Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ |
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||18||

The Subodhinī commentary by Śrīdhara

tadevaṃ karmādīnāṃ durvijñeyatvaṃ darśayannāha karmaṇīti | parameśvarārādhanalakṣaṇe karmaṇi karmaviṣaye akarma karmedaṃ na bhavatīti yaḥ paśyet | tasya jñānahetutvena bandhakatvābhāvāt | akarmaṇi ca vihitākaraṇe karma yaḥ paśyetpratyavāyotpādakatvena bandhahetutvāt | manuṣyeṣu karma kurvāṇeṣu sa buddhimān vyavasāyātmakabuddhimattvācchreṣṭhaḥ | taṃ stauti sa yukto yogī | tena karmaṇā jñānayogāvāpteḥ | sa eva kṛtsnakarmakartā ca | sarvataḥ samplutodakasthānīye ca tasmin karmaṇi sarvakarmaphalānāmantarbhāvāttadevamārurukṣoḥ karmayogādhikārāvasthāyāṃ na karmaṇām
anārambhādityādinokta eva karmayogaḥ spaṣṭīkṛtaḥ | tatprapañcarūpatvāccāsya prakaraṇasya na paunaruktyadoṣaḥ | anenaiva yogārūḍhāvasthāyāṃ yastvātmaratireva syādityādinā yaḥ karmānupayoga uktastasyāpyarthātprapañcaḥ kṛto veditavyaḥ | yadārurukṣorapi karma bandhakaṃ na bhavati tadārūḍhasya kuto bandhakaṃ syātityatrāpi śloko yujyate |

yadvā, karmaṇi dehendriyādivyāpāre vartamāne'pyātmano dehādivyatirekānubhavena akarma svābhāvikaṃ niaṣkarmyameva yaḥ paśyettathā akarmaṇi ca jñānarahite duḥkhabuddhyā karmaṇāṃ tyāge karma yaḥ paśyettasya prayatnasādhyatvena mithyācāratvāt | taduktaṃ karmendriyāṇi saṃyamyetyādinā | ya evambhūtaḥ sa tu sarveṣu manuṣyeṣu buddhimān paṇḍitaḥ | tatra hetuḥ yataḥ kṛtsnāni sarvāṇi yadṛcchayā prāptānyāhārādīni karmāṇi kurvannapi sa yukta eva akartrātmajñānena samādhistha evetyarthaḥ | anenanaiva jñāninaḥ svabhāvādāpannaṃ kalañjabhakṣaṇādikaṃ na doṣāya | ajñasya tu
rāgataḥ kṛtaṃ doṣāya iti vikarmaṇo'pi tattvaṃ nirūpitaṃ draṣṭavyam ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

kīdṛśaṃ tarhi karmādīnāṃ tattvamiti tadāha karmaṇīti | karmaṇi dehendriyādivyāpāre vihite pratiṣiddhe cāhaṃ karomīti dharmyadhyāsenātmanyāropit॰॰ | nausthenācalatsu taṭasthavṛkṣādiṣu samāropite calana ivākartātmasvarūpālocanena vastutaḥ karmābhāvaṃ taṭasthavṛkṣādiṣviva yaḥ paśyetpaśyati | tathā dehendriyādiṣu triguṇamāyāpariṇāmatvena sarvadā savyāpāreṣu nirvyāpārastūṣṇīṃ sukhamāsa ityabhimānena samāropite'karmaṇi vyāpāroparame dūrasthacakṣuḥsaṃnikṛṣṭapuruṣeṣu gacchatsvapyagamana iva sarvadā savyāpāradehendriyādisvarūpaparyālocanena
vastugatyā karma nivṛttyākhyaprayatnarūpaṃ vyāpāraṃ yaḥ paśyedudāhṛtapuruṣeṣu gamanamiva | audāsīnyāvasthāyāmapyudāsīno'hamāsa ityabhimāna eva karma | etādṛśaḥ paramārthadarśī sa buddhimānityādinā buddhimattvayogayuktatvasarvakarmakṛttvaistribhirdharmaiḥ stūyate |

atra prathamapādena karmavikarmaṇostattvaṃ karmaśabdasya vihitapratiṣiddhaparatvāt | dvitīyapādena cākarmaṇastattvaṃ darśitamiti draṣṭavyam | tatra yattvaṃ manyase karmaṇo bandhahetutvāttūṣṇīmeva mayā sukhena sthātavyamiti tanmṛṣā | asati kartṛtvābhimāne vihitasya pratiṣiddhasya karmaṇo bandhahetutvābhāvāt | tathā ca vyākhyātaṃ na māṃ karmāṇi limpanti [Gītā 4.14] ityādinā | satica kartṛtvābhimāne tūṣṇīmahamāsa ityaudāsīnyābhimānātmakaṃ yatkarma tadapi bandhahetureva vastutattvāparijñānāt | tasmātkarmavikarmākarmaṇāṃ tattvamīdṛśaṃ jñātvā vikarmākarmaṇī parityajya kartṛtvābhimānaphalābhisandhihānena vihitaṃ karmaiva kurvityabhiprāyaḥ |

aparā vyākhyā karmaṇi jñānakarmaṇi dṛśye jaḍe sadrūpeṇa sphuraṇarūpeṇa cānusyūtaṃ sarvabhramādhiṣṭhānamakarmāvedyaṃ svaprakāśacaitanyaṃ paramārthadṛṣṭyā yaḥ paśyet | tathākarmaṇi ca svaprakāśe dṛgvastuni kalpitaṃ karma dṛśyaṃ māyāmayaṃ na paramārthasat | dṛgdṛśyayoḥ sambandhānupapatteḥ

yastu sarvāṇi bhūtāni ātmanyevānupaśyati |
sarvabhūteṣu cātmānaṃ tato na vijugupsate || [ĪśaU 6] iti śruteḥ |

evaṃ parasparādhyāse'pi śuddhaṃ vastu yaḥ paśyati manuṣyeṣu madhye sa eva buddhimānnānyaḥ | asya paramārthadarśitvādanyasya cāparamārthadarśitvāt | sa ca buddhisādhanayogyayukto'ntaḥkaraṇaśuddhyaikāgracittaḥ | ataḥ sa evāntaḥkaraṇaśuddhisādhanakṛtsnakarmakṛditi vāstavadharmaireva stūyate | yasmādevaṃ tasmāttvamapi paramārthadarśī bhava tāvataiva kṛtsnakarmakāritvopapatterityabhiprāyaḥ |

ato yaduktaṃ yajjñātvā mokṣyase'śubhāditi | yaccoktaṃ karmādīnāṃ tattvaṃ boddhavyamastīti sa buddhimānityādistutiśca | tatsarvaṃ paramārthadarśane saṃgacchate | anyajñānādaśubhātsaṃsārānmokṣānupapatteḥ | atattvaṃ cānyanna boddhavyaṃ na yajjñāne buddhimattvamiti yuktaiva paramārthadarśināṃ vyākhyā |

yattu vyākhyānaṃ karmaṇi nitye parameśvarārthe'nuṣṭhīyamāne bandhahetutvābhāvādakarmedamiti yaḥ paśyet | tathākarmaṇi ca nityakarmākaraṇe pratyavāyahetutvena karmedamiti yaḥ paśyetsa buddhimānityādi tadasaṅgatameva | nityakarmaṇyakarmedamiti jñānasyāśubhamokṣahetutvābhāvāt, mithyājñānatvena tasyivāśubhatvācca | na caitādṛśaṃ mithyājñānaṃ boddhavyaṃ tattvaṃ nāpyetādṛśajñāne buddhimattvādistutyupapattirbhrāntitvāt | nityakarmānuṣṭhānaṃ hi svarūpato'ntaḥkaraṇaśuddhidvāropayujyate na tatrākarmabuddhiḥ kutrāpyupayujyate śāstreṇa nāmādiṣu brahmadṛṣṭivadavihitatvāt | nāpīdameva vākyaṃ tadvidhāyakamupakramādivirodhasyokteḥ
| evaṃ nityakarmākaraṇamapi svarūpato nityakarmaviruddhakarmalakṣakatayopayujyate na tu tatra karmadṛṣṭiḥ kvāpyupayujyate | nāpi nityakarmākaraṇātpratyavāyaḥ | abhāvādbhāvotpattyayogāt | anyathā tadaviśeṣeṇa sarvadā kāryotpattiprasaṅgāt | bhāvārthāḥ karmaśabdāstebhyaḥ kriyā pratīyetaiṣa hyartho vidhīyata iti nyāyena bhāvārthasyaivāpūrvajanakatvāt | atirātre ṣoḍaśinaṃ na gṛhṇāti ityādāvapi saṅkalpaviśeṣasyaivāpūrvajanakatvābhyupagamāt | nekṣetodyantamādityamityādiprajāpativratavat | ato nityakarmānuṣṭhānārhe kāle tadviruddhatayā yadupaveśanādi karma tadeva nityakarmākaraṇopalakṣitaṃ pratyavāyaheturiti vaidikānāṃ
siddhāntaḥ | ataevākurvan vihitaṃ karmetyatra lakṣaṇārthe śatā vyākhyātaḥ | lakṣaṇahetvoḥ kriyāyā ityaviśeṣasmaraṇe'pyatra hetutvānupapatteḥ | tasmānmithyādarśanāpanode prastute mithyādarśanavyākhyānaṃ na śobhatetarām | nāpi nityānuṣṭhānaparamevaitadvākyaṃ nityāni kuryādityarthe karmaṇyakarma yaḥ paśyedityādi tadabodhakaraṃ vākyaṃ prayuñjānasya bhagavataḥ pratārakatvāpatterityādi bhāṣya eva vistareṇa vyākhyātamityuparamyate ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra karmākarmaṇostattvabodhamāha karmaṇīti | śuddhāntaḥkaraṇasya jñānavattve'pi janakāderivākṛtasannyāsasya karmaṇyanuṣṭhīyamāne niṣkāmakarmayoge akarma | karmedaṃ na bhavatīti yaḥ paśyettatkarmaṇo bandhakatvābhāvātiti bhāvaḥ | tathāśuddhāntaḥkaraṇasya jñānābhāve'pi śāstrajñatvātjñānavāvadūkasya sannyāsino'karmaṇi karmākaraṇe karma paśyetdurgatiprāpakaṃ karmabandhamevopalabhate | sa eva buddhimān | sa tu kṛtsnakarmāṇyeva karoti, na tu tasya jñānavāvadūkasya jñānimāninaḥ saṅgenāpi tadvacasāpi sannyāsaṃ na karotīti bhāvaḥ | tathā ca bhagavadvākyam

yastvasaṃyataṣaḍvargaḥ pracaṇḍendriyasārathiḥ |
jñānavairāgyarahitastridaṇḍamupajīvati ||
surānātmānamātmasthaṃ nihnute māṃ ca dharmahā |
avipakvakaṣāyo'smādamuṣmācca vihīyate || [BhP 11.18.40-1] iti ||18||

The Gītābhūṣaṇa commentary by Baladeva

karmākarmaṇorboddhavyaṃ svarūpamāha karmaṇīti | anuṣṭhīyamāne niṣkāme karmaṇi yo'karma prastutatvātkarmaṇyātmajñānaṃ paśyet, akarmaṇyātmajñāne yaḥ karma paśyet | etaduktaṃ bhavati yo mumukṣurhṛdviśuddhaye kriyamāṇaṃ karmātmajñānānusandhigarbhatvājjñānākāraṃ, tacca jñānaṃ karmadvārakatvātkarmākāraṃ paśyet | ubhayorekātmoddeśyatvādubhayamekaṃ vidyādityarthaḥ | evameva vakṣyate sāṅkhyayogau pṛthagbālāḥ ityādineti | evamanuṣṭhīyamāne karmaṇi ātmayāthātmyaṃ yo'nusandhatte sa manuṣyeṣu buddhimān paṇḍitaḥ | yukto mokṣayogyaḥ
| kṛtsnakarmakṛtsarveṣāṃ karmaphalānāmātmajñānasukhāntarbhūtatvāt ||18||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: