Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 112

tasya grāmavaraṃ demi nāriyo ca alaṃkṛtā |
yo me śroṇakam ākhyāsi sahāyaṃ pānsukrīḍakaṃ || 1 ||
[Analyze grammar]

tasya ca brāhmaṇo āsi kulīno adhyāpako |
suduḥkhidurmanaṃ dṛṣṭvā idaṃ vacanam abravīt || 2 ||
[Analyze grammar]

mahyaṃ grāmavaraṃ dehi nārīyo ca svalaṃkṛtā |
ahaṃ śroṇakam ākhyāsyaṃ sahāyaṃ pānsukrīḍakaṃ || 3 ||
[Analyze grammar]

tuhyaṃ hi tāva vijite tuhyaṃ udyānabhūmiye |
puṣpitā phalitā āmrā tatra so āsate ṛṣī || 4 ||
[Analyze grammar]

kṣipram asmākaṃ yojaya kṛtsnā nāgāṃ alaṃkṛtā |
bherīpaṭahā vādyantu eko śaṃkho ca madhyamaḥ || 5 ||
[Analyze grammar]

vayasyaṃ draṣṭum icchāmi śroṇakaṃ paryupāsituṃ |
nānāvṛkṣaphalopetaṃ prayāsi + + + vanaṃ || 6 ||
[Analyze grammar]

rājā + + + + + + + + + + + + |
+ + + + + + śroṇako yatra dhyāyate || 7 ||
[Analyze grammar]

taṃ ca so ṛṣiṃ addarśi sahāyaṃ pānsukrīḍakaṃ |
dṛṣṭvā ca śroṇakaṃ tasmiṃ idaṃ vacanam abravīt || 8 ||
[Analyze grammar]

kṛpaṇo va kathaṃ bhikṣo muṇḍasaṃghāṭiko dhano |
samātāpitṛko dhyāyaṃ vṛkṣamūle pi tiṣṭhasi || 9 ||
[Analyze grammar]

na rāja kṛpaṇo bhavati dharmakāyasya śriyāpi ca |
yo ca dharmaṃ samupakramya taddharme na rato naro |
sa rāja kṛpaṇo bhavati jyotiṣṭomaparāyaṇo || 10 ||
[Analyze grammar]

kathaṃ bhavāṃ sukhaṃ śayati vanaprāntasmiṃ śroṇaka |
kathaṃ araṇye viharanto ekākī ramase kathaṃ || 11 ||
[Analyze grammar]

kathaṃ bhagavaṃ kāyasya paritāpo na vidyate |
rakṣāṃ va te saṃvidhemi atha nagaraṃ nayāmi te || 12 ||
[Analyze grammar]

ekasya carato rāja kiṃ me rāṣṭraṃ kariṣyati |
prathamaṃ khu bhadram adhanasya anāgārasya bhikṣuṇo || 13 ||
[Analyze grammar]

yo haṃ grāmāto prakramāmi rāṣṭrāṇi nigamā tathā |
anapekṣo va prakramāmi na kocid uparudhyati |
dvitīyaṃ khu bhadram adhanasya anāgārasya bhikṣuṇo || 14 ||
[Analyze grammar]

panthena gacchamānasya ye bhonti paripanthakā |
pātracīvaram ādāya sukhaṃ gacchati sarvato |
tṛtīyaṃ khu bhadram adhanasya anāgārasya bhikṣuṇo || 15 ||
[Analyze grammar]

mithilāyāṃ dahyamānāyāṃ nāsya dahyati kiṃcana |
caturthaṃ khu bhadram adhanasya anāgārasya bhikṣuṇo || 16 ||
[Analyze grammar]

nate koṣṭhasmiṃ osaranti na kuṃbhena kulopakaṃ |
paritiṣṭhati eṣāṇo tena yāyanti suvratā |
paṃcamaṃ bhadram adhanasya anāgārasya bhikṣuṇo || 17 ||
[Analyze grammar]

nānākule pravrajitā nānājanapadāśritā |
anyamanyaṃ priyāyanti paśya dharmasya dharmatāṃ || 18 ||
[Analyze grammar]

nityaṃ khalu teṣāṃ bhadraṃ yeṣāṃ kīrtesi śroṇaka |
vayan tu gṛddhā kāmeṣu kiṃ kariṣyāmi śroṇaka || 19 ||
[Analyze grammar]

upamān te mahārāja kariṣyan taṃ śṛṇohi me |
upamāye ihaikatyā arthaṃ jānanti paṇḍitā || 20 ||
[Analyze grammar]

bhūtapūrvaṃ mahārāja kuṃjaro ṣaṣṭihāyano |
patito giridurgeṣu gaṃgāvegena vuhyate || 21 ||
[Analyze grammar]

tatra kālo vicinteti alpaprajño acetaso |
yānaṃ imaṃ labdhaṃ bhadraṃ bhadro vyāyāma alpako || 22 ||
[Analyze grammar]

tasya rātriṃ divaṃ vāpi tatrāsi niyato mano |
khādanto nāgamānsāni pibanto bhāgīrathījalaṃ |
paśyanto varacitrāṇi upayāti vihaṃgamo || 23 ||
[Analyze grammar]

sā taṃ bhāgīrathī gaṃgā pramattaṃ kuṇapāśritaṃ |
samudraṃ abhisāreti agatī yatra pakṣiṇāṃ || 24 ||
[Analyze grammar]

makarā timitimiṃgilā bālaṃ naṃ vadhitvāna khādati |
kāmāpekṣā evam eva rāja prapadyanti pudgalā || 25 ||
[Analyze grammar]

taṃ te rāja ahaṃ brūmi mā rāja dharme pramādaya |
atha ghorarūpaṃ narakaṃ prapatiṣye avākśiro || 26 ||
[Analyze grammar]

saṃjīvaṃ kālasūtraṃ ca saṃghātaṃ dvau ca rauravau |
athāparaṃ mahāvīciṃ tapanaṃ saṃpratāpanaṃ || 27 ||
[Analyze grammar]

ity ete aṣṭa mahānarakā ākhyātā duratikramā |
ākīrṇā raudrasatvehi pratyekaṃ ṣoḍaśotsadā || 28 ||
[Analyze grammar]

catukarṇā caturdvārā vibhaktā bhāgaśo mitā |
udgatā yojanaśataṃ samantā yojanaśataṃ || 29 ||
[Analyze grammar]

atha ye narakaprakṣiptā ayasā pratikubjitā |
teṣām ayomayā bhūmi prajvalitā tejasaṃyutā || 30 ||
[Analyze grammar]

kadaryatapanā ghorā arcimanto durāsadā |
romaharṣaṇarūpā ca bhīṣmapratibhayā duḥkhā || 31 ||
[Analyze grammar]

mahadbhayaṃkarā sarve arciśatasamākulā |
ekaikaṃ yojanaśataṃ ābhāye saṃprabhāsati || 32 ||
[Analyze grammar]

yatra satvā bahū raudrā mahākilviṣakārakā |
ciraṃ kālaṃ pratapyaṃti api varṣaśatāny api || 33 ||
[Analyze grammar]

ayomayehi daṇḍehi sthūlehi narakapālakā |
hananti pratyamitrāṇi ye bhonti katakilviṣā || 34 ||
[Analyze grammar]

tan te haṃ kīrtayiṣyāmi gāthāye anupūrvaśaḥ |
śrotraṃ mo dattvā saktṛtyaṃ śṛṇohi mama bhāṣato || 35 ||
[Analyze grammar]

saṃjīvasmiṃ ca niraye ūrdhapādāṃ adhośirāṃ |
pralaṃbayitvā takṣanti vāsīhi paraśūhi ca || 36 ||
[Analyze grammar]

tato nakhehi tīkṣṇehi āyasehi svayaṃbhuhi |
anyamanyaṃ pi pāṭenti kruddhā krodhavasānugā || 37 ||
[Analyze grammar]

asino cāyasā teṣāṃ tīkṣṇā hasteṣu jāyithā |
yehi cchindanti anyonyaṃ praduṣṭamānasā narāḥ || 38 ||
[Analyze grammar]

teṣāṃ saṃchinnagātrāṇāṃ śīto vāyuḥ pravāyati |
sarvāṅgajanito teṣāṃ pūrvakarmavipākaśaḥ || 39 ||
[Analyze grammar]

evaṃ teṣām abhijñāya śroṇako tasya rājino |
saṃjīvakan ti ākhyāsi āvāsaṃ pāpakarmaṇāṃ || 40 ||
[Analyze grammar]

saṃjīvataś ca nirmuktā kukkulam avagāhatha |
anyamanyaṃ samāgamya dīrghāyatanavistarā || 41 ||
[Analyze grammar]

sarve te khu pradhāvanti yojanāni anekaśaḥ |
dahyamānā kukkuleṣu duḥkhāṃ vedanti vedanāṃ || 42 ||
[Analyze grammar]

kukkulāto ca nirmuktā kuṇapaṃ avagāhitha |
dīrghaṃ mahantaṃ vistīrṇaṃ udviddhaṃ śatapauruṣaṃ || 43 ||
[Analyze grammar]

tam enaṃ kṛpayā tatra tīkṣṇaśaktimukhā kharā |
chaviṃ bhittvāna khādanti mānsaśoṇitabhojanā || 44 ||
[Analyze grammar]

kuṇapāto samuttīrṇā drumāṃ paśyanti śobhanāṃ |
haritapatrasaṃchannān te upenti sukhārthinaḥ || 45 ||
[Analyze grammar]

tam enaṃ kulalā gṛddhā kākolūkā ayomukhā |
ūrdhavṛkṣe va nāṃ dṛṣṭvā khādanti rudhiramrakṣitā || 46 ||
[Analyze grammar]

yadā ca khāditā bhonti asthīni avaśeṣitā |
atha teṣāṃ chavimānsaṃ rudhiraṃ copajāyate || 47 ||
[Analyze grammar]

te ca bhītvā utpattitvāna alenā lenasaṃjñino |
asipatravanaṃ ghoraṃ kṣaṇyamānā upāgami || 48 ||
[Analyze grammar]

tato kṣatā ca ārttā ca bahurudhiramrakṣitā |
asipatravanā muktā yānti vaitaraṇīṃ nadīṃ || 49 ||
[Analyze grammar]

te tāṃ ca avagāhanti tatra kṣārodakāṃ nadīṃ |
teṣāṃ ca aṅgamaṅgāni vardhitā pratividhyati || 50 ||
[Analyze grammar]

tato aṃkuśehi vijjhitvā āyasehi yamapauruṣā |
utkṣipitvā nadītīre bhuṃjāventi ayoguḍāṃ || 51 ||
[Analyze grammar]

tāmralohaṃ ca saṃtaptaṃ pāyāyanti vilīnakaṃ |
tan teṣāṃ antram ādāya adhobhāgena gacchati || 52 ||
[Analyze grammar]

evaṃ pāpīyakarmāntā nirayaṃ pratipadyatha |
akṛtvā kuśalaṃ karma kāmamārgānusāriṇaḥ || 53 ||
[Analyze grammar]

ye ca pāpāni karmāṇi parivarjenti mānuṣāḥ |
ekāntakuśalākārā na te gacchanti durgatiṃ || 54 ||
[Analyze grammar]

tasmā durūpam āgamya karma kalyāṇapāpakaṃ |
pāpāni parivarjetvā kalyāṇaṃ ācare śubhaṃ || 55 ||
[Analyze grammar]

atha vā punar bhāveya āryaṃ aṣṭāṃgikaṃ śubhaṃ |
sarvaduḥkhaprahāṇāya jñātvā dharmaṃ niropadhiṃ || 56 ||
[Analyze grammar]

evaṃrūpāṃ mahārāja satvā vedanti vedanāṃ |
narakeṣu pāpakarmāntā pramattā bālabuddhino || 57 ||
[Analyze grammar]

tan te rāja ahaṃ brūmi mā rāja dharme pramādaya |
mā ghorarūpaṃ narakaṃ prapatiṣye avākśaro || 58 ||
[Analyze grammar]

saṃvignamanaso rājā śroṇakasya subhāṣitaṃ |
śrutvā saṃvegam āpadye adbhutaromaharṣaṇaṃ || 59 ||
[Analyze grammar]

tato rājā tvaramāṇo amātyaṃ adhyabhāṣata |
kṣipraṃ kumāram ānetha dīrghāyuṃ rāṣṭravardhanaṃ || 60 ||
[Analyze grammar]

asti me daharaḥ putro dīrghāyu rāṣṭravardhanaḥ |
taṃ rājye sthāpayiṣyāmi so vo rājā bhaviṣyati || 61 ||
[Analyze grammar]

tato ca rājadūtā ca amātyā cānukaṃpakā |
kṣipraṃ kumāram ānenti dīrghāyuṃ rāṣṭravardhanaṃ || 62 ||
[Analyze grammar]

āmantremi bhavan tava pravrajyā mama rocati |
ahaṃ kāko va durmedho mā kāmānāṃ vaśam anvagā || 63 ||
[Analyze grammar]

ṣaṣṭiṃ nagarasahasrāṇi sphītaṃ rājyam akaṇṭakaṃ |
tat putra pratipadyāhi rājyaṃ niryātayāmi te || 64 ||
[Analyze grammar]

adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve |
na hi na saṃgaman tena mahāsainyena mṛtyunā |
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā || 65 ||
[Analyze grammar]

ṣaṣṭi nāgasahasrāṇi atra sarve svalaṃkṛtā |
dantino balasaṃpannā hemakalpitavāsaso |
ārūḍhā prāsaśūlayaṣṭītomaranigaḍāyudhā || 66 ||
[Analyze grammar]

tāṃ putra pratipadyasva rājyaṃ niryātayāmi te || 67 ||
[Analyze grammar]

adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve |
na hi na saṃgataṃ tena mahāsainyena mṛtyunā |
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagāt || 68 ||
[Analyze grammar]

ṣaṣṭim aśvasahasrāṇi saindhavā śīghravāhino |
sarvālaṃkārabhūṣitāni śūrārūḍhā ca sarvaśo |
+ + + + + + + + + + + + + + + |
māhaṃ kāko vā surmedho kāmānāṃ vaśam anvagā || 69 ||
[Analyze grammar]

ṣaṣṭiṃ dhenusahasrāṇi sarve vatsopadohinī |
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te || 70 ||
[Analyze grammar]

adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve |
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā || 71 ||
[Analyze grammar]

ṣaṣṭi kanyāsahasrāṇi āmuktamaṇikuṇḍalā |
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te || 72 ||
[Analyze grammar]

adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve |
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā || 73 ||
[Analyze grammar]

ṣaṣṭiṃ paryaṃkasahasrāṇi sauvarṇarūpyamayāni ca |
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te || 74 ||
[Analyze grammar]

adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve |
na hi na saṃgataṃ tena mahāsainyena mṛtyunā |
māhaṃ kāko va durmedho kāmānāṃ vasam anvagā || 75 ||
[Analyze grammar]

ṣaṣṭi pārisahasrāṇi sauvarṇarūpyamayāni ca |
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te || 76 ||
[Analyze grammar]

adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve |
na hi na saṃgataṃ tena mahāsainyena mṛtyunā |
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā || 77 ||
[Analyze grammar]

ṣaṣṭi nidhānasahasrāṇi jātarūpamanalpakaṃ |
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te || 78 ||
[Analyze grammar]

adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve |
na hi na saṃgataṃ tena mahāsainyena mṛtyunā |
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā || 79 ||
[Analyze grammar]

ṣaṣṭiṃ nidhisahasrāṇi saptaratnam analpakaṃ |
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te || 80 ||
[Analyze grammar]

adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve |
na hi na saṃgataṃ tena mahāsainyena mṛtyunā |
māhaṃ kāko va durmedho kāmānāṃ vasam anvagā || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 112

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: