Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 51-55

III dānavisargas tṛtīyaḥ

atha khalu śāntimatir bodhisattvo mahāsattvo bhagavatā svarddhyābhisaṃskāre pratiprasraṃbhite bhagavantam etad avocat / "ko bhagavan hetuḥ kaḥ pratyayo yad anyeṣāṃ buddhānāṃ bhagavatāṃ pariśuddhā buddhakṣetrā apagatakaluṣā apagatapañcakaṣāyā nānāguṇavyūhā buddhakṣetrāḥ, sarve cātra bodhisattvā mahāsattvā nānāviddhaguṇaparipūrṇā nānāsukhasamarpitā, nāpi śrāvakapratyekabuddhānāṃ nāmāpi vidyate, kutaḥ punar upapattiḥ? / ko bhagavan hetuḥ kaḥ pratyayo yad bhagavān pañcakaṣāye buddhakṣetra upapannaḥ, āyuḥkaṣāye kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāye vartamāne anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, catasraś ca pariṣadaḥ trīṇī yānāny ārabhya dharmaṃ deśayati? / kasmād bhagavatā pariśuddhaṃ buddhakṣetraṃ na parigṛhītaṃ apagatapañcakaṣāyaṃ?" /

bhagavān āha / "praṇidhānavaśena kulaputra bodhisattvāḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇanti, praṇidhānavaśenāpariśuddhaṃ (KpSū 52) buddhakṣetraṃ parigṛhṇanti / mahākaruṇāsamanvāgatatvāt kulaputra bodhisattvā mahāsattvā apariśuddhaṃ buddhakṣetraṃ parigṛhaṇanti / tat kasmād dhetos?, tathā mayā praṇidhānaṃ kṛtaṃ yenāham etarhy evaṃ pratikaṣṭe pañcakaṣāye buddhakṣetra upapannaḥ / tac cṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣīṣye'haṃ te śāntimate" / "sādhu bhagavān" niti śāntimatir bodhisattvo bhagavataḥ pratyaśroṣīt //

bhagavāṃs tān idam avocat / "bhūtapūrvaṃ kulaputraikagaṅgānadīvālikāsameṣu asaṃkhyeyeṣv atikrānteṣu asmin buddhakṣetre dhāraṇo nāma mahākalpo babhūva / tasmiṃś ca mahākalpe buddhakṣetre tasyāṃ cāturdvīpikāyāṃ araṇemī nāma rājābhūc caturdvīpakaḥ cakravartī / tasya khalv āraṇeminaḥ samudrareṇur nāma brāhmaṇo'bhūt purohitaḥ / tasya putro jāto dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ aśītibhir anuvyañjanair virājitaḥ śatapuṇyalakṣaṇo vyāmaprabhaḥ nyagrodhaparimaṇḍalo'secanakadarśanaḥ / jātamātrasya ca devaśatasahasraiḥ pūjāṃ kṛtvā samudragarbha iti nāma sthāpitaṃ / so'pareṇa samayena niṣkramya keśaśmaśrūṇy avatārya kāṣāṇi vastrāṇy ācchādya (KpSū 53) anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, ratnagarbho nāma tathāgata udapādi, dharmacakrapravartanena sa bhagavān bhahuprāṇakoṭīnayutaśatasahasrāṃ svargamokṣaphale pratiṣṭhāpitavān / so'pareṇa samayena bahuśrāvakakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛto grāmanagaranigama janapadarāṣṭrarājadhānīṣu caryāṃ cañcūryamāṇo'nupūrveṇānyataraṃ nagaraṃ anuprāpto, yatrāsau rājā cakravartī vasati / tatra "bahir nagarasya nātidūre jambūvano nāmodyāne ratnagarbhas tathāgato'rhan samyaksaṃbuddho viharati sārdham anekaiḥ śrāvakakoṭīnayutaśatasahasrair" iti aśroṣīd, rājāraṇemī "ratnagarbhas tathāgato'rhan samyakasaṃbuddho'smākaṃ vijitam anuprāpto jambūvanodyāne viharati anekaiḥ śrāvakakoṭīnayutaśatasahasraiḥ sārdhaṃ / yan nūnam ahaṃ upasaṃkrāmayeyam, upasaṃkramya taṃ tathāgatam satkuryāṃ gurukuryāṃ mānayeyaṃ" / athāraṇemī rājārājarddhyā mahatā ca rājānubhāvenānekaiḥ prāṇikoṭīnayutāśatasahasraiḥ parivṛtaḥ puraskṛto nagarān nirjagāma, yena jambūvanodyānaṃ tenopajagāmopetya, yāvad eva yānasya bhūmis tāvad yānena yātvā padbhyām evārāmaṃ prāviśad, yena (KpSū 54) ratnagarbhas tathāgatas tenopajagāma; upetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtyaikānte nyaṣīdad, ekānte niṣaṇṇaṃ rājānam araṇeminaṃ ratnagarbhas tathāgato'rhan samyaksaṃbuddho dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati / anekaparyāyeṇa dhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā tūṣṇīm abhūt /

atha rājāraṇemī utthāyāsanād ekāṃśaṃ uttarāsaṅgaṃ kṛtvā pādayor nipatya yena ratnagarbhas tathāgatas tenāñjaliṃ praṇamya ratnagarbham tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / "adhivāsayatu me bhagavān idam traimāsaṃ sārdhaṃ bhikṣusaṅghena, ahaṃ bhagavantam upasthāsyae cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārair bhikṣusaṅghaṃ ca" / adhivāsayati kulaputra ratnagarbhas tathāgato rājño'raṇeminaḥ tūṣṇībhāvena / atha rājāraṇemī ratnagarbhasya tathāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasābhivandya triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato'ntikāt prakāntaḥ /
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: