Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

9th akṣaya, Dhyāna

[English text for this chapter is available]


atha khalv āyuṣmāñ śāradvatīputro'kṣayamatiṃ bodhisattvam idam avocat: subhāṣitā tvayeyaṃ, kulaputra, bodhisattvānāṃ vīryākṣayatā. pratibhātu te, kulaputra, dhyānākṣayatām ārabhya, yathā bodhisattvānāṃ dhyānam akṣayaṃ bhavet.

akṣayamatir āha: ṣoḍaśākārā, bhadanta śāradvatīputra, bodhisattvānāṃ dhyānapāramitākṣayatā, śrāvakapratyekabuddhānāṃ na saṃvidyate.

tatra katame ṣoḍaśākārāḥ? tad yathā: atanmayaṃ bodhisattvānāṃ dhyānaṃ tathāgatadhyānaparipūritayā | anāsvāditaṃ bodhisattvānāṃ dhyānam ātmasaukhyāsaktatayā | mahākaruṇālambanaṃ bodhisattvānāṃ dhyānaṃ sarvasattvakleśaprahāṇatayā | samādhivyāvartanaṃ bodhisattvānāṃ dhyānaṃ kāmadhātvālambanatayā | kṛtābhijñāparikarmaṃ bodhisattvānāṃ dhyānaṃ sarvasattvacittacaryājñātayā | cittakarmaṇyaṃ bodhisattvānāṃ dhyānaṃ cittaiśvaryajñānatayā | dhyānavimokṣasamādhisamāpattivyutthānajñānaṃ bodhisattvānāṃ dhyānaṃ rūpārūpyadhātvabhibhāvanatayā | śāntapraśāntaṃ bodhisattvānāṃ dhyānaṃ sarvaśrāvakapratyekabuddhasamāpattyabhibhāvanatayā | akopyam bodhisattvānāṃ dhyānam atyantaniṣṭhatayā | vipratipattipratipakṣaṃ bodhisattvānāṃ dhyānaṃ sarvakleśavāsanāpratisaṃdhisamudghātatayā | prajñāvatāraṃ bodhisattvānāṃ dhyānaṃ sarvalokottīrṇatayā | sarvasattvāśayapūrvaṃgamaṃ bodhisattvānāṃ dhyānaṃ sarvasattvottāraṇatayā | triratnavaṃśānupacchedaṃ bodhisattvānāṃ dhyānaṃ tathāgatadhyānākṣayatāparipūritayā | acyutaṃ bodhisattvānāṃ dhyānaṃ nityasamādhānatayā | sarvadharmādhipatijñānaṃ bodhisattvānāṃ dhyānaṃ sarvabuddhadharmaparipūritayā | ākāśaspharaṇaṃ bodhisattvānāṃ dhyānaṃ jñānamahātmatayā.

iyaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ ṣoḍaśākārā dhyānapāramitā śrāvakapratyekabuddhānāṃ na saṃvidyate.

tatra katamad dhyānaparikarma? yābhijñājñānaparipūriḥ. tatra katamābhijñā, katamaj jñānaṃ?

yaḥ sarvarūpapratibhāsān paśyatīyam ucyate'bhijñā | yaḥ sarvarūpadharmatām akṣayāṃ jānann api nākṣayadharmatāṃ sākṣātkarotīdam ucyate jñānam.

yaḥ sarvarutānuravitāni śṛṇotīyam ucyate'bhijñā | yat sarvapūrvāntāparāntaśabdānabhilāpyajñānam idam ucyate jñānam.

yena sarvasattvānāṃ cittacaritāni jñātānīyam ucyate'bhijñā | yo na cittanirodhajñāne cittanirodhaṃ sākṣātkarotīdam ucyate jñānam.

pūrvāntāparāntānusmṛtir iyam ucyate'bhijñā | yat traikālyāsaktajñānam idam ucyate jñānam.

yat sarvabuddhakṣetragamanam iyam ucyate'bhijñā | yaḥ kṣetram ākāśasadṛśaṃ jānātīdam ucyate jñānam.

yāsaṃbhinnadharmakāmateyam ucyate'bhijñā | yat sarvadharmasamadarśanajñānam idam ucyate jñānam.

yat sarvalokāsaṃbhinnalakṣaṇam iyam ucyate'bhijñā | yat sarvalokāsaṃsṛṣṭajñānam idam ucyate jñānam.

yaḥ śakrabrahmalokapālānām abhibhava iyam ucyate'bhijñā | yat sarvaśrāvakapratyekabuddhamūrdhajñānam idam ucyate jñānam.

ima ucyete, bhadanta śāradvatīputra, bodhisattvānāṃ dhyānaparikarme.

punar yāvantaḥ sarvasattvānāṃ kleśā vikṣiptacittāni ca tāvān bodhisattvānāṃ dhyānasaṃbhāraś cittasthāpanājñānaṃ ca | yāvantaḥ sarvasattvānāṃ kleśā vikṣiptacittāni ca tāvad bodhisattvānāṃ dhyānasaṃbhārasamudānayanam.

tatsamatāyāṃ sthitas, tenocyate samāhita iti. sattvasamatāyāṃ cittasamatāyām āśayasamatāyām adhyāśayasamatāyāṃ prayogasamatāyāṃ dānaśīlakṣāntivīryadhyānaprajñāsamatāyāṃ sarvabuddhadharmasamatāyāṃ sthitas, tenocyate samāhita iti.

samādhir yatsamo bodhir api tatsamā | bodhir yatsamā sarvasattvā api tatsamāḥ | sarvasattvā yatsamāḥ sarvadharmā api tatsamāḥ. tatsamatāṃ samāpannas, tenocyate samāpanna iti.

śūnyatā yatsamānimittam api tatsamam, ānimittaṃ yatsamaṃ sarvasattvā api tatsamāḥ, sarvasattvā yatsamā sarvadharmā api tatsamāḥ | tatsamatāṃ samāpannas, tenocyate samāpanna iti.

ānimittaṃ yatsamam apraṇidhānam api tatsamam, praṇidhānaṃ yatsamaṃ sarvasattvā api tatsamāḥ, sarvasattvā yatsamāḥ sarvadharmā api tatsamāḥ | tatsamatāṃ samāpannas, tenocyate samāpanna iti.

apraṇidhānaṃ yatsamam anabhisaṃskāro'pi tatsamaḥ, anabhisaṃskāro yatsamaḥ sarvasattvā api tatsamāḥ, sarvasattvā yatsamāḥ sarvadharmā api tatsamāḥ | tatsamatāṃ samāpannas, tenocyate samāpanna iti.

anabhisaṃskāro yatsamo'nutpādo'pi tatsamaḥ, anutpādo yatsamaḥ sarvasattvā api tatsamāḥ, sarvasattvā yatsamāḥ sarvadharmā api tatsamāḥ | tatsamatāṃ samāpannas, tenocyate samāpanna iti.

anutpādo yatsamo'saṃbhavo'pi tatsamaḥ, asaṃbhāvo yatsamaḥ sarvasattvā api tatsamāḥ, sarvasattvā yatsamāḥ sarvadharmā api tatsamāḥ | tatsamatāṃ samāpannas, tenocyate samāpanna iti.

asaṃbhavo yatsamo'bhāvo'pi tatsamaḥ, abhāvo yatsamaḥ sarvasattvā api tatsamāḥ, sarvasattvā yatsamāḥ sarvadharmā api tatsamāḥ | tatsamatāṃ samāpannas, tenocyate samāpanna iti.

abhāvo yatsamo viśuddhir api tatsamā, viśuddhir yatsamā sarvasattvā api tatsamāḥ, sarvasattvā yatsamāḥ sarvadharmā api tatsamāḥ | tatsamatāṃ samāpannas, tenocyate samāpanna iti.

tāṃ svacittasamasarvasattvacittasamatām āpannas, tenocyate samāpanna iti.

sarvopakārāpakārasamatā, pṛthivīsamacittatā, apsamacittatā, tejaḥsamacittatā, vāyusamacittatā, ākāśasamacittatā, anunnāmāvanāmavihāritā, aniñjyabhūtatā | sarveryāpathasamāhitatā, īryāpathākṛtrimatā, prakṛtisamāpannatā anuddhatatā acapalatā, amukharatā, adaurvacasyatā | arthajñatā dharmajñatā | kālajñatā velājñatā asamayajñatā | sarvalokasamanubandhalokāsaṃsṛṣṭatā, aṣṭalokadharmātikramatā, sarvakleśāsaṃsṛṣṭatā, saṃgaṇikāyām apy īryāpathavivekatā | evaṃrūpeṣu dharmeṣv api viharan bodhisattvaḥ samāhitasthānam na vijahāti, sarvalokakriyāyāṃ tv āvirbhavati.

iyam ucyate, bhadanta śāradvatīputra, bodhisattvasya prajñopāyābhinirhṛtā dhyānapāramitā.

tatra katamo bodhisattvasyopāyaḥ katamā prajñā?



yo bodhisattvaḥ samāpattau sattvāvekṣayā mahākaruṇārambaṇaṃ cittaṃ prajñapayaty ayaṃ bodhisattvasyopāyaḥ | yo śāntapraśāntaṃ dhyānaṃ dhyāyatīyaṃ tasya prajñā.

yo bodhisattvaḥ samāpattau buddhajñānaṃ pratisaraty ayaṃ tasyopāyaḥ | yo na kaṃcid dharmam āśritaṃ dhyānaṃ dhyāyatīyaṃ tasya prajñā.

yo bodhisattvaḥ samāpattau saddharmaparigraham avekṣate'yaṃ tasyopāyaḥ | yo dharmadhātvasaṃbhinnaṃ dhyānaṃ dhyāyatīyaṃ tasya prajñā.

yo bodhisattvaḥ samāpattikāle buddhakāyālaṃkāratāṃ sākṣātkaroty ayaṃ tasyopāyaḥ | yo dharmakāyāsaṃbhinnaṃ dhyānaṃ dhyāyatīyaṃ tasya prajñā.

yo bodhisattvaḥ samāpattau brahmasvarabuddhavacanaṃ cintayaty ayaṃ tasyopāyaḥ | yo dharmatānabhilāpyatāṃ dhyāyatīyaṃ tasya prajñā.

yo bodhisattvaḥ samāpattau cittaṃ vajropamam adhitṣṭhaty ayaṃ tasyopāyaḥ | yaḥ prakṛtyavikṣiptatāṃ dhyāyatīyaṃ tasya prajñā.

yaḥ samāpattau pūrvapraṇidhānena sattvaparipākam adhitiṣṭhaty ayaṃ tasyopāyaḥ | yaḥ sarvasattvānātmatāṃ dhyāyatīyaṃ tasya prajñā.

yaḥ samāpattau sarvakuśalamūlāny adhyālambamāno dhyāyaty ayaṃ tasyopāyaḥ | yaḥ kuśalamūlasthānam ākāśasamaṃ dhyāyatīyaṃ tasya prajñā.

yaḥ samāpattau buddhakṣetrapariśuddhiṃ sākṣātkaroty ayaṃ tasyopāyaḥ | yaḥ kṣetrasyākāśasamatāṃ dhyāyatīyaṃ tasya prajñā.

yaḥ samāpattau bodhimaṇḍālaṃkāravyūhālambanaṃ sākṣātkaroty ayaṃ tasyopāyaḥ | yaḥ sarvakleśaśamanāya dhyāyatīyaṃ tasya prajñā.

yaḥ samāpattau dharmacakrapravartanam ākāṃkṣaty ayaṃ tasyopāyaḥ | yo na pravartanaṃ nāpravartanaṃ dhyāyatīyaṃ tasya prajñā.

yo bodhisattvaḥ samāpattau bodhyaṅgasaṃbhārāvikṣiptatāṃ sākṣātkaroty ayaṃ tasyopāyaḥ | yo yāvantaḥ kleśopakleśasaṃtāpās tathāgatajñānajñātāś cittasaṃprayuktāś cittaviprayuktāś cāsaṃjñinaś ca saṃjñāinaś ca teṣāṃ sarveṣāṃ parihārāya sarvabodhisattvaniyatānulomaṃ dhyānaṃ dhyāyatîyaṃ tasya prajñā.

tatsamanvāgato bodhisattvo dhyānapāramitākṣayaḥ, na cāsya sarvamārā avatāraṃ labhante, tatra ca sarvabuddhadharmabhājanaṃ pratyupasthito bhavati, sarvajñajñānaṃ prāpnoti.

asyāṃ praśāntadhyānākṣayatāyāṃ nirdiśyamānāyāṃ dvātriṃśatyā bodhisattvasahasrāṇāṃ sūryapradīpaḥ samādhiḥ pratilabdhaḥ.

tat kasya hetor asau samādhiḥ sūryapradīpa iti nāma?

tad yathāpi nāma sūryodaye sarve candrajyotiḥpradīpās tailapradīpāś ca tṛṇāgnipradīpāś ca dhyāmībhavanti, evam eva bodhisattvena sūryapradīpe samādhau pratilabdhe sarvanīcaprādeśikaprajñā prajñālokena jihmīkṛtā, sarvaśaikṣāśaikṣāṇāṃ ca prajnā pratyekabuddhānāṃ ca prajñā sarveṣāṃ ca tadanyānāṃ prākṛtakānāṃ sattvānām prajñā prajñālokena jihmībhavati, tenocyate sūryapradīpaḥ.

dhyānapārimitāyāṃ sthito bodhisattvo'nekakoṭinayutāni vividhasamādhyākāraśatasahasrāṇy abhinirharati, teṣāṃ tu diṅmātram upadiṣṭam:

1) vidyutpradīpālaṃkāra, 2) candraprabha, 3) śubhavyūhapratibhāsa, 4) acintya, 5) udgataprabha, 6) vimala, 7) sarvadharmavaśavartin, 8) guṇaprabha, 9) aśoka, 10) siddhavrata, 11) dṛḍhakīrti, 12) samudgata, 13) dharmapradīpa, 14) dharmaśrīmahāmeru, 15) dharmeśvara, 16) dharmajñānavaśavartin, 17) dharmaskandha, 18) vikiraṇa, 19) dharmadharaviśuddhi, 20) paracittacaritacaryā, 21) dhvajāgrakeyūra, 22) kleśāpaha, 23) caturmārabalapramardin, (p. 59) 24) daśabalodgatabalin, 25) asaṅgasaṅgātyantasamuccheda, 26) hastadīpa, 27) atyantaśabdita, 28) nimiṃdhara, 29) dṛḍhasvabhāva, 30) merupradīpa, 31) ajitaṃjaya, 32) prajñotpāda, 33) jñānolka, 34) dhyānākara, 35) anantavaśavartin, 36) cittakarmaṇyatākāra, 37) akārakakṛtakavedaka, 38) udakacandra, 39) sūryaghoṣa, 40) samādhyanutsarga, 41) mārapramardaka, 42) avicitrasaṃjñin, 43) suvinītahastivyāghra, 44) sudāntahastivyāghra, 45) sarvajinvānusmṛti, 46) dharmānusmṛtisaṃghajñānavaśavartin, 47) avivarta, 48) avinivartanīya, 49) animiṣa, 50) nairātmyapraśuddhi, 51) nityaśūnyākārapraveśa, 52) nityānimitta, 53) nityāpraṇihita, 54) saṃsthitāsaktadhyāyin, 55) vajropamasamādhi, 56) abhyudgata, 57) nirghāta, 58) samāvarta, 59) viśuddha, 60) nidhyapti, 61) apagatakleśa, 62) ākāśasamavipula, 63) avatāraṇa, 64) guṇāvatāra, 65) smṛtigatimatiprajñāsādhaka, 66) pratibhānākṣayakārin, 67) śabdaśāsana, 68) satyadarśana, 69) dhāraṇa, 70) avipraṇāśa, 71) sukṛtadāna, 72) jagatsaṃtarpaṇa, 73) adṛśya, 74) prativedha, 75) susthityutpāda, 76) maitryudgata, 77) mahākaruṇāmūlaśuddhāśaya, 78) muditākārapraveśa, 79) dvayasaṅgavimuktopekṣa, 80) dharmārthadharmakāryajñānolka, 81) avikopita, 82) jñānasāgara, 83) vinītajagatsaṃtarpaṇa, 84) vimuktijñānavaśavartin, 85) vajradhvaja, 86) hṛdayakamala, 87) atikrāntakamala, 88) lokadharmavirahita, 89) aniñjya, 90) vajra, 91) śūraṃgama, (p. 60) 92) buddhābhiprāya, 93) aprakampya, 94) tejovatī, 95) tejoraśmi, 96) vimuktijñānavarada, 97) buddhālaṃkārātyantavyūha, 98) samantāloka, 99) viśuddhabuddhakṣetra, 100) sattvāśayapraveśa, 101) ārādhana, 102) atyantārādhana, 103) bodhipathānulomika, 104) pāramitālaṃkāracūḍamaṇi, 105) bodhyaṅgapuṣpadāna, 106) vimuktiphaladāna, 107) amṛtasvara, 108) yathāvāyvanālambanagamana, 109) ratnakoṭi, 110) arṇavavegadhārin, 111) giriśailāsphalana, 112) maharddhyarthasamutpāda, 113) aprameyabuddhadarśana, 114) sarvaśrutadhāra, 115) avikṣipta, 116) atandrita, 117) ekakṣaṇajñānadātṛ, 118) anantaguṇaviśuddhārṇava.



idam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayaṃ dhyānam.
Like what you read? Consider supporting this website: