Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| saptamo'dhyāyaḥ ||


(1)garbhanyāsakramaṃ vakṣye kamale śrūyatāṃ tvayā|
saṃpādya mṛttikāḥ pūrvaṃ sthāneṣu daśasu kramāt|| 7.1 ||
(1.itaḥ pūrvaṃ gra. śrībhagavān-)
śaile hrade puṇyatīrthe valmīke karkaṭāśayāt|
nadyā vṛṣaviṣāṇāgre dantidante payonidhau|| 7.2 ||
hale caiteṣu saṃbhūtāḥ praśastā mṛttikāstataḥ|
(2)kumudasyāravindasya kaśerūtpalayostathā|| 7.3 ||
(2.[vi. 13]paṅkajotpalayormūle kumudasya ca deśikaḥ|)
nīlotpalasya pañcaitān kandānapi samāharet|
manaḥśilāharītālamañjanaṃ śyāt(3)sīsakam|| 7.4 ||
(3.vi. sīsake)
(4)saurāṣṭraṃ rocanāṃ caiva gairikaṃ pāradaṃ tathā|
(5)vajravaiḍūryamuktāśca sphaṭikaṃ puṣyaśaṅkhakam|| 7.5 ||
(4.saurāṣṭrīṃ rocanāṃ caiva gairikaṃ pārataṃ tathā|)
(5.vi. vajramauktikavaiḍūryaśaṅkhasphaṭikapuṣyakān|
     . sphaṭikaṃ puṣyakaṃ śaṃkhaṃ padmarāgaṃ tathāparam|
     . ādāya dhātūt ratnāni vajravaiḍūryamauktikam|)
(6)padmarāgaṃ candrakāntaṃ mahānīlaṃ samāharet|
(7)śālīnīvārakaṅkūṃśca priyaṅgutilamāṣakān|| 7.6 ||
(6.vi. 13. candrakāntaṃ mahānīlaṃ padmarāgaṃ tathā punaḥ|
     . candrakāntaṃ mahānīlaṃ navaitāni samāharet|)
(7.vi. śālīnīvārakau caiva kaṅkumāṣakulutthakān|
mudgāṃśca yavaveṇūṃśca dhānyāni nava (8)cāharet|
hiraṇyaṃ rajataṃ tāmramāyasaṃ trapusīsakam|| 7.7 ||
(8.gra. cānayet)
sauvarṇaṃ kūrmarūpaṃ ca sauvarṇaṃ saṅkhacakrakam|
(9)navagartasamāyuktāṃ mañjūṣāṃ sāpidhānakām|| 7.8 ||
([ī.16] navagartasamāyuktāṃ mañjūṣāṃ sāpidhānakām|)
(10)saṃprokṣya cāstramantreṇa tasyā garteṣu śāstravit|
sarvān vastūn vinikṣipya pidadhyād (11)gurusattamaḥ|| 7.9 ||
(10.[ī.16] saṃprokṣya cāstratoyena vastrayugmena veṣṭayet|)
(11.gra. tāṃ gurūttamaḥ|)
vastrayugmena mañjūṣāṃ veṣṭayet kamalālaye|
(12)dhānyarāśau vinikṣipya mūlamantreṇa deśikaḥ|| 7.10 ||
(12.ī. dhānyarāśau tu vinyasya mūlamantreṇa deśikaḥ|)
dhyātvā prajāpatīṃstatra navagandhādibhiryajet|
agnimādīpya śāstroktaṃ hariṃ tatra smaretpurā|| 7.11 ||
mūlenāṣṭottaraśataṃ nṛsūktena ca ṣoḍaśa|
indrādilokapālebhyo bhuvanebhyastathaiva ca|| 7.12 ||
parvatebhyaḥ samudrebhya ādityebhyastathā rame|
vasubhyaśca marudbhyaśca (13)munibhyastadanantaram|| 7.13 ||
(13.. ṛṣibhyaḥ)
vedebhyaḥ sarvaśāstrebhyaḥ purāṇebhyastataḥ param|
(14)pātālādibhyaśca digbhyaśca nāgebhyaśca (15)tathaiva ca|| 7.14 ||
(14.. pātālebhyaḥ)
(15..tadanantaram)
gaṇebhyaḥ sarvabhūtebhyo narendrebhyaḥ (16)tataḥ param|
gṛhebhyaścaiva sarvebhyo (17)nakṣatrebhyo yathāvidhi|| 7.15 ||
(16.. tathaiva ca|)
(17.. svāhāntaṃ juhuyāt pṛthak|)
svāhāntaṃ juhuyānmantrī tilājyasamidāhutīḥ|
tebhyaḥ saṃpātamādāya niṣiñcedgarbhabhājane|| 7.16 ||
(18)hutvā pūrṇāhutiṃ paścādācāryaḥ samupoṣitaḥ|
śubhravastrottarīyaśca bhūṣaṇairapyalaṃkṛtaḥ|| 7.17 ||
(18.[ī.16] Sl.17a, b}is same as sl.210c, d}
                " c, d} ) "211a, b}
gandhamālyālaṃkṛtāṅgo rātrau lagne suśobhane|
bhājanaṃ tatsamādāya vedaghoṣaiśca maṅgalaiḥ|| 7.18 ||
vādyaghoṣaiśca sahitaḥ kṛtvā dhāma pradakṣiṇam|
praviśya garbhabhūbhāgaṃ tasya dvārasya dakṣiṇe|| 7.19 ||
kṛtaṃ śvabhraṃ pañcagavyaiḥ secayitvā samaṃtataḥ|
(19)ardhyādyairgandhapuṣpaiśca samabhyarcya tato guruḥ|| 7.20 ||
(19. tatra bhūmiṃ tu cārghyādyaiḥ samabhyarcya tatastu tām|)
diggajottamabhṛccheṣaphaṇīndraśirasi sthitām|
manasyāveśya vasudhāṃ dvihastāṃ śyāmalāṃ śubhām|| 7.21 ||
paricintya ṛtusnātāmātmānaṃ ca hariṃ smaran|
(20)sarvabhūtadhare kānte parvatastanamaṇḍite|| 7.22 ||
(20. Sl. 22c, d is the same as sl. 215a, b.)
(21)samudraparidhānīye devi garbhaṃ (22)dhare dhara|
(23)iti saṃprārthya mañjūṣāṃ tasmin (24)garbhe nidhāya ca|| 7.23 ||
(21)samudraparidhānīye! devi! garbhaṃ samāśraya|
(22.. samāśraya|)
(23.ityuktvā bhājanaṃ śvabhre nidhāya sudhayā tataḥ|)
(24. gra. garte
       Sl.[ī.16]
        " 18a, b}
             c, d}
        " 19a, b}
            c, d}
        " 20a, b
        " 211c, d}
        " 212a, b}
        " 213c, d}
        " 213a, b}
        " 213c, d.)
(25)sudhayā tu dṛḍhīkṛtya tataḥ śvabhraṃ tu purayet|
tricatuḥ pañcarātraṃ rakṣāṃ kuryād (26)divāniśam|| 7.24 ||
(25.dṛḍhīkṛtya tataḥ śvabhraṃ mṛdāpūrya samantataḥ|)
(26.munīśvarāḥ)
(27)garbhanyāsastvayaṃ devi devāgārasya vṛddhidaḥ|
akṛte garbha(28)vinyaste(nyāse)pratyavāyo mahān bhavet|| 7.25 ||
(27.[ī.16]1. Sl. 25a,b,c,d} same as sl.217c,d}
                                       " 218a,b}
(28.gra. vinyāse)

|| iti śrīśrīpraśnasaṃhitāyāṃ saptamo'dhyāyaḥ ||

Like what you read? Consider supporting this website: