Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 14-23

dvitīyo dhāraṇīmukhaparivartaḥ

atha khalu ratnavairocano bodhisattvo mahāsattvo bhagavantametadavocat - "kathaṃ bhadanta bhagavan padmāyāṃ lokadhātau rātriṃdivaṃ prajñāyate?, kiyadrūpāśca tatra śabdāḥ śrūyante?, kiyadrūpeṇa te bodhisattvāścāśayena samanvāgatāḥ?, katamena vihareṇa viharanti?" bhagavān āha - "nityāvabhāsitā kulaputra padmā lokadhāturbuddhābhayā / tatra yadā puṣpāḥ saṃkucanti, pakṣiṇaścālpaśabdā bhavanti, bhagavāṃśca te ca bodhisattvā dhyānaiḥ krīḍanti vimuktiprītisukhaṃ pratisaṃvedayanti, tadā rātrīti prajñāyate / yadā punaste puṣpā vāteneritā bhavanti, śakunāśca manojñāni kūjanti, puṣpavṛṣṭiścābhipravarṣati, caturdiśaṃ paramasugandhā manojñā mṛdukāḥ sukhasaṃsparśā vāyavaḥ pravāyanti, bhagavāṃśca samādhervyutthāya padmottaro bodhisattvānāṃ mahāsattvānāmatikramya śrāvakapratyekabuddhakathāṃ bodhisattvapiṭakaṃ dharmaṃ deśayati, tena ca tatra divasaḥ prajñāyate / avirahitāśca tatra kulaputra bodhisattvā mahāsattvā buddhaśabdena dharmaśabdena (KpSū 15) saṅghaśabdena, vaiśāradyaśabdenānabhisaṃskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdenānutpattikadharmaśabdenābhiṣekabhūmipratilābhaśabdena buddhabodhisattvaśabdenāvirahitā, nityaṃ te bodhisattvā evaṃrūpaṃ śabdaṃ śṛṇvanti sma / punaraparaṃ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṃ lokadhātau pratyājātāḥ pratyājāyiṣyanti sarve te dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā yojanaprabhā hyavinipātadharmāṇo yāvadbodhiparyantāt / sarve te bodhisattvā maitracittāḥ snigdhacittā akaluṣacittā dāntacittāḥ kṣamācittāḥ samāhitacittāḥ prasannacittā apratihatacittāḥ śuddhacittāḥ kalyāṇacittā dharmaprīticittāḥ sarvasattvānāṃ kleśapraśamanacittāḥ pṛthivīsamacittā laukikāyāṃ kathāyām anabhiratacittā lokottarāyāṃ kathāyāṃ sābhiratacittāḥ sarvakuśaladharmaparyeṣṭicittā nirupadhau (KpSū 16) sadāprayuktacittā vyādhijarāmaraṇebhyaḥ praśāntacittāḥ sarvakleśadahanacittāḥ sarvasaṃyojanapraśamanacittāḥ sarvadharmāmanyanacittāḥ, āśayabalinaḥ prayogabalinaḥ pratyayabalinaḥ praṇidhānabalino'sārabhinnāccālanabalino nidhyaptibalinaḥ kuśalamūlabalinaḥ samādhānabalinaḥ śrutabalinaḥ śīlabalinaḥ tyāgabalinaḥ kṣāntibalino vīryabalino dhyānabalinaḥ prajñābalinaḥ śamathabalino vipaśyanābalino'bhijñābalinaḥ smṛtibalino bodhibalinaḥ sarvamāravidhvaṃsanabalinaḥ sarvamārabalapramardanabalinaḥ sarvaparapravādināṃ sahadharmeṇa nigrahabalinaḥ sarvakleśapramardanabalinaḥ / te ca bodhisattvā ye padmāyāṃ lokadhātau pratyājātāḥ pratyājāyiṣyanti bahubuddhaśatasahasrakṛtādhikārā hi avaruptakuśalamūlā; ye ca tatra padmāyāṃ lokadhātau buddhakṣetre bodhisattvāḥ pratyājātāḥ pratyājāyiṣyanti dhyānāhārāste bodhisattvā dharmāhārā gandhāhārāstadyathāpi nāma devā (KpSū 17) brahmakāyikā, na ca tatra kavaḍikāhārāḥ prajñāyante / sarvaśaśca tatrākuśalasya nāmāpi nāsti; sarvaśaśca tatra mātṛgrāmasya nāmāpi nāsti, prajñaptirapi nāsti; sarvaśaśca tatra duḥkhaśabdo nāsti; sarvathā priyāpriyaśabdo nāsti, peyālaṃ na kleśaśabdo na parigraho na cātrāndhakāraṃ na durgandhaṃ na cittaklamatā na kāyaklamatā na narakatiryagyoniyamalokaśabdaḥ, apāyaprajñaptirapi nāsti, na kaṇṭakagahanapāṣāṇaśarkarā na cāgnirna candrasūryā na tārakārūpā na mahāsamudrā na sumerucakravāḍā na lokāntarikā na kālaparvatā na mīḍhapāṣāṇā na pāṃśuparvatāḥ, na meghavarṣaśabdo na kaluṣavāyuśabdaḥ, sarvathāpāyaśabdo nāsti, sarvathākṣaṇaśabdo nāsti / atha ca punaḥ padmā lokadhāturnityaṃ buddhābhayā bodhisattvābhayā puṇyābhayā ratnābhayā udāreṇāvabhāsena sphuṭā / saphalāścātra nāma pakṣiṇomanojñāḥ snigdhāḥ svakasvakena svareṇa indriyabalabodhyaṅgāni pravyāharanti sma"

atha khalu ratnavairocano bodhisattvo bhagavantametadavocat - "kiyanmahatī bhagavan padmā lokadhātuḥ?, (KpSū 18) kiyacciramasau padmottarastathāgatastiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati yenādyarātrāvanuttarā samyaksaṃbodhiracirābhisaṃbuddhā?, kiyacciraṃ ca parinirvṛtasya saddharmaḥ sthāsyati?, kiyaccirasthāyinaste bodhisattvā ye padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti ?, kin te bodhisattvā virahitā buddhadarśanena dharmaśravaṇena saṅghopasthānena utāhosvinneti?, kiṃ nāma cāsītpūrve padmā lokadhātuḥ?, kiyaccireṇa tatra jinasūryāstaṃgataḥ yasyānantareṇa padmottarena tathāgatenānuttarā samyaksaṃbodhirabhisaṃbuddhā?, kiṃ pratyayamapyekatyā buddhavikurvāṇān buddhaprātihāryān paśyanti ye daśasu dikṣvanyeṣu buddhakṣetreṣu buddhā bhagavantaḥ prātihāryān kurvanti, ekatyā na paśyanti?" /

bhagavān āha - "tadyathāpi nāma kulaputra sumeruḥ parvatarājā, aṣṭaṣaṣṭhiyojanasahasrāṇyudvedhena caturaśītiyojanasahasrāṇi vistāreṇa / kaścid eva puruṣa āgacchet vīryavān balavān, samādhibalena taṃ sumeruṃ parvatarājaṃ sarṣapamātrapramāṇaṃ bhindyāt; gaṇanātikrāntāste sarṣapā bhavanti, na śakyaṃ te sarṣapāḥ (KpSū 19) kenacid gaṇayituṃ sthāpya sarvajñajñānena; yāvantaste sarṣapaphalā bhavanti tāvantaścāturdvīpikā pramāṇā / padmā buddhakṣetramevākīrṇā bodhisattvaiḥ tadyathā sukhāvatī lokadhāturbodhisattvairākīrṇā / padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṃbuddhasya triṃśadantarakalpānyāyuḥpramāṇaṃ tiṣṭhato dhriyato yāpayato dharmaṃ ca deśayataḥ / padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati / teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ ye padmāyāṃ lokadhātau pratyājātāḥ pratyājāyiṣyanti teṣāṃ catvāriṃśadantarakalpāyuḥpramāṇaṃ /

pūrvaṃ ca kulaputra padmā lokadhātuścandanā nāma babhūva, na tvevaṃ pariśuddhābhūnna tvevam ākīrṇā śuddhasattvairbabhūva yathaitarhi padmā lokadhātuḥ / candanāyāṃ kulaputra lokadhātau candrottamo nāmābhūt tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān, sa cāpi viṃśatyantarakalpān dharmaṃ deśitavān / parinirvāṇakālasamaye (KpSū 20) cāpyekatyā bodhisattvāḥ praṇidhānavaśitayānyadbuddhakṣetraṃ saṃkrāntāḥ / ye cāvaśiṣṭā bodhisattvāsteṣām etadavocan - "adyarātrau madhyame yāme candrottamastathāgato'rhan samyaksaṃbuddhaḥ parinirvāsyati, parinirvṛtasya bhagavato daśāntarakalpān saddharmaḥ sthāsyati / kaḥ saddharmāntardhānasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate?"

tena khalu punaḥ samayena gaganamudro nāma bodhisattvaḥ, sa pūrvapraṇidhānena candrottamena tathāgatenārhatā samyaksaṃbuddhena vyākṛtaḥ / "bhaviṣyasi tvaṃ kulaputra mama parinirvṛtasya daśābhyantarakalpān saddharmaḥ sthāsyati / rātryāḥ prathame yāme mama saddharmo'ntarahāsyati, tatraiva rātryāḥ paścime yāme tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, padmottaro nāma bhaviṣyasi tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampanno yāvadbuddho bhagavāṃs" / tatkālaṃ te bodhisattvā mahāsattvā yena candrottamastathāgato'rhan samyaksaṃbuddho bhagavāṃstenopajagmuḥ, upetya candrottamasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarve te bodhisattvāḥ samādhānabalena nānāprakārairbodhisattvavikurvaiścandrottamasya (KpSū 21) tathāgatasya pūjāṃ kṛtvā triskṛtvaśca pradakṣiṇīkṛtvā bhagavantametadavocan - "icchāmo vayam bhadanta bhagavan nime daśābhyantarakalpā nirodhamavahitena cittenātināmayituṃ" /

tatra khalu kulaputra candrottamastathāgato'rhan samyaksaṃbuddho gaganamudraṃ bodhisattvam mahāsattvamāmantryaitadavocat - "udgṛhṇa tvaṃ kulaputremaṃ sarvajñātākāradhāraṇīmukhapraveśaṃ sarvātītānāgataistathāgatairarhadbhiḥ samyaksaṃbuddhairyauvarājyābhiṣiktānāṃ bodhisattvānāṃ deśitaṃ, ye caitarhi daśasu dikṣu sarvalokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te'pi buddho bhagavanto yauvarājyābhiṣiktānāṃ bodhisattvānāṃ deśayanti, ye'pi te bhaviṣyantyanāgate'dhvani buddhā bhagavantaste'pi yauvarājyābhiṣiktānāṃ bodhisattvānāmimaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā;

jalijalini mahājalini phutke butke sammade mahāsammade devāṃ aṭi caṭi ṭake ṭharaṭhakke amimakasi (KpSū 22) hilicilitili ruruke mahāruruke jaye durjaye jayamati śānte śāntanirghoṣaṇi amūle ale amūlaparichinne mārasainya vitrāsane mukte muktapariśuddhe abhīte bhayamocane bhāradroharaṇā dānta vidyāvidyā varuttame, nigrahaṃ paravādināṃ dharmavādināmanugrahaṃ ārakṣā dharmavādināṃ caturṇāṃ smṛtyupasthānānām adhimuktipadaprakāśanapadamidaṃ /

buddhakāśaye amama nimama avevi arthe arthani stīraṇe lokādhimukte sandadha paribhāvane, caturṇāmāryavaṃśānāṃ adhimuktipadaprakāśanapadā /

bhāṣīthe bhāṣaṇe dhāre dhārayati gupte śubhe śubhaprade tatphale agraphale'niṣphale nilaha samukta amukta nirmukte atravita vimuktavati vilaphala ayukta iviti diviti ratitula tulamaṃ ahiṃsāma ititāva atvānatvāna sarvaloka anaka livindha abhūsare hatamatte veśāgravate aphala kaphala, trayāṇām ārakṣitānāṃ adhimuktipadamidaṃ /
Like what you read? Consider supporting this website: