Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ caiva tato jayamudīrayet || 0 ||
[Analyze grammar]

lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre || 1 ||
[Analyze grammar]

samāsīnānabhyagacchadbrahmarṣīnsaṃśitavratān |
vinayāvanato bhūtvā kadācitsūtanandanaḥ || 2 ||
[Analyze grammar]

tamāśramamanuprāptaṃ naimiṣāraṇyavāsinaḥ |
citrāḥ śrotuṃ kathāstatra parivavrustapasvinaḥ || 3 ||
[Analyze grammar]

abhivādya munīṃstāṃstu sarvāneva kṛtāñjaliḥ |
apṛcchatsa tapovṛddhiṃ sadbhiścaivābhinanditaḥ || 4 ||
[Analyze grammar]

atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu |
nirdiṣṭamāsanaṃ bheje vinayāllomaharṣaṇiḥ || 5 ||
[Analyze grammar]

sukhāsīnaṃ tatastaṃ tu viśrāntamupalakṣya ca |
athāpṛcchadṛṣistatra kaścitprastāvayankathāḥ || 6 ||
[Analyze grammar]

kuta āgamyate saute kva cāyaṃ vihṛtastvayā |
kālaḥ kamalapatrākṣa śaṃsaitatpṛcchato mama || 7 ||
[Analyze grammar]

sūta uvāca |
janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ |
samīpe pārthivendrasya samyakpārikṣitasya ca || 8 ||
[Analyze grammar]

kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ |
kathitāścāpi vidhivadyā vaiśaṃpāyanena vai || 9 ||
[Analyze grammar]

śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ |
bahūni saṃparikramya tīrthānyāyatanāni ca || 10 ||
[Analyze grammar]

samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam |
gatavānasmi taṃ deśaṃ yuddhaṃ yatrābhavatpurā |
pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām || 11 ||
[Analyze grammar]

didṛkṣurāgatastasmātsamīpaṃ bhavatāmiha |
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ || 12 ||
[Analyze grammar]

asminyajñe mahābhāgāḥ sūryapāvakavarcasaḥ |
kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ |
bhavanta āsate svasthā bravīmi kimahaṃ dvijāḥ || 13 ||
[Analyze grammar]

purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ |
itivṛttaṃ narendrāṇāmṛṣīṇāṃ ca mahātmanām || 14 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
dvaipāyanena yatproktaṃ purāṇaṃ paramarṣiṇā |
surairbrahmarṣibhiścaiva śrutvā yadabhipūjitam || 15 ||
[Analyze grammar]

tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ |
sūkṣmārthanyāyayuktasya vedārthairbhūṣitasya ca || 16 ||
[Analyze grammar]

bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām |
saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām || 17 ||
[Analyze grammar]

janamejayasya yāṃ rājño vaiśaṃpāyana uktavān |
yathāvatsa ṛṣistuṣṭyā satre dvaipāyanājñayā || 18 ||
[Analyze grammar]

vedaiścaturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ |
saṃhitāṃ śrotumicchāmo dharmyāṃ pāpabhayāpahām || 19 ||
[Analyze grammar]

sūta uvāca |
ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam |
ṛtamekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam || 20 ||
[Analyze grammar]

asacca saccaiva ca yadviśvaṃ sadasataḥ param |
parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ paramavyayam || 21 ||
[Analyze grammar]

maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyamanaghaṃ śucim |
namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim || 22 ||
[Analyze grammar]

maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ |
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ || 23 ||
[Analyze grammar]

ācakhyuḥ kavayaḥ kecitsaṃpratyācakṣate pare |
ākhyāsyanti tathaivānye itihāsamimaṃ bhuvi || 24 ||
[Analyze grammar]

idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam |
vistaraiśca samāsaiśca dhāryate yaddvijātibhiḥ || 25 ||
[Analyze grammar]

alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayairdivyamānuṣaiḥ |
chandovṛttaiśca vividhairanvitaṃ viduṣāṃ priyam || 26 ||
[Analyze grammar]

niṣprabhe'sminnirāloke sarvatastamasāvṛte |
bṛhadaṇḍamabhūdekaṃ prajānāṃ bījamakṣayam || 27 ||
[Analyze grammar]

yugasyādau nimittaṃ tanmahaddivyaṃ pracakṣate |
yasmiṃstacchrūyate satyaṃ jyotirbrahma sanātanam || 28 ||
[Analyze grammar]

adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam |
avyaktaṃ kāraṇaṃ sūkṣmaṃ yattatsadasadātmakam || 29 ||
[Analyze grammar]

yasmātpitāmaho jajñe prabhurekaḥ prajāpatiḥ |
brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha || 30 ||
[Analyze grammar]

prācetasastathā dakṣo dakṣaputrāśca sapta ye |
tataḥ prajānāṃ patayaḥ prābhavannekaviṃśatiḥ || 31 ||
[Analyze grammar]

puruṣaścāprameyātmā yaṃ sarvamṛṣayo viduḥ |
viśvedevāstathādityā vasavo'thāśvināvapi || 32 ||
[Analyze grammar]

yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitarastathā |
tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo'malāḥ || 33 ||
[Analyze grammar]

rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ |
āpo dyauḥ pṛthivī vāyurantarikṣaṃ diśastathā || 34 ||
[Analyze grammar]

saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt |
yaccānyadapi tatsarvaṃ saṃbhūtaṃ lokasākṣikam || 35 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcidbhūtaṃ sthāvarajaṅgamam |
punaḥ saṃkṣipyate sarvaṃ jagatprāpte yugakṣaye || 36 ||
[Analyze grammar]

yathartāvṛtuliṅgāni nānārūpāṇi paryaye |
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu || 37 ||
[Analyze grammar]

evametadanādyantaṃ bhūtasaṃhārakārakam |
anādinidhanaṃ loke cakraṃ saṃparivartate || 38 ||
[Analyze grammar]

trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca |
trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā || 39 ||
[Analyze grammar]

divasputro bṛhadbhānuścakṣurātmā vibhāvasuḥ |
savitā ca ṛcīko'rko bhānurāśāvaho raviḥ || 40 ||
[Analyze grammar]

putrā vivasvataḥ sarve mahyasteṣāṃ tathāvaraḥ |
devabhrāṭtanayastasya tasmātsubhrāḍiti smṛtaḥ || 41 ||
[Analyze grammar]

subhrājastu trayaḥ putrāḥ prajāvanto bahuśrutāḥ |
daśajyotiḥ śatajyotiḥ sahasrajyotirātmavān || 42 ||
[Analyze grammar]

daśa putrasahasrāṇi daśajyotermahātmanaḥ |
tato daśaguṇāścānye śatajyoterihātmajāḥ || 43 ||
[Analyze grammar]

bhūyastato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ |
tebhyo'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca || 44 ||
[Analyze grammar]

yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ |
saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ || 45 ||
[Analyze grammar]

bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat |
vedayogaṃ savijñānaṃ dharmo'rthaḥ kāma eva ca || 46 ||
[Analyze grammar]

dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca |
lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavānṛṣiḥ || 47 ||
[Analyze grammar]

itihāsāḥ savaiyākhyā vividhāḥ śrutayo'pi ca |
iha sarvamanukrāntamuktaṃ granthasya lakṣaṇam || 48 ||
[Analyze grammar]

vistīryaitanmahajjñānamṛṣiḥ saṃkṣepamabravīt |
iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam || 49 ||
[Analyze grammar]

manvādi bhārataṃ kecidāstīkādi tathāpare |
tathoparicarādyanye viprāḥ samyagadhīyate || 50 ||
[Analyze grammar]

vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ |
vyākhyātuṃ kuśalāḥ kecidgranthaṃ dhārayituṃ pare || 51 ||
[Analyze grammar]

tapasā brahmacaryeṇa vyasya vedaṃ sanātanam |
itihāsamimaṃ cakre puṇyaṃ satyavatīsutaḥ || 52 ||
[Analyze grammar]

parāśarātmajo vidvānbrahmarṣiḥ saṃśitavrataḥ |
māturniyogāddharmātmā gāṅgeyasya ca dhīmataḥ || 53 ||
[Analyze grammar]

kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā |
trīnagnīniva kauravyāñjanayāmāsa vīryavān || 54 ||
[Analyze grammar]

utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ vidurameva ca |
jagāma tapase dhīmānpunarevāśramaṃ prati || 55 ||
[Analyze grammar]

teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim |
abravīdbhārataṃ loke mānuṣe'sminmahānṛṣiḥ || 56 ||
[Analyze grammar]

janamejayena pṛṣṭaḥ sanbrāhmaṇaiśca sahasraśaḥ |
śaśāsa śiṣyamāsīnaṃ vaiśaṃpāyanamantike || 57 ||
[Analyze grammar]

sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam |
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ || 58 ||
[Analyze grammar]

vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām |
kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyagdvaipāyano'bravīt || 59 ||
[Analyze grammar]

vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām |
durvṛttaṃ dhārtarāṣṭrāṇāmuktavānbhagavānṛṣiḥ || 60 ||
[Analyze grammar]

caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām |
upākhyānairvinā tāvadbhārataṃ procyate budhaiḥ || 61 ||
[Analyze grammar]

tato'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavānṛṣiḥ |
anukramaṇimadhyāyaṃ vṛttāntānāṃ saparvaṇām || 62 ||
[Analyze grammar]

idaṃ dvaipāyanaḥ pūrvaṃ putramadhyāpayacchukam |
tato'nyebhyo'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ || 63 ||
[Analyze grammar]

nārado'śrāvayaddevānasito devalaḥ pitṝn |
gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ || 64 ||
[Analyze grammar]

duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunistasya śākhāḥ |
duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro'manīṣī || 65 ||
[Analyze grammar]

yudhiṣṭhiro dharmamayo mahādrumaḥ skandho'rjuno bhīmaseno'sya śākhāḥ |
mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca || 66 ||
[Analyze grammar]

pāṇḍurjitvā bahūndeśānyudhā vikramaṇena ca |
araṇye mṛgayāśīlo nyavasatsajanastadā || 67 ||
[Analyze grammar]

mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam |
janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ || 68 ||
[Analyze grammar]

mātrorabhyupapattiśca dharmopaniṣadaṃ prati |
dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ || 69 ||
[Analyze grammar]

tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ |
medhyāraṇyeṣu puṇyeṣu mahatāmāśrameṣu ca || 70 ||
[Analyze grammar]

ṛṣibhiśca tadānītā dhārtarāṣṭrānprati svayam |
śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ || 71 ||
[Analyze grammar]

putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ |
pāṇḍavā eta ityuktvā munayo'ntarhitāstataḥ || 72 ||
[Analyze grammar]

tāṃstairniveditāndṛṣṭvā pāṇḍavānkauravāstadā |
śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśurbhṛśam || 73 ||
[Analyze grammar]

āhuḥ kecinna tasyaite tasyaita iti cāpare |
yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare || 74 ||
[Analyze grammar]

svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim |
ucyatāṃ svāgatamiti vāco'śrūyanta sarvaśaḥ || 75 ||
[Analyze grammar]

tasminnuparate śabde diśaḥ sarvā vinādayan |
antarhitānāṃ bhūtānāṃ nisvanastumulo'bhavat || 76 ||
[Analyze grammar]

puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ |
āsanpraveśe pārthānāṃ tadadbhutamivābhavat || 77 ||
[Analyze grammar]

tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ |
śabda āsīnmahāṃstatra divaspṛkkīrtivardhanaḥ || 78 ||
[Analyze grammar]

te'pyadhītyākhilānvedāñśāstrāṇi vividhāni ca |
nyavasanpāṇḍavāstatra pūjitā akutobhayāḥ || 79 ||
[Analyze grammar]

yudhiṣṭhirasya śaucena prītāḥ prakṛtayo'bhavan |
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca || 80 ||
[Analyze grammar]

guruśuśrūṣayā kuntyā yamayorvinayena ca |
tutoṣa lokaḥ sakalasteṣāṃ śauryaguṇena ca || 81 ||
[Analyze grammar]

samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām |
prāptavānarjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram || 82 ||
[Analyze grammar]

tataḥ prabhṛti loke'sminpūjyaḥ sarvadhanuṣmatām |
āditya iva duṣprekṣyaḥ samareṣvapi cābhavat || 83 ||
[Analyze grammar]

sa sarvānpārthivāñjitvā sarvāṃśca mahato gaṇān |
ājahārārjuno rājñe rājasūyaṃ mahākratum || 84 ||
[Analyze grammar]

annavāndakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ |
yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ || 85 ||
[Analyze grammar]

sunayādvāsudevasya bhīmārjunabalena ca |
ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam || 86 ||
[Analyze grammar]

duryodhanamupāgacchannarhaṇāni tatastataḥ |
maṇikāñcanaratnāni gohastyaśvadhanāni ca || 87 ||
[Analyze grammar]

samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam |
īrṣyāsamutthaḥ sumahāṃstasya manyurajāyata || 88 ||
[Analyze grammar]

vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām |
pāṇḍavānāmupahṛtāṃ sa dṛṣṭvā paryatapyata || 89 ||
[Analyze grammar]

yatrāvahasitaścāsītpraskandanniva saṃbhramāt |
pratyakṣaṃ vāsudevasya bhīmenānabhijātavat || 90 ||
[Analyze grammar]

sa bhogānvividhānbhuñjanratnāni vividhāni ca |
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ || 91 ||
[Analyze grammar]

anvajānāttato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ |
tacchrutvā vāsudevasya kopaḥ samabhavanmahān || 92 ||
[Analyze grammar]

nātiprītamanāścāsīdvivādāṃścānvamodata |
dyūtādīnanayānghorānpravṛddhāṃścāpyupaikṣata || 93 ||
[Analyze grammar]

nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam |
vigrahe tumule tasminnahankṣatraṃ parasparam || 94 ||
[Analyze grammar]

jayatsu pāṇḍuputreṣu śrutvā sumahadapriyam |
duryodhanamataṃ jñātvā karṇasya śakunestathā |
dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyamabravīt || 95 ||
[Analyze grammar]

śṛṇu saṃjaya me sarvaṃ na me'sūyitumarhasi |
śrutavānasi medhāvī buddhimānprājñasaṃmataḥ || 96 ||
[Analyze grammar]

na vigrahe mama matirna ca prīye kurukṣaye |
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca || 97 ||
[Analyze grammar]

vṛddhaṃ māmabhyasūyanti putrā manyuparāyaṇāḥ |
ahaṃ tvacakṣuḥ kārpaṇyātputraprītyā sahāmi tat |
muhyantaṃ cānumuhyāmi duryodhanamacetanam || 98 ||
[Analyze grammar]

rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ |
taccāvahasanaṃ prāpya sabhārohaṇadarśane || 99 ||
[Analyze grammar]

amarṣitaḥ svayaṃ jetumaśaktaḥ pāṇḍavānraṇe |
nirutsāhaśca saṃprāptuṃ śriyamakṣatriyo yathā |
gāndhārarājasahitaśchadmadyūtamamantrayat || 100 ||
[Analyze grammar]

tatra yadyadyathā jñātaṃ mayā saṃjaya tacchṛṇu |
śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ |
tato jñāsyasi māṃ saute prajñācakṣuṣamityuta || 101 ||
[Analyze grammar]

yadāśrauṣaṃ dhanurāyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām |
kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya || 102 ||
[Analyze grammar]

yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ prasahyoḍhāṃ mādhavīmarjunena |
indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya || 103 ||
[Analyze grammar]

yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarairdivyairvāritaṃ cārjunena |
agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya || 104 ||
[Analyze grammar]

yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ parājitaṃ saubalenākṣavatyām |
anvāgataṃ bhrātṛbhiraprameyaistadā nāśaṃse vijayāya saṃjaya || 105 ||
[Analyze grammar]

yadāśrauṣaṃ draupadīmaśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitāmekavastrām |
rajasvalāṃ nāthavatīmanāthavattadā nāśaṃse vijayāya saṃjaya || 106 ||
[Analyze grammar]

yadāśrauṣaṃ vividhāstāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya |
jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya || 107 ||
[Analyze grammar]

yadāśrauṣaṃ snātakānāṃ sahasrairanvāgataṃ dharmarājaṃ vanastham |
bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya || 108 ||
[Analyze grammar]

yadāśrauṣamarjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe |
avāpa tatpāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya || 109 ||
[Analyze grammar]

yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrātsākṣāddivyamastraṃ yathāvat |
adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya || 110 ||
[Analyze grammar]

yadāśrauṣaṃ vaiśravaṇena sārdhaṃ samāgataṃ bhīmamanyāṃśca pārthān |
tasmindeśe mānuṣāṇāmagamye tadā nāśaṃse vijayāya saṃjaya || 111 ||
[Analyze grammar]

yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvairmokṣaṇaṃ cārjunena |
sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya || 112 ||
[Analyze grammar]

yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ samāgataṃ dharmarājena sūta |
praśnānuktānvibruvantaṃ ca samyaktadā nāśaṃse vijayāya saṃjaya || 113 ||
[Analyze grammar]

yadāśrauṣaṃ māmakānāṃ variṣṭhāndhanaṃjayenaikarathena bhagnān |
virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya || 114 ||
[Analyze grammar]

yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattāmuttarāmarjunāya |
tāṃ cārjunaḥ pratyagṛhṇātsutārthe tadā nāśaṃse vijayāya saṃjaya || 115 ||
[Analyze grammar]

yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanātpracyutasya |
akṣauhiṇīḥ sapta yudhiṣṭhirasya tadā nāśaṃse vijayāya saṃjaya || 116 ||
[Analyze grammar]

yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya |
ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya || 117 ||
[Analyze grammar]

yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam |
yasyemāṃ gāṃ vikramamekamāhustadā nāśaṃse vijayāya saṃjaya || 118 ||
[Analyze grammar]

yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya |
taṃ cātmānaṃ bahudhā darśayānaṃ tadā nāśaṃse vijayāya saṃjaya || 119 ||
[Analyze grammar]

yadāśrauṣaṃ vāsudeve prayāte rathasyaikāmagratastiṣṭhamānām |
ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya || 120 ||
[Analyze grammar]

yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām |
bhāradvājaṃ cāśiṣo'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya || 121 ||
[Analyze grammar]

yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti |
hitvā senāmapacakrāma caiva tadā nāśaṃse vijayāya saṃjaya || 122 ||
[Analyze grammar]

yadāśrauṣaṃ vāsudevārjunau tau tathā dhanurgāṇḍivamaprameyam |
trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya || 123 ||
[Analyze grammar]

yadāśrauṣaṃ kaśmalenābhipanne rathopasthe sīdamāne'rjune vai |
kṛṣṇaṃ lokāndarśayānaṃ śarīre tadā nāśaṃse vijayāya saṃjaya || 124 ||
[Analyze grammar]

yadāśrauṣaṃ bhīṣmamamitrakarśanaṃ nighnantamājāvayutaṃ rathānām |
naiṣāṃ kaścidvadhyate dṛśyarūpastadā nāśaṃse vijayāya saṃjaya || 125 ||
[Analyze grammar]

yadāśrauṣaṃ bhīṣmamatyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam |
śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya || 126 ||
[Analyze grammar]

yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ |
bhīṣmaṃ kṛtvā somakānalpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya || 127 ||
[Analyze grammar]

yadāśrauṣaṃ śāṃtanave śayāne pānīyārthe coditenārjunena |
bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ tadā nāśaṃse vijayāya saṃjaya || 128 ||
[Analyze grammar]

yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānāmanulomau jayāya |
nityaṃ cāsmāñśvāpadā vyābhaṣantastadā nāśaṃse vijayāya saṃjaya || 129 ||
[Analyze grammar]

yadā droṇo vividhānastramārgānvidarśayansamare citrayodhī |
na pāṇḍavāñśreṣṭhatamānnihanti tadā nāśaṃse vijayāya saṃjaya || 130 ||
[Analyze grammar]

yadāśrauṣaṃ cāsmadīyānmahārathānvyavasthitānarjunasyāntakāya |
saṃśaptakānnihatānarjunena tadā nāśaṃse vijayāya saṃjaya || 131 ||
[Analyze grammar]

yadāśrauṣaṃ vyūhamabhedyamanyairbhāradvājenāttaśastreṇa guptam |
bhittvā saubhadraṃ vīramekaṃ praviṣṭaṃ tadā nāśaṃse vijayāya saṃjaya || 132 ||
[Analyze grammar]

yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ |
mahārathāḥ pārthamaśaknuvantastadā nāśaṃse vijayāya saṃjaya || 133 ||
[Analyze grammar]

yadāśrauṣamabhimanyuṃ nihatya harṣānmūḍhānkrośato dhārtarāṣṭrān |
krodhaṃ muktaṃ saindhave cārjunena tadā nāśaṃse vijayāya saṃjaya || 134 ||
[Analyze grammar]

yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena |
satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya || 135 ||
[Analyze grammar]

yadāśrauṣaṃ śrāntahaye dhanaṃjaye muktvā hayānpāyayitvopavṛttān |
punaryuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya || 136 ||
[Analyze grammar]

yadāśrauṣaṃ vāhaneṣvāśvasatsu rathopasthe tiṣṭhatā gāṇḍivena |
sarvānyodhānvāritānarjunena tadā nāśaṃse vijayāya saṃjaya || 137 ||
[Analyze grammar]

yadāśrauṣaṃ nāgabalairdurutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya |
yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya || 138 ||
[Analyze grammar]

yadāśrauṣaṃ karṇamāsādya muktaṃ vadhādbhīmaṃ kutsayitvā vacobhiḥ |
dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya saṃjaya || 139 ||
[Analyze grammar]

yadā droṇaḥ kṛtavarmā kṛpaśca karṇo drauṇirmadrarājaśca śūraḥ |
amarṣayansaindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya || 140 ||
[Analyze grammar]

yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena |
ghaṭotkace rākṣase ghorarūpe tadā nāśaṃse vijayāya saṃjaya || 141 ||
[Analyze grammar]

yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ yuddhe muktāṃ sūtaputreṇa śaktim |
yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya || 142 ||
[Analyze grammar]

yadāśrauṣaṃ droṇamācāryamekaṃ dhṛṣṭadyumnenābhyatikramya dharmam |
rathopasthe prāyagataṃ viśastaṃ tadā nāśaṃse vijayāya saṃjaya || 143 ||
[Analyze grammar]

yadāśrauṣaṃ drauṇinā dvairathasthaṃ mādrīputraṃ nakulaṃ lokamadhye |
samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya || 144 ||
[Analyze grammar]

yadā droṇe nihate droṇaputro nārāyaṇaṃ divyamastraṃ vikurvan |
naiṣāmantaṃ gatavānpāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya || 145 ||
[Analyze grammar]

yadāśrauṣaṃ karṇamatyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam |
tasminbhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya || 146 ||
[Analyze grammar]

yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca duḥśāsanaṃ kṛtavarmāṇamugram |
yudhiṣṭhiraṃ śūnyamadharṣayantaṃ tadā nāśaṃse vijayāya saṃjaya || 147 ||
[Analyze grammar]

yadāśrauṣaṃ nihataṃ madrarājaṃ raṇe śūraṃ dharmarājena sūta |
sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ tadā nāśaṃse vijayāya saṃjaya || 148 ||
[Analyze grammar]

yadāśrauṣaṃ kalahadyūtamūlaṃ māyābalaṃ saubalaṃ pāṇḍavena |
hataṃ saṃgrāme sahadevena pāpaṃ tadā nāśaṃse vijayāya saṃjaya || 149 ||
[Analyze grammar]

yadāśrauṣaṃ śrāntamekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tadambhaḥ |
duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya || 150 ||
[Analyze grammar]

yadāśrauṣaṃ pāṇḍavāṃstiṣṭhamānāngaṅgāhrade vāsudevena sārdham |
amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya || 151 ||
[Analyze grammar]

yadāśrauṣaṃ vividhāṃstāta mārgāngadāyuddhe maṇḍalaṃ saṃcarantam |
mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya || 152 ||
[Analyze grammar]

yadāśrauṣaṃ droṇaputrādibhistairhatānpāñcālāndraupadeyāṃśca suptān |
kṛtaṃ bībhatsamayaśasyaṃ ca karma tadā nāśaṃse vijayāya saṃjaya || 153 ||
[Analyze grammar]

yadāśrauṣaṃ bhīmasenānuyātena aśvatthāmnā paramāstraṃ prayuktam |
kruddhenaiṣīkamavadhīdyena garbhaṃ tadā nāśaṃse vijayāya saṃjaya || 154 ||
[Analyze grammar]

yadāśrauṣaṃ brahmaśiro'rjunena muktaṃ svastītyastramastreṇa śāntam |
aśvatthāmnā maṇiratnaṃ ca dattaṃ tadā nāśaṃse vijayāya saṃjaya || 155 ||
[Analyze grammar]

yadāśrauṣaṃ droṇaputreṇa garbhe vairāṭyā vai pātyamāne mahāstre |
dvaipāyanaḥ keśavo droṇaputraṃ paraspareṇābhiśāpaiḥ śaśāpa || 156 ||
[Analyze grammar]

śocyā gāndhārī putrapautrairvihīnā tathā vadhvaḥ pitṛbhirbhrātṛbhiśca |
kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ prāptaṃ rājyamasapatnaṃ punastaiḥ || 157 ||
[Analyze grammar]

kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo'smākaṃ pāṇḍavānāṃ ca sapta |
dvyūnā viṃśatirāhatākṣauhiṇīnāṃ tasminsaṃgrāme vigrahe kṣatriyāṇām || 158 ||
[Analyze grammar]

tamasā tvabhyavastīrṇo moha āviśatīva mām |
saṃjñāṃ nopalabhe sūta mano vihvalatīva me || 159 ||
[Analyze grammar]

ityuktvā dhṛtarāṣṭro'tha vilapya bahuduḥkhitaḥ |
mūrcchitaḥ punarāśvastaḥ saṃjayaṃ vākyamabravīt || 160 ||
[Analyze grammar]

saṃjayaivaṃgate prāṇāṃstyaktumicchāmi māciram |
stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe || 161 ||
[Analyze grammar]

taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim |
gāvalgaṇiridaṃ dhīmānmahārthaṃ vākyamabravīt || 162 ||
[Analyze grammar]

śrutavānasi vai rājño mahotsāhānmahābalān |
dvaipāyanasya vadato nāradasya ca dhīmataḥ || 163 ||
[Analyze grammar]

mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca |
jātāndivyāstraviduṣaḥ śakrapratimatejasaḥ || 164 ||
[Analyze grammar]

dharmeṇa pṛthivīṃ jitvā yajñairiṣṭvāptadakṣiṇaiḥ |
asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ || 165 ||
[Analyze grammar]

vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam |
suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam || 166 ||
[Analyze grammar]

bāhlīkaṃ damanaṃ śaibyaṃ śaryātimajitaṃ jitam |
viśvāmitramamitraghnamambarīṣaṃ mahābalam || 167 ||
[Analyze grammar]

maruttaṃ manumikṣvākuṃ gayaṃ bharatameva ca |
rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham || 168 ||
[Analyze grammar]

yayātiṃ śubhakarmāṇaṃ devairyo yājitaḥ svayam |
caityayūpāṅkitā bhūmiryasyeyaṃ savanākarā || 169 ||
[Analyze grammar]

iti rājñāṃ caturviṃśannāradena surarṣiṇā |
putraśokābhitaptāya purā śaibyāya kīrtitāḥ || 170 ||
[Analyze grammar]

tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ |
mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ || 171 ||
[Analyze grammar]

pūruḥ kururyaduḥ śūro viṣvagaśvo mahādhṛtiḥ |
anenā yuvanāśvaśca kakutstho vikramī raghuḥ || 172 ||
[Analyze grammar]

vijitī vītihotraśca bhavaḥ śveto bṛhadguruḥ |
uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ || 173 ||
[Analyze grammar]

dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtirnimiḥ |
ajeyaḥ paraśuḥ puṇḍraḥ śaṃbhurdevāvṛdho'naghaḥ || 174 ||
[Analyze grammar]

devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ |
mahotsāho vinītātmā sukraturnaiṣadho nalaḥ || 175 ||
[Analyze grammar]

satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ |
jānujaṅgho'naraṇyo'rkaḥ priyabhṛtyaḥ śubhavrataḥ || 176 ||
[Analyze grammar]

balabandhurnirāmardaḥ ketuśṛṅgo bṛhadbalaḥ |
dhṛṣṭaketurbṛhatketurdīptaketurnirāmayaḥ || 177 ||
[Analyze grammar]

avikṣitprabalo dhūrtaḥ kṛtabandhurdṛḍheṣudhiḥ |
mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ || 178 ||
[Analyze grammar]

ete cānye ca bahavaḥ śataśo'tha sahasraśaḥ |
śrūyante'yutaśaścānye saṃkhyātāścāpi padmaśaḥ || 179 ||
[Analyze grammar]

hitvā suvipulānbhogānbuddhimanto mahābalāḥ |
rājāno nidhanaṃ prāptāstava putrairmahattamāḥ || 180 ||
[Analyze grammar]

yeṣāṃ divyāni karmāṇi vikramastyāga eva ca |
māhātmyamapi cāstikyaṃ satyatā śaucamārjavam || 181 ||
[Analyze grammar]

vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ |
sarvarddhiguṇasaṃpannāste cāpi nidhanaṃ gatāḥ || 182 ||
[Analyze grammar]

tava putrā durātmānaḥ prataptāścaiva manyunā |
lubdhā durvṛttabhūyiṣṭhā na tāñśocitumarhasi || 183 ||
[Analyze grammar]

śrutavānasi medhāvī buddhimānprājñasaṃmataḥ |
yeṣāṃ śāstrānugā buddhirna te muhyanti bhārata || 184 ||
[Analyze grammar]

nigrahānugrahau cāpi viditau te narādhipa |
nātyantamevānuvṛttiḥ śrūyate putrarakṣaṇe || 185 ||
[Analyze grammar]

bhavitavyaṃ tathā tacca nātaḥ śocitumarhasi |
daivaṃ prajñāviśeṣeṇa ko nivartitumarhati || 186 ||
[Analyze grammar]

vidhātṛvihitaṃ mārgaṃ na kaścidativartate |
kālamūlamidaṃ sarvaṃ bhāvābhāvau sukhāsukhe || 187 ||
[Analyze grammar]

kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ |
nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ || 188 ||
[Analyze grammar]

kālo vikurute bhāvānsarvāṃlloke śubhāśubhān |
kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ |
kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ || 189 ||
[Analyze grammar]

atītānāgatā bhāvā ye ca vartanti sāṃpratam |
tānkālanirmitānbuddhvā na saṃjñāṃ hātumarhasi || 190 ||
[Analyze grammar]

sūta uvāca |
atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano'bravīt |
bhāratādhyayanātpuṇyādapi pādamadhīyataḥ |
śraddadhānasya pūyante sarvapāpānyaśeṣataḥ || 191 ||
[Analyze grammar]

devarṣayo hyatra puṇyā brahmarājarṣayastathā |
kīrtyante śubhakarmāṇastathā yakṣamahoragāḥ || 192 ||
[Analyze grammar]

bhagavānvāsudevaśca kīrtyate'tra sanātanaḥ |
sa hi satyamṛtaṃ caiva pavitraṃ puṇyameva ca || 193 ||
[Analyze grammar]

śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam |
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ || 194 ||
[Analyze grammar]

asatsatsadasaccaiva yasmāddevātpravartate |
saṃtatiśca pravṛttiśca janma mṛtyuḥ punarbhavaḥ || 195 ||
[Analyze grammar]

adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam |
avyaktādi paraṃ yacca sa eva parigīyate || 196 ||
[Analyze grammar]

yattadyativarā yuktā dhyānayogabalānvitāḥ |
pratibimbamivādarśe paśyantyātmanyavasthitam || 197 ||
[Analyze grammar]

śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ |
āsevannimamadhyāyaṃ naraḥ pāpātpramucyate || 198 ||
[Analyze grammar]

anukramaṇimadhyāyaṃ bhāratasyemamāditaḥ |
āstikaḥ satataṃ śṛṇvanna kṛcchreṣvavasīdati || 199 ||
[Analyze grammar]

ubhe saṃdhye japankiṃcitsadyo mucyeta kilbiṣāt |
anukramaṇyā yāvatsyādahnā rātryā ca saṃcitam || 200 ||
[Analyze grammar]

bhāratasya vapurhyetatsatyaṃ cāmṛtameva ca |
navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā || 201 ||
[Analyze grammar]

hradānāmudadhiḥ śreṣṭho gaurvariṣṭhā catuṣpadām |
yathaitāni variṣṭhāni tathā bhāratamucyate || 202 ||
[Analyze grammar]

yaścainaṃ śrāvayecchrāddhe brāhmaṇānpādamantataḥ |
akṣayyamannapānaṃ tatpitṝṃstasyopatiṣṭhati || 203 ||
[Analyze grammar]

itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet |
bibhetyalpaśrutādvedo māmayaṃ pratariṣyati || 204 ||
[Analyze grammar]

kārṣṇaṃ vedamimaṃ vidvāñśrāvayitvārthamaśnute |
bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyānna saṃśayaḥ || 205 ||
[Analyze grammar]

ya imaṃ śuciradhyāyaṃ paṭhetparvaṇi parvaṇi |
adhītaṃ bhārataṃ tena kṛtsnaṃ syāditi me matiḥ || 206 ||
[Analyze grammar]

yaścemaṃ śṛṇuyānnityamārṣaṃ śraddhāsamanvitaḥ |
sa dīrghamāyuḥ kīrtiṃ ca svargatiṃ cāpnuyānnaraḥ || 207 ||
[Analyze grammar]

catvāra ekato vedā bhārataṃ caikamekataḥ |
samāgataiḥ surarṣibhistulāmāropitaṃ purā |
mahattve ca gurutve ca dhriyamāṇaṃ tato'dhikam || 208 ||
[Analyze grammar]

mahattvādbhāravattvācca mahābhāratamucyate |
niruktamasya yo veda sarvapāpaiḥ pramucyate || 209 ||
[Analyze grammar]

tapo na kalko'dhyayanaṃ na kalkaḥ svābhāviko vedavidhirna kalkaḥ |
prasahya vittāharaṇaṃ na kalkastānyeva bhāvopahatāni kalkaḥ || 210 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: