Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 5 - Sāgaramegha

5 sāgarameghaḥ|

atha khalu sudhanaḥ śreṣṭhidārakastāṃ kalyāṇamitrānuśāsanīmanuvicintayan, taṃ lokamanusmaran, taṃ bodhisattvavimokṣaṃ vicārayan, taṃ bodhisattvasamādhinayamanumārjan, taṃ bodhisattvasāgaranayamavalokayan, taṃ buddhamaṇḍalamabhimukhamadhimucyamānaḥ, taṃ buddhadarśanadiśamabhilaṣan, taṃ buddhasamudramanuvicintayan, tāṃ buddhaparaṃparāmanusmaran, taṃ buddhanayānugamamanugacchan, taṃ buddhagaganamanuvilokayan, anupūrveṇa yena sāgaramukhaṃ dikpratyuddeśo yena ca sāgaramegho bhikṣustenopasaṃkramya sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāgarameghasya bhikṣoḥ purataḥ prāñjaliḥ sthitvā etadavocat-ahamārya anuttarāṃ samyaksaṃbodhimabhisaṃprasthito'nuttaraṃ jñānasāgaramavatartukāmaḥ| na ca jāne kathaṃ bodhisattvā vivartante lokavaṃśāt| āvartante tathāgatavaṃśe| uttaranti saṃsārasāgarāt| avataranti sarvajñajñānasāgaram| uccalanti bālapṛthagjanabhūmīḥ| saṃpadyante tathāgatakule| vivartante saṃsārasrotasaḥ| pravartante bodhisattvacaryāsrotasi, nivartante saṃsārasāgaragaticakrāt| āvartante bodhisattvacaryāpraṇidhānacakram| pramardayanti sarvamāramaṇḍalam| dyotayanti sarvabuddhamaṇḍalaprabhavam| śoṣayanti tṛṣṇāsāgaram| vivardhayanti mahākaruṇātoyam| pithanti sarvākṣaṇāpāyadurgativinipātadvārāṇi| vivṛścanti svarganirvāṇadvāram, vinirbhindanti traidhātukanagarakapāṭam| vivṛṇvanti sarvajñatāpuradvārakapāṭam| vijahanti sarvopakaraṇatṛṣṇām| utpādayanti sarvajagatsaṃgrahapraṇidhim||

evamukte sāgaramegho bhikṣuḥ sudhanaṃ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yattvayā anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na hi kulaputra anavaropitakuśalamūlānāṃ sattvānāṃ bodhāya cittamutpadyate| samantamukhakuśalāvabhāsapratilabdhānāmupāyagarbhamārgasamādhijñānālokāvabhāsitānāṃ vipulapuṇyasāgarasaṃbhṛtasaṃbhārāṇāṃ sarvaśuklopacayāpratiprasrabdhānāṃ sarvakalyāṇamitropastabdhopāyāparikhinnānāṃ kāyajīvitanapekṣāṇāṃ sarvavastūdgrahavigatānāmanimnonnatapṛthivīsamacittānāmā prakṛtikṛpāsnehānugatānāṃ sarvabhavagatisaṃvāsābhimukhānāṃ tathāgataviṣayābhilāṣiṇāṃ sattvānāṃ bodhāya cittamutpadyate| yaduta mahākaruṇācittaṃ sarvasattvaparitrāṇāya, mahāmaitrīcittam sarvajagatsamayogatāyai, sukhacittaṃ sarvajagadduḥkhaskandhavyupaśamanāya, hitacittaṃ sarvākuśaladharmavinivartanatāyai, dayācittaṃ sarvabhayārakṣāyai, asaṅgacittaṃ sarvāvaraṇavinivartanatāyai, vipulacittaṃ sarvadharmadhātuspharaṇatāyai, anantacittamākāśadhātusamavasaraṇasamatānugamāya, vimalacittaṃ sarvatathāgatadarśanavijñaptyai, viśuddhacittaṃ tryadhvāvaśeṣajñānaspharaṇatāyai, jñānacittaṃ sarvāvaraṇajñānavinivartanatāyai sarvajñajñāsāgarāvataraṇatāyai||

ahaṃ kulaputra pūrṇāni dvādaśa varṣāṇi iha sāgaramukhe dikpratyuddeśe viharāmi imaṃ mahāsāgaramārambaṇīkṛtya āmukhīkṛtya, yaduta mahāsāgarasya vipulāpramāṇatāmanuvicintayan vimalaprasannatāṃ ca gambhīraduravagāhatāṃ ca anupūrvanimnasusthitāṃ ca anekaratnākaravicitratāṃ ca vāriskandhāpramāṇatāṃ ca acintyodāravarṇavimātratāṃ ca anantabhūtāṃ ca vicitrodārapraṇādhivāsanatāṃ ca mahāmeghapraticchannatāṃ ca antarāpurṇatāṃ ca anuvicintayan| tasya mama kulaputra evaṃ bhavati-asti na punaranyaḥ kaścidiha loke yo'smānmanāsāgarādvipulataraśca vistīrṇataraśca apramāṇataraśca gambhīrataraśca vicitrataraśca| tasya mama kulaputra evaṃ yoniśaścintāmanasikāraprayuktasya mahāsāgarasyādhastānmahāpadmaṃ prādurabhūt| aparājitamaṇiratnendranīlamaṇivajradaṇḍaṃ mahāvaiḍūryamaṇiīratnāvataṃsakaṃ jāmbūnadasuvarṇavimalavipulapatraṃ kālānusāricandanakalikāvyūham aśmagarbharatnakesaropetaṃ sāgaravipulavistīrṇapramāṇaṃ daśāsurendraśatasahasrasaṃdhāritadaṇḍagarbhaṃ daśamaṇiratnaśatasahasravicitraratnajālasaṃchannaṃ daśanāgendraśatasahasragandhodakameghābhipravarṣitaṃ daśagaruḍendraśatasahasramukhapralambitapaṭṭamaṇidāmahāraṃ daśakinnarendraśatasahasrahitacittasaṃprekṣitaṃ daśamahoragendraśatasahasramukhapraṇatopacāraṃ daśarākṣasendraśatasahasrapraṇatakāyābhipūjitaṃ daśagandharvendraśatasahasravicitratūryasaṃgītistutopacitaṃ daśadevendraśatasahasradivyapuṣpagandhamālyadhūpavilepanacūrṇacīvaracchatradhvajapatākāmeghābhipravarṣitaṃ daśabrahmendraśatasahasramūrdhapraṇatopacāraṃ daśaśuddhāvāsakāyikādevatāśatasahasrakṛtāñjalipuṭanamaskṛtaṃ daśacakraparivartamanujendraśatasahasrasaptaratnapratyudgatābhipūjitaṃ daśasāgaradevatāśatasahasrābhyudgatanamaskṛtaṃ daśajyotīrasamaṇiratnaśatasahasraraśmivyūhāvabhāsitaṃ daśapuṇyaśuddhamaṇiratnaśatasahasrasuniścitavinyastopaśobhitaṃ daśavairocanamaṇiratnaśatasahasravimalagarbhaṃ daśaśrīmaṇiratnaśatasahasramahāśrīpratāpanaṃ daśavicitrakośamaṇiratnaśatasahasrānantāvabhāsitaṃ daśajambūdhvajamaṇiratnaśatasahasrasuparigṛhitasthitaprāptopaśobhitaṃ daśavajrasiṃhamaṇiratnaśatasahasrāparājitavyūhaṃ daśasūryagarbhamaṇiratnaśatasahasrodārottaptopacitaṃ daśaruciramaṇiratnaśatasahasravividhavarṇopacāraṃ daśacintārājamaṇiratnaśatasahasrākṣayavyūhaprabhojjvalitam| tacca mahāpadmaṃ tathāgatalokottarakuśalamūlanirjātaṃ bodhisattvāśayaṃsaṃprasthitaṃ sarvadigabhimukhavijñapanaṃ mayāgatadharmaniryātaṃ nirāmagandhakarmasaṃbhutam araṇādharmatānayavyūhaṃ svapnasamadharmatāsamudācāram anabhisaṃskāradharmanayamudritam asaṅgadharmanayānugataṃ samantāddaśadikkuladharmadhātuspharaṇaṃ buddhaviṣayaprabhāvabhāsanākulam, yasya na śakyamasaṃkhyeyaiurapi kalpaśatasahasrairākāraguṇasaṃsthānavarṇavyūhaparyanto'dhigantum| tacca mahāpadmaṃ tathāgatakāyaparyaṅkapariṣphuṭaṃ paripūrṇaṃ paśyāmi| taṃ ca tathāgatakāyamita upādāya yāvadbhavāgraparamaṃ paśyāmi| tasya ca tathāgatasya acintyamāsanavyūhaṃ paśyāmi| acintyaparṣanmaṇḍalavyūhān| acintiyān prabhāmaṇḍalavyūhān| acintyāṃ lakṣaṇasaṃpadamacintyāmanuvyañjanacitratāmacintyāṃ buddhavṛṣabhitām| acintyaṃ buddhavikurvitam| acintyāṃ tathāgatavarṇaviśuddhim| acintyāmavalokitamūrdhitām| acintyāṃ prabhūtajihvatāṃ paśyāmi| acintyān buddhasarasvatīvyūhān śṛṇomi| acintyāṃ balāpramāṇatām, acintyāṃ vaiśaradyavyūhaviśuddhim, acintyaṃ pratisaṃvidbalābhinirhāramanugacchāmi| acintyaṃ pūrvabodhisattvacaryāsamudāgamamanusmarāmi| acintyamabhisaṃbodhivikurvitaṃ paśyāmi| acintyaṃ dharmameghābhinigarjitam, acintyaṃ samantadarśanavijñaptyāśrayavyūhaṃ śṛṇomi| acintyāpramāṇāṃ vāmadakṣiṇena śarīravibhaktim, acintyaṃ sattvārthakāyapariprāptiṃ paśyāmi||

sa ca me tathāgato dakṣiṇaṃ pāṇiṃ prasārya śirasaṃ parimārjya samantanetraṃ nāma dharmaparyāyaṃ sarvatathāgataviṣayaṃ bodhisattvacaryāprabhāvanaṃ sarvadharmadhātutalaprabhedāvabhāsanaṃ sarvadharmamaṇḍalasamavasaraṇāvabhāsanaṃ sarvakṣetramaṇḍalākāraviśuddhyālokaṃ sarvaparapravādimaṇḍalavikiraṇaṃ sarvamārakalipramardanaṃ sarvasattvadhātusaṃtoṣaṇaṃ sarvasattvacittagahanāvabhāsanaṃ sarvasattvayathāśayavijñāpanaṃ sarvasattvendriyacakraparivartaprabhāsanaṃ prakāśayati| taṃ cāhaṃ samantanetraṃ dharmaparyāyamudgṛhṇāmi saṃdhārayāmi pravartayāmi puanidhyāyāmi evaṃrūpeṇodgaheṇa, yasya likhyamānasya mahāsamudrāpskandhapramāṇā ca maṣiḥ, sumeruparvatarājamātrakalamasaṃcayaḥ kṣayaṃ vrajet| na ca tasya dharmaparyāyasya ekaikasmātparivartādekaikasmāddharmadvārākaikasmāddharmanayādekaikasmāddharmayoneḥ ekaikasmāddharmapadaprabhedāt kṣaya upalabhyate, na ūnatvaṃ paryādānaṃ paryavasthānaṃ paryantaniṣṭhā ||

iti hi kulaputra pūrṇāni dvādaśa varṣāṇyahamimaṃ samantanetraṃ dharmaparyāyamudgṛhītavān| evaṃrūpeṇodgaheṇa yadekadivasena asaṃkhyeyan parivartān paryavāpnomi śrutodgahaṇadhāraṇyālokāvabhāsena| asaṃkhyeyān parivartānavatarāmi śāntamukhadhāraṇyālokāvabhāsena| asaṃkhyeyān parivartān avatarāmi śāntamukhadhāraṇyālokāvabhāsena| asaṃkhyeyān parivartān samavasarāmi anantāvartadhāraṇyālokāvabhāsena| asaṃkhyeyān parivartān vibhāvayāmi praticinomi bhūmyavacāraṇānugamadhāraṇyālokāvabhāsena| asaṃkhyeyān parivartān paryādadāmi tejovatīdhāraṇyālokāvabhāsena| asaṃkhyeyān parivartān abhinirharāmi padmavyūhadhāraṇyālokāvabhāsena| asaṃkhyeyān parivartān saṃprakāśayāmi svaraviviktadhāraṇyālokāvabhāsena| asaṃkhyeyān parivartān pratibhajāmi gaganagarbhadhāraṇyālokāvabhāsena| asaṃkhyeyān parivartān pravistarāmi jyotiṣakūṭadhāraṇyālokāvabhāsena| asaṃkhyeyān parivartān parisaṃsthāpayāmi sāgaragarbhadhāraṇyālokāvabhāsena| ye ca me kecit sattvā upasaṃkrāmanti pūrvasyāṃ diśi devā devendrā nāgā nāgendrā yakṣā yakṣendrā asurā asurendrā garuḍā garuḍendrā mahoragā mahoragendrā manuṣyā manuṣyendrā brahmāṇo brahmendrā , tān sarvānatraiva samantanetre tathāgatabodhisattvacaryāvabhāse dharmaparyāye pratiṣṭhāpayāmi niveśayāmi| sarveṣāṃ ca teṣāmeva samantanetraṃ dharmaparyāyaṃ rocayāmi nirūpayāmi paridīpayāmi saṃvarṇayāmi saṃdarśayāmi vibhajāmi vistārayāmi uttānīkaromi vivarāmi pramuñcāmi avabhāsayāmi| yathā purvasyāṃ diśi, evaṃ dakṣiṇāyāḥ paścimāyā uttarāyā uttarapūrvāyāḥ purvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha urdhvāyāśca diśaḥ ye kecit sattvā upasaṃkrāmanti-pūrvavat||

etamahaṃ kulaputra, ekaṃ dharmaparyāyaṃ jānāmi| kiṃ mayā śakyaṃ bodhisattvānāṃ caryā jñātuṃ guṇān vaktuṃ sarvabodhisattvacaryāsamudrāvatīrṇānāṃ pariśuddhapraṇidhyanugamena, sarvapraṇidhānasāgarāvatīrṇānāṃ sarvakalpasaṃvāsavyavacchedāya, sarvasattvasaṃsārāvatīrṇānāṃ yathāśayacaryānuvartanatāyaiḥ sarvajagaccittasāgarāvatīrṇānāmajñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāmasaṅgadaśabalajñānāvalokasaṃjananatāyai, sarvasattvendriyasāgarāvatīrṇānāṃ paripācanavinayakālānatikramaṇatāyai, sarvakṣetrasāgarāvatīrṇānāṃ sarvakṣetraviśuddhipraṇidhyabhinirhāreṇa, sarvabuddhasāgarāvatīrṇānāṃ tathāgatapūjopasthānapraṇidhibalena, sarvadharmasāgarāvatīrṇānāṃ jñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāṃ pratipatyanugamena, sarvajaganmantrasāgarāvatīrṇānāṃ sarvamantresu dharmacakrapravartanābhinirharaṇatāyai||

gaccha kulaputra, ayamihaiva dakṣiṇāpathe itaḥ ṣaṣṭiyojanaiḥ sāgaratīraṃ nāma laṅkāpatham| tatra supratisthito nāma bhikṣuḥ prativasati| tamupasaṃkramya paripṛccha kathaṃ bodhisattvena mahāsattvena bodhisattvacaryā pariśodhayitavyā||

atha khalu sudhanaḥ śreṣṭhidārakaḥ sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya avalokya sāgarameghasya bhikṣorantikāt prakrāntaḥ||3||
Like what you read? Consider supporting this website: