Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

prasṛṣṭe viṇmūtre hṛdi suvimale doṣe svapathage viśuddhe codgāre kṣudupagamane vāte'nusarati||55||
tathā'gnāvudrikte viśadakaraṇe dehe ca sulaghau prayuñjītāhāraṃ vidhiniyamitaṃ, kālaḥ sa hi mataḥ||55||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne mātrāśitīyo nāma aṣṭamo'dhyāyaḥ||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āhāraṃ vidhinā-pūrvoktena " kāle sātmyaṃ śuci hitam" ityādinā niyamitaṃ prayuñjīta,-aśnīyādityarthaḥ| kadā? mūtrapurīṣe prakarṣeṇa sṛṣṭe sati| na tu kiñcideva tyakta iti praśabdena dyotayati| tathā, hṛdaye suṣṭhu vimale-rasaśeṣakṛtagauravādirahite| tathā, doṣe-vātādau, svapathage-svamārgage, ajīrṇe hyāhāre'nnaśeṣeṇa ruddhagatayo vātādayaḥ svasthānaṃ na labharen, sujīrṇe tu svasthānasthāḥ syuḥ| udgāre ca viśuddhe-caśabdo'nuktasamuccayārth srotomukheṣu ca viśuddheṣvityarthaḥ| kṣudupagamaneupagatāyāṃ kṣudhi| vāte'nusarati-anulomaṃ gacchati| tathā, agnau-kāyāgnau, udrikte-pākakṣame| tathā, dehe paṭvindriye suṣṭu laghau ca| kālaḥ sa hi mataḥ| hiśabda evārthe| sa eva kālo bhojanasya dṛṣṭaḥ, na tvato'pyūrdhvam| sa hyatikālaḥ, tatra bhuktamannaṃ vātaviṣṭabdhaṃ kṛcchrādvipacyate| tathā coktaṃ tantrāntare-"atītakāle bhuñjāno vāyunopahate'nale| kṛcchrādvipacyate bhuktaṃ dvitīyaṃ na ca kāṅkṣati|| kukṣāvādhmānamāṭopasādāṃśca kurute'dhikam|" iti| tasmātpūrvokte kāle bhojanamadyāditi| yamau nsau taḥ sasyādrasaravivirāmā dhīralalitā| iti śrīmṛgāṅkadattaputra śrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne mātrāśitīyādhyāyo'ṣṭamaḥ samāptaḥ|| 8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bhojabakālamāha-prasṛṣṭe viṇmūtra iti| prasṛṣṭe-pravṛtte| suvimale-atiprasanne| svapathage-svamārgagāmini| viśuddhe-mādhuryādirahite kṣudupagamane-bubhukṣotpattau| anusarati-anukūlaṃ pravartamāne| 'doṣe svapathage' ityanenaiva vātānulomye labdhe 'vāte'nusarati' iti vātānulomyasya prādhānyārtham| udrikte-atidītpe| viśadakaraṇenirmalendriye| sulagau-laghīyasi| vidhiḥ-śāstrokto niyamaḥ, tena niyamitaṃ-niṣiddhakāmacāram| nanu, yo yadā bhuṅkte sa tasya bhojanakālaḥ| kimanena? ityata āha-kāla ityādi| hi-yasmāt, saḥ-tahāvidhaḥ prasṛṣtaviṇmūtratvādiviśiṣṭo, bhojanakālo bhataḥ ācāryāṇām, na kevalaḥ| tasmāt prasṛṣṭaviṇmūtratvādiviśiṣṭe svakāle bhuñjīta| iti bhojanaprakriyā| saṅgrahe tu (su.a. 10)- "vidhivihitamannapānamiṣṭendriyārthamāyatanamāyuṣo bruvate|tadāyattānihyojastejodhātvindriyabalapuṣṭituṣṭipratibhārogyādīni| tadindhanā cāntaragneḥ sthitiḥ, agnimūlaṃ ca dehadhāraṇamiti| athātmavān svabhāvasaṃyogasaṃskāramātrādeśakālopayogavyavasthāḥ saptāhārakalpanāviśeṣaṇāṃ svāsthyāsvāsthyafalānāṃ hetubhūtāḥ samīkṣya hitamevānurudhyeta| tatra svabhāvatodivyodakaraktaśāliśaṣṭikamudgaiṇalāvādayo laghavaḥ, kṣīrekṣuvrīhimāṣānūpamiṣādayo gurava ti| te khlvapi saṃyogādiviśeṣairanyathātvaṃ pratipadyante| tatra saṃyogo nāma-dvayorbahūnāṃ saṃhatībhāvaḥ| sa viśeṣamārabhate yannaikaikaśo dravyāṇi| saṃskārustu-toyāgnisannikarṣaśaucamanthanadeśakālabhāvanābhājanādibhirupajanyate| mātrā punaḥ-piṇḍaparimāṇataḥ samudāyena pratidravyāpekṣayā cāhārarāśiḥ| deśo-dravyasyopayoktuścotpatyavasthāne| tatra punarupayoktā svasthāturatvataḥ prakṛtibhedataśca| ajīrṇe hi pūrvasyāhārasyāpariṇato rasa uttareṇopasṛjyamānaḥ sarvān doṣān prakopayatyāśu| jīrṇe tu svasthānastheṣu doṣeṣu vātānulomye sṛṣṭeṣu vātamūtrapurīṣavegeṣu viśuddheṣūdgārahṛdayasrotomukheṣu viśadakaraṇe laghuni śarīre'gnāvurdīrṇe jātāyāṃ bubhukṣāyāmabhyavahṛtamannamapradūṣayaddoṣānāyurbalavarṇānabhivardhayati| kevalamayameva kālo bhojanasya| atītakālaṃ punastadvtaviṣṭabdhaṃ kṛcchrādvipacyate| karśayatyannaruciṃ ca punarupahanti| upayogavyavasthānāsnāto na digvāsā naikavastradhṛk na malinavasano nāhutvā nājapitvā nānirūpya devatābhyo na pitṛbhyo nādatvā'gramagnaye na gurūbhyo nātithibhyo nābhyāgatebhyo śvavayaḥ śvapacebhyaḥ| pratyavekṣya cāśritopāśritānapi tiraścaḥ parigṛhītān praśastadeśakālopakaraṇayuktaḥ sragvī vibhūṣitaḥ sugandhirārdrapāṇipādaḥ suviśuddhavadano'bhimarasahāyaḥ keśamakṣikādyajuṣṭamanindyamanindrannaninditaṃ punarnoṣṇīkṛtaṃ nātyuṣṇamanupadagdhaṃ susiddhamalolo nāsātmyaṃ nāviditaṃ nāviditāgamaṃ nātiprage nātisāyaṃ nākāśe nātape nāndhakāre nādho vṛkṣasya na śayyāstho nonnamya pradeśinīṃ na pātre bhīnne nāsaṃvṛte na maline na bhāvadūṣite na cāsanasthite na hastasthe na haste| prāṅmukhaḥ sumanāḥ śucibhaktākṣudhitānukūlajanopahitaṃ hitamannamaśnīyāt| na paryuṣitamanyatra māṃsopadaṃśaśuṣkaśākafalabhakṣyebhyaḥ| nāśeṣamanyatra dadhimadhughṛtasalilasaktuśuktapāyasebhyaḥ| api ca| snigdhaṃ laghūṣṇamavilambitamanatidgutamajalpannahasaṃstanmānāḥ samīkṣya samyagātmānam| snigdhalaghūṣṇāni hi vahnimaudaryamudīrayanti koṣṭaṃ pariśodhayanti dhātūnna vikurvate, kṣipraṃ jīryantyanilamanulomayanti| tathā, snigdhaṃ dṛḍhīkarotīndriyāṇyupacinoti śarīramapacinoti jarasaṃ, balamabhivardhayati, varṇaprasādamabhinirvartayati| laghu ca punaḥ svābhādibhirannamapratipīḍayaddoṣānavyayaṃ pariṇāmameti, vipannamapi cālpadoṣaṃ bhavati| uṣṇaṃ ca punarjanayati rucimupaśoṣayati śleṣmāṇam| vilabitaṃ tu bhuñjāno na tṛtpimabhigacchati bahu ca bhuṅkte śītībhavati cānnajātaṃ viṣamapākaṃ ca bhavati| atidrutaṃ tu bhuñjānasya jalpato hasato'nyamanaso bhavedutsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ guṇadoṣāvibhāvanaṃ ca| samīkṣya samyagātmānamiti mamedaṃ sātmyamidamasātmyamiti nityamapramattaḥ pratyavekṣeta| tatra sātmyaṃ nāma sahātmanā bhavati, atastadaucityādupaśeta ityeke| sātmyaviparītamanupaśayādasātmyam| anye punaḥ prakṛtivayodeśartudoṣavyādhivaśena sātmyaṃ bahuvidhamicchanti| te hyupaśayamātramaṅgīkṛtya viparītaguṇamapyupacāreṇa sātmyamācakṣate| tulyaguṇaṃ cānupaśayādasātmyam| sātmyaṃ tu pravarāvaramadhyavibhāgena trividham| tatra sarvarasaṃ pravaram, ekarasamavaram, madhyamaṃ tu madhyameva| teṣu pravaraṃ samadoṣasyopadiśanti| itareṣāmapi krameṇa sātmyamapi cāhitaṃ pādena pādapādena vivarjayedityuktaṃ prāk| tatra yadāhārajātaṃ samān dhātūnanuvartayati, viṣamāṃśca samīkaroti, tatsamāsato hitam| viparīramahitam| tatpunarmātrāyogādivaicitryādaniyamapi yathopadeśaṃ yathābhūyiṣṭhaṃ ca śīlayet pariharecca| bhuñjānastu peyāyūṣarasāmlavyañjanāni rājateṣu pātreṣu nidadhyāt| pariśuṣkapradagdhānyuṣṇaṃ ca payaḥ sauvarṇeṣu| khalakaṭvarakāmbalikān kāṃsyeṣu| rāgakhāṇḍavasaṭṭakān vajravaiḍūryavicitreṣu| dhṛtamāyase| payaḥ suśītaṃ tāmramaye| pānīyaṃ pānakāni ca mṛddhemasphaṭikakācamayeṣu| odanaṃ ca vistīrṇe manorame vimale'nyatame sthāle| anyathā hi varṇagandharasānyatvādahitaṃ syāt| api ca| dakṣiṇapārśve bhakṣyaṃ sthāpayet, savye peyaṃ lehyaṃ mukhoddharṣaṇapiṇḍīṃ ca, madhye bhojyamiti| yathāgnisātmyaṃ tu prāgdravamupaśuṣkaṃ vā'śnīyāt| prāgeva tu guru svādu snigdhaṃ ca, madhye'mlalavaṇam, ante rūkṣaṃ dravamitararasayuktaṃ ca| tatra mandāgrerdravoṣṇena samuttejitoṣmaṇo'nyadapyupayuktaṃ samyakpākameti| anupānaṃ tu salilameva śreṣṭham, sarvarasayonitvātsarvabhūtasātmyatvājjīvanādiguṇayogācca| tacchītaṃ dadhimadhugodhūmayavapiṣṭamayeṣu sarveṣu ca vidāhiṣu śaradgrīṣmayośca| uṣṇaṃ piṣṭhamayeṣvabyeṣu ca durjareṣu hemantaśiśirayośca, dravadravyavijñānīyaṃ cekṣeta| kṣīraṃ śāliṣaṣṭikayostathopavāsādhvabhāṣyastrīvyāyāmaklinnabālavṛddheṣu| māṃsarasaḥ śoṣādiṣu| vāte tvāmlāni ca| pitte śarkarodakam| trifalodakaṃ tu sakṣaudraṃ śleṣmaṇi, prāyaśaścākṣigalarogeṣu| mastveva dadhni kūrcikākilāṭayośca| madyaṃ māṃseṣu falāmlamambu , āsavāṃsca vividhān vibhajya prayojayet| viśeṣatastu madhvāsavān grāmyeṣu, tīkṣṇān phalāsavān vanyeṣu, nyagrodhādiphalāsavān viṣkireṣu, arkaśeluśirīṣakapitthāsavān bileśayeṣu digdhahateṣu ca, amlakaphalāsavān prasaheṣu, kāsekṣupadmabījaśṛṅgāaṭakaserukamṛdvīkāmadirāsavān kṣaudrayuktaṃ śītamudakamudaśvidvā mahāmṛgeṣvaudakeṣu ca, surāṃ pratudeṣu| varjyaṃ tūrdhvajatrugadaśvāsakāsaprasekahidhmāsvarabhedoraḥkṣatibhirgītabhāṣyaprasaktaiśca| teṣāṃ hi pradūṣyāmāśayamuraḥkaṇṭhasthitamāhārajaṃ snehamāsādya tadabhiṣyandāgnisādacchardyādīnāmayān vidadhyāt| teṣāṃniṣiddhānupānānām| tataḥ pāṇigatamannamanyenāpanīya dantāntarasthaṃ ca śanaiḥ śodhanena lepagandhasnehāpanodamācānto'ṅgulyagragalitāmbupariṣiktanetrastāmbūlādikṛtavadanavaiśadyo dhūmapānādihṛtordhvakaphavegaḥ padaśatamātraṃ gatvā vāmapārśvena saṃviśet| dravottarabhojanāstu

Like what you read? Consider supporting this website: