Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 49 - Arrival at Rājagṛha and Bimbisāra's meeting

sa gaṅgāmuttīryānupūrveṇa cārikāṃ caran rājagṛhamanuprāptaḥ: kuśalo bhavan bodhisatvasteṣu teṣu śilpasthanākarmasthāneṣu karavīrapatrapuṭakaṃ kṛtvā śānteneryāpathena rājagṛhaṃ piṇḍāya praviṣṭaḥ; tasmiṃśca samaye rājā biṃbisāra upariprāsādatalagataḥ; tenāsau dṛṣṭaḥ prāsādikena abhikramapratikrameṇa ālokitavyavalokitena saṃmiñjitaprasāritena saṅghāṭīcīvarapātradhāraṇena piṇḍapātamaṭan; dṛṣṭvā ca punarasyaitadabhavat: yāvantaḥ pravrajitasamāpannā rājagṛhe prativasanti, nāsti kasyacidevaṃrūpa īryāpathastadyathāsya pravrajitasya; ātha cātra
pravrajyāṃ kīrtayiṣyāmi cakṣuṣmān prāvrajadyathā |
yathā mīmāṃsamāno'sau pravrajyāṃ samarocayat |
saṃbādho'yaṃ gṛhāvāsa āvāso rajasāmayam |
pravrajyābhyavakāśaśca jñātvāyaṃ prāvrajattathā ||
pravrajitvā'tha kāyena karma pāpaṃ pravarjayan |
hitvā ca pāpikāṃ vācamājīvaṃ paryaśodhayat ||
tato rājagṛhaṃ gatvā magadhānāṃ purottamaḥ |
piṇḍāya vyāharannāthaḥ saṃprajānan pratismṛtaḥ ||
prāsādasthastamadrākṣīcchreṇiko magadhādhipaḥ |
prasannacitto dṛṣṭvātha amātyānidamabravīt ||
imaṃ bhavanta īkṣadhvamākīrṇaṃ varalakṣaṇaiḥ |
āroheṇa ca saṃpannaṃ yugamātraṃ ca paśyati ||
nokṣiptacakṣurmedhāvi (a 378 ) nāyamūnakuloditaḥ |
rājadūtānusaṃyāntu vāsaṃ kvopagamiṣyati ||
tataḥ saṃcoditā dūtā anvabadhnaṃśca pṛṣṭhataḥ | (95)
bhikṣurgamiṣyati kvāyaṃ kutra vāsamupaiṣyati ||
sa piṇḍapātaṃ carati ṣaḍbhirdvāraiḥ susaṃvṛtaḥ |
kṣipraṃ pātraṃ pūrayati saṃprajānan pratismṛtaḥ ||
piṇḍapātaṃ caritvātha niṣkramya nagarānmuniḥ |
pāṇḍavamabhisārayatyatra vāso bhaviṣyati ||
jñātvā ca vāsopagatameko dūta upāviśat |
apare kṣipramāgamya rājña ārocayaṃstataḥ ||
eṣa bhikṣurmahārāja pāṇḍavasyopari sthitaḥ |
āsīno vyāghraśābo siṃho girigahvare ||
dūtānāṃ vacanaṃ śrutvā rathamāruhya pārthivaḥ |
prāyāsītkṣipramevāsāvamātyaiḥ parivāritaḥ ||
āyānabhūmiṃ niryāya sa yānādavatīrya ca |
padbhyāṃ samupasaṅkramya tathādrākṣīttathāgatam ||
rājā niṣadya saṃmodya kṛtvā saṃrañjanīṃ kathām |
anuddhataṃ so'paruṣamidamarthamabhāṣata ||
prathamotpatite bhikṣo yauvane samupasthite |
evaṃtejoguṇopete bhaikṣacaryā na śobhate ||
niveśanāni ramyāṇi nārīśca samalaṅkṛtāḥ |
dadāmi te varān bhogān jātiṃ pṛṣṭo vadātmanaḥ||
santi rājan janapadāḥ pārśve himavato gireḥ |
ākīrṇā dhanadhānyena kausalā iti viśrutāḥ ||
ikṣvākavaḥ sūryagotrāḥ śākyāstatra nivāsinaḥ |
kṣatriyṣme kulaṃ rājanna kāmān prārthayāmyaham ||
praśāsya hīmāṃ pṛthivīṃ saśailāṃ
sasāgarāṃ sarvasamṛddharatnām |
na yāti tṛptiṃ puruṣaḥ kadācit
kāṣṭairnidāghe jvalano yathaiva ||
vairaprasaṅgāṃstu vadanti kāmān
duruttarāsāranibhānnarendra |
duḥkhasya śokasya bhayasya cāpi
mūlaṃ paraṃ prākṛtabuddhisevyān ||
niṣkrāntamātreṇa mayā tu rājan
kṛtā na kāmeṣvabhilāṣabuddhiḥ |
vāntān kathaṃ tān punarādadeyam (96)
bhayaṅkarān dharmasapatnabhūtān ||
apyeva nānāśikharapravṛddhaḥ
kampeta merurhimavāṃśca vātaiḥ |
na tveva buddhiṃ mama kāmavegā
mokṣāśritāṃ kaṃpayituṃ samarthāḥ ||
loko hyayaṃ kāmanimagnavāhaḥ
saṃsāracakre paribaṃbhramīti |
trātāhamasmīti narendra nānyaḥ
taṃ mokṣayiṣyāmi mahābhayebhyaḥ ||
kāmeṣvādīnavaṃ jñātvā dṛṣṭvā nirvāṇaśāntatām |
prahāṇāya gamiṣyāmi yatra me raṃsyate manaḥ ||
rājñā biṃbisāreṇābhihitam: bhoḥ pravrajita anena vratena kiṃ prārthayase? kathayati: anuttarāṃ samyaksaṃbodhim; rājā kathayati: bhoḥ pravrajita yadā tvamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhyethāstadāsmānapi samanvāharethā iti; bodhisatvaḥ kathayati: evaṃ bhavatu samanvāhariṣyāmi; ityuktvā rājagṛhānniṣkrāntaḥ

Like what you read? Consider supporting this website: