Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 14 - Sudarśana

14 sudarśanaḥ|

atha khalu sudhanaḥ śreṣṭhidārako gambhīraṃ bodhisattvajñānavicāramanuvicintayan, gambhīraṃ dharmadhātutalānugamanamanuvicintayan, gambhīraṃ sarvasūkṣmajñānamanuvicintayan, lokasaṃjñāgatagambhīratāmanuvicintayan, anabhisaṃskāratalagambhīratāmanuvicintayan, cittasrotastalagambhīratāmanuvicintayan, pratītyasamutpādatalagambhīratāmanuvicintayan, svabhāvasatyatalagambhīratāmanuvicintayan, sarvajagadvayavahārasatyatalagambhīratāmanuvicintayan, dharmadhātupratimaṇḍitavyūhatalagambhīratāmanuvicintayan, kāyayantrāpekṣatalagambhīratāmanuvicintayan, karmacittalokatalagambhīratāmanuvicintayan, anupūrveṇa yena trinayano janapadastenopasaṃkramya sudarśanaṃ bhikṣuṃ mārgayamāṇo janapadavyavacāreṣu nagaravyavacāreṣu paṭṭanavyavacāreṣu nigamavyavacāreṣu grāmavyavacāreṣu ghoṣavyavacāreṣu ṛṣyāśramavyavacāreṣu deśapradeśavyavacāreṣu jalapathavyavacāreṣu giridarivyavacāreṣu mahāvanaṣaṇḍavyavacāreṣu so'drākṣīt sudarśanaṃ bhikṣumanyatamasmin vanaṣaṇḍe caṃkramyamāṇaṃ daharaṃ taruṇamabhirūpaṃ prāsādikaṃ darśanīyamabhinīlapradakṣiṇāvartakeśaṃ chatrākāramūrdhānamuṣṇīṣaśirasaṃ pṛthulalāṭamabhinīlaviśālagopakṣmanayanaṃ madhuronnatacārutuṅganāsikāvaṃśaṃ hiṅgulukasuvarṇasuśliṣṭoṣṭhaṃ samasahitasuśuklapūrṇacatvāriṃśaddantaṃ siṃhahanuṃ paripūrṇopacitakapolaṃ suruciracāpāyatabhruvaṃ śaśāṅkavarṇorṇayā kṛtatilakamāyatamuktapralambakarṇaṃ pūrvacandrasaumyavadanaṃ kamburuciravṛttagrīvaṃ śrīvatsālaṃkṛtahṛdayaṃ siṃhapūrvārdhakāyaṃ citāntarāṃsaṃ susaṃvṛtaskandhaṃ pralambabāhuṃ jālāvanaddhāṅguliṃ cakrāṅkitahastapādaṃ mṛdutaruṇopacitapāṇiīpādaṃ saptotsadaṃ vajrasadṛśamadhyaṃ bṛhadṛjugātraṃ suvartitoruṃ kośagatabastiguhyaṃ aiṇeyajaṅghaṃ dīrghāṅgulimāyatapādapārṣṇiṃ vyāmaprabhaṃ suvarṇavarṇacchavimekaikapradakṣiṇāvartaromaṃ nyagrodharājaparimaṇḍalaṃ lakṣaṇānuvyañjanopacitaśarīraṃ animiṣāvibhrāntadṛṣṭimupasthitasmṛtiṃ himavatparvarājamiva nānātṛṇavanauṣadhilatopaśobhitaṃ vipulabuddhimasaṃhāryajñānagocaraviṣayaṃ jaladharākārasvaramaṇḍalavyūhaṃ sarveñjanamanyanaspandanaprapañcanāpagatacittam asaṃbhinnajñānagocaraṃ vipulabuddhajñānaviṣayāvabhāsapratilabdhaṃ sarvasattvaparipākavinayāvyucchinnāśayaṃ saṃjātavipulamahākaruṇāmaṇḍalaṃ sarvatathāgatadharmanetrīsaṃdhāraṇārthaṃ sarvasattvajñānālokasaṃjananārthaṃ tathāgatagatimanusmarantaṃ sarvajagadarthacaṃkramābhirūḍhamadrutamavilambitaṃ nibhṛtaṃ suvyavasthitaṃ caṃkramyamāṇaṃ śuddhāvāsadevakalpavasanaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamanuṣyāmanuṣyaiḥ parivṛtam||

tasya khalu punaḥ sudarśanasya bhikṣoścaṃkramyamāṇasyābhimukhadigāvṛtā digdevatā diṅbhaṇḍalamāvartayanti| padagāminyo devatā ratnapadmaiḥ kramavikṣepaṃ saṃpratīcchanti| aparyādattālokamaṇḍalopajvalanadevatāstamondhakāraṃ vidhamanti| jambudhvajavanadevatāḥ kusumaughavarṣamabhipravarṣanti| acalagarbhabhūmidevatā ratnākarāṇyupadarśayanti| samantāvabhāsaśrīgaganadevatā gaganatalamalaṃkurvanti| śrīsaṃbhavāḥ sāgaradevatā mahāmaṇiratnairabhyavakiranti| vimalagarbhāḥ sumerudevatāḥ kṛtāñjalipuṭā namasyanti| asaṅgabalā vāyudevatā gandhadhūpapuṣpākulaṃ mārutaṃ pramuñcanti| vāsantīrātridevatāḥ svalaṃkṛtaśarīrāḥ praṇatāṅgā namasyanti| sadāvibodhanamaṇḍalā divasadevatā digrocanamaṇiratnadhvajagṛhītā gaganatale tiṣṭhanti ālokasaṃjananārthāya||

atha khalu sudhanaḥ śreṣṭhidārako yena sudarśano bhikṣustenopasaṃkramya sudarśanasya bhikṣoḥ kramatalābhyāṃ nipatya sudarśanasya bhikṣoḥ kramatalaṃ paricumbya parilikhya purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṃ samyaksaṃbodhau saṃprasthito bodhisattvacaryāṃ parimārgāmi| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadāti, anuśāsanīmanuprayacchati| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| sa āha-ahaṃ kulaputra daharo jātyā, navakastu pravajyayā| tena me kulaputra ekajanmanā aṣṭatriṃśadgaṅgānadīvālukāsamānāṃ tathāgatānāmantike brahmacaryaṃ cīrṇam| kvacinme tathā rātriṃdivaṃ brahmacaryaṃ cīrṇam, kvacitsapta rātriṃdivāni, kvacidardhamāsam, kvacinmāsam, kvacidvarṣam, kvacidvarṣaśatam, kvacidvarṣasahasram, kvacidvarṣaśatasahasram, kvacidvarṣakoṭīm, kvacidvarṣakoṭīniyutam, kvacid yāvadanabhilāpyānabhilāpyāni varṣāṇi, kvacidantarakalpam, kvacidardhakalpam, kvacitkalpam, kvacinme tathāgate yāvadanabhilāpyānabhilāpyān kalpān brahmacaryaṃ cīrṇamanayaiva kalpasaṃkhyayā| sarveṣāmeva tathāgatānāmantikāddharmadeśanā śrutā| avavādānuśāsanī saṃpratīcchitā| praṇidhānavyūhāḥ pariśodhitāḥ| samudāgamaviṣayāvatīrṇacaryāmaṇḍalaṃ pariśodhitam| pāramitāsāgarāḥ paripūritāḥ| abhisaṃbodhivikurvitāni ājñātāni| dharmacakrapravartanāni caiṣāmanyonyāsaṃbhinnāni saṃdhāritāni| balasamatā caiṣāmavatīrṇā| śāsanaṃ caiṣāṃ saṃdhāritaṃ yāvatsaddharmaniṣṭhāparyantam| sarveṣāṃ ca me teṣāṃ tathāgatānāṃ pūrvapraṇidhānāni svabuddhakṣetrapariśuddhaye'bhinirhṛtāni praṇidhimaṇḍalasamādhyabhinirhārabalena| sarveṣāṃ ca me teṣāṃ pūrvabodhisattvacaryā svacaryāpariśuddhaye'bhinirhṛtā sarvacaryāvatārasamādhipratilambhabalena| sarveṣāṃ ca me teṣāṃ tathāgatānāṃ pāramitāviśuddhirabhinirhṛtā samantabhadracaryāniryāṇabalena| api tu khalu punarme kulaputra evaṃ caṃkramyamāṇasya sarvadiksrotomukhānyāvartante suvilokitajñānamukhatayā| sarvalokadhātusrotomukhāni vyāvartante ekacittotpādena anabhilāpyānabhilāpyalokadhātvatikramaṇapariśodhanatāyai yaduta mahāpraṇidhānābhinirhārabalena| ekacittakṣaṇena anabhilāpyānabhilāpyasattvacaryānayamukhānyabhimukhamāvartante daśabalajñānaparipūraye| samantabhadrabodhisattvacaryāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabuddhakṣetradarśanaviśuddhayo'bhimukhībhavanti anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatapūjopasthānaparicāraṇatāyai| pūrvottaratathāgatapūjāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyatathāgatadharmameghā āśaye'bhipatanti| asaṃkhyeyadharmagatividhyanugamadharmacakrasaṃdhāraṇadhāraṇīpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabodhisattvacaryāsamudrā abhimukhā āvartante sarvacaryāmaṇḍalapariśodhanatāyai| indrabalopamabodhisattvacaryāparipūripraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasamādhisāgarā abhimukhā āavartante sarvasamādhimaṇḍalapariśodhanatāyai| ekasamādhimukhaiḥ sarvasamādhimukhasamavasaraṇapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyendriyasamudrā abhimukhamāvartante sarvendriyacakrakālacakrānuvartanatāyai| smṛtikoṭīndriyapratilābhapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyakālacakrāṇyabhimukhamāvartante sarvakāladharmacakrapravartanatāyai| aniṣṭhasattvaniṣṭhāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasarvatryadhvasāgarā abhimukhamāvartante sarvalokadhātuṣu tryadhvavyavasthānatayā anugamajñānālokapraṇidhyabhinirhārabalena| etamahaṃ kulaputra aniśāntajñānapradīpaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ vajrakalpāśayānāṃ bodhisattvānāṃ sarvatathāgatakulakulīnatābhijātānāmanuparuddhajīvitendriyāṇāmaniśāntajñānapradīpānāmanācchedyābhedyakāyānāṃ māyāgatarūpānirvṛttānāṃ pratyayadharmasamāṅgapratyaṅgaśarīrāṇāṃ yathāśayajagadvijñaptikāyānāṃ sarvajagadupamarūpakāyavarṇasaṃsthānārohapariṇāhasaṃdarśakāyānāmagnijvālāviṣaśastrānupaghātaśarīrāṇāṃ vajradṛḍhacakravālānavamṛdyātmabhāvānāṃ sarvamāraparapravādibalābalakaraṇānāṃ jāmbūnadakanakaparvatasaṃnibhānāṃ sarvajagadabhyudgataśarīrāṇāṃ sarvajagadvijñaptyāśrayāṇāṃ samantamukhavijñaptiśravaṇānāṃ sarvajagadullokitamukhānāṃ sarvadharmajaladharākārabhūtānāṃ samantadigvirocanānāṃ sarvāvaraṇaparvatavikiraṇatvādapratikūladarśanānāṃ sarvākuśalamūlātyantasamuddhāṭitatvātparamaśūradarśanānāṃ vipulakuśalamūlaniṣyandasaṃbhūtatvādabhilaṣitadarśanānāṃ paramadurlabhaprādurbhāvatvādudumbarapuṣpasadṛśānāṃ caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, idamihaiva dakṣiṇāpathe śramaṇamaṇḍale janapade sumukhaṃ nāma nagaram| tatra indriyeśvaro nāma dārakaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako bodhisattvavikramapratipadviśuddhiparamaḥ bodhisattvabalālokāvabhāsitacitto'parājitabodhisattvavairyaparyādattahṛdayaḥ bodhisattvadṛḍhapraṇidhisaṃnāhāsaṃkucitacitto bodhisattvāśayadṛḍhasaṃsthānapariṇāhaparamo bodhisattvacaryāmeghasaṃdhāraṇasaṃprasthānāśayo bodhisattvadharmameghāparitṛptasaṃtānaḥ sarvabodhisattvaguṇāvatārābhimukhapraṇidhānaḥ sarvajagatsārathisaṃgrāhakabhūtamātmānamupanāmayitukāmaḥ sarvajaganmahāsaṃsārāṭavīkāntārādatikrāmayitukāmaḥ kalyāṇamitradarśanaśravaṇaparyupāsanāparitṛpta eva apramāṇadharmagauravasaṃjātaḥ sudarśanasya bhikṣoḥ pādau śirasābhivandya sudarśanaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sudarśanasya bhikṣorantikātprakrāntaḥ|| 12||
Like what you read? Consider supporting this website: