Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 260 - The hemorrhage does not stop, and Jīvaka prescribes the milk of a young woman

tathāpi tadrudhiraṃ pragharatyeva; nāvatiṣṭhate; jīvakaḥ kathayati: idānīṃ kanyākṣīreṇa pariṣeko dīyatāmiti; bhikṣavo na jānate kīdṛśaṃ kanyākṣīramiti; āyuṣmānānandaḥ kathayati: jīvaka kīdṛśaṃ kanyākṣīramiti; sa kathayati: tu prathamaprasavā (i 173) nārī sātra kanyā abhipretā; tasyā yatkṣīraṃ tatkanyākṣīramityucyate iti; āyuṣmatā ānandena kanyākṣīranimittaṃ catasro'pi parṣadaḥ prayuktāḥ; bhikṣavaḥ kanyākṣīraṃ paryeṣitumārabdhāḥ; bhikṣuṇyaḥ upāsakā upāsihyaśca bhūyasā sarva eva rājagṛhanivāsī janakāyaḥ sthāpayitvā devadattaṃ devadattapakṣyāṃśca; te catasṛṇāṃ parṣadāṃ janakāyasya ca paryeṣamāṇasya yaistairupāyaiḥ vighnaṃ kurvanti; yāvadrājagṛhe anyatamā prathamaprasavā kanyā svalpakṣīrā svakamapi puraṃ kṣīreṇa na santarpayati; kutaḥ punaranyasya dāsyati? tayā śrutaṃ yathā bhagavataḥ kanyākṣīreṇa prayojanamiti; saṃlakṣayati: yadi dāsyāmi dārako me svalpaprāṇaḥ kṣīravirahātprāṇairviyokṣyate; na kevalamayamādīnavaḥ; ayamaparaḥ, devadattaḥ bhagavato dīrgharātraṃ pratyarthikaḥ pratyamitraḥ; tadvigrāhitaśca rājā ajātaśatruḥ devadattapakṣyāśca kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ; ete māṃ jīvitādvyaparopayiṣyanti iti; punaḥ saṃlakṣayati: kāmaṃ svaprāṇaviyogaḥ putraviyogaśca; na tu devamanuṣyapūjitasya buddhasya bhagavataḥ vyādhiduḥkhavedanānubhavanaṃ yena sarva eva rājagṛhanivāsī janakāyaḥ samākulaḥ; yannvahaṃ kṣīramādāya gaccheyamiti; bhagavato'ntike cittamabhiprasādya nave bhājane kṣīraṃ dugdhvā yena bhagavāṃśtenopasaṃkrāntā; upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocat: upalabdhaṃ mayā bhadanta jīvakena bhagavataḥ kanyākṣīramupadiṣṭamiti; tadidaṃ kanyākṣīraṃ pragṛhyatāṃ mamānugrahāya iti; tatra bhagavānāyuṣmantamānandamāmantrayate: bhadrāśayā iyamānanda dārikā; asyā sakāśādgṛhāṇa kṣīramiti; tena pratigṛhītaṃ kṣīraṃ; bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntā
atha bhagavān vismitamakārṣīt; dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ arciṣaḥ mukhānniścarya kāścidadhastādgacchanti; kāścidupariṣṭādgacchanti
adhastādgacchanti tāḥ sañjīvaṃ kālasūtraṃ saṅghātaṃ rauravaṃ mahārauravaṃ tāpanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti; ye śītanarakāsteṣu uṣṇībhūtvā nipatanti; tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante; teṣāmevaṃ bhavati: kiṃ nu vayaṃ bhavantaḥ itaścyutāḥ āhosvidanyatropapannāḥ iti; teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati; teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati; na haiva vayaṃ bhavantaḥ itaścyutāḥ; nāpyanyatropapannāḥ; api tu ayamapūrvadarśanaḥ satvaḥ; asya anubhāvena asmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ iti; te nirmite cittamabhiprasādya, tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti
upariṣṭādgacchanti tāścāturmahārājikān trayastriṃśān yāmān tuṣitānnirmāṇaratīn paranirmitavaśavartinaḥ brahmakāyikān brahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmā ityudghoṣayanti; gāthādvayaṃ ca bhāṣante
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ ||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || iti
atha arciṣastrisahasramahāsahasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti; tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante; anāgataṃ vyākartukāmo bhavati, purastādantardhīyante; narakopapattiṃ vyākartukāmo bhavati pādatale antardhīyante; tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante; pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe antardhīyante; manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante; balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale antardhīyante; cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale antardhīyante; devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante; śrāvakabodhiṃ vyākartukāmo bhavati āsye'ntardhīyante; pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante; anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante
atha arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ; athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha
nānāvidho raṅgasahasracitto
vaktrāntarānniṣkasitaḥ kalāpaḥ |
avabhāsitā yena diśaḥ samantāt
divākareṇodayatā yathaiva ||
gāthāśca bhāṣate
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ |
nākāraṇaṃ śaṅkhamṛṇālagauram
smitamupadarśayanti jinā jitārayaḥ ||
tatkālaṃ svayamadhigamya dhīra buddhyā
śrotṛṇāṃ śramaṇa jinendra kāṅkṣitānām |
dhīrābhirmunivṛṣa vāgbhiruttamābhir
utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ |
nākāsmāllavaṇajalādrirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayanti nāthāḥ |
yasyārthe smitamupadarśayanti dhīrāḥ
taṃ śrotuṃ samabhilaṣanti te janaughāḥ || iti
bhagavānāha: dṛṣṭastvayā ananda dārikā, yayā mamāntike cittamabhiprasādyakṣīraṃ dattaṃ dṛṣṭā bhadanta; eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca kṣīraprado nāma pratyekabuddho bhaviṣyati; ayamasyā deyadharmo yo mamāntike cittaprasādaḥ iti

Like what you read? Consider supporting this website: