Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

saptamo'dhyāyaḥ - 7
śrīḥ[1]---
vyācakṣe'haṃ [2]tataḥ śakra kramaśastattvapaddhatim|
śuddhāśuddhavimiśreyaṃ tattvapaddhatirucyate || 1 ||
1. - - - - - - - - - - -
[1. śrīruvāca B. ]
[2. tu te E. I. ]
[3]nirambhodāmbarābhāso niṣpandodadhisaṃnibhaḥ|
svacchasvacchandacaitanyasadānandamahodadhiḥ || 2 ||
2. pūrvādhyāyoktāni pañcatriṃśat tattvāni vyutkrameṇa nirūpyante| tatrādāvatra bhagavattattvanirūpaṇam| bhagavattattvaṃ ca śāntāvasthaḥ paravāsudevaḥ, uditāvasthā vyūhāḥ, teṣāmapṛthaksiddhā devī ceti|
[3. nirnīradā E. I. ]
ākāradeśakālādiparicchedavivarjitaḥ[4]|
bhagavāniti vijñeyaḥ paramātmā sanātanaḥ || 3 ||
3. - - - - - - - - - - - -
[4. viśeṣaṇavivarjitaḥ A. B. C. F. ]
tasyāhaṃtā parā tādṛgbhagavattā sanātanī|
nārāyaṇī parā sūkṣmā nirvikalpā nirañjana || 4 ||
4. - - - - - - - - - - - - -
jñānaśaktibalaiśvaryavīryatejomahodadhiḥ|
ṣaṇṇāṃ yugapadunmeṣo guṇānāṃ prathamo hi yaḥ || 5 ||
5. - - - - - - - - - - - -
bhavadbhāvātmakatvena dvidhā sa vyapadiśyate|
bhavaṃstu vāsudevo'tra bhāvo'smin vāsudevatā || 6 ||
6. - - - - - - - - - - - - -
śāntirnāmnā samākhyātā sāhaṃ devī sanātanī|
saṃkarṣaṇādayo vyūhāḥ sāhaṃtāḥ prāṅnirūpitāḥ || 7 ||
7. - - - - - - - - - - - - -
trayaśca cāturātmyaṃ taccatvāro'mī sureśvara|
etāvadbhagavadvācyaṃ [5]nistattvaṃ tattvamuttamam || 8 ||
8. nistattvam; tattvāntarebhyo niṣkrāntam, atiśayitamityarthaḥ| tadevāha---tattvamuttamamiti|
[5. tattvataḥ D. E. I. ]
nabhastu paramaṃ vyoma paramākāśaśabditam|
yatra [6]devo mayā sārdhaṃ vibhajyātmānamātmanā || 9 ||
9. - - - - - - - - - - - - - - -
[6. deśe B. F. ]
krīḍate ramayā viṣṇuḥ paramātmā sanātanaḥ|
ṣāḍguṇyasya samunmeṣaḥ sa deśaḥ paramāmbaram || 10 ||
10. paravyomnaḥ ṣāḍguṇyasamunmeṣarūpatvakathanenājaḍatvamabhipretam; jaḍatvapakṣo'pyasti pareṣām|
puruṣo bhoktṛkūṭasthaḥ sarvajñaḥ sarvatomukhaḥ|
aṃśataḥ prasarantyasmātsarve jīvāḥ sanātanāḥ || 11 ||
11. bhoktṛkūṭastho jīvasamaṣṭirūpaḥ puruṣo hitaṇyagarbhaḥ|
[7]pralaye tvapiyantyenaṃ karmātmāno naraṃ param|
iyaṃ mātṛdaśā me [8] te pūrvaṃ mayoditā || 12 ||
12. - - - - - - - - - - - - - -
[7. pralye tvapi yāntyenaṃ A.; pralaye'pi viśantyenaṃ E. F. I. ]
[8. pūrvameva B. F. ]
mahālakṣmīḥ samākhyātā śaktitattvaṃ manīṣibhiḥ|
niyatistu mahāvidyā kālaḥ kālī prakīrtitā || 13 ||
13. - - - - - - - - - - - - -
sattvaṃ rajastamaśceti guṇatrayamudāhṛtam|
sukharūpaṃ smṛtaṃ sattvaṃ svacchaṃ jñānakaraṃ [9]laghu || 14 ||
14. - - - - - - - - - - - - - -
[9. sura B. ]
duḥkharūpaṃ rajo jñeyaṃ calaṃ raktaṃ pravartakam|
[10]moharūpaṃ tamo jñeyaṃ guru kṛṣṇaṃ niyāmakam || 15 ||
15. - - - - - - - - - - - - - - -
[10. E. omits three lines from here. ]
māyā caiva prasūtiśca prakṛtiśceti[11] vāsava|
purastādvyākṛtaṃ tubhyaṃ tadetatprakṛtitrikam || 16 ||
16. - - - - - - - - - - - -
[11. prakṛtiścaiva B. ]
[12]bhūtāni daśasaṃkhyāni tathā khāni trayodaśa|
trayoviṃśatirapyete suspaṣṭaṃ vyākṛtā purā[13] || 17 ||
17. - - - - - - - - - - - - - -
[12. A. B. C. I. omit this line. ]
[13. vyākṛtaṃ mayā B. ]
tadayaṃ mama saṃkocaḥ pramātā śuddhacinmayaḥ|
svāntaḥsphuritatattvaughaḥ sthito darpaṇavatsadā || 18 ||
18. evaṃ ṣaṣṭhādhyāye 42, 43, 44 tamaiḥ ślokaiḥ prastutāni pañcatriṃśataṃ tattvāni nirūpya, tatraiva 35 tame śloke prastutā ātmanaścatasro daśā nirūpayati---tadayamityārabhya yāvadadhyāyaparisamāpti|
cātūrūpyaṃ tu yattasya tadihaikamanāḥ śṛṇu|
ādyaṃ śūnyamayo mātā mūrchādau parikītitaḥ || 19 ||
19. - - - - - - - - - - - - -
[14]tataḥ prāṇamayo mātā suṣuptau parikīrtitaḥ|
prāṇā eva pratāyante suṣuptau puruṣasya tu || 20 ||
20. - - - - - - - - - - - -
[14. B. omits this line. ]
mūrchāviṣopaghātādau prāṇo'pi vinivartate|
kevalaṃ svātmasattaiva[15] tataḥ śūnyastadā pumān || 21 ||
21. - - - - - - - - - - - - - - -
[15. saṃjñaiva G. ]
tṛtīyo'ṣṭapurīmātraḥ svapne mātā prakīrtitaḥ|
prāṇā bhūtāni karmāṇi karaṇāni trayo guṇāḥ || 22 ||
22. aṣṭapurīmātraḥ| mātraśabdaḥ pramāṇārthakaḥ; kevalārthako | bāhyaceṣṭārahita ityarthaḥ| aṣṭapuryaścānantaraśloke vakṣyante|
prāgvāsanā avidyā ca liṅgaṃ puryaṣṭakaṃ smṛtam|
svapne'ntaḥkaraṇenaiva svairaṃ hi parivartate || 23 ||
23. liṅgaṃ sūkṣmaśarīram|
ceṣṭamānaḥ svadehena dehī jāgraddaśāṃ gataḥ|
cātūrūpyamidaṃ [16]puṃsasrairūpyamapi me śṛṇu || 24 ||
24. - - - - - - - - - - - - - -
[16. puṃsāṃ B. ]
jñānakriyāsvarūpāṇāṃ saṃkocasrividhastu yaḥ[17]|
tasya taddhi trirūpatvaṃ tasya vyākhyāmimāṃ śṛṇu || 25 ||
25. - - - - - - - - - - - - - -
[17. vidhaḥ smṛtaḥ B. ]
māyayā jñānasaṃkoca [18]ānaiśvaryātkriyāvyayaḥ|
aśakteraṇutā rūpe tridhaiva vyapadiśyate || 26 ||
26. kriyāvyayaḥ abhīpsitakriyākaraṇāsāmarthyam| ānaiśvaryamityatra anīśvarasya bhāva ityarthe ṣyañi ubhayapadavṛddhiḥ| svarūpasaṃkocenāṇurūpa ityuktyā jīvasya svābhāvikaṃ vibhurūpatvamiti na mantavyam, tasyāṇusvarūpatvasyānekapramāṇasiddhatvāt| tasmādatra viśiṣyāṇurūpatvavarṇanamasarvraśaktatvāsarvajñatvādiparaṃ veditavyam| tadevāśakterityanena vivriyate|
[18. jñānai I. ]
aṇuḥ kiṃcitkaraścaiva kiṃcijjñaścāyamityuta[19]|
dvairūpyamaikarūpyaṃ ca pūrvameva nirūpitam || 27 ||
27. - - - - - - - - - - - -
[19. ucyate B. D. ]
evaṃ [20]mātṛdaśā me'dya saviśeṣā prakīrtitā|
āntaḥ karaṇikīṃ caiva daśāṃ śakrādya me śṛṇu || 28 ||
28. pūrvādyāye antaḥkaraṇadaśā dvitīyā nirdiṣṭā| sātra vivriyate|
[20. mātṛdaśāmetya saviśeṣāḥ prakīrtitāḥ A. B. ]
svacchandā saṃvidevāhaṃ svataścetanatāṃ gatā|
hitvā cetanatāṃ tāṃ cāpyavarūḍhā tataḥ [21]kramāt || 29 ||
29. - - - - - - - - - - - - - - - -
[21. padāt E. I. ]
caityasaṃkocanī cittamantaḥ karaṇamīritam|
manobuddhirahaṃkāra ityetat tritayaṃ ca[22] tat || 30 ||
30. caityam; cito bhāvaḥ, caitanyamityarthaḥ|
[22. tu B. I. ]
[23]vikalpo'dhyavasāyaścāpyabhimānaśca vṛttayaḥ|
mano vikalpayatyarthamahaṃkāro'bhimanyate || 31 ||
31. vikalpaḥ; vividhaḥ kalpaḥ, anirṇayātmakaṃ jñānam| abhimanyate; svakīyatvena budhyate|
[23. vikalpo vyavasāyaḥ A. I. ]
adhyavasyati buddhiśca cetanādhiṣṭhitā sadā|
buddhiradhyātmamityuktā nirṇayo'pyadhibhūtakam[24] || 32 ||
32. adhyavasyati; niśvinoti|
[24. adhibhautikam A. B. ]
buddhidarpaṇasaṃlīnaḥ kṣetrajñaścādhidaivatam|
ahaṃkṛtistathādhyātmamabhimāno'dhibhūtakam || 33 ||
33. - - - - - - - - - - - -
adhidaivamatho rudro mano'dhyātmaṃ prakīrtitam|
vikalpo'pyadhibhūtastu candramā adhidaivatam || 34 ||
34. - - - - - - - - - - - -
prāṇasaṃrambhasaṃkalpā guṇā eṣāṃ kriyāvidhau|
[25]prāṇaḥ prayatna ityuktaḥ saṃrambho garva ucyate || 35 ||
35. - - - - - - - - - - - - - -
[25. F. omits this line. ]
[26]phalasvāmyasvarūpaśca garvaḥ saṃrambha ucyate|
audāsīnyacyutiḥ proktaḥ saṃkalpo mānaso budhaiḥ || 36 ||
36. - - - - - - - - - - - - - -
[26. E. I. omit this line; phalasvatvasvarūpaśca saṃrambho garva ucyate B. ]
vyākhyāteyaṃ dvitīyā me hyāntaḥkaraṇikī daśā|
pracyavantī tato rūpādāntaḥ karaṇikādaham || 37 ||
37. - - - - - - - - - - - -
styānatāṃ kramaśaḥ prāptā bahiṣkaraṇasaṃjñitā[27]|
karaṇāni tu bāhyāni vyākhyātāni mayā purā || 38 ||
38. - - - - - - - - - - - - - -
[27. saṃjñikā E. ]
jñānendriyapravṛttau tu manaādi pravartate|
cakṣurālokayatyarthaṃ vikalpayati [28]tanmanaḥ || 39 ||
39. - - - - - - - - - - - - - -
[28. karmaṇaḥ E. I. ]
[29]ālokanavikalpasthamahaṃkāro'bhimanyate|
adhyavasya tato buddhiḥ kṣetrajñāya prayacchati || 40 ||
40. adhyavasya; adhyavasāya, adhyavasāyaṃ kṛtvetyarthaḥ|
[29. ālocana I. ]
karmendriyapravṛttau tu viparyastaḥ kramaḥ smṛtaḥ|
saṃkalpādeḥ parācīnā vacanādikriyā yataḥ || 41 ||
41. parācīnā; pascādbhavā|
adhyātmādiviśeṣo'tra sarvaḥ pūrvamudīritaḥ|
tṛtīyeyaṃ vidhākhyātā bahiṣkaraṇavartinī || 42 ||
42. - - - - - - - - - - - -
caturthīṃ tvamimāṃ koṭiṃ meyarūpāṃ tu me śṛṇu|
meyaṃ [30]tu dvividhaṃ tāvadbahirantarvyavasthayā || 43 ||
43. meyeti| idameva bhāvabhūmiketi pūrvaṃ nirdiṣṭam|
[30. tad‌ E. ]
bāhyaṃ tu nīlapītādi sukhaduḥkhādyathāntaram|
ābhiścatasṛbhiścāhaṃ vidhābhiḥ styānatāṃ gatā || 44 ||
44. - - - - - - - - - - - - - -
svacittotthavikalpārthaiḥ pratyakṣāpyasmi vismṛtā|
sadācāryopadeśena sattarkamanurundhatā || 45 ||
45. - - - - - - - - - - -
nirūpye nipūṇairyatra [31]meye'pyasmi tadā sphuṭam|
vilāpya sakalaṃ bhāvaṃ cetyarūpamimaṃ tathā || 46 ||
46. cetyam; meyam|
[31. meyevāsmi A. B. D. I. ]
svacchandā pūrṇacidrūpā prakāśe'haṃ tadā svayam|
svacchā svacchatarā sāhaṃ tataḥ karaṇasaṃjñitā || 47 ||
47. - - - - - - - - - - - - -
tato mātaryatisvacchā sphurāmi svacchacinmayī|
ārohamavarohaṃ ca bhāvayanmāmakāvubhau|
maccitto madgataprāṇo madbhāvāyopapadyate || 48 ||
48. - - - - - - - - - - - -
iti [32]śrīpāñcarātrasāre lakṣmītantre [33]pramātṛkaraṇaprakāśo nāma saptamo'dhyāyaḥ
[32. pañcarātra A.; pāñcarātre I.; pañcarātre sāre B. E. F. ]
[33. A. B. C. D. F. I. omit the title; śuddhamiśratattvanirūpaṇaṃ G. ]
********iti saptamo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 7

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: