Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ṣaṣṭho'dhyāyaḥ - 6
śrīḥ[1]---
pūrṇastimitaṣāḍguṇyacidānandamahodadheḥ|
ahaṃtāhaṃ harerādyā nistaraṅgārṇavākṛteḥ || 1 ||
1. - - - - - - - - - - - -
[1. śrīruvāca B. ]
sāhamevaṃvidhā śuddhā vkaciducchūnatāṃ gatā|
sisṛkṣālakṣaṇā devī svatantrā saccidātmikā || 2 ||
2. - - - - - - - - - - - - -
ṣaṭkośatāṃ samāpadye sattāhaṃ vaiṣṇavī parā|
śaktirmāyā prasūtiśca prakṛtisriguṇātmikā || 3 ||
3. śaktimāyāprasūtiprakṛtibrahmāṇḍajīvadehākhyeṣu ṣaṭsu kośeṣu śaktikośaḥ suddhamārgapravartakaḥ| tatraiva saṃkarṣaṇādīnāṃ trayāṇāmāvirbhāvaḥ|
brahmāṇḍaṃ [2]jīvaladehaścetyete ṣaṭkośasaṃjñitāḥ|
sisṛkṣā parā viṣṇorahaṃtāyāḥ samudgatā || 4 ||
4. - - - - - - - - - - - - -
[2. jīvadehāśca B. ]
śaktiḥ prathamaḥ kośaḥ śuddhamārgapravartanī|
kośaḥ kulāyaparyāyaḥ śarīrāparanāmavān || 5 ||
5. - - - - - - - - - - - -
śuddhe'smin prathame kośe prathamonmeṣalakṣaṇe|
ahaṃmānī paro hyāsīddevaḥ saṃkarṣaṇaḥ prabhuḥ || 6 ||
6. - - - - - - - - - - - -
tilakālakavattatra vikāro masṛṇaḥ sthitaḥ|
tasyāhaṃtā tu [3] devī sāhaṃ [4]sāṃkarṣaṇī parā || 7 ||
7. - - - - - - - - - - - - - - - -
[3. devī yā E. I. ]
[4. saṃkarṣaṇī B. ]
śrīrityeva[5] samākhyātā vijñānabalaśālinī|
yastasyā me samunmeṣaḥ pradyumnaḥ sa tu kīrtyate || 8 ||
8. saṃkarṣaṇasya mahiṣī śrīḥ| pradyumnasya sarasvatī| aniruddhasya ratiḥ| vāsudevasya śāntiḥ|
[5. evaṃ B. ]
saṃkarṣaṇasya devasya śaktikośābhimāninaḥ|
[6]buddhitve vartate devaḥ pradyumnaḥ puruṣottamaḥ || 9 ||
9. - - - - - - - - - - - - -
[6. buddhivat A. B. ]
bhoktṛbhogyasamaṣṭistu nilīnā[7] tatra tiṣṭhati|
manobhūtasya devasya tasyāhaṃtā tu smṛtā || 10 ||
10. - - - - - - - - - - - - -
[7. nilīnaṃ B. ]
sāhaṃ sarasvatī nāma [8]vīryaiśvaryavivartinī|
yo me tasyāḥ samunmeṣaḥ so'niruddhaḥ prakīrtitaḥ || 11 ||
11. - - - - - - - - - - - - - -
[8. vīryaśaurya A. I. ]
tasya saṃkarṣaṇasyāhamahaṃkāravidhau sthitā|
saṃkarṣaṇādayo devāstraya ete purātanāḥ || 12 ||
12. - - - - - - - - - - -
jīvo buddhirahaṃkāra iti nāmnā prakīrtitāḥ|
naivaite prākṛtā devāḥ kiṃtu śuddhacidātmakāḥ || 13 ||
13. - - - - - - - - - - - -
ādivyūhasya[9] devasya vāsudevasya dīvyataḥ|
tattatkāryakaratvena tattannāmnā nirūpitāḥ || 14 ||
14. - - - - - - - - - - - -
[9. vyūḍhasya F. ]
sarve te ṣaḍguṇāḥ proktāḥ sarve te puruṣottamāḥ|
pūrṇastimitaṣāḍguṇyasadānandamahodadheḥ || 15 ||
15. - - - - - - - - - - -
ṣaṇṇāṃ yugapadunmeṣo guṇānāṃ[10] kāryavattayā|
yo'bhūtsa vāsudevastu vyūhaḥ prathamakalpitaḥ || 16 ||
16. - - - - - - - - - - - -
[10. unmeṣāt ṣāḍ‌guṇyaṃ B. ]
tasya śāntirahaṃtā tu sāhaṃ śaktiḥ prakīrtitā|
śaktikośasthitā devāḥ [11]sūyante yatra cintitāḥ || 17 ||
17. - - - - - - - - - - - - - - -
[11. trayaste E. I. ]
aniruddhasya yāhaṃtā ratirityeva saṃjñitā|
saiva devī mahālakṣmīrmāyākośaḥ sa ucyate || 18 ||
18. māyākośamārabhyāśuddhasṛṣṭiḥ| mahālakṣmyā rājasatvaṃ prapañcasṛṣṭinidānatvaṃ ca pūrvamuktam|
mahālakṣmyā ya unmeṣo māyāyā guṇasaṃjñitaḥ|
mahākālīmahāvidyādvayaṃ saṃparikīrtyate || 19 ||
19. - - - - - - - - - - -
mahālakṣmīmahāmāyāmahāvidyāmayo mahān|
prasūtirnāma kośo me tṛtīyaḥ paripaṭhyate || 20 ||
20. prasūtikośaḥ rājasyā mahālakṣmyāḥ, tāmasyā mahāmāyāyāḥ, sāttvikyā mahāvidyāyāśca samavāyarūpaḥ|
trīṇyatra mithunānyāsan yāni pūrvoditāni te|
pradhānaṃ salilīkṛtya yacchete puruṣottamaḥ || 21 ||
21. trīṇi mithunāni pañcamādhyāye saptamādibhiḥ saptabhiḥ ślokairvarṇitāni| pradhānameva prakṛtikośa ityucyate| etāsāṃ māyāprasūtiprakṛtīnāṃ tamo'vyaktaprakṛtināmabhirupaniṣatsu vyavahāraḥ|
proktā prakṛtiryonirguṇasāmyasvarūpiṇī|
viriñco'janayadyadvai pūrvamaṇḍaṃ svamātmani || 22 ||
22. - - - - - - - - - - - -
tadeke prakṛtiṃ prāhustattvaśāsraviśāradāḥ|
mahadādyaiḥ pṛthivyantairaṇḍaṃ yannirmitaṃ saha || 23 ||
23. - - - - - - - - - - - -
tadbrahmāṇḍamiti[12] proktaṃ yatra brahmā virāḍabhūt|
aṅgapratyaṅgayuktaṃ yaccharīraṃ [13]jīvināmiha || 24 ||
24. - - - - - - - - - - - - - -
[12. brahmāṇḍamidaṃ E. ]
[13. jīvatāmiha E. ]
eṣā kośavidhā ṣaṣṭhī kramaśastanutāṃ gatā|
avarohāḥ ṣaḍete me pūrṇāyāḥ parikīrtitāḥ || 25 ||
25. - - - - - - - - - - - -
ādye kośe svayaṃ devasridhaivāhaṃtayā sthitaḥ|
pañcasvanyeṣu kośeṣu jīvā nānāvidhāḥ sthitāḥ || 26 ||
26. - - - - - - - - - - - - - -
śubhāśubhavibhāgotthāṃ bhajante vividhāṃ daśām|
divyāstisrasrayastāsāṃ[14] mithunāni ca yāni tu || 27 ||
27. - - - - - - - - - - - - - - - -
[14. trayastvāsāṃ E. I. ]
aṇḍamadhye'vatārāśca tāsāṃ teṣāṃ ca ye smṛtāḥ|
svātantryanirmitāstvete[15] naiva karmavaśānugāḥ || 28 ||
28. - - - - - - - - - - - - - -
[15. nirmitāste te E. I. ]
aprākṛtāśca te dehā ubhayeṣāṃ prakīrtitāḥ|
anye pañcasu kośeṣu devādyāḥ sthāvarāntimāḥ || 29 ||
29. - - - - - - - - - - - - -
nānāsthānajuṣo jīvāḥ karmabhiḥ saṃsaranti ye|
[16]adhikārakṣayaṃ nītvā śubhapākavaśādime || 30 ||
30. adhikāreti "yāvadadhikāramavasthitirādhikārikāṇām" iti bādarāyaṇasūtram|
[16. adhikāraṃ E. ]
saṃprāpya jñānabhūyastvaṃ yogakṣapitakalmaṣāḥ|
ārohanti śanaiḥ kośānārūḍhā na patanti te || 31 ||
31. - - - - - - - - - - - - -
satyalokātprabhṛtyete yāṃ bhūmimadhirohitāḥ|
punaste na nivartante tiṣṭhantyūrdhvaṃ vrajanti te || 32 ||
32. - - - - - - - - - - - - -
śakraḥ[17]---
kṣīrodasaṃbhave devi padmanābhakuṭumbini|
jīvaḥ ko nāma [18]tadbrūhi namaste padmasaṃbhave || 33 ||
33. - - - - - - - - - - - - - - - -
[17. śakra uvāca F. ]
[18. taṃ E. ]
śrīḥ---
pūrṇāhaṃtā harerādyā sāhaṃ sarveśvarī parā|
[19]tasyāḥ smṛtāścatasro me daśāsridaśapuṃgava || 34 ||
34. - - - - - - - - - - - - - -
[19. satyāḥ E. ]
pramāteti vidhā tvekā tadantaḥkaraṇaṃ parā|
bahiḥ karaṇamanyā ca caturthī bhāvabhūmikā || 35 ||
35. pramātā jīvaḥ| antaḥkaraṇaṃ manobuddhyahaṃkārarūpeṇa trividham| bahiḥ karaṇaṃ jñānendriyakarmendriyarūpeṇa daśavidham| bhāvabhūmikā prameyaprapañcajātam|
pramātā cetanaḥ prokto matsaṃkocaḥ sa ucyate|
ahaṃ hi deśakālādyairaparicchedamīyuṣī || 36 ||
36. - - - - - - - - - - -
svātantryādeva saṃkocaṃ bhajāmyajahatī svatām|
prathamastatra saṃkocaḥ pramāteti prakīrtyate || 37 ||
37. - - - - - - - - - - - -
cidātmani yathā viśvaṃ mayi līnamavasthitam|
pramātari tathaivaitaddarpaṇodaraśailavat || 38 ||
38. - - - - - - - - -
aikarūpyaṃ dvirūpatvaṃ trirūpatvaṃ caturbhidām|
[20]saptapañcakarūpatvaṃ pramātā yatprapadyate || 39 ||
39. catvāro bhedāḥ jāgradādyavasthāḥ|
[20. ṣaṭ‌saptapañca A. B. C. ]
prakāśenātmano[21] hyeko grāhyagrāhakatāvaśāt|
dvairūpyaṃ tattrirūpatvaṃ jñānākārakriyātmanā || 40 ||
40. - - - - - - - - - - - -
[21. ātmanā E. ]
saptapañcakarūpatvaṃ tattattattvasthitau sthitam|
śakraḥ---
[22]kāni tattvāni padmākṣi kati kīdṛgvidhāni ca || 41 ||
41. - - - - - - - - - - - - - - - -
[22. tāni F. ]
etatpṛṣṭā mayā brūhi namaste [23]sindhusaṃbhave|
śrīḥ[24]---
[25]sthūlasūkṣmavibhedena bhūtāni daśa khāni ca || 42 ||
42. - - - - - - - - - - - - - -
[23. padma B. ]
[24. śrīruvāca B. ]
[25. C. omits three lines from here. ]
jñānakarmavibhedena trīṇyantaḥkaraṇāni ca|
prakṛtiśca prasūtiśca māyā sattvaṃ rajastamaḥ || 43 ||
43. - - - - - - - - - - - - -
kālaśca niyatiḥ śaktiḥ puruṣaḥ paramaṃ nabhaḥ|
bhagavāniti tattvāni sāttvatāḥ samadhīyate || 44 ||
44. - - - - - - - - - - - -
śakraḥ---
mayā śrutāni tattvāni tvadvaktrasarasīruhāt|
vyācakṣvaitāni me devi namaste sarasīruhe || 45 ||
45. - - - - - - - - - - - -
iti [26]śrīpāñcarātrasāre lakṣmītantre [27]ṣaṭkośaprakāśo nāma ṣaṣṭho'dhyāyaḥ
[26. śrīpañcarātra A. E.; śrīpañcarātre I. ]
[27. I. omits the title. ]
********iti ṣaṣṭho'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 6

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: