Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 49 - Arrival at Rājagṛha and Bimbisāra's meeting

sa gaṅgāmuttīryānupūrveṇa cārikāṃ caran rājagṛhamanuprāptaḥ: kuśalo bhavan bodhisatvasteṣu teṣu śilpasthanākarmasthāneṣu karavīrapatrapuṭakaṃ kṛtvā śānteneryāpathena rājagṛhaṃ piṇḍāya praviṣṭaḥ; tasmiṃśca samaye rājā biṃbisāra upariprāsādatalagataḥ; tenāsau dṛṣṭaḥ prāsādikena abhikramapratikrameṇa ālokitavyavalokitena saṃmiñjitaprasāritena saṅghāṭīcīvarapātradhāraṇena piṇḍapātamaṭan; dṛṣṭvā ca punarasyaitadabhavat: yāvantaḥ pravrajitasamāpannā rājagṛhe prativasanti, nāsti kasyacidevaṃrūpa īryāpathastadyathāsya pravrajitasya; ātha cātra
pravrajyāṃ kīrtayiṣyāmi cakṣuṣmān prāvrajadyathā |
yathā mīmāṃsamāno'sau pravrajyāṃ samarocayat |
saṃbādho'yaṃ gṛhāvāsa āvāso rajasāmayam |
pravrajyābhyavakāśaśca jñātvāyaṃ prāvrajattathā ||
pravrajitvā'tha kāyena karma pāpaṃ pravarjayan |
hitvā ca pāpikāṃ vācamājīvaṃ paryaśodhayat ||
tato rājagṛhaṃ gatvā magadhānāṃ purottamaḥ |
piṇḍāya vyāharannāthaḥ saṃprajānan pratismṛtaḥ ||
prāsādasthastamadrākṣīcchreṇiko magadhādhipaḥ |
prasannacitto dṛṣṭvātha amātyānidamabravīt ||
imaṃ bhavanta īkṣadhvamākīrṇaṃ varalakṣaṇaiḥ |
āroheṇa ca saṃpannaṃ yugamātraṃ ca paśyati ||
nokṣiptacakṣurmedhāvi (a 378 ) nāyamūnakuloditaḥ |
rājadūtānusaṃyāntu vāsaṃ kvopagamiṣyati ||
tataḥ saṃcoditā dūtā anvabadhnaṃśca pṛṣṭhataḥ | (95)
bhikṣurgamiṣyati kvāyaṃ kutra vāsamupaiṣyati ||
sa piṇḍapātaṃ carati ṣaḍbhirdvāraiḥ susaṃvṛtaḥ |
kṣipraṃ pātraṃ pūrayati saṃprajānan pratismṛtaḥ ||
piṇḍapātaṃ caritvātha niṣkramya nagarānmuniḥ |
pāṇḍavamabhisārayatyatra vāso bhaviṣyati ||
jñātvā ca vāsopagatameko dūta upāviśat |
apare kṣipramāgamya rājña ārocayaṃstataḥ ||
eṣa bhikṣurmahārāja pāṇḍavasyopari sthitaḥ |
āsīno vyāghraśābo siṃho girigahvare ||
dūtānāṃ vacanaṃ śrutvā rathamāruhya pārthivaḥ |
prāyāsītkṣipramevāsāvamātyaiḥ parivāritaḥ ||
āyānabhūmiṃ niryāya sa yānādavatīrya ca |
padbhyāṃ samupasaṅkramya tathādrākṣīttathāgatam ||
rājā niṣadya saṃmodya kṛtvā saṃrañjanīṃ kathām |
anuddhataṃ so'paruṣamidamarthamabhāṣata ||
prathamotpatite bhikṣo yauvane samupasthite |
evaṃtejoguṇopete bhaikṣacaryā na śobhate ||
niveśanāni ramyāṇi nārīśca samalaṅkṛtāḥ |
dadāmi te varān bhogān jātiṃ pṛṣṭo vadātmanaḥ||
santi rājan janapadāḥ pārśve himavato gireḥ |
ākīrṇā dhanadhānyena kausalā iti viśrutāḥ ||
ikṣvākavaḥ sūryagotrāḥ śākyāstatra nivāsinaḥ |
kṣatriyṣme kulaṃ rājanna kāmān prārthayāmyaham ||
praśāsya hīmāṃ pṛthivīṃ saśailāṃ
sasāgarāṃ sarvasamṛddharatnām |
na yāti tṛptiṃ puruṣaḥ kadācit
kāṣṭairnidāghe jvalano yathaiva ||
vairaprasaṅgāṃstu vadanti kāmān
duruttarāsāranibhānnarendra |
duḥkhasya śokasya bhayasya cāpi
mūlaṃ paraṃ prākṛtabuddhisevyān ||
niṣkrāntamātreṇa mayā tu rājan
kṛtā na kāmeṣvabhilāṣabuddhiḥ |
vāntān kathaṃ tān punarādadeyam (96)
bhayaṅkarān dharmasapatnabhūtān ||
apyeva nānāśikharapravṛddhaḥ
kampeta merurhimavāṃśca vātaiḥ |
na tveva buddhiṃ mama kāmavegā
mokṣāśritāṃ kaṃpayituṃ samarthāḥ ||
loko hyayaṃ kāmanimagnavāhaḥ
saṃsāracakre paribaṃbhramīti |
trātāhamasmīti narendra nānyaḥ
taṃ mokṣayiṣyāmi mahābhayebhyaḥ ||
kāmeṣvādīnavaṃ jñātvā dṛṣṭvā nirvāṇaśāntatām |
prahāṇāya gamiṣyāmi yatra me raṃsyate manaḥ ||
rājñā biṃbisāreṇābhihitam: bhoḥ pravrajita anena vratena kiṃ prārthayase? kathayati: anuttarāṃ samyaksaṃbodhim; rājā kathayati: bhoḥ pravrajita yadā tvamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhyethāstadāsmānapi samanvāharethā iti; bodhisatvaḥ kathayati: evaṃ bhavatu samanvāhariṣyāmi; ityuktvā rājagṛhānniṣkrāntaḥ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: