Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

ṛṣaya ūcuḥ |
samantapañcakamiti yaduktaṃ sūtanandana |
etatsarvaṃ yathānyāyaṃ śrotumicchāmahe vayam || 1 ||
[Analyze grammar]

sūta uvāca |
śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ |
samantapañcakākhyaṃ ca śrotumarhatha sattamāḥ || 2 ||
[Analyze grammar]

tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ |
asakṛtpārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ || 3 ||
[Analyze grammar]

sa sarvaṃ kṣatramutsādya svavīryeṇānaladyutiḥ |
samantapañcake pañca cakāra rudhirahradān || 4 ||
[Analyze grammar]

sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ |
pitṝnsaṃtarpayāmāsa rudhireṇeti naḥ śrutam || 5 ||
[Analyze grammar]

atharcīkādayo'bhyetya pitaro brāhmaṇarṣabham |
taṃ kṣamasveti siṣidhustataḥ sa virarāma ha || 6 ||
[Analyze grammar]

teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām |
samantapañcakamiti puṇyaṃ tatparikīrtitam || 7 ||
[Analyze grammar]

yena liṅgena yo deśo yuktaḥ samupalakṣyate |
tenaiva nāmnā taṃ deśaṃ vācyamāhurmanīṣiṇaḥ || 8 ||
[Analyze grammar]

antare caiva saṃprāpte kalidvāparayorabhūt |
samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ || 9 ||
[Analyze grammar]

tasminparamadharmiṣṭhe deśe bhūdoṣavarjite |
aṣṭādaśa samājagmurakṣauhiṇyo yuyutsayā || 10 ||
[Analyze grammar]

evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ |
puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ || 11 ||
[Analyze grammar]

tadetatkathitaṃ sarvaṃ mayā vo munisattamāḥ |
yathā deśaḥ sa vikhyātastriṣu lokeṣu viśrutaḥ || 12 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
akṣauhiṇya iti proktaṃ yattvayā sūtanandana |
etadicchāmahe śrotuṃ sarvameva yathātatham || 13 ||
[Analyze grammar]

akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām |
yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava || 14 ||
[Analyze grammar]

sūta uvāca |
eko ratho gajaścaiko narāḥ pañca padātayaḥ |
trayaśca turagāstajjñaiḥ pattirityabhidhīyate || 15 ||
[Analyze grammar]

pattiṃ tu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ |
trīṇi senāmukhānyeko gulma ityabhidhīyate || 16 ||
[Analyze grammar]

trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ |
smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ || 17 ||
[Analyze grammar]

camūstu pṛtanāstisrastisraścamvastvanīkinī |
anīkinīṃ daśaguṇāṃ prāhurakṣauhiṇīṃ budhāḥ || 18 ||
[Analyze grammar]

akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ |
saṃkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ || 19 ||
[Analyze grammar]

śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ |
gajānāṃ tu parīmāṇametadevātra nirdiśet || 20 ||
[Analyze grammar]

jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava |
narāṇāmapi pañcāśacchatāni trīṇi cānaghāḥ || 21 ||
[Analyze grammar]

pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca |
daśottarāṇi ṣaṭprāhuryathāvadiha saṃkhyayā || 22 ||
[Analyze grammar]

etāmakṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ |
yāṃ vaḥ kathitavānasmi vistareṇa dvijottamāḥ || 23 ||
[Analyze grammar]

etayā saṃkhyayā hyāsankurupāṇḍavasenayoḥ |
akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ || 24 ||
[Analyze grammar]

sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ |
kauravānkāraṇaṃ kṛtvā kālenādbhutakarmaṇā || 25 ||
[Analyze grammar]

ahāni yuyudhe bhīṣmo daśaiva paramāstravit |
ahāni pañca droṇastu rarakṣa kuruvāhinīm || 26 ||
[Analyze grammar]

ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ |
śalyo'rdhadivasaṃ tvāsīdgadāyuddhamataḥ param || 27 ||
[Analyze grammar]

tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ |
prasuptaṃ niśi viśvastaṃ jaghnuryaudhiṣṭhiraṃ balam || 28 ||
[Analyze grammar]

yattu śaunakasatre te bhāratākhyānavistaram |
ākhyāsye tatra paulomamākhyānaṃ cāditaḥ param || 29 ||
[Analyze grammar]

vicitrārthapadākhyānamanekasamayānvitam |
abhipannaṃ naraiḥ prājñairvairāgyamiva mokṣibhiḥ || 30 ||
[Analyze grammar]

ātmeva veditavyeṣu priyeṣviva ca jīvitam |
itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam || 31 ||
[Analyze grammar]

itihāsottame hyasminnarpitā buddhiruttamā |
svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk || 32 ||
[Analyze grammar]

asya prajñābhipannasya vicitrapadaparvaṇaḥ |
bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ || 33 ||
[Analyze grammar]

parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ |
pauṣyaṃ paulomamāstīkamādivaṃśāvatāraṇam || 34 ||
[Analyze grammar]

tataḥ saṃbhavaparvoktamadbhutaṃ devanirmitam |
dāho jatugṛhasyātra haiḍimbaṃ parva cocyate || 35 ||
[Analyze grammar]

tato bakavadhaḥ parva parva caitrarathaṃ tataḥ |
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate || 36 ||
[Analyze grammar]

kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam |
vidurāgamanaṃ parva rājyalambhastathaiva ca || 37 ||
[Analyze grammar]

arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ |
subhadrāharaṇādūrdhvaṃ jñeyaṃ haraṇahārikam || 38 ||
[Analyze grammar]

tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam |
sabhāparva tataḥ proktaṃ mantraparva tataḥ param || 39 ||
[Analyze grammar]

jarāsaṃdhavadhaḥ parva parva digvijayastathā |
parva digvijayādūrdhvaṃ rājasūyikamucyate || 40 ||
[Analyze grammar]

tataścārghābhiharaṇaṃ śiśupālavadhastataḥ |
dyūtaparva tataḥ proktamanudyūtamataḥ param || 41 ||
[Analyze grammar]

tata āraṇyakaṃ parva kirmīravadha eva ca |
īśvarārjunayoryuddhaṃ parva kairātasaṃjñitam || 42 ||
[Analyze grammar]

indralokābhigamanaṃ parva jñeyamataḥ param |
tīrthayātrā tataḥ parva kururājasya dhīmataḥ || 43 ||
[Analyze grammar]

jaṭāsuravadhaḥ parva yakṣayuddhamataḥ param |
tathaivājagaraṃ parva vijñeyaṃ tadanantaram || 44 ||
[Analyze grammar]

mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram |
saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ || 45 ||
[Analyze grammar]

ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ |
vrīhidrauṇikamākhyānaṃ tato'nantaramucyate || 46 ||
[Analyze grammar]

draupadīharaṇaṃ parva saindhavena vanāttataḥ |
kuṇḍalāharaṇaṃ parva tataḥ paramihocyate || 47 ||
[Analyze grammar]

āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram |
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ || 48 ||
[Analyze grammar]

abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam |
udyogaparva vijñeyamata ūrdhvaṃ mahādbhutam || 49 ||
[Analyze grammar]

tataḥ saṃjayayānākhyaṃ parva jñeyamataḥ param |
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā || 50 ||
[Analyze grammar]

parva sānatsujātaṃ ca guhyamadhyātmadarśanam |
yānasaṃdhistataḥ parva bhagavadyānameva ca || 51 ||
[Analyze grammar]

jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ |
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ || 52 ||
[Analyze grammar]

rathātirathasaṃkhyā ca parvoktaṃ tadanantaram |
ulūkadūtāgamanaṃ parvāmarṣavivardhanam || 53 ||
[Analyze grammar]

ambopākhyānamapi ca parva jñeyamataḥ param |
bhīṣmābhiṣecanaṃ parva jñeyamadbhutakāraṇam || 54 ||
[Analyze grammar]

jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram |
bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam || 55 ||
[Analyze grammar]

parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ |
droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ || 56 ||
[Analyze grammar]

abhimanyuvadhaḥ parva pratijñāparva cocyate |
jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ || 57 ||
[Analyze grammar]

tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam |
mokṣo nārāyaṇāstrasya parvānantaramucyate || 58 ||
[Analyze grammar]

karṇaparva tato jñeyaṃ śalyaparva tataḥ param |
hradapraveśanaṃ parva gadāyuddhamataḥ param || 59 ||
[Analyze grammar]

sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam |
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikamucyate || 60 ||
[Analyze grammar]

aiṣīkaṃ parva nirdiṣṭamata ūrdhvaṃ sudāruṇam |
jalapradānikaṃ parva strīparva ca tataḥ param || 61 ||
[Analyze grammar]

śrāddhaparva tato jñeyaṃ kurūṇāmaurdhvadehikam |
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ || 62 ||
[Analyze grammar]

cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ |
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram || 63 ||
[Analyze grammar]

śāntiparva tato yatra rājadharmānukīrtanam |
āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param || 64 ||
[Analyze grammar]

tataḥ parva parijñeyamānuśāsanikaṃ param |
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ || 65 ||
[Analyze grammar]

tato'śvamedhikaṃ parva sarvapāpapraṇāśanam |
anugītā tataḥ parva jñeyamadhyātmavācakam || 66 ||
[Analyze grammar]

parva cāśramavāsākhyaṃ putradarśanameva ca |
nāradāgamanaṃ parva tataḥ paramihocyate || 67 ||
[Analyze grammar]

mausalaṃ parva ca tato ghoraṃ samanuvarṇyate |
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ || 68 ||
[Analyze grammar]

harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam |
bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat || 69 ||
[Analyze grammar]

etatparvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā |
yathāvatsūtaputreṇa lomaharṣaṇinā punaḥ || 70 ||
[Analyze grammar]

kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu |
samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ || 71 ||
[Analyze grammar]

pauṣye parvaṇi māhātmyamuttaṅkasyopavarṇitam |
paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ || 72 ||
[Analyze grammar]

āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ |
kṣīrodamathanaṃ caiva janmocchaiḥśravasastathā || 73 ||
[Analyze grammar]

yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca |
katheyamabhinirvṛttā bhāratānāṃ mahātmanām || 74 ||
[Analyze grammar]

vividhāḥ saṃbhavā rājñāmuktāḥ saṃbhavaparvaṇi |
anyeṣāṃ caiva viprāṇāmṛṣerdvaipāyanasya ca || 75 ||
[Analyze grammar]

aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam |
daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām || 76 ||
[Analyze grammar]

nāgānāmatha sarpāṇāṃ gandharvāṇāṃ patatriṇām |
anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ || 77 ||
[Analyze grammar]

vasūnāṃ punarutpattirbhāgīrathyāṃ mahātmanām |
śaṃtanorveśmani punasteṣāṃ cārohaṇaṃ divi || 78 ||
[Analyze grammar]

tejoṃśānāṃ ca saṃghātādbhīṣmasyāpyatra saṃbhavaḥ |
rājyānnivartanaṃ caiva brahmacaryavrate sthitiḥ || 79 ||
[Analyze grammar]

pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca |
hate citrāṅgade caiva rakṣā bhrāturyavīyasaḥ || 80 ||
[Analyze grammar]

vicitravīryasya tathā rājye saṃpratipādanam |
dharmasya nṛṣu saṃbhūtiraṇīmāṇḍavyaśāpajā || 81 ||
[Analyze grammar]

kṛṣṇadvaipāyanāccaiva prasūtirvaradānajā |
dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca saṃbhavaḥ || 82 ||
[Analyze grammar]

vāraṇāvatayātrā ca mantro duryodhanasya ca |
vidurasya ca vākyena suruṅgopakramakriyā || 83 ||
[Analyze grammar]

pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam |
ghaṭotkacasya cotpattiratraiva parikīrtitā || 84 ||
[Analyze grammar]

ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani |
bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ || 85 ||
[Analyze grammar]

aṅgāraparṇaṃ nirjitya gaṅgākūle'rjunastadā |
bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālānabhito yayau || 86 ||
[Analyze grammar]

tāpatyamatha vāsiṣṭhamaurvaṃ cākhyānamuttamam |
pañcendrāṇāmupākhyānamatraivādbhutamucyate || 87 ||
[Analyze grammar]

pañcānāmekapatnītve vimarśo drupadasya ca |
draupadyā devavihito vivāhaścāpyamānuṣaḥ || 88 ||
[Analyze grammar]

vidurasya ca saṃprāptirdarśanaṃ keśavasya ca |
khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam || 89 ||
[Analyze grammar]

nāradasyājñayā caiva draupadyāḥ samayakriyā |
sundopasundayostatra upākhyānaṃ prakīrtitam || 90 ||
[Analyze grammar]

pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ |
puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca || 91 ||
[Analyze grammar]

dvārakāyāṃ subhadrā ca kāmayānena kāminī |
vāsudevasyānumate prāptā caiva kirīṭinā || 92 ||
[Analyze grammar]

haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane |
saṃprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam || 93 ||
[Analyze grammar]

abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ |
mayasya mokṣo jvalanādbhujaṃgasya ca mokṣaṇam |
maharṣermandapālasya śārṅgyaṃ tanayasaṃbhavaḥ || 94 ||
[Analyze grammar]

ityetadādiparvoktaṃ prathamaṃ bahuvistaram |
adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā |
aṣṭādaśaiva cādhyāyā vyāsenottamatejasā || 95 ||
[Analyze grammar]

sapta ślokasahasrāṇi tathā nava śatāni ca |
ślokāśca caturāśītirdṛṣṭo grantho mahātmanā || 96 ||
[Analyze grammar]

dvitīyaṃ tu sabhāparva bahuvṛttāntamucyate |
sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam || 97 ||
[Analyze grammar]

lokapālasabhākhyānaṃ nāradāddevadarśanāt |
rājasūyasya cārambho jarāsaṃdhavadhastathā || 98 ||
[Analyze grammar]

girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam |
rājasūye'rghasaṃvāde śiśupālavadhastathā || 99 ||
[Analyze grammar]

yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca |
duryodhanasyāvahāso bhīmena ca sabhātale || 100 ||
[Analyze grammar]

yatrāsya manyurudbhūto yena dyūtamakārayat |
yatra dharmasutaṃ dyūte śakuniḥ kitavo'jayat || 101 ||
[Analyze grammar]

yatra dyūtārṇave magnāndraupadī naurivārṇavāt |
tārayāmāsa tāṃstīrṇāñjñātvā duryodhano nṛpaḥ |
punareva tato dyūte samāhvayata pāṇḍavān || 102 ||
[Analyze grammar]

etatsarvaṃ sabhāparva samākhyātaṃ mahātmanā |
adhyāyāḥ saptatirjñeyāstathā dvau cātra saṃkhyayā || 103 ||
[Analyze grammar]

ślokānāṃ dve sahasre tu pañca ślokaśatāni ca |
ślokāścaikādaśa jñeyāḥ parvaṇyasminprakīrtitāḥ || 104 ||
[Analyze grammar]

ataḥ paraṃ tṛtīyaṃ tu jñeyamāraṇyakaṃ mahat |
paurānugamanaṃ caiva dharmaputrasya dhīmataḥ || 105 ||
[Analyze grammar]

vṛṣṇīnāmāgamo yatra pāñcālānāṃ ca sarvaśaḥ |
yatra saubhavadhākhyānaṃ kirmīravadha eva ca |
astrahetorvivāsaśca pārthasyāmitatejasaḥ || 106 ||
[Analyze grammar]

mahādevena yuddhaṃ ca kirātavapuṣā saha |
darśanaṃ lokapālānāṃ svargārohaṇameva ca || 107 ||
[Analyze grammar]

darśanaṃ bṛhadaśvasya maharṣerbhāvitātmanaḥ |
yudhiṣṭhirasya cārtasya vyasane paridevanam || 108 ||
[Analyze grammar]

nalopākhyānamatraiva dharmiṣṭhaṃ karuṇodayam |
damayantyāḥ sthitiryatra nalasya vyasanāgame || 109 ||
[Analyze grammar]

vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām |
svarge pravṛttirākhyātā lomaśenārjunasya vai || 110 ||
[Analyze grammar]

tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām |
jaṭāsurasya tatraiva vadhaḥ samupavarṇyate || 111 ||
[Analyze grammar]

niyukto bhīmasenaśca draupadyā gandhamādane |
yatra mandārapuṣpārthaṃ nalinīṃ tāmadharṣayat || 112 ||
[Analyze grammar]

yatrāsya sumahadyuddhamabhavatsaha rākṣasaiḥ |
yakṣaiścāpi mahāvīryairmaṇimatpramukhaistathā || 113 ||
[Analyze grammar]

āgastyamapi cākhyānaṃ yatra vātāpibhakṣaṇam |
lopāmudrābhigamanamapatyārthamṛṣerapi || 114 ||
[Analyze grammar]

tataḥ śyenakapotīyamupākhyānamanantaram |
indro'gniryatra dharmaśca ajijñāsañśibiṃ nṛpam || 115 ||
[Analyze grammar]

ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ |
jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ || 116 ||
[Analyze grammar]

kārtavīryavadho yatra haihayānāṃ ca varṇyate |
saukanyamapi cākhyānaṃ cyavano yatra bhārgavaḥ || 117 ||
[Analyze grammar]

śaryātiyajñe nāsatyau kṛtavānsomapīthinau |
tābhyāṃ ca yatra sa muniryauvanaṃ pratipāditaḥ || 118 ||
[Analyze grammar]

jantūpākhyānamatraiva yatra putreṇa somakaḥ |
putrārthamayajadrājā lebhe putraśataṃ ca saḥ || 119 ||
[Analyze grammar]

aṣṭāvakrīyamatraiva vivāde yatra bandinam |
vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavānṛṣiḥ || 120 ||
[Analyze grammar]

avāpya divyānyastrāṇi gurvarthe savyasācinā |
nivātakavacairyuddhaṃ hiraṇyapuravāsibhiḥ || 121 ||
[Analyze grammar]

samāgamaśca pārthasya bhrātṛbhirgandhamādane |
ghoṣayātrā ca gandharvairyatra yuddhaṃ kirīṭinaḥ || 122 ||
[Analyze grammar]

punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ |
jayadrathenāpahāro draupadyāścāśramāntarāt || 123 ||
[Analyze grammar]

yatrainamanvayādbhīmo vāyuvegasamo jave |
mārkaṇḍeyasamasyāyāmupākhyānāni bhāgaśaḥ || 124 ||
[Analyze grammar]

saṃdarśanaṃ ca kṛṣṇasya saṃvādaścaiva satyayā |
vrīhidrauṇikamākhyānamaindradyumnaṃ tathaiva ca || 125 ||
[Analyze grammar]

sāvitryauddālakīyaṃ ca vainyopākhyānameva ca |
rāmāyaṇamupākhyānamatraiva bahuvistaram || 126 ||
[Analyze grammar]

karṇasya parimoṣo'tra kuṇḍalābhyāṃ puraṃdarāt |
āraṇeyamupākhyānaṃ yatra dharmo'nvaśātsutam |
jagmurlabdhavarā yatra pāṇḍavāḥ paścimāṃ diśam || 127 ||
[Analyze grammar]

etadāraṇyakaṃ parva tṛtīyaṃ parikīrtitam |
atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā |
ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ || 128 ||
[Analyze grammar]

ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca |
catuḥṣaṣṭistathā ślokāḥ parvaitatparikīrtitam || 129 ||
[Analyze grammar]

ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram |
virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm |
dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta || 130 ||
[Analyze grammar]

yatra praviśya nagaraṃ chadmabhirnyavasanta te |
durātmano vadho yatra kīcakasya vṛkodarāt || 131 ||
[Analyze grammar]

gograhe yatra pārthena nirjitāḥ kuravo yudhi |
godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ || 132 ||
[Analyze grammar]

virāṭenottarā dattā snuṣā yatra kirīṭinaḥ |
abhimanyuṃ samuddiśya saubhadramarighātinam || 133 ||
[Analyze grammar]

caturthametadvipulaṃ vairāṭaṃ parva varṇitam |
atrāpi parisaṃkhyātamadhyāyānāṃ mahātmanā || 134 ||
[Analyze grammar]

saptaṣaṣṭiratho pūrṇā ślokāgramapi me śṛṇu |
ślokānāṃ dve sahasre tu ślokāḥ pañcāśadeva tu |
parvaṇyasminsamākhyātāḥ saṃkhyayā paramarṣiṇā || 135 ||
[Analyze grammar]

udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param |
upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā |
duryodhano'rjunaścaiva vāsudevamupasthitau || 136 ||
[Analyze grammar]

sāhāyyamasminsamare bhavānnau kartumarhati |
ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ || 137 ||
[Analyze grammar]

ayudhyamānamātmānaṃ mantriṇaṃ puruṣarṣabhau |
akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham || 138 ||
[Analyze grammar]

vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ |
ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ || 139 ||
[Analyze grammar]

saṃjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavānprati |
yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān || 140 ||
[Analyze grammar]

śrutvā ca pāṇḍavānyatra vāsudevapurogamān |
prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā || 141 ||
[Analyze grammar]

viduro yatra vākyāni vicitrāṇi hitāni ca |
śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam || 142 ||
[Analyze grammar]

tathā sanatsujātena yatrādhyātmamanuttamam |
manastāpānvito rājā śrāvitaḥ śokalālasaḥ || 143 ||
[Analyze grammar]

prabhāte rājasamitau saṃjayo yatra cābhibhoḥ |
aikātmyaṃ vāsudevasya proktavānarjunasya ca || 144 ||
[Analyze grammar]

yatra kṛṣṇo dayāpannaḥ saṃdhimicchanmahāyaśāḥ |
svayamāgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam || 145 ||
[Analyze grammar]

pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai |
śamārthaṃ yācamānasya pakṣayorubhayorhitam || 146 ||
[Analyze grammar]

karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam |
yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam || 147 ||
[Analyze grammar]

rathamāropya kṛṣṇena yatra karṇo'numantritaḥ |
upāyapūrvaṃ śauṇḍīryātpratyākhyātaśca tena saḥ || 148 ||
[Analyze grammar]

tataścāpyabhiniryātrā rathāśvanaradantinām |
nagarāddhāstinapurādbalasaṃkhyānameva ca || 149 ||
[Analyze grammar]

yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavānprati |
śvobhāvini mahāyuddhe dūtyena krūravādinā |
rathātirathasaṃkhyānamambopākhyānameva ca || 150 ||
[Analyze grammar]

etatsubahuvṛttāntaṃ pañcamaṃ parva bhārate |
udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam || 151 ||
[Analyze grammar]

adhyāyāḥ saṃkhyayā tvatra ṣaḍaśītiśataṃ smṛtam |
ślokānāṃ ṣaṭsahasrāṇi tāvantyeva śatāni ca || 152 ||
[Analyze grammar]

ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā |
vyāsenodāramatinā parvaṇyasmiṃstapodhanāḥ || 153 ||
[Analyze grammar]

ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate |
jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha || 154 ||
[Analyze grammar]

yatra yuddhamabhūdghoraṃ daśāhānyatidāruṇam |
yatra yaudhiṣṭhiraṃ sainyaṃ viṣādamagamatparam || 155 ||
[Analyze grammar]

kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ |
mohajaṃ nāśayāmāsa hetubhirmokṣadarśanaiḥ || 156 ||
[Analyze grammar]

śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ |
vinighnanniśitairbāṇai rathādbhīṣmamapātayat || 157 ||
[Analyze grammar]

ṣaṣṭhametanmahāparva bhārate parikīrtitam |
adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare || 158 ||
[Analyze grammar]

pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca |
ślokāśca caturāśītiḥ parvaṇyasminprakīrtitāḥ |
vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi || 159 ||
[Analyze grammar]

droṇaparva tataścitraṃ bahuvṛttāntamucyate |
yatra saṃśaptakāḥ pārthamapaninyū raṇājirāt || 160 ||
[Analyze grammar]

bhagadatto mahārājo yatra śakrasamo yudhi |
supratīkena nāgena saha śastaḥ kirīṭinā || 161 ||
[Analyze grammar]

yatrābhimanyuṃ bahavo jaghnurlokamahārathāḥ |
jayadrathamukhā bālaṃ śūramaprāptayauvanam || 162 ||
[Analyze grammar]

hate'bhimanyau kruddhena yatra pārthena saṃyuge |
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ |
saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣamāhave || 163 ||
[Analyze grammar]

alambusaḥ śrutāyuśca jalasaṃdhaśca vīryavān |
saumadattirvirāṭaśca drupadaśca mahārathaḥ |
ghaṭotkacādayaścānye nihatā droṇaparvaṇi || 164 ||
[Analyze grammar]

aśvatthāmāpi cātraiva droṇe yudhi nipātite |
astraṃ prāduścakārograṃ nārāyaṇamamarṣitaḥ || 165 ||
[Analyze grammar]

saptamaṃ bhārate parva mahadetadudāhṛtam |
atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ |
droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ || 166 ||
[Analyze grammar]

adhyāyānāṃ śataṃ proktamadhyāyāḥ saptatistathā |
aṣṭau ślokasahasrāṇi tathā nava śatāni ca || 167 ||
[Analyze grammar]

ślokā nava tathaivātra saṃkhyātāstattvadarśinā |
pārāśaryeṇa muninā saṃcintya droṇaparvaṇi || 168 ||
[Analyze grammar]

ataḥ paraṃ karṇaparva procyate paramādbhutam |
sārathye viniyogaśca madrarājasya dhīmataḥ |
ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam || 169 ||
[Analyze grammar]

prayāṇe paruṣaścātra saṃvādaḥ karṇaśalyayoḥ |
haṃsakākīyamākhyānamatraivākṣepasaṃhitam || 170 ||
[Analyze grammar]

anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ |
dvairathe yatra pārthena hataḥ karṇo mahārathaḥ || 171 ||
[Analyze grammar]

aṣṭamaṃ parva nirdiṣṭametadbhāratacintakaiḥ |
ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi |
catvāryeva sahasrāṇi nava ślokaśatāni ca || 172 ||
[Analyze grammar]

ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam |
hatapravīre sainye tu netā madreśvaro'bhavat || 173 ||
[Analyze grammar]

vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ |
vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate || 174 ||
[Analyze grammar]

śalyasya nidhanaṃ cātra dharmarājānmahārathāt |
gadāyuddhaṃ tu tumulamatraiva parikīrtitam |
sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā || 175 ||
[Analyze grammar]

navamaṃ parva nirdiṣṭametadadbhutamarthavat |
ekonaṣaṣṭiradhyāyāstatra saṃkhyāviśāradaiḥ || 176 ||
[Analyze grammar]

saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate |
trīṇi ślokasahasrāṇi dve śate viṃśatistathā |
muninā saṃpraṇītāni kauravāṇāṃ yaśobhṛtām || 177 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam |
bhagnoruṃ yatra rājānaṃ duryodhanamamarṣaṇam || 178 ||
[Analyze grammar]

vyapayāteṣu pārtheṣu trayaste'bhyāyayū rathāḥ |
kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ || 179 ||
[Analyze grammar]

pratijajñe dṛḍhakrodho drauṇiryatra mahārathaḥ |
ahatvā sarvapāñcālāndhṛṣṭadyumnapurogamān |
pāṇḍavāṃśca sahāmātyānna vimokṣyāmi daṃśanam || 180 ||
[Analyze grammar]

prasuptānniśi viśvastānyatra te puruṣarṣabhāḥ |
pāñcālānsaparīvārāñjaghnurdrauṇipurogamāḥ || 181 ||
[Analyze grammar]

yatrāmucyanta pārthāste pañca kṛṣṇabalāśrayāt |
sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ || 182 ||
[Analyze grammar]

draupadī putraśokārtā pitṛbhrātṛvadhārditā |
kṛtānaśanasaṃkalpā yatra bhartṝnupāviśat || 183 ||
[Analyze grammar]

draupadīvacanādyatra bhīmo bhīmaparākramaḥ |
anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam || 184 ||
[Analyze grammar]

bhīmasenabhayādyatra daivenābhipracoditaḥ |
apāṇḍavāyeti ruṣā drauṇirastramavāsṛjat || 185 ||
[Analyze grammar]

maivamityabravītkṛṣṇaḥ śamayaṃstasya tadvacaḥ |
yatrāstramastreṇa ca tacchamayāmāsa phālgunaḥ || 186 ||
[Analyze grammar]

drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ |
toyakarmaṇi sarveṣāṃ rājñāmudakadānike || 187 ||
[Analyze grammar]

gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ |
sutasyaitadiha proktaṃ daśamaṃ parva sauptikam || 188 ||
[Analyze grammar]

aṣṭādaśāsminnadhyāyāḥ parvaṇyuktā mahātmanā |
ślokāgramatra kathitaṃ śatānyaṣṭau tathaiva ca || 189 ||
[Analyze grammar]

ślokāśca saptatiḥ proktā yathāvadabhisaṃkhyayā |
sauptikaiṣīkasaṃbandhe parvaṇyamitabuddhinā || 190 ||
[Analyze grammar]

ata ūrdhvamidaṃ prāhuḥ strīparva karuṇodayam |
vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ |
krodhāveśaḥ prasādaśca gāndhārīdhṛtarāṣṭrayoḥ || 191 ||
[Analyze grammar]

yatra tānkṣatriyāñśūrāndiṣṭāntānanivartinaḥ |
putrānbhrātṝnpitṝṃścaiva dadṛśurnihatānraṇe || 192 ||
[Analyze grammar]

yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ |
rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ || 193 ||
[Analyze grammar]

etadekādaśaṃ proktaṃ parvātikaruṇaṃ mahat |
saptaviṃśatiradhyāyāḥ parvaṇyasminnudāhṛtāḥ || 194 ||
[Analyze grammar]

ślokāḥ saptaśataṃ cātra pañcasaptatirucyate |
saṃkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā |
praṇītaṃ sajjanamanovaiklavyāśrupravartakam || 195 ||
[Analyze grammar]

ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam |
yatra nirvedamāpanno dharmarājo yudhiṣṭhiraḥ |
ghātayitvā pitṝnbhrātṝnputrānsaṃbandhibāndhavān || 196 ||
[Analyze grammar]

śāntiparvaṇi dharmāśca vyākhyātāḥ śaratalpikāḥ |
rājabhirveditavyā ye samyaṅnayabubhutsubhiḥ || 197 ||
[Analyze grammar]

āpaddharmāśca tatraiva kālahetupradarśakāḥ |
yānbuddhvā puruṣaḥ samyaksarvajñatvamavāpnuyāt |
mokṣadharmāśca kathitā vicitrā bahuvistarāḥ || 198 ||
[Analyze grammar]

dvādaśaṃ parva nirdiṣṭametatprājñajanapriyam |
parvaṇyatra parijñeyamadhyāyānāṃ śatatrayam |
triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ || 199 ||
[Analyze grammar]

ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa |
pañca caiva śatānyāhuḥ pañcaviṃśatisaṃkhyayā || 200 ||
[Analyze grammar]

ata ūrdhvaṃ tu vijñeyamānuśāsanamuttamam |
yatra prakṛtimāpannaḥ śrutvā dharmaviniścayam |
bhīṣmādbhāgīrathīputrātkururājo yudhiṣṭhiraḥ || 201 ||
[Analyze grammar]

vyavahāro'tra kārtsnyena dharmārthīyo nidarśitaḥ |
vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ || 202 ||
[Analyze grammar]

tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ |
ācāravidhiyogaśca satyasya ca parā gatiḥ || 203 ||
[Analyze grammar]

etatsubahuvṛttāntamuttamaṃ cānuśāsanam |
bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā || 204 ||
[Analyze grammar]

etattrayodaśaṃ parva dharmaniścayakārakam |
adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśadeva ca |
ślokānāṃ tu sahasrāṇi ṣaṭsaptaiva śatāni ca || 205 ||
[Analyze grammar]

tato'śvamedhikaṃ nāma parva proktaṃ caturdaśam |
tatsaṃvartamaruttīyaṃ yatrākhyānamanuttamam || 206 ||
[Analyze grammar]

suvarṇakośasaṃprāptirjanma coktaṃ parikṣitaḥ |
dagdhasyāstrāgninā pūrvaṃ kṛṣṇātsaṃjīvanaṃ punaḥ || 207 ||
[Analyze grammar]

caryāyāṃ hayamutsṛṣṭaṃ pāṇḍavasyānugacchataḥ |
tatra tatra ca yuddhāni rājaputrairamarṣaṇaiḥ || 208 ||
[Analyze grammar]

citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ |
saṃgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ |
aśvamedhe mahāyajñe nakulākhyānameva ca || 209 ||
[Analyze grammar]

ityāśvamedhikaṃ parva proktametanmahādbhutam |
atrādhyāyaśataṃ triṃśattrayo'dhyāyāśca śabditāḥ || 210 ||
[Analyze grammar]

trīṇi ślokasahasrāṇi tāvantyeva śatāni ca |
viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā || 211 ||
[Analyze grammar]

tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam |
yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ |
dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha || 212 ||
[Analyze grammar]

yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā |
putrarājyaṃ parityajya guruśuśrūṣaṇe ratā || 213 ||
[Analyze grammar]

yatra rājā hatānputrānpautrānanyāṃśca pārthivān |
lokāntaragatānvīrānapaśyatpunarāgatān || 214 ||
[Analyze grammar]

ṛṣeḥ prasādātkṛṣṇasya dṛṣṭvāścaryamanuttamam |
tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ || 215 ||
[Analyze grammar]

yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ |
saṃjayaśca mahāmātro vidvāngāvalgaṇirvaśī || 216 ||
[Analyze grammar]

dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ |
nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat || 217 ||
[Analyze grammar]

etadāśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam |
dvicatvāriṃśadadhyāyāḥ parvaitadabhisaṃkhyayā || 218 ||
[Analyze grammar]

sahasramekaṃ ślokānāṃ pañca ślokaśatāni ca |
ṣaḍeva ca tathā ślokāḥ saṃkhyātāstattvadarśinā || 219 ||
[Analyze grammar]

ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam |
yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi |
brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ || 220 ||
[Analyze grammar]

āpāne pānagalitā daivenābhipracoditāḥ |
erakārūpibhirvajrairnijaghnuritaretaram || 221 ||
[Analyze grammar]

yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau |
nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam || 222 ||
[Analyze grammar]

yatrārjuno dvāravatīmetya vṛṣṇivinākṛtām |
dṛṣṭvā viṣādamagamatparāṃ cārtiṃ nararṣabhaḥ || 223 ||
[Analyze grammar]

sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurimātmanaḥ |
dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat || 224 ||
[Analyze grammar]

śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ |
saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ || 225 ||
[Analyze grammar]

sa vṛddhabālamādāya dvāravatyāstato janam |
dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam || 226 ||
[Analyze grammar]

sarveṣāṃ caiva divyānāmastrāṇāmaprasannatām |
nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānāmanityatām || 227 ||
[Analyze grammar]

dṛṣṭvā nirvedamāpanno vyāsavākyapracoditaḥ |
dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet || 228 ||
[Analyze grammar]

ityetanmausalaṃ parva ṣoḍaśaṃ parikīrtitam |
adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam || 229 ||
[Analyze grammar]

mahāprasthānikaṃ tasmādūrdhvaṃ saptadaśaṃ smṛtam |
yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ |
draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ || 230 ||
[Analyze grammar]

atrādhyāyāstrayaḥ proktāḥ ślokānāṃ ca śataṃ tathā |
viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā || 231 ||
[Analyze grammar]

svargaparva tato jñeyaṃ divyaṃ yattadamānuṣam |
adhyāyāḥ pañca saṃkhyātāḥ parvaitadabhisaṃkhyayā |
ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ || 232 ||
[Analyze grammar]

aṣṭādaśaivametāni parvāṇyuktānyaśeṣataḥ |
khileṣu harivaṃśaśca bhaviṣyacca prakīrtitam || 233 ||
[Analyze grammar]

etadakhilamākhyātaṃ bhārataṃ parvasaṃgrahāt |
aṣṭādaśa samājagmurakṣauhiṇyo yuyutsayā |
tanmahaddāruṇaṃ yuddhamahānyaṣṭādaśābhavat || 234 ||
[Analyze grammar]

yo vidyāccaturo vedānsāṅgopaniṣadāndvijaḥ |
na cākhyānamidaṃ vidyānnaiva sa syādvicakṣaṇaḥ || 235 ||
[Analyze grammar]

śrutvā tvidamupākhyānaṃ śrāvyamanyanna rocate |
puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāgiva || 236 ||
[Analyze grammar]

itihāsottamādasmājjāyante kavibuddhayaḥ |
pañcabhya iva bhūtebhyo lokasaṃvidhayastrayaḥ || 237 ||
[Analyze grammar]

asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ |
antarikṣasya viṣaye prajā iva caturvidhāḥ || 238 ||
[Analyze grammar]

kriyāguṇānāṃ sarveṣāmidamākhyānamāśrayaḥ |
indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ || 239 ||
[Analyze grammar]

anāśrityaitadākhyānaṃ kathā bhuvi na vidyate |
āhāramanapāśritya śarīrasyeva dhāraṇam || 240 ||
[Analyze grammar]

idaṃ sarvaiḥ kavivarairākhyānamupajīvyate |
udayaprepsubhirbhṛtyairabhijāta iveśvaraḥ || 241 ||
[Analyze grammar]

dvaipāyanauṣṭhapuṭaniḥsṛtamaprameyaṃ puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca |
yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalairabhiṣecanena || 242 ||
[Analyze grammar]

ākhyānaṃ tadidamanuttamaṃ mahārthaṃ vinyastaṃ mahadiha parvasaṃgraheṇa |
śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ vistīrṇaṃ lavaṇajalaṃ yathā plavena || 243 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: