Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 174 - Yaśodharā brings forth a son

yameva divasaṃ bodhisatvo nirgatastameva divasaṃ yaśodharā āpannasatvā saṃvṛttā; yadā bodhisatvo duṣkarāṇi carati tadāntaḥpuramapi duṣkaraṃ caritumārabdhaṃ; yaśodharāyāḥ sa garbho layaṃ gataḥ; yadā bhagavānniṣkiṃcanaṃ duṣkaramiti viditvā yathāsukhamāśvasiti; yathāsukhaṃ praśvasiti; odārikamāhāramāharatyodanakulmāṣaṃ, sarpistailābhyāṃ gātrāṇi mrakṣayati sukhodakena ca kāyaṃ pariṣiṃcati; antaḥpuramapi tadā yathāsukhamāśvasiti, yathāsukhaṃ praśvasiti, odārikamāhāramāharatyodanakulmāṣān, sarpistailābhyāṃ gātrāṇi mrakṣayati, sukhodakena ca kāyaṃ pariṣiṃcati; tadāsau garbhaḥ punarapi puṣṭiṃ gataḥ tasyā (i 31) garbhanimittāni prādurbhūtāni; śākyaiḥ saparihāsamucyate: tvaṃ bodhisatve tapovanaṃ gate vyabhicaritā iti; kathayati: śāntaṃ pāpaṃ, nāhaṃ vyabhicarāmi; kathaṃ jñāyate? yuṣmākaṃ pratyāyayiṣyāmi; yāvadasau prasūtā, dārako jātaḥ; yameva divasaṃ jātaḥ, tameva divasaṃ rāhuṇā candro gṛhītaḥ; tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ (a 436 ) vyavasthāpyate; kiṃ bhavatu dārakasya nāma iti; tasya jñātayaḥ kathayanti: asya janmani rāhuṇā candro gṛhītaḥ tadbhavatu dārakasya rāhula iti nāma iti; jāte kumāre bhūyasyā mātrayā śākyā vibruvate eva; tayāsau satyopayācanaṃ kṛtvā rāhulabhadro bodhisatvasya vyāyāmaśilāyāṃ sthāpayitvā krīḍāpuṣkariṇyāmāplāvitaḥ: yadyayaṃ bodhisatvena jātaḥ plavatāmiti; plavitumārabdhaḥ; kathayati: pārādapāramāgacchatu iti; sa pārādapāramāgataḥ; te vismayamāpannāḥ; yaśodharā kathayati: bhūyo'pi bhavatāṃ pratyakṣīkariṣyāmi yathāyaṃ bodhisatvena jātaḥ, nāhaṃ vyabhicaritā iti.
yadā bhagavānatikrāntaḥ ṣaḍvarṣāṇyabhisaṃbuddhaḥ kapilavastvanuprāptaḥ ekaṃ divasaṃ rājakule bhuṃkte, ekamantaḥpure; tadā yaśodharāyā etadabhavat: ko'sāvupāyaḥ syādyenāhaṃ bhagavantamanvāvarteyamit; kapilavastuni cānyatamā parivrājikā vaśīkaraṇādikarmasvatyarthaṃ pravīṇā; yaśodharayā tasyāḥ paṃcakārṣāpaṇaśatāni dattāni: ārye kārṣāpaṇairvaśīkaraṇaṃ kṛtvā preṣaya iti; tayā vaśīkaraṇamodako yaśodharāyāḥ preṣitaḥ; yaśodharayā rāhulasya haste datta uktaśca: putra yastava pitā tasmai anuprayaccha iti; atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātaṃ; bhagavān saṃlakṣayati: yaśodharāyā asacchabdo nirgataḥ; tasyāpannayāḥ kartavya iti; bhagavatā paṃcabuddhaśatāni nirmitāni; rāhulena sarvān buddhān pratyavekṣya bhagavato vṛddhānte sthitasya dattaḥ; bhagavatā gṛhītvā punastasyaiva dattaḥ; rāhulena bhakṣitaḥ; bhagavān dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ; rāhulabhadraḥ kumāro bhagavataḥ pṛṣṭhataḥ pṛṣṭhato'nubaddhaḥ nirvartyamāno'pi na nirvartate: arodītiti; bhagavān saṃlakṣayati: caramabhaviko'yaṃ satvaḥ, na śakyamanena gṛhavāse vastum (i 32) iti; rāhulena bhagavataḥ pratyabhijñātena kṛtena rājā śuddhodanaḥ sāntaḥpurajanaḥ śākyāśca paraṃ vismayamupagatāḥ yaśodharāyāṃ cātyarthamabhiprasannāḥ; tato yaśodharābhyākhyānaṃ sarveṇa sarvaṃ prativugataṃ; bhagavān rāhulaṃ kumāraṃ pravrājayitumārabdhaḥ; rājñā śuddhodanena śrutaṃ; sa bhagavatsakāśamupasaṃkrāntaḥ; upasaṃkramya bhagavantamidamavocat: bhagavan, yadi rāhulabhadraḥ kumāro'vaśyaṃ pravrājyate adyaikaṃ divasaṃ tiṣṭhatu yāvadahamasya pūjāṃ karomi iti; rājñā śuddhodanena rāhulasya mahānutsavaḥ kṛtaḥ; tatra bhagavatā āyuṣmān śāriputro'bhihitaḥ; pravrājaya, śāriputra, rāhulaṃ kumāramiti; evaṃ bhadanta ityāyuṣmatā śāriputreṇa bhagavataḥ pratiśrutya rāhulabhadraḥ kumāraḥ pravrājitaḥ.
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadantāyuṣmatā rāhulena bhagavānmodakena mahājanakāyasya madhye vijñāta iti; bhagavānāha: na bhikṣava etarhyi yathātīte'pyadhvani ahamanena rāhulena mālayā vijñātaḥ; tacchrūyatām.

Like what you read? Consider supporting this website: