Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sukhaśayyāṃ nātiseveta| āhārapariṇāmakarāḥ punarime bhāvāḥ| tadyathā,-ūṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśca| tatroṣmā pacati, vāyurapakarṣati, kledaḥ śaithilyamāpādayati, sneho mārdavaṃ janayati, kālaḥ sarvavapurvyātpimabhinirvartayati, samayogastveṣāṃ pariṇamadhātusāmyakaraḥ sampadyate| samayogasya punaḥ kāraṇānyucito hitaśca dehasaṃskāro'bhyavahāraśceṣṭā śayanaṃ saumanasyaṃ ca| pariṇāmatastvāhāraguṇāḥ


śarīrajaguṇabhāvamāpadyante yathāsvamaviruddhāḥ| viruddhāstu vihitāśca virodhibhirvihanyuḥ śarīramiti| bhavanti cātra| aukulābhyoṣapṛthukān sipiṣṭakṛtatandulān| na jātu bhuktavānadyanmātrayā'dyātsukāṅkṣitaḥ|| śākāvarānnakaṭvamlakaṣāyalavaṇotkaṭam| tyajedekarasāsātmyaṃ guru śuṣkaṃ ca bhojanam|| vakṣyate yannidānādau sarvadoṣaprakopaṇam| atyabhiṣyandi viṣṭambhi vidāhi hibharūkṣaṇam|| tyāgādviṣamahetūnāṃ samānāṃ copasevanāt| viṣamā nānubadhnanti jāyante dhātavaḥ samāḥ||

mandānalabalārogyanṛpeśvarasukhātmasu| yojyaḥ kramo'yaṃ satataṃ nāvaśyamitareṣu tu|| karoti rūkṣaṃ balavarṇanāśaṃ tvagrūkṣatāṃ vātaśakṛnnirodham| snigdhaṃ tvatiśleṣmacayaprasekahṛdgauravālasyarucipraṇāśān|| atyuṣṇamannaṃ madadāhatṛṣṇābalapraṇāśabhramaraktapittam| śītaṃ tu kāsārucivahnināśahṛllāsaviṣṭambhanaromaharṣān| atisthiraṃ mūtraśakṛdvibandhamatṛptimavyāptiśīghrapaktim| atidravaṃ pīnasamehakāsasyandān karotyagnibalaṃ ca hanti||

atimadhuramanRevision:alaśam63c b84 anaṃ Compiled: March 13, 2018

bhuktamasātmyaṃ na piṣṭaye vapuṣaḥ| atilavaṇamacakṣuṣyaṃ tīkṣṇātyamlaṃ jarā sākṣāt|| iti vidhimavalambya

Like what you read? Consider supporting this website: