Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 238 - The discourse of Śroṇakoṭīviṃśa

yo'sau bhadanta bhikṣurbhavati arhan kṣīṇāsravaḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ apahṛtabhāraḥ anuprāptasvakāryaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ sa tasmin samaye ṣaṭsthānānyadhimukto bhavati; naiṣkramyamadhimukto bhavati; trṣṇākṣayamupādānakṣayamasaṃ moṣaṃ ca cetasā adhimukto bhavati; syātkhalu bhadanta ihaikatyasya evaṃ śraddhāmātrakaṃ, bata ayamāyuṣmānniśritya naiṣkramyamadhimukta iti; na khalvevaṃ draṣṭavyaṃ kṣayādbhadanta rāgasya kṣayāddveṣasya kṣayānmohasya naiṣkramyamadhimukto bhavati; syātkhalu ihaikatyasya evaṃ śīlamātrakaṃ bata ayamāyuṣmānniśritya avyābādhyamadhimukta iti; na khalvevaṃ draṣṭuṃ; kṣayādbhadanta rāgasya kṣayāddveṣasya kṣayānmohasya avyābādhyamadhimukto bhavati; syātkhalu bhadanta ihaikatyasya evaṃ lābhasatkāraślokamātrakaṃ (i 145) bata ayamāyuṣmān parimṛgayamāṇāḥ prāvivekyamadhimukta iti; na khalvevaṃ draṣṭavyaṃ; kṣayādbhadanta rāgasya kṣayāddveṣasya kṣayānmohasya tṛṣṇākṣayamupādānakṣayamasaṃmoṣaṃ ca cetasā adhimukto bhavati; yo'sau bhadanta bhikṣurbhavati arhan, kṣīṇāsravaḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ apahṛtabhāraḥ anuprāptasvakāryaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ tasmin samaye imāni ṣaṭsthānānyadhimukto bhavati; yo'sau bhadanta bhikṣurbhavati śaikṣa asaṃprāptamānasaḥ sa uttaraṃ yogakṣemaṃ nirvāṇamabhiprārthayamānarūpo bahulaṃ viharati; tasmin samaye śaikṣaiḥ śīlaiḥ samanvāgato bhavati śaikṣaiścendriyaiḥ; so'pareṇa samayena āsravāṇāṃ kṣayādanāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtya upasaṃpadya pravedayate; kṣīṇā me jāti, uṣitaṃ brahmacaryaṃ; kṛtaṃ karaṇīyaṃ; nāparamasmādbhavaṃ prajānāmi iti; sa tasmin samaye aśaikṣaiḥ śīlaiḥ samanvāgato bhavati aśaikṣaiścendriyaiḥ; tadyathā dahraḥ kumārako bālo mandaḥ uttānaśāyī tasmin samaye dahraiḥ śīlaiḥ samanvāgato bhavati dahraiścendriyaiḥ; so'pareṇa samayena vṛddheranvayāt, indriyāṇāṃ paripākātsa tasmin samaye vṛddhaiḥ śīlaiḥ samanvāgato bhavati vṛddhaiścendriyaiḥ; evameva yo'sau bhikṣurbhavati śaikṣa asaṃprāptamānasaḥ sa uttaraṃ yogakṣemaṃ nirvāṇamabhiprārthayamānarūpo bahulaṃ viharati; sa tasmin samaye śaikṣaiḥ samanvāgato bhavatiṃ śaikṣaiścendriyaiḥ; so'pareṇa samayena āsravāṇāṃ kṣayādanāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtva upasaṃpadya pravedayate; kṣīṇā me jāti, uṣitaṃ brahmacaryaṃ; kṛtaṃ karaṇīyaṃ; nāparamasmādbhavaṃ prajānāmi iti; sa tasmin samaye aśaikṣaiḥ śīlaiḥ samanvāgato bhavati aśaikṣaiścendriyaiḥ; tasya cetbhṛśānyapi cakṣurvijñeyāni rūpāṇi cakṣuṣa ābhāḥ samāgacchanti nāsya tāṃ cetovimuktiṃ prajñāvimuktiṃ paryādadate; sthitamevāsya tatcittaṃ bhavati, adhyātmamaviparītaṃ suvimuktaṃ
subhāvitaṃ; (i 146) vyayaṃ cāsyānupaśyati; tasya cedbhṛśā api śrotavijñeyāḥ śabdāḥ ghrāṇavijñeyāḥ gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmāḥ manasa ābhāḥ samāgacchanti nāsya tāṃ cetovimuktiṃ prajñāvmukti paryādadate; sthitamevāsya taccittaṃ bhavati; adhyātmamaviparītaṃ suvimuktaṃ subhāvitaṃ; (a 476 ) vyayaṃ cāsyānupaśyati; tadyathā nagarasya nigamasya nātidūre mahāśailaḥ parvataḥ syāt, akhaṇḍaḥ acchidraḥ asuṣiraḥ susaṃvṛttaḥ ekaghanaḥ; tasya cetpūrvasyā diśo bhṛśo vāyuvega āgacchennainaṃ calayet, nainaṃ kampayet, nainaṃ paścimāyāṃ diśyupasaṃharet; saceddakṣiṇasyāḥ paścimāyāḥ uttarasyā diśo vāyuvegaḥ āgacchennainaṃ calayet, nainaṃ kampayet, nainaṃ dakṣiṇasyāṃ diśyupasaṃharet; yatastato bhṛśo vāyuvega āgacchennainaṃ calayet, nainaṃ kampayet, nainaṃ yatastata upasaṃharet; evameva tasya bhṛśānyapi cakṣurvijñeyāni rūpāṇi cakṣuṣa ābhāḥ samāgacchanti; nāsya tāṃ cetovimuktiṃ prajñāvimuktiṃ paryādadate; sthitamevāsya taccittaṃ bhavati adhyātma aviparītaṃ suvimuktaṃ subhāvitaṃ; vyayaṃ cāsyānupaśyati iti; idamavocadāyuṣmān śroṇaḥ koṭīviṃśaḥ; idamuktvā arhannathāparametaduvāca sthaviraḥ
naiṣkramyādhimuktasya avyābadhyaṃ ca cetasaḥ |
prāvivekyādhimuktasya tṛṣṇākṣayaratasya ca ||
upādānakṣayādhimuktasya asaṃmoṣaṃ ca cetasaḥ |
jñātvā āyatanotpādaṃ tataścittaṃ vimucyate ||
tato vimuktacittasya śāntacittasya tāyinaḥ |
kṛteṣu karaṇīyeṣu karaṇiyaṃ na vidyate || (i 147)
yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ rūpāṇi śabdāśca sparśā gandhā atho rasāḥ ||
dharmā iṣṭā aniṣṭaśca pravepanti tāyinaḥ |
sthitaṃ cittamaneyasya vyayaṃ cāsyānupaśyati || iti
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta āyuṣmatā śroṇena karma kṛtaṃ yasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ; suvarṇavarṇāni ca romāṇi pādatalayorjātāni; paṃcaśatikaścāsya dine dine sthālipāka upasthāpyate; ita ekanavataṃ kalpamupādāya na kadācidanāstīrṇe pṛthivīpradeśe pādo nyastaḥ; jātamātreṇa viṃśatihiraṇyakoṭyaḥ avalehikāmūlyaṃ labdhāḥ; bhagavataśca śāsane praviśya sarvakleśaprahāṇāsarhatvaṃ sākṣātkṛtamiti
bhagavānāha: śroṇenaiva bhikṣavaḥ koṭīviṃśena karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni; śroṇakoṭīviṃśena karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi ko'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau; api tu (a 477 ) upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca;
na praṇaśyanti karmāṇyapi kalpaśatairapi |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||

Like what you read? Consider supporting this website: