Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 111

udyānabhūmito niryātvā aṅgānāṃ rāṣṭravardhano |
paryaṃkasmiṃ niṣīdesi avadātasuvarṇamaṇḍale || 1 ||
[Analyze grammar]

taṃtrighoṣābhināditā samyakkālaprabodhanā |
puṣpitā sālā tasmiṃ kāle saṃpannakusumitā varā || 2 ||
[Analyze grammar]

vyālamṛgānuvicīrṇāṃ golāṃgulaniṣevitāṃ |
parvatāṃ sa saṃvīkṣanto pṛthusiṃhaniṣevitāṃ || 3 ||
[Analyze grammar]

niṣīdet prāṅmukho rājā pauarāṇāni anusmaran |
aśrupūrṇehi netrehi imāṃ gāthām abhāṣitha || 4 ||
[Analyze grammar]

tiṣṭhe yaṃ pāṇḍaro giri kailāsavat tathaiva vipulo |
atha me pitaro pitāmahā pretā kālagatā avītatṛṣṇā || 5 ||
[Analyze grammar]

varā ramyā vanā vicitrā puṣkiriṇyo śiloccayo |
yānīmāni gamāpensuḥ kāṃ nu te diśatāṃ gatā || 6 ||
[Analyze grammar]

tathaivemāni rāṣṭrāṇi imā pṛthusravantiyo |
yānīmāni gamāpensuḥ kāṃ nu te diśatām gatā || 7 ||
[Analyze grammar]

tathaivemāni vastrāṇi imā niṣkā sakuṇḍalā |
yānīmāni gamāpensuḥ kāṃ nu te diśatāṃ gatāḥ || 8 ||
[Analyze grammar]

imā puṣkiriṇī ramyā nānādvijanikūjitā |
puṇḍarīkehi saṃchannā kumudasaugandhikehi ca |
ye ca te atra snāyensuḥ kāṃ nu te diśatāṃ gatāḥ || 9 ||
[Analyze grammar]

tathaivam āsanā ramyā divyā haritaśādvalā |
āsannodakasaṃchannā śītacchāyā manoramāḥ |
yāni te cātra gamāpensuḥ kāṃ nu te diśatāṃ gatāḥ || 10 ||
[Analyze grammar]

tāny eva prāṇiśatānāṃ niveśanāni parvatā |
ime ca me pracāritā adya janmam apaśyato || 11 ||
[Analyze grammar]

śūnyatā va me ākhyāyanti diśā pi me nucāritā |
evaṃ martyajīvitaṃ kiṃsya parīttaṃ ca duḥkhasaṃyutaṃ || 12 ||
[Analyze grammar]

anantaraṃ jīvitasya maraṇaṃ maranaṃ dhruvaṃ |
jātasyāmaraṇaṃ nāsti etad dharmā hi prāṇino || 13 ||
[Analyze grammar]

gacchati khedena prāṇī pratipanno kvacij jano |
rātriṃdivaṃ ca yāntīha yamadūtā śasanāharā || 14 ||
[Analyze grammar]

parvatā ime salīlā ime ramyā śiloccayā |
ye ime rājagṛhasmiṃ siktā divijena vāriṇā || 15 ||
[Analyze grammar]

lābho sti rāṣṭrādhipate śirīmato āṃgasya rājño magadhādhipasya |
yasyodapāsi vijite tathāgato vighuṣṭaśabdo himavāṃ va parvato |
śīlena kṣāntyā tapasā upeto lokāntako uṣitabrahmacaryo || 16 ||
[Analyze grammar]

samāgamya sahasrāṇi śatāni nayutāni ca |
saṃprāpnoti amṛtaṃ śāntaṃ yogakṣemam anuttaraṃ || 17 ||
[Analyze grammar]

priyaṃ me kīrtaye rājye priyaṃ me kīrtaye priya |
priyasya buddhasya loka-arthacarasya brāhmaṇa || 18 ||
[Analyze grammar]

dadāmi te grāmavarāṇi ṣoḍaśa yuktāni ājānyarathāni ca daśa |
dāsīśataṃ ca gavāṃ śataṃ ca priyasya buddhasya yaśo prakīrtaye || 19 ||
[Analyze grammar]

kim eva dṛṣṭvā uruvilvavāsi prahāya agniṃ kṛśako vadāno |
pṛcchāmi te kāśyapa etam arthaṃ kathaṃ prahīnaṃ tava agnihotraṃ || 20 ||
[Analyze grammar]

annāni pānāni atho rasāni kāmāṃ striyo cābhivadaṃti yajñe |
etaṃ malan ti upadhīṣu jñātvā tasmān na yajñe na hute ramāmi || 21 ||
[Analyze grammar]

eteṣu tvaṃ na mano akāsi anneṣu pāneṣu tathā raseṣu |
aparaṃ nu taṃ devamanuṣyaśreṣṭhaṃ yahiṃ rataṃ kāśyapa tuhya cittaṃ || 22 ||
[Analyze grammar]

dṛṣṭvā muniṃ śāntam anupadhīkaṃ akiṃcanaṃ sarvabhaveṣv asaktaṃ |
ananyathābhāvam ananyaneyaṃ tasmān na yaṣṭe na hute ramāmi || 23 ||
[Analyze grammar]

mohan te juhito agni mohan te so tapo kṛto |
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ || 24 ||
[Analyze grammar]

mohaṃ no juhito agni mohaṃ me so tapo kṛto |
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ || 25 ||
[Analyze grammar]

agnīhi yajñeṣu ca vipramuccati iti sma me āsi pure ajānato |
andhasya jātīmaraṇānusāriṇo apaśyato uttamam acyutaṃ padaṃ || 26 ||
[Analyze grammar]

so dāni paśyāmi anāvilaṃ padaṃ sudeśitaṃ nāgavareṇa tāyinā |
atyantaniṣṭhāpadam āspṛśe ahaṃ saṃsārajātīmaraṇaṃ prahāya || 27 ||
[Analyze grammar]

bahū satvā vihanyanti karontā vividhāṃ tapāṃ |
niṣṭhāṃ anadhigacchantā avitīrṇakathaṃkathā || 28 ||
[Analyze grammar]

dīrgharātraṃ kiliṣṭo smi dṛṣṭisaṃdānasaṃdito |
sarvagrantheṣu me bhagavāṃ parimocesi cakṣumāṃ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 111

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: