityāha ya enamiti | enamātmānam | ātmano hananakriyāyāḥ karmatvaṃ kartṛtvamapi nāstītyarthaḥ | tatra heturnāyamiti ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanvevamaśocyānanvaśocacastvamityādinā bhīṣmādibandhuvicchedanibandhane śoke'panīte'pi tadvadhakartṛtvanibandhanasya pāpasya nāsti pratīkāraḥ | nahi yatra śoko nāsti tatra pāpaṃ nāstīti niyamaḥ | dveṣyabrāhmaṇavadhe pāpābhāvaprasaṅgāt | ato'haṃ kartā tvaṃ preraka iti dvayorapi hiṃsānimittapātakāpatterayuktamidaṃ vacanaṃ tasmādyudhyasva bhāratetyāśaṅkya kāṭhakapaṭhitaya rcā pariharati bhagavān ya enamiti |

enaṃ prakṛtaṃ dehinamadṛśyatvādiguṇakaṃ yo hantāraṃ hananakriyāyāḥ kartāraṃ vetti ahamasya hanteti vijānāti | yaścānya enaṃ manyate hataṃ hananakriyāyāḥ karmabhūtaṃ dehahananena hato'hamiti vijānāti | tāvubhau dehābhimānitvādenamavikāriṇamakārakasvabhāvamātmānaṃ na vijānīto na vivekena jānītaḥ śāstrāt | kasmātyasmānnāyaṃ hanti na hanyate kartā karma ca na bahvatītyarthaḥ |

atra ya enaṃ vetti hantāraṃ hataṃ cetyetāvati vaktavye padānāmāvṛttirvākyālaṅkārārthā | athavā ya enaṃ vetti hantāraṃ tārkikādirātmanaḥ kartṛtvābhyupagamāt | tathā yaścainaṃ manyate hataṃ cārvākādirātmano vināśitvābhyupagamāt | tāvubhau na vijānīta iti yojyam | vādibhedakhyāpanāya pṛthagupanyāsaḥ | atiśūrātikātaraviṣayatayā pṛthagupadeśaḥ | hantā cenmanyate hantuṃ hataścenmanyate hatam [KaṭhU 1.2.19] iti pūrvārdhe śrautaḥ pāṭhaḥ ||19||
viśvanāthaḥ bho vayasya arjuna ! tvamātmā | na hanteḥ kartā, nāpi hanteḥ karma ityāha ya iti | enaṃ jīvātmānaṃ hantāraṃ vetti bhīṣmādīnarjuno hantīti yo vettītyarthaḥ, hatamiti bhīṣmādibhirarjuno hanyate iti yo vetti, tāvubhāvapyajñāninau | ato'rjuno'yaṃ gurujanaṃ hantītyajñānilokagītādduryaśaḥ te bhītiriti bhāvaḥ ||19||

The Gītābhūṣaṇa commentary by Baladeva

uktamavināśitvaṃ draḍhayati | enamuktasvabhāvamātmānaṃ jīvaṃ yo hantāraṃ khaḍgādinā hiṃsakaṃ vetti yaścainaṃ tena hataṃ hiṃsitaṃ manyate tāvubhau tatsvarūpaṃ na vijānītaḥ | atisūkṣmasya caitanyasya tasya chedādyasambhavānnāyamātmā hanti na hanyate | hanteḥ kartā karma ca bhavatītyarthaḥ | hanterdehaviyogārthatvānna tenātmanāṃ nāśo mantavyaḥ | śrutiścaivamāha hantā cenmanyate hantuṃ hataścenmanyate hatam [KaṭhU 1.2.19] ityādinā | etena hiṃsyātsarvabhūtāni ityādivākyaṃ dehaviyogaparaṃ vyākhyātam | na cātrātmanaḥ kartṛtvaṃ
prasiddhamiti vācyam | dehaviyojane tattasya sattvāt ||19||

__________________________________________________________

Like what you read? Consider supporting this website: