Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||19||

The Subodhinī commentary by Śrīdhara

karmaṇyakarma yaḥ paśyedityanena śrutyarthārthāpattibhyāṃ yaduktamarthadvandvaṃ tadeva spaṣṭayati yasyeti pañcabhiḥ | samyagārabhyanta iti samārambhāḥ karmāṇi | kāmyata iti kāmaḥ phalam | tatsaṅkalpena varjitā yasya bhavanti taṃ paṇḍitamāhuḥ | tatra heturyatastaiḥ samārambhaiḥ śuddhe citte sati jātena jñānāgninā dagdhānyakarmatāṃ nītāni karmāṇi yasya tam | ārūḍhāvasthāyāṃ tu kāmaḥ phalahetuviṣayaḥ | tadarthamidaṃ kartavyamiti kartavyaviṣayaḥ saṅkalpaḥ | tābhyāṃ varjitāḥ | śeṣaṃ spaṣṭam ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadetatparamārthadarśinaḥ kartṛtvābhimānābhāvena karmāliptatvaṃ prapañcyate yasya sarva ityādi brahmakarmasamādhinetyantena | yasya pūrvoktaparamārthadarśinaḥ sarve yāvanto vaidikā laukikā samārambhāḥ samārabhyanta iti vyutpattyā karmāṇi kāmasaṅkalpavarjitāḥ kāmaḥ phalatṛṣṇā saṅkalpo'haṃ karomīti kartṛtvābhimānastābhyāṃ varjitāḥ | lokasaṅgrahāthaṃ jīvanamātrārthaṃ prārabdhakarmavegādvṛthāceṣṭārūpā bhavanti | taṃ karmādāvakarmādidarśanaṃ jñānaṃ tadevāgnistena dagdhāni śubhāśubhalakṣaṇāni karmāṇi yasya tadadhigama uttarapūrvārdhayoraśleṣavināśau tadvyapadeśāt
[Vs 4.1.13] iti nyāyāt | jñānāgnidagdhakarmāṇaṃ taṃ budhā brahmavidaḥ paramārthataḥ paṇḍitamāhuḥ | samyagdarśī hi paṇḍita ucyate na tu bhrānta ityarthaḥ ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktamarthaṃ vivṛṇoti yasyeti pañcabhiḥ | samyagārabhyanta iti samārambhāḥ karmāṇi | kāmaḥ phalaṃ, tatsaṅkalpena varjitāḥ | jñānamevāgnistena dagdhāni karmāṇi kriyamāṇāni vihitāni niṣiddhāni ca yasya saḥ | etena vikarmaṇaśca boddhavyamityapi vivṛtam | etādṛśādhikāriṇi karma yathā akarma paśyet, tathaiva vikarmāpyakarmaiva paśyediti pūrvaślokasyaiva saṅgatiḥ | yadagre vakṣyate

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||
yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā || [Gītā 4.36-37] iti ||19||

The Gītābhūṣaṇa commentary by Baladeva

karmaṇo jñānākāramāha yasyeti pañcabhiḥ | samārambhāḥ karmāṇi kāmyanta iti kāmāḥ phalāni tatsaṅkalpena varjitāḥ śūnyā yasya karmabhirātmoddeśino bhavanti | taṃ budhāḥ paṇḍitamātmajñamāhuḥ | tatra hetuḥ jñāneti | taiḥ samārambhairhṛdviśuddhau satyāmāvirbhūtenātmajñānāgninā dagdhāni saṃcitāni karmāṇi yasya tam ||19||

__________________________________________________________

Like what you read? Consider supporting this website: