Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām9 |
ekatriṃśo'dhyāyaḥ |
vighnarājotpattiḥ. |
brahmā |
bhagavan vighnarājasya janmakīdṛkkutaśca saḥ |
bhūṣaṇānāṃ ca koṭīrapramukhānāṃ yathātatham || 1 ||
[Analyze grammar]

cakrādīnāmāyudhānāṃ tārkṣyaseneśayorapi |
manavaḥ pūjitāyaistaiḥ pūjitāḥ phalahetavaḥ || 2 ||
[Analyze grammar]

iti sarvaṃ samācakṣvamayi te yadyanugrahaḥ |
śrībhagavān |
asurairarditā devā balino yuddhadurjayauḥ || 3 ||
[Analyze grammar]

cedastyanugrahaḥ |
śaraṇyaṃ śaraṇaṃ jagmuḥ pradyumnamabhayapradam |
devā |
āhaveṣu vayaṃ daityairbalavantopi bādhitāḥ || 4 ||
[Analyze grammar]

yathā te vighnavihatāḥ palāyante tathā kuru |
pradyumnastairiti proktaḥ kruddhassaṃraktalocanaḥ || 5 ||
[Analyze grammar]

kopāttasya samudbhūtassamyak stambheramānavaḥ |
sañjātaṃ prāñjalipuṭaṃ kurvāṇaṃ taṃ purasthsitam || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā gajavadvaktraṃ provācedaṃ vacastadā |
devānāmasurāṇāṃ ca saṅgrāme samupasthite || 7 ||
[Analyze grammar]

sannidhāya bhavāṃstatra daityānāṃ vighnamācara |
ityuktvā miṣatastasya pradyumno bhagavān hariḥ || 8 ||
[Analyze grammar]

antardadhe surāścāpi pratijagmuryathā gatam |
tataḥ prabhṛti vighneśa prasādāddevatāgaṇāḥ || 9 ||
[Analyze grammar]

puram |
asurān jaghnivāṃsastena ca jagmuḥ parābhavam |
ākalpamanunirdeśaḥ. |
tatra kirīṭamantraḥ |
ākalpasya kirīṭasya manuṃ vakṣyāmi saṃprati || 10 ||
[Analyze grammar]

vyāpinaṃ natimuddhṛtya kamalaṃ tadanantaram |
mahāmāyāṃ saptajihvaṃ pañcabindusamāhvayam || 11 ||
[Analyze grammar]

hṛdayāhlādamākāraṃ pavanaṃ śuklamandarau |
dākṣāyaṇīśavijayau mandaraṃ ca saroruham || 12 ||
[Analyze grammar]

śrīdharaṃ hṛdayāhlodaṃ mādhavaṃ vittavardhanam |
kumbhaṃ hutāśanaṃ devadattaṃ kṣīraṃ sudhāmayam || 13 ||
[Analyze grammar]

dahanaṃ gopanaṃ vāyuṃ karālaṃ kamalodbhava |
otadehaṃ kṣitidharaṃ vikramaṃ dhūmaketanam || 14 ||
[Analyze grammar]

mahāmāyāṃ dhvajaṃ tathā |
amṛtaṃ bandhusahitaṃ bhadrahastaṃ trivikramam |
caturgatiṃ śrīdharaṃ ca vijayaṃ mādhavaṃ tathā || 15 ||
[Analyze grammar]

hastivaktraṃ vaidharaṃ ca bhuvanaṃ kāmagaṃ tataḥ |
vairājaṃ vaidharāhvānamirayitvā tataḥ param || 16 ||
[Analyze grammar]

vahnivaktram. vighnaṃ dāntam |
rāmaṃ pavitraṃ vijayaṃ gopanaṃ dviradānanam |
mahendraṃ kuñjaramukhaṃ vikramaṃ sūkṣmalocanam || 17 ||
[Analyze grammar]

upendraṃ |
gopanaṃ sparśanāmādidevaṃ samasaroruham |
māhendraṃ paścimaṃ cādidevaṃ ca dhanadāhvayam || 18 ||
[Analyze grammar]

sparśanāmānamādidevaṃ saroruham |
paṃcamaṃ |
vikramaṃ paścimaṃ caiva vijayaṃ ca turānana |
prabhañjanamṛgeśaṃ ca madhusūdana saṃjñitam || 19 ||
[Analyze grammar]

mārtāṇḍaṃ pāpakamatho pañcabinduṃ sabindukam |
karālamṛtadhāmānaṃ mahāmāyāṃ sayaṣṭikam || 20 ||
[Analyze grammar]

gopatiṃ śrīdharayutaṃ nāsikyaṃ phaṭkṛtiṃ tathā |
svāhāyāṃ viramenmantraṃ bījamasyocyate'dhunā || 21 ||
[Analyze grammar]

kamalaṃ tvṛtadhāmānaṃ mahāmāyā pariṣkṛtam |
uddhṛtaṃ ṣatṣaḍaṅgāni draṣṭā cākhaṇḍala stathā || 22 ||
[Analyze grammar]

uddhanaṃ |
chandaśca paṅtkirityuktaṃ kirīṭo devatāpi ca |
kirīṭinaṃ ca dvibhujaṃ mahākāyaṃ mahodaram || 23 ||
[Analyze grammar]

mahābhujam |kṛtāñjalipuṭaṃ prahvaṃ susthitaṃ bhūṣaṇairyutam |
dhyātvaivaṃ mantravinmantraṃ pañcalakṣamatandritaḥ || 24 ||
[Analyze grammar]

natyantaṃ |
śrīvatsamantraḥ. |
chandasāmādiṃ śrīśabdaṃ kalaśaṃ tathā |
ekanetraṃ hutavahaṃ śaśāṅkaṃ madhusūdanam || 25 ||
[Analyze grammar]

sadāgatiṃ cādidevaṃ nāsikyaṃ yaṣṭisaṃjñitam |
lakṣmīṃ karālaṃ pulahaṃ mahāmāyāṃ sabindukam || 26 ||
[Analyze grammar]

tārkṣyamaurvādikaṃ yaṣṭiṃ huṃphaṭkāraṃ hutāntimam |
śrībhījaṃ tadbhavedbīja mṛṣiścaiva prajāpatiḥ || 27 ||
[Analyze grammar]

virāṭ chandaśca gāyatraṃ śrīvatso devatā matā |
śrīvatsamantramaparaṃ kathayāmi caturmukha || 28 ||
[Analyze grammar]

oṃkāraṃ prathamaṃ somaṃ svarādi jayamārutau |
mādhavaṃ tārakādhīśamekanetraṃ samārutam || 29 ||
[Analyze grammar]

kalaśaṃ vijayaṃ paścānmahāmāyāpariṣkṛtam |
śuklaṃ ca tāraṃ śvasanaṃ kuṃbhaṃ vairājameva ca || 30 ||
[Analyze grammar]

analaṃ pūrṇacandraṃ ca pulahaṃ mādhavaṃ tathā |
satyantaṃ śuklavijayau śvasanaṃ śvetarociṣam || 31 ||
[Analyze grammar]

dakṣaṃ daraṃ devadattāmoṣadhīśaṃ tathābjaja |
vairājaṃ prathamaṃ kumbhamṛtadhāmavadarbhitau || 32 ||
[Analyze grammar]

jayaṃ sadāgatiṃ devadattaṃ caiva ṭhaṭhāntimam |
śrībhījaṃ pūrvamevoktamṛṣirdevala ucyate || 33 ||
[Analyze grammar]

vijayaṃ sadāgatiṃ |
chandaścākṣarapaṅtkissyācchrīvatso devatā matā |
tato lakṣajapenaiva sarvānkāmānavāpnuyāt || 34 ||
[Analyze grammar]

raustubhamantraḥ. |
praṇavādiṃ ca satyantaṃ vidhātāraṃ tathā manum |
sakāraṃ vijayaṃ lokaṃ subhadraṃ madhuvidviṣam || 35 ||
[Analyze grammar]

prabhañjanaṃ pāvakaṃ ca vairājaṃ vighnanāyakam |
gopanaṃ dhanadaṃ māyāṃ paścimaṃ prathamasvaram || 36 ||
[Analyze grammar]

vai rājaṃ mārutaṃ paścādekāraṃ prathamasvaram |
mādhavīṃ padmanābhaṃ ca vijayaṃ brahmasādhanam || 37 ||
[Analyze grammar]

itamardhaṃ kvacidadhikamasti |
agniṃ bhallāyudhaṃ kumbhamākāraṃ mārutaṃ tathā |
acāṃ dvitīyaṃ kamalaṃ pulahaṃ ca pavitrakam || 38 ||
[Analyze grammar]

kalaśaṃ |
ādidevaṃ ca dhanadaṃ trivikramamanantaram |
paścimaṃ vijayaṃ cādiṃ sparśanaṃ mādhavaṃ tathā || 39 ||
[Analyze grammar]

mārutaṃ |
oṣadhīśamikāraṃ ca dṛṣṭiṃ ca dhanadaṃ punaḥ |
rāmaṃ pradyamnasahitaṃ paścimaṃ padmanābhakam || 40 ||
[Analyze grammar]

prabhañjanaṃ chaladhvaṃsaṃ dvayaṃ svāhāvasānakam |
kaustubhaṃ bindusahitaṃ bījametadṛṣṭiḥ punaḥ || 41 ||
[Analyze grammar]

madhuṃ yamaṃ |
jamadagnirvirāṭ chando devatā kaustubhāhvayā |
kaustubhaṃ ca caturthyantamuccāryanatimu ddharet || 42 ||
[Analyze grammar]

ccaret |
pañcalakṣajapādasya manossidhyati vāñchitam |
vanamālāmantraḥ. |
saptārṇapūrvakaṃ kumbhaṃ bhadrahastaṃ priyadviṣam || 43 ||
[Analyze grammar]

banduṃ mandaraṃ madhuvi |
bhadrahastaṃ mandaraṃ ca madhusūdanamabjaja |
pulahaṃ devadattaṃ ca mādhavīṃ madhusūdanam || 44 ||
[Analyze grammar]

itamardhaṃ kvacinnāsti |
māhendraṃ rāmanāmānaṃ vighneśaṃ pañcabindukam |
paścimaṃ śrīdharaṃ vahniṃ bhuvanaṃ tadanantaram || 45 ||
[Analyze grammar]

krodhāgniṃ vāsudevaṃ ca vairājau dvau ca mandaram |
paścimaṃ padmanābhaṃ ca māyā śirasamanvataḥ || 46 ||
[Analyze grammar]

mārutaṃ mādhavayutaṃ ṭhaṭhānto manurīritaḥ |
kalaśaṃ mārutaṃ paścādudayaścā niruddhakam || 47 ||
[Analyze grammar]

gnimā dhavau |
bījaṃ muniśca dhanadaḥ chandaḥ paṅktiśca devatā |
vanamālāparaṃ mantraṃ kathayāmi mahāphalam || 48 ||
[Analyze grammar]

brahmakośaṃ natiṃ kumbhaṃ mukhaṃ vighneśa mandarau |
gopanaṃ pulahaṃ cādidevaṃ śaṅkhaṃ ca godhanam || 49 ||
[Analyze grammar]

sundarau |rodanaṃ pulaham |
khaḍgaṃ ca rodhanam |
mādhavaṃ sūdanaṃ vāyuṃ mṛgeśaṃ dakṣagopanau |
caturgatiścādidevamanalaṃ saguhālayam || 50 ||
[Analyze grammar]

paścimaṃ vikramaparaṃ pracaṇḍaṃ pañcibindukam |
dakṣaṃ dinakaraṃ cakṣurdvitīyaṃ śvetadīdhitim || 51 ||
[Analyze grammar]

cākṣaṃ dvi |
dakṣadvayaṃ vāsudevaṃ tigmāṃśuṃ bandhuśīrṣakam |
dviradāsyaṃ pañcabinduṃ śvetarociṣamādimat || 52 ||
[Analyze grammar]

amṛtaṃ vahniśirasaṃ kamalaṃ gopanāhvayam |
mandaraṃ vaidharaṃ māyāṃ pañcamaṃ gajavāhanam || 53 ||
[Analyze grammar]

vaidharamacāṃ |
mādhavaṃ śvetadīdhiṃ ca kumbhaṃ bahulaśīrṣakam |
vijayaṃ caikadṛṣṭiṃ ca varuṇaṃ pāṭalapriyam || 54 ||
[Analyze grammar]

caturgatiṃ sūdanaṃ ca mārutaṃ cādimattathā |
caturthamṛtadhāmāna magniṃ ca śvasanaṃ punaḥ || 55 ||
[Analyze grammar]

mmatiśca |
brahmakośaparāṃ caiva bhadrapāṇiṃ ca padmajām |
vijayaṃ praṇavādiṃ ca śvetadīdhitimabjaja || 56 ||
[Analyze grammar]

śaśāṅkaṃ padmanābhaṃ vai dharaṃ māyāmahādhanau |
paścimaṃ vijayaṃ māyā śīrṣaṃ vighneśamirayet || 57 ||
[Analyze grammar]

vikramaṃ sūkṣmadṛṣṭi ca |
vikramaṃ sūkṣmadṛṣṭiṃ ca gopanaṃ ca caturmukha |
janmadhvaṃsaṃ ca kalaśaṃ pulahaṃ ca dviruccharet || 58 ||
[Analyze grammar]

pūrvavacca dvirabhyasya puṣṭibījamathoddharet |
gopatiṃ gopanaṃ yaṣṭiṃ varuṇaṃ cādibindhukam || 59 ||
[Analyze grammar]

prapūrnaṃ ca |
bhāskaraṃ bhuvanaṃ yiṣṭiṃ phaṭkāraṃ ca ṭhaṭhāntimam |
 piyīṣaṃ pavanaṃ brahmasādhanaṃ yaṣṭiśīrṣakam || 60 ||
[Analyze grammar]

bījametaccaturvaktra pradhānārṇāṅgakalpanā |
bhavaścāsya muniśchando asyā uṣṇiśca devatā || 61 ||
[Analyze grammar]

prathamā |
bhavasvāmi muniśchandassyā duṣṇiksāca |
dvibhujāṃ bālikāṃ pīnavakṣoruhavibhūṣitām |
karaṇḍamakuṭopetāṃ bibhrāṇāṃ vanamālikām || 62 ||
[Analyze grammar]

darpaṇaṃ vāmahastena bibhrāṇāṃ dakṣiṇena tu |
puṣpamañja likāṃ dvābhyāṃ dhyātvālakṣaṃ japenmanum || 63 ||
[Analyze grammar]

riśailābhyāṃ |
anyeṣāṃ bhūṣaṇānāṃ ca caturthyantaṃ samāhvayam |
mantraṃ manontaṃ jānīyādbhījamādyaṃ prakalpayet || 64 ||
[Analyze grammar]

prabhāmantraḥ. |
prabhāmanuṃ pravakṣyāmi yathāvadavadhāraya |
udgīthamādiṃ natyantaṃ paścimaṃ tvṛtadhāmakam || 65 ||
[Analyze grammar]

bhallāyudhaṃ cādidevaṃ śvasanaṃ sūkṣmalocanam |
acāṃ dvitīyaṃ śvetāṃśu kamalaṃ cādimattayā || 66 ||
[Analyze grammar]

cāṃdimaṃ tathā |
pāvakaṃ cauṣadhaṃ padmapāṇiṃ vai rājamanvataḥ |
mṛgeśaṃ janmavidhvaṃsaṃ brahmasādhanasaṃyutam || 67 ||
[Analyze grammar]

kakubhaṃ kalaśaṃ cādi devaṃ pulahamabjaja |
oṅkāraṃ mādhavīmagniṃ māyāmastakabhūṣitam || 68 ||
[Analyze grammar]

pāṭalapriyamākāraṃ pītābhaṃ madhuvidhviṣam |
śrīvatsamādiṃ vijayaṃ śaśāṅkaṃ viṣṇumastakam || 69 ||
[Analyze grammar]

mārtāṇḍamindumanalaṃ madhusūdanamārutau |
śriyaḥ pratimathaikākṣaṃ gopanaṃ kamalodbhava || 70 ||
[Analyze grammar]

amṛtaṃ tvṛtadhāmānaṃ vijayaṃ kamalālayām |
otadehaṃ subhadraṃ ca bandhumastakabhūṣitam || 71 ||
[Analyze grammar]

vijayaṃ gopanaṃ prāṇaṃ huṃphaṭkāraṃ ṭhaṭhāntakam |
ādyarṇaṃ yaṣṇisahitaṃ bījamasyaprakīrtitam || 72 ||
[Analyze grammar]

ṛṣirbhāskara etasya paṅtkiśchandaśca devatā |
prabhā japaśca mantrasya lakṣasaṅkhyaḥ prakīrtitaḥ || 73 ||
[Analyze grammar]

bhogāṃśca puṣkarān bhuktvāmantravinmantravaibhavāt |
paraṃ padamavāpnoti dehatyāgena saṃśayaḥ || 74 ||
[Analyze grammar]

akṣamālāmantraḥ. |
nigamādiṃ kaustubhaṃ ca gopanaṃ bindumaindavam |
vikramaṃ vaidharaṃ puṇyaṃ rāmaṃ śuklasamāhvayam || 75 ||
[Analyze grammar]

vai rājamagni mākāraṃ sparśanaṃ viṣṇumastakam |
satyantamuddharenmantramevamakṣasrajassudhīḥ || 76 ||
[Analyze grammar]

akṣamālādharaṃ dhyāyedvibhujaṃ sphaṭikaprabham |
alaṅkṛtaṃ pītavastraṃ padmaviṣṭarasaṃsthitam || 77 ||
[Analyze grammar]

varadābhayadākāraṃ mantrasya ca japastathā |
mantrī ca mahadāpnoti phalamatyantadurlabham || 78 ||
[Analyze grammar]

dhūpamantraḥ. |
udgīthaṃ subhagaṃ śaṅkhamūrdhvayaṣṭimanantaram |
dhanadaṃ ca hṛṣīkeśaṃ mandaraṃ brahmanādhanam || 79 ||
[Analyze grammar]

bahulaṃ caikanetraṃ ca pañcāntaṃ bandhumastakam |
analaṃ gopanaṃ śaṅkhamacāmādiṃ natiṃ tataḥ || 80 ||
[Analyze grammar]

paṃca |
dhūpapātramanuḥ prokto |
ghaṃṭāmantraḥ. |
ghaṇṭāmantraḥ pravakṣyate |
āmnāyādiṃ kṣitidharaṃ hṛṣīkeśaṃ raviṃ tathā || 81 ||
[Analyze grammar]

guhālayaṃ ca nāsikyaṃ padmapāṇiṃ pracaṇḍakam |
jhaṣamākāra saṃyuktaṃ caturgatinamaskṛtiḥ || 82 ||
[Analyze grammar]

vijayaṃ tvatha. idamekaṃ padyaṃ kvacinnāsti |
kathitaśca manurbrahman |
dīpamantraḥ. |
dīpapātrasya kathyate |
udgīthaṃ kakubhaṃ cādiṃ gadadhvaṃsama cāṃ mukham || 83 ||
[Analyze grammar]

vāṅmukham |
pāvakaṃ vijayaṃ janmahantāraṃ brahmasādhanam |
vairājaṃ vikramaparamanalaṃ ca guhālayam || 84 ||
[Analyze grammar]

brahma |
paścimaṃ cādidevaṃ ca śvasanaṃ natiśīrṣakam |
dīpapātrasya kathito manu |
sudarśanamantraḥ. |
ssaṃprati kathyate || 85 ||
[Analyze grammar]

nakhaśīrṣanam |
brahmakośamukhaṃ brahman saptārṇaṃ tadanantaram |
śaśāṅkaṃ śrīdhara dṛṣṭimādilakṣmīṃ hutāśanam || 86 ||
[Analyze grammar]

brahma |
lambodaraṃ cādidevaṃ daraṃ viṣṇuṃ ca mādhavam |
nabhomaṇimatho rāmaṃ pulahaṃ cādimattathā || 87 ||
[Analyze grammar]

vakratuṇḍaṃ vidhātāraṃ vakratuṇḍamacāṃ mukham |
kamalaṃ tvṛtadhāmānaṃ yāntaṃ ca madhusūdhanam || 88 ||
[Analyze grammar]

musalaṃ gopanayutaṃ śvasanaṃ kakubhaṃ tataḥ |
amṛtaṃ pītavarṇārṇaṃ huṃphaṭkāraṃ ṭhaṭhāntimam || 89 ||
[Analyze grammar]

pūrṇavarṇābhaṃ phaṭkārāntaṃ ṭhaṭhāntakam ||
śuklaṃ mukhaṃ sabinduṃ ca bījamevaṃ samuddharet |
tāraṃ karālamākāraṃ pulahaṃ cādimattathā || 90 ||
[Analyze grammar]

vakratuṇḍaṃ vidhātāraṃ bahulaṃ madhuvidviṣam |
ādiṃ caturgatiṃ huṃphaḍityādi hṛdayādiṣu || 91 ||
[Analyze grammar]

bahumūlam |
kālarudro'tha bhagavānṛṣiśchandaḥ prakīrtitaḥ |
gāyatrī devatā cāsya hetirājassudarśanaḥ || 92 ||
[Analyze grammar]

mantrarājaṃ surśanam |
japeddvādaśalakṣaṃ tu siddhayo mūlamantravat |
sudarśanasya mantrāntaram. |
āditassaptavarṇāṃśca pūrvoktān śaśinaṃ tathā || 93 ||
[Analyze grammar]

śrīdharaṃ vaidharaṃ viṣṇuṃ śrīvatsamanalaṃ tathā |
bhadra hastādi devaṃ ca śaṅkhādiṃ ca caturmukha || 94 ||
[Analyze grammar]

hastaṃ cādidevaṃ |
sudarśanasya kathito dvādaśārṇātmako manuḥ |
bījamaṅgaṃ yathāpūrvaṃ draṣṭā ca kapilasmsṛtaḥ || 95 ||
[Analyze grammar]

chando virāṭ devatā ca heti rājassudarśanaḥ |
japho dvādaśalakṣaṃ ca dviṣaṭkākṣaravatphalam || 96 ||
[Analyze grammar]

japet |
āmnāyādiṃ ca natyantaṃ sudarśanapadaṃ tataḥ |
caturthyantaṃ prayuñjīta phalamaṣṭākṣare yathā || 97 ||
[Analyze grammar]

ṛṣirbhavastathā cchando gāyatraṃ heti rāḍinaḥ |
pūrvoditaṃ dviṣaṭkārṇaṃ mādhavī mādimuddharet || 98 ||
[Analyze grammar]

saṃjñitam |
nabhomaṇiṃ cādidevaṃ vakratuṇḍa macāṃ mukham |
karāla mṛtamagniṃ ca gopanaṃ kakubhaṃ tathā || 99 ||
[Analyze grammar]

mavāṅmukhaṃ |
acāṃ dvayaṃ gandhavahaṃ mukhaṃ dakṣaṃ caturmukha |
gopatiṃ gopanamatho jṛmbhalaṃ cādimattathā || 100 ||
[Analyze grammar]

dvitīyam |
mahendraṃ yādasāṃ nāthaṃ dviradaṃ pannagādhipam |
sparśanaṃ nṛhariṃ kumbhaṃ rāmaṃ subhagamanvataḥ || 101 ||
[Analyze grammar]

daraṃ dviḥ |
prācetasaṃ sayaṣṭiṃ ca śuklamādiṃ daraṃ tathā |
amṛtaṃ bandhusahitaṃ dhanādhyakṣamapāṃ patim || 102 ||
[Analyze grammar]

nāsikyaṃ śaśinaṃ cādiṃ mārutaṃ mandaradvayam |
mukhaṃ lakṣmīṃ tathai kākṣaṃ vasuṃ caiva guhālayam || 103 ||
[Analyze grammar]

sayaṣṭiṃ kuñjaramukhaṃ gopanaṃ śubhadaṃ daram |
mādhavīṃ gopatiṃ caiva gopanaṃ kālanemijit || 104 ||
[Analyze grammar]

śobhanaṃ |
māhendraṃ gopanaṃ śaṅkhaṃ kakubhaṃ kumbhasaṃjñitam |
pulahaṃ musalaṃ kumbhaṃ mahendraṃ bhuvanāhvayam || 105 ||
[Analyze grammar]

natyantaṃ |
gadadhvaṃsaṃ hutavahaṃ vai rājaṃ mṛgavallabham |
janmadhvaṃsaṃ śaśadharameṇaeśaṃ ca ṭhaṭhāntimam || 106 ||
[Analyze grammar]

bījamaṅgaṃ yathāpūrva mṛṣissyānnīlalohitaḥ |
yaṣṭiśchandaśca kathito devatā hetirāḍasau || 107 ||
[Analyze grammar]

atriḥ |
japellakṣatrayaṃ mantrī japasyāsya ca vaibhavāt |
nigrahe'nugrahe śaktistambhavidveṣaṇādikṛt || 108 ||
[Analyze grammar]

mantrasyā |
calācalasamudrādiśoṣaṇaṃ kamsanaṃ tathā |
tatkaṭākṣavinikṣepātsṛṣṭyādīnāṃ vidhirbhavet || 109 ||
[Analyze grammar]

nidhi |
sudarśanamahāmantraḥ. |
sudarśanamahāmantraṃ vakṣyāmi caturāsana |
mātṛkācakramālikhya samabhyarcya yathāvidhi || 110 ||
[Analyze grammar]

svīkṛtya dvādaśārṇāṃśca vakratuṇḍamacāṃ mukham |
karālamagni sahitaṃ gopanaṃ mārutaṃ tataḥ || 111 ||
[Analyze grammar]

paścimaṃ pāvakaṃ khaḍgamanalaṃ ca kṛśānukam |
vidhātāraṃ cādidevaṃ pulahaṃ madhusūdanam || 112 ||
[Analyze grammar]

kṛśāgamam |
daraṃ hutavahaṃ tārkṣyaṃ dvirvasuṃ ca samuddharet |
pāṭalapriyāmākāraṃ daraṃ dhruvasamanvitam || 113 ||
[Analyze grammar]

udayaṃ |
daratrayasamanvitaḥ |
lakṣmīṃ mukhaṃ ca vai rājamagniṃ bhuvanaśīrṣakam |
dviradānanamākāraṃ kamalāṃ madhusūdanam || 114 ||
[Analyze grammar]

sparśanaṃ vaidharaṃ cādimanalaṃ vaidharaṃ tathā |
amṛtaṃ cādidevaṃ ca mahendhraṃ ca samikaraṇam || 115 ||
[Analyze grammar]

śuklaṃ mukhaṃ bhāskaraṃ ca kamalaṃ vikramaṃ tathā |
analaṃ sumukhaṃ viṣṇuṃ padmanābhavināyakau || 116 ||
[Analyze grammar]

janmadhvaṃsaṃ ca kalaśaṃ pulahaṃ bandhusaṃmitam |
vairājaṃ śubhadaṃ rāmaṃ kharvadehaṃ hutāśanam || 117 ||
[Analyze grammar]

vaidharaṃ tvṛtadhāmānaṃ nṛhariṃ mṛgavallabham |
pavitramṛtadhāmānaṃ mādhavaṃ bhujagaṃ tataḥ || 118 ||
[Analyze grammar]

caturgatiṃ tathā dṛṣṭiṃ cādidevaṃ hutāśanam |
bhuvanaṃ caṇḍamatriṃ ca ūkāraṃ kamalodbhava || 119 ||
[Analyze grammar]

krodharūpaṃ dinamaṇiṃ vighneśaṃ madhusūdanam |
ekākṣaṃ mandaraṃ padmaṃ vaidharaṃ gopatiṃ tathā || 120 ||
[Analyze grammar]

paścimaṃ vakratuṇḍaṃ ca khaḍgaṃ gopanamanvataḥ |
bhūdharaṃ mārutaṃ sparśaṃ tṛtīyaṃ kakubhaṃ tathā || 121 ||
[Analyze grammar]

mādhanam |
kakubhāhvayaṃ |
yāntaṃ ca vijayaṃ tvagnimākāraṃ śvetarociṣam |
adiṃ daraṃ tathendraṃ ca vijayaṃ jvalanaṃ tathā || 122 ||
[Analyze grammar]

ādidevaṃ |
jananaṃ |
śrīdharaṃ ca gadadhvaṃsaṃ bhuvanaṃ ca hutāśanam |
udayaṃ caturgatiṃ vighnanāyakaṃ tvekacakṣuṣam || 123 ||
[Analyze grammar]

svāhādhavaṃ gopanaṃ ca yaṣṭiṃ ca kamalālayām |
vakratuṇḍaṃ cordhvalokaṃ pracaṇḍaṃ vasumastakam || 124 ||
[Analyze grammar]

godhanaṃ |
mārutaṃ varuṇaṃ cāgniṃ paścimaṃ svāntamabjaja |
pavitramṛtadhāmānaṃ mārutodayasaṃjñitau || 125 ||
[Analyze grammar]

viriñcavijayau cāgni devamandaraśrīdharau |
mārutāt ṣaṣṭhamantraṃ ca padmāṃ vijaya mādimat || 126 ||
[Analyze grammar]

māditaḥ |
yaṣṭiṃ lakṣmyāstṛtīyaṃ ca śikhaṇḍaṃ brahmasādhanam |
kheṭakaṃ mārutaṃ pāpahananaṃ pāvakaṃ tataḥ || 127 ||
[Analyze grammar]

ṣaṣṭiṃ |
śaśāṅkaṃ vikramaṃ cārtidaṇḍanaṃ vikramaṃ tathā |
ardhenduśekharaṃ paścātpañjāntamṛtadhāma ca || 128 ||
[Analyze grammar]

cādi |
nabhomaṇiṃ pavitraṃ ca pavanāntaṃ ca mandaram |
gajānanaṃ ca vijayaṃ dahanaṃ binduśekharam || 129 ||
[Analyze grammar]

nīhāradīdhitiṃ yaṣṭiṃ sāntaṃ caivāgnisaptamam |
mādhavīminduyāntau ca dakṣaṃ ca madhuvidviṣam || 130 ||
[Analyze grammar]

ardhendumindumākāraṃ mandaraṃ māyayāyutam |
krodharūpaṃ hutavahaṃ bhuvanaṃ puṇyavikramau || 131 ||
[Analyze grammar]

yāntaṃ subhadramoṃkāraṃ musalaṃ dviradānanam |
dhanadaṃ vikramaṃ sparśaṃ gopanaṃ ca caturgatim || 132 ||
[Analyze grammar]

dhāntam |
vairājaṃ vāmanaṃ tārkṣyaṃ pracaṇḍaṃ śvetadīdhitim |
vikramaṃ vaidharaṃ puṇyaṃ pracaṇḍaṃ kuñjarānanam || 133 ||
[Analyze grammar]

gopanaṃ |
ekanetraṃ hutavahaṃ madhusūdanasaṃjñitam |
yāntodayau śuklalokau bahulaṃ brahmasādhanam || 134 ||
[Analyze grammar]

saptārciśśrīdharaṃ tvindraṃ yaṣṭiṃ pañcāntakaṃ tathā |
yāntaṃ cāgniṃ dvitīyaṃ ca mandaraṃ pavanadvayam || 135 ||
[Analyze grammar]

cendum |
yāntamacāṃ dvitīyam |
bhadrapāṇimathaikākṣaṃ yāntaṃ ca madhuvidviṣam |
lambakukṣiṃ ca vijayaṃ śikhinaṃ mandaraṃ tathā || 136 ||
[Analyze grammar]

sarvarodhaṃ bhadrabāhuṃ mādhavaṃ kamalaṃ tataḥ |
nāsikyaṃ kharvadehaṃ ca vakratuṇḍaṃ saroruham || 137 ||
[Analyze grammar]

yāntaṃ kuśeśayaṃ kumbhaṃ sumukhaṃ dvissamuddharet |
otadehaṃ tathā diṃ ca śvasanaṃ vijayaṃ tathā || 138 ||
[Analyze grammar]

triṃ ca |
karālamagni vadanaṃ mukhaṃ pavakagopanau |
nihāradīthitiṃ caiva caṣakaṃ havyavāhanam || 139 ||
[Analyze grammar]

vighneśaṃ gopanaṃ cāgniṃ madhusūdanamārutau |
caṇḍaṃ hutavahaṃ rāmaṃ pulahaṃ bandhuśīrṣakam || 140 ||
[Analyze grammar]

sudhāmayamikāraṃ ca mahāndraṃ rāmaśīrṣakam |
sparśāntaṃ vikramādhyaṃ ca natyantaṃ bandhu mastakam || 141 ||
[Analyze grammar]

vikramaṃ cānyaṃ |
sastakam |
khaḍgaṃ trivikraṃ pītavarṇābhaṃ ca trivikramam |
mādhavīṃ sarvarodhaṃ ca vaidharaṃ mandaradvayam || 142 ||
[Analyze grammar]

mandaraṃ vaidharadvayam ||
yāntārṇāgnirathaṃ paścādyāntaṃ gopanamastakam |
vihageśaṃ śvetarocirmukhaṃ hutavahaṃ tathā || 143 ||
[Analyze grammar]

yāntārṇa śirasam |
śrīdharaṃ caikanayanaṃ paścimaṃ bandhumastakam |
śrīvatsamādidevāntaṃ pracaṇḍaṃ kamalābhidham || 144 ||
[Analyze grammar]

athordhvalokaṃ śrīvatsaṃ mandharaṃ madhuvidviṣam |
pracaṇḍaṃ puṇḍarīkākṣaṃ śubhadaṃ ca saroruham || 145 ||
[Analyze grammar]

vanaṃ gajamukhaṃ bandhuṃ bhuvanaṃ mṛgavallabham |
amṛtaṃ caikanayanaṃ pañcabinduṃ sudhāmayam || 146 ||
[Analyze grammar]

bhuvanam |
vikramaṃ kuñjaramukhaṃ gopanaṃ dhūliketanam |
karālaṃ janmavidhvasaṃ kuliśaṃ ca hutāśanam || 147 ||
[Analyze grammar]

śaśāṅkamādiṃ yāntaṃ ca varuṇaṃ pulahaṃ tathā |
hṛṣīkeśaṃ tathaikākṣaṃ varuṇaṃ bandhuśīrṣakam || 148 ||
[Analyze grammar]

krodharūpaṃ gopatiṃ ca dāntaṃ mandaragopanau |
śikhinaṃ sparśanaṃ cādiṃ ṣaṭkṛtvaḥ pulahaṃ kṣipet || 149 ||
[Analyze grammar]

gopanam |
jayaṃ sadāgatiṃ bandhuṃ piyūṣaṃ vikramābhidham |
hiraṇyagarbhamanalaṃ mandaradvayamabjaja || 150 ||
[Analyze grammar]

puṇḍarīkākṣa magnyantaṃ vijayaṃ rāmaśīrṣakam |
nabhomaṇiṃ cādidevamamṛtaṃ māyayā yutam || 151 ||
[Analyze grammar]

matyantaṃ |
atriṃ ca dhanadaṃ kumbhaṃ dvayamardhendumādimat |
hastivaktraṃ ca kamalamasalaṃ ca sudhāmayam || 152 ||
[Analyze grammar]

agniṃ ca gopanaṃ māntaṃ śrīdharaṃ subhagaṃ tathā |
sparśatrayaṃ bṛhadbhānuṃ gopanaṃ sumukhaṃ tataḥ || 153 ||
[Analyze grammar]

mādhavīṃ vāsudevaṃ ca vaidharaṃ mādhavāhvayam |
subhadraṃ candradhavalaṃ musalaṃ ca dviruccharet || 154 ||
[Analyze grammar]

brahmannanantaraṃ tasya mārutaṃ madhuvidviṣam |
kumbhaṃ savikramaṃ lakṣmīṃ sudhādīdhitivikramau || 155 ||
[Analyze grammar]

krodharūpaṃ pracaṇḍaṃ ca bhuvanaṃ vakratuṇḍakam |
karālaṃ śikhinaṃ dakṣaṃ bhadrahastaṃ tathodaram || 156 ||
[Analyze grammar]

tathodayam |
oṣadhīśaṃ tathā dakṣaṃ pānakaṃ ca ṭhaṭhāntimam |
pavanaṃ |
bījāṅgadevatānirdeśaḥ. |
bījamaṅgaṃ yathāpurvamṛṣirdakṣaḥ prajāpatiḥ || 157 ||
[Analyze grammar]

chando'ticchanda etasya devatā ca sudarśanaḥ |
saptādhikā saptadiśca varṇānāṃ dve śate same || 158 ||
[Analyze grammar]

syātsudarśanaḥ |
japena sidhyati manurlakṣadvādaśasaṅkhyayā |
japakāladeśādinirdeśaḥ. |
kṛṣṇapakṣe caturdaśyā mupoṣya prayatātmavān || 159 ||
[Analyze grammar]

dṛḍhamā |
niśīthe dṛḍhadhīrmantrīśmaśāne vā catuṣpathe |
japedbhūtādayastasya pratyakṣāssarvakāmadāḥ || 160 ||
[Analyze grammar]

aparassudarśanamahāmantraḥ. |
mahāsudarśanaṃ mantramaparaṃ kathayāmite |
dviṣaṭkākṣaramuddhṛtya gopatiṃ mṛgavallabham || 161 ||
[Analyze grammar]

vairāṃja vikrama paramanalaṃ madhusūdanam |
gadadhvaṃsamacāmādiṃ dakṣaṃ dinakarāhvayam || 162 ||
[Analyze grammar]

paraṃ yāntaṃ caparaṃ vāmanaṃ |
janmadhvaṃsaṃ |
gopanaṃ dhṛtimantaṃ ca pulahaṃ paścimānanam |
ṛtadhāmā dinamaṇiṃ pāvakaṃ sumukhaṃ tataḥ || 163 ||
[Analyze grammar]

amṛtaṃ kakubhaṃ padmanābhaṃ gopatimabjaja |
subhagaṃ bandhuśirasaṃ pavitraṃ vijayaṃ tathā || 164 ||
[Analyze grammar]

gopana |
caturgatiṃ devadattaṃ paścimaṃ bandhumastakam |
pracaṇḍaṃ puṇḍarīkākṣaṃ gopanaṃ vaidharāhvayam || 165 ||
[Analyze grammar]

bandhusaptakam |
godhanaṃ vaidharaṃ dhvajam |
sarāmaṃ caikanetraṃ ca mārutaṃ brahmasādhanam |
atriṃ caturgatiṃ śvetadīdhitaṃ ca svarādimat || 166 ||
[Analyze grammar]

ca prasādhanam |
surādimat |
vighneśadvitayaṃ paścānmāyāmastakamuddharet |
subhadraṃ sūdanaṃ śaṅkhaṃ vaidharaṃ pañcabindukam || 167 ||
[Analyze grammar]

paścimaṃ caikanayanaṃ sūdanaṃ gadinaṃ tathā |
bhadrabāhuṃ sarāmaṃ ca kakubhaṃ kumbha gopanau || 168 ||
[Analyze grammar]

śobhanau |
māhendraṃ sūdanaṃ viśvarūpaṃ bhūdharamabjaja |
śubhadaṃ vijayaṃ śuklaṃ gopanaṃ śvetadīdhitim || 169 ||
[Analyze grammar]

krodharūpam |
ṛtaṃ ca sūdanaṃ yāntaṃ devaraṃ mandarodayau |
bhṛguṃ khaḍgadharau dvau ca mādhavaṃ bhuvanāhvayam || 170 ||
[Analyze grammar]

ākāraṃ vakratuṇḍaṃ ca vaidharaṃ śrīdharaṃ tathā |
ugrātmānaṃ pavitraṃ ca padmanābhaṃ ca mādhavam || 171 ||
[Analyze grammar]

nṛhariṃ sūdanaṃ śuklaṃ bhuvanaṃ bahuladvayam |
tārkṣyaṃ jhaṣaṃ gopanaṃ ca kamalaṃ bandhumastakam || 172 ||
[Analyze grammar]

gopatim |
malayaṃ |
vighneśaṃ vāmanaparaṃ subhadraṃ saguhālayam |
ekanetraṃ cādidevaṃ paścimānanamabjaja || 173 ||
[Analyze grammar]

śuklaṃ dakṣaṃ sūdanaṃ ca yāntaṃ paśchimavaktrakam |
ṛtadhāma tathā dakṣaṃ sarvarodhaṃ sapaścimam || 174 ||
[Analyze grammar]

vikramaṃ śubhadaṃ cādidevaṃ khaḍgadharaṃ tathā |
caturgatiṃ vāsudevaṃ gadadhvaṃsaṃ savikramam || 175 ||
[Analyze grammar]

bhadrahastaṃ pañcabindubindumoṣadhīśaṃ karālakam |
vighneśaṃ vaidharaṃ kumbhaṃ vikrāmaṇamanantaram || 176 ||
[Analyze grammar]

kuñjarānanamākāraṃ caturgatimacāṃ mukham |
śikhinaṃ mānuṣeśaṃ ca nṛhariṃ sparśaṣoḍaśīm || 177 ||
[Analyze grammar]

śaṃkhinam |
ṛtadhāmotadehaṃ ca bhadra bāhumanantaram |
acāṃ dvitīyaṃ dṛṣṭiṃ ca gadinaṃ padmanābhakam || 178 ||
[Analyze grammar]

bāhuṃ samandaram |
mārtāṇḍaṃ sūdanaṃ vighnanāyakaṃ vijayaṃ tathā |
padmanābhaṃ gopanaṃ ca śuklamādiṃ darāhvayam || 179 ||
[Analyze grammar]

gopatim |
tatsamaṣṭiṃ dviruccārya somamādiṃ sayaṣṭikam |
bhāskaraṃ pāvakaṃ caiva dvirvaktavyaṃ tadakṣaram || 180 ||
[Analyze grammar]

pīyūṣaṃ vikramaṃ puṇyaṃ kalaśaṃ yaṣṭiśīrṣakam |
śaśāṅkamādiṃ śaṅkhaṃ ca pūrvavatkamalodbhava || 181 ||
[Analyze grammar]

pīyūṣaṃ rāmaśirasaṃ sparśānāmapi ṣoḍaśam |
ṛtaṃ ca sūdanaṃ śukla matriṃ caiva yathāpuram || 182 ||
[Analyze grammar]

mugraṃ caina yathāpuram || lakṣa |
tārkṣyadvayaṃ ca kamalāṃ vijayaṃ tvṛtadhāma ca |
hṛṣīkeśaṃ tathā bhadradvayaṃ madhunighādanam || 183 ||
[Analyze grammar]

śrīvatsaṃ cādimanalaṃ śriyaḥ patimanantaram |
pañchāntakaṃ padmanābhamekākṣaṃ mṛgavallabham || 184 ||
[Analyze grammar]

janmadhvaṃsaṃ śvetaraśmimeṇaeśaṃ dṛṣṭivāmanau |
subhadraṃ bandhuśirasaṃ sparśānāṃ ṣoḍaśākṣaram || 185 ||
[Analyze grammar]

vikramaṃ caikaviṃśaṃ ca bandhuṃ tanmastakasthitam |
sumukhaṃ pavanāhvānaṃ brhamasāvijayāhvayam || 186 ||
[Analyze grammar]

dahanaṃ bhadramamṛtaṃ matimantaṃ ca sūdanam |
pracaṇḍaṃ gopanaṃ śuklaṃ bhuvanaṃ bahulaṃ tathā || 187 ||
[Analyze grammar]

bhallāyudhaṃ śrīdharaṃ ca musalaṃ pretanāyakam |
mādhavaṃ vaidharaṃ vighnanāyakaṃ dvitīyaṃ tathā || 188 ||
[Analyze grammar]

acāṃ dvitīyaṃ pañcāntaṃ viṣkaṃbhaṃ dviradānanam |
vikramaṃ mādhavīmagniṃ vāsudevaṃ caturmukha || 189 ||
[Analyze grammar]

vakratuṇḍaṃ mānuṣeśamaprameyaṃ vanasrajam |
dharitrīṃ kamalākṣaṃ ca sūkṣmadṛgbandhumastakam || 190 ||
[Analyze grammar]

vighneśaṃ vaidharaṃ pretanāyakaṃ māyayāyutam |
hairambaṃ vaidharaṃ cādiṃ paśchimaṃ tvṛtadhāmakam || 191 ||
[Analyze grammar]

vijayaṃ rāmaśirasaṃ bhāskaraṃ vijayāhvayam |
atriṃ mṛgeśaṃ varuṇaṃ gopanaṃ śvetadīdhitim || 192 ||
[Analyze grammar]

śrīdharaṃ bahulaṃ pītaṃ jṛmbhalaṃ mohanāśanam |
paścimaṃ bhuvanaṃ vighnanāyakadvitayaṃ tathā || 193 ||
[Analyze grammar]

acāṃ dvitīyaṃ kamalamādiṃ śaṅkhaṃ vināyakam |
paścimaṃ bhuvanaṃ binduṃ śaśāṅkaṃ dviguṇaṃ tathā || 194 ||
[Analyze grammar]

bhadrabāhuṃ sarāmaṃ ca sudhādīdhitigopanau |
yāntaṃ samiraṇaṃ cādiṃ paścimaṃ jātavedanam || 195 ||
[Analyze grammar]

amṛtaṃ vikramaparaṃ vaidharaṃ cānalaṃ tathā |
gopanaṃ vijayaṃ vighnanāyakaṃ vijayāhvayam || 196 ||
[Analyze grammar]

cānilaṃ tathā |
ṛtavadhāmaṃ nalasijaṃ padmanābhaṃ pitāmaha |
vairājaṃ śvasanaṃ cādidevaṃ bhallāyudhaṃ karam || 197 ||
[Analyze grammar]

śvasanaṃ praṇavādiṃ ca vighneśaṃ sarvavikramau |
karālamṛtadhāmāntaṃ vijayaṃ dhanasaṃjñitam || 198 ||
[Analyze grammar]

śarvavikramau |
karālam ityārabhya vidhātāram ityantaṃ kvacinnāsti |
svacchandhamathaṃ dṛṣṭiṃ ca caturgati manantaram |
śaśāṅkaṃ pullanayanaṃ vāsudevaṃ ca kheṭakam || 199 ||
[Analyze grammar]

śaṅkhaṃ pulahamoṅkāraṃ mārtāṇḍaṃ paścimānam |
krodhaṃ vanasrajaṃ bhūmiṃ nāsikyaṃ śvetadīdhitim || 200 ||
[Analyze grammar]

ṣoḍaśaṃ kapilaṃ bhānuṃ caturgatimanantaram |
vidhātāraṃ tathā śailaṃ vijayaṃ kamalodbhava || 201 ||
[Analyze grammar]

acāṃ trayodaśaṃ cāgniṃ kamalaṃ candradīdhitim |
vakratuṇḍaṃ cādidevaṃ śaṅkhaṃ pītamacāṃ mukham || 202 ||
[Analyze grammar]

śaṅkhaṃ pītamavāṅmukhaṃ |
pūrṇacandraṃ tathā dakṣaṃ bhuvanaṃ vaidharātmakam |
padmanābhaṃ dhruvaṃ lakṣmīṃ brahmasādhanasaṃjñitam || 203 ||
[Analyze grammar]

krodharūpaṃ daraṃ cādiṃ mādhavaṃ gopatiṃ tathā |
vikramaṃ mādhavaṃ bhānuṃ sarāmaṃ sūkṣmalocanam || 204 ||
[Analyze grammar]

gadadhvaṃsaṃ ca pīyūṣaṃ vighneśaṃ paścimānanam |
acāṃ dvitīyaṃ śubhadaṃ sūdanaṃ yaṣṭiśīrṣakam || 205 ||
[Analyze grammar]

karālaṃ śrīdharaṃ lakṣmīṃ mṛgeśaṃ dviradānanam |
padmapāṇiṃ bhūdharākhyaṃ dvayaṃ vaidharamādhavau || 206 ||
[Analyze grammar]

bhūdhara |
paścimaṃ pavanaṃ lakṣmīṃ brahmasādhanasaṃjñitam |
krodharūpamacāmādiṃ sparśanaṃ dakṣagopanau || 207 ||
[Analyze grammar]

dhāntaṃ caturgatiṃ pāpahananaṃ bahulaṃ tathā |
vakratuṇḍaṃ karālaṃ ca kakubhaṃ tvṛdhāma ca || 208 ||
[Analyze grammar]

ṛtadhāma ca dhāma ca |
bhadrabāhuṃ caladhvaṃsaṃ mṛgeśaṃ dṛṣṭimādimam |
dviradānanayaṣṭiṃ ca analaṃ gopanāhvayam || 209 ||
[Analyze grammar]

gadadhvaṃsaṃ |
sadhruvaṃ pulahaṃ binduṃ māhendraṃ madhusūdanam |
ardhacandraṃ tathā candraṃ nāsikyaṃ taddviruddharet || 210 ||
[Analyze grammar]

bandhūham |
śaśāṅkamṛtadhāmānaṃ sūdhanaṃ yaṣṭiśīrṣakam |
tadvirabhyasya śītāṃśumarpitaṃ vasumastakam || 211 ||
[Analyze grammar]

pulahaṃ vāsudevākhyaṃ sraṣṭāraṃdviradānanam |
vikramaṃ bahulaṃ brahman gopanaṃ bahulaṃ tathā || 212 ||
[Analyze grammar]

pracaṇḍaṃ janmavidhvaṃsaṃ vighneśaṃ ca tṛtīyakam |
acāṃ dṛṣṭiṃ dvitīyāntaṃ bhadrabāhuṃ pavitrakam || 213 ||
[Analyze grammar]

chali |
dvitīyakam |
dṛṣṭidvayaṃ yāntam |
ṛtaṃ ca kāra dviradaṃ cānanaṃ mandarāhvayam |
pradyotanaṃ gopanaṃ ca śaśāṅkaṃ ca śriyaḥ patim || 214 ||
[Analyze grammar]

vaidharaṃ śubhadaṃ cāgniṃ śrīvatsaṃ brahmasādhanam |
sumukhaṃ vikramaparaṃ vijayaṃ mukhamabjaja || 215 ||
[Analyze grammar]

atriṃ sarāmaṃ pañcāntaṃ subhagaṃ madhusūdanam |
yaṣṭiṃ karālamākāraṃ caturgatimanantaram || 216 ||
[Analyze grammar]

apāṃ patiṃ śvetaraśmiṃ śriyaḥ patimataḥ param |
stambaramānanaṃ māyāṃ kalaśaṃ dīptarociṣam || 217 ||
[Analyze grammar]

sapta |
subhagaṃ gopanaṃ yāntaṃ gopanaṃ paścimānanam |
hṛṣīkeśaṃ vasuṃ śaṅkhaṃ gopanaṃ dvitīyaṃ punaḥ || 218 ||
[Analyze grammar]

śrīdvija. śrībījadvitiyaṃ |
yaṣṭibījaṃ dviruccārya tigmadīdhiṃ pavitrakam |
ṛtadhāmatathaikākṣaṃ vikramaṃ bahulāhvayam || 219 ||
[Analyze grammar]

nigamādiṃ |
gadadhvaṃsaṃ tathaikākṣaṃ vikramaṃ bahulāhvayam |
guhālayaṃ pāpahanamamṛtaṃ madhuvidviṣam || 220 ||
[Analyze grammar]

guhāśrayam |
rociśśriyaḥ patiṃ kāntaṃ vaidharaṃ mādhavaṃ tathā |
pīyūṣamādiṃ kamala maśivaṃ dhanadāhvayam || 221 ||
[Analyze grammar]

manalaṃ |
ṛtadhāma tathai kākṣamacāmekadaśaṃ tathā |
dviruddharetkāmabhījaṃ vaidharaṃ tūdayāhvayam || 222 ||
[Analyze grammar]

maraṇā |
gadadhvaṃsaṃ tathai vāgni mastakasthaṃ pavitrakam |
gopanaṃ vijayaṃ cādidevaṃ viṣkambhasaṃjñitam || 223 ||
[Analyze grammar]

tridaśākāramekāraṃ śvetāṃśu vikramaṃ tathā |
gajavaktraṃ sūdanaṃ ca kapilākṣamanantaram || 224 ||
[Analyze grammar]

tṛtīyaṃ kakubhadvandvamastakaṃ vasuṃ punaḥ |
janmadhvaṃsaṃ ca jalajaṃ sudhādīdhitivikramau || 225 ||
[Analyze grammar]

kalaśaṃ puruṣātmānaṃ gahanaṃ padmanābhakam |
bhāskaraṃ sumukhaṃ brahman bhuvanaṃ vijayaṃ vasu || 226 ||
[Analyze grammar]

musalaṃ |
sukham |
druhiṇaṃ tvṛtadhāmānaṃ bhūdharaṃ krodhanaṃ tataḥ |
sparśānāṃ ṣoḍaśārṇaṃ ca kumbheśaṃ musalaṃ tataḥ || 227 ||
[Analyze grammar]

mṛgeśaṃ |
nihāradīdhitimacā mekadeśamataḥ param |
caturgatiṃ bhadrahastaṃ vijayaṃ padmanābhakam || 228 ||
[Analyze grammar]

mekādaśa |
hairambaṃ gopanaṃ caiva gadinaṃ kaluṣāpaham |
acāṃ dvitīyaṃ kamalāṃ gopanaṃ vittavardhanam || 229 ||
[Analyze grammar]

kamalam |
hariṇānanamāye dve kakubhaṃ varuṇāhvayam |
jvalanaṃ mānuṣaghnaṃ ca vighneśaṃ gopanāhvayam || 230 ||
[Analyze grammar]

vāraṇānana |
analaṃ mānuṣeśaṃ ca |
śrīvatsaṃ dviśadaṃ śuklamacāmādiṃ saroruham |
brahman pañcāntakamataḥ dhṛtāvāsumataḥ param || 231 ||
[Analyze grammar]

jalajaṃ |
kośāṣṭakepi truṭiḥ. kvacit yathā pāṅtkāḥ pāṭhaḥ |
vairājamagniṃ nṛhariṃ brahmasādhanasaṃjñitam |
subhadraṃ sumukhaṃ kumbhaṃ mārutaṃ cotadehakam || 232 ||
[Analyze grammar]

dakṣaṃ dākṣāyaṇīkāntaṃ mandaraṃ pañcabindukam |
dhūmadhvajaṃ pracaṇḍaṃ ca sūdanaṃ katṛtīyakam || 233 ||
[Analyze grammar]

harivaktraṃ rāmasaṃjñaṃ dṛṣṭivikramamabjaja |
śubhadaṃ kapilaṃ hrasvaṃ bhadrahastaṃ samiraṇam || 234 ||
[Analyze grammar]

karivaktraṃ |
bhadrahastaṃ puṇyaṃ |
nihāradīdhitimacāmādiṃ kumbhaṃ hutāśanam |
śuklamoṅkārasaṃyuktaṃ subhadraṃ madhusūdanam || 235 ||
[Analyze grammar]

sparśaṃ tṛtīyamanalaṃ vijayaṃ saptamiṃ kalām |
vikramaṃ sūkṣmadṛṣṭiṃ ca śrīdharaṃ yādasāṃ patim || 236 ||
[Analyze grammar]

herambaṃ vāsudevaṃ ca bhadrahastaṃ ca mādhavīm |
acāṃ dvitīyaṃ dṛṣṭiṃ ca kamalaṃ bahulaṃ tathā || 237 ||
[Analyze grammar]

tuṣṭiṃ ca |
sparśāntaṃ bhuvanaṃ cakraṃ bhṛguṃ kakubhasaṃjñitam |
nabhomaṇiṃ vikramaṃ ca pāṭalaṃ madhuvidviṣam || 238 ||
[Analyze grammar]

bhallāyudhaṃ bandhu śīrṣaṃ vighneśaṃ vaidharāhvayam |
vakratuṇḍamācāmādiṃ kamalaṃ pīṭhapūrvakam || 239 ||
[Analyze grammar]

rasaṃśaro |
gopanaṃ mānuṣaṃ caiva pulahaṃ bandhumastakam |
otadehaṃ tathā pītaṃ janmadhvasaṃ trivikramam || 240 ||
[Analyze grammar]

pulahadvaya |
gopatiṃ varuṇaṃ vighnanāyakaṃ tvṛtadhāmakam |
ekākṣaṃ mārutaṃ cādidevaṃ bahulamastakam || 241 ||
[Analyze grammar]

pavanaṃ sūkṣmadṛk proktaṃ sūdanaṃ ca caturgatim |
subhadraṃ ca bṛhadbhānuṃ gadinaṃ varuṇaṃ mukham || 242 ||
[Analyze grammar]

pāvanaṃ |
jayaṃ kumbheśamakhilamṛtaṃ bhuvanasaṃjñitam |
dṛṣṭiṃ ca dhanadaṃ dakṣaṃ hṛṣīkeśaṃ jayāhvayam || 243 ||
[Analyze grammar]

śaśāṅkaṃ bhuvanaṃ cādiṃ kamalāmadrimastakam |
vighneśaṃ bhuvanaṃ cādiṃ kamalāmadrimastakam |
vighneśaṃ paścimaṃ bandhuṃ nāsikyaṃ gadinaṃ tathā || 244 ||
[Analyze grammar]

māhendraṃ śaśinaṃ devadattaṃ lakṣmīṃ śriyaḥpatim |
pañcāntakaṃ padmanābhaṃ gopanaṃ vighnanāyakam || 245 ||
[Analyze grammar]

amṛtaṃ samiraṇamacāṃ dvitīyaṃ paścimānanam |
vairājaṃ mādhavīmūrdhvalokeśaṃ vijayadvayam || 246 ||
[Analyze grammar]

bahulaṃ samiraṇaṃ devadattaṃ mandara gopane |
gopanaṃ cauṣadhīśaṃ ca bhuvanaṃ vaidharāhvayam || 247 ||
[Analyze grammar]

gopatī |gopatim |
śrīvatsamagniṃ vighneśaṃ gopanaṃ ca caturgatim |
huṃphaṭkāraṃ ṭhaṭhāntaṃ ca manumevaṃ samuddharet || 248 ||
[Analyze grammar]

bījāṅgādinirdeśaḥ. |
bījāṅgāni yathāpūrvamṛṣissyānnīlalohitaḥ |
chandhaśca varivaṃsaṃjño devatā ca sudarśanaḥ || 249 ||
[Analyze grammar]

aṣṭalakṣaṃ japedbrahman pātāle divi vā bhuvi |
gatinan pratihanyeta mantriṇo mantravaibhavāt || 250 ||
[Analyze grammar]

sudarśananṛsiṃhamantraḥ. |
sudarśananṛsiṃhākhyaṃ mantraṃ brūmi caturmukha |
udgīdhaṃ nṛhariṃ padmanābhāṃ saṅkarṣaṇāhvayam || 251 ||
[Analyze grammar]

brahma |
nāsikyaṃ śuklamādiṃ ca gopatiṃ praṇavādi ca |
nihāradīdhitaṃ padmanābhaṃ ca madhuvidviṣam || 252 ||
[Analyze grammar]

analaṃ kakubhaṃ kumbhaṃ gopanaṃ pulahātmakam |
acāṃ dvitīyaṃ sparśāntaṃ sūdanaṃ pulahāhvayam || 253 ||
[Analyze grammar]

vikramaṃ kuñjaramukhaṃ mādhavaṃ tasya mastake |
mārtāṇḍaṃ bhadrahastaṃ ca dviruccārya prabhākaram || 254 ||
[Analyze grammar]

vāmanaṃ |
śrīdharaṃ kapilākṣaṃ ca phaṭkāraṃ kheṭakīṃ tataḥ |
ṭhaṭhāntamevaṃ kathitaṃ dvāviṃśatyakṣarātmakam || 255 ||
[Analyze grammar]

bījamaṅgāni coktāni chando gāyatramiritam |
draṣṭā ca jamadagnissyāddhevatā ca sudarśanaḥ || 256 ||
[Analyze grammar]

sudarśananṛsiṃhadhyānam. |
sudarśanasya hṛdaye viṣṭhitaṃ nṛhariṃ haram |
sphaṭikācalasaṅkāśaṃ paraśśatasaṭākulam || 257 ||
[Analyze grammar]

pralayāmbudanirghoṣagambhiragahanadhvanim |
śajkhacakradharaṃ dvābhyāṃ karābhyāmitarau punaḥ || 258 ||
[Analyze grammar]

hārādyaṅgadanirghoṣagambhira bhayada |
prasārya jānunorbhī maṃ nakhadambholibhīṣaṇau |
vyatyastacaraṇadvandvamāsīnaṃ padmaviṣṭare || 259 ||
[Analyze grammar]

manakhadambholinirmitau |vinyasta |
bhrukuṭīkuṭilaṃ yogapaṭṭikādṛḍhabandhakam |
vyādāyavaktrakuharaṃ daṃṣṭriṇaṃ sphuṭitādharam || 260 ||
[Analyze grammar]

triṇetramakhilākalpakalpitaṃ brahmagarjitam |
dhyāye devaṃ ca tanmantraṃ mantrī tarati durgatim || 261 ||
[Analyze grammar]

ddhenaṃ japenmantraṃ |
sakṛtsmaraṇamātreṇa yathābhilaṣitaṃ phalam |
anyeṣu mantrakalpeṣu yaduktaṃ tatsamaśnute || 262 ||
[Analyze grammar]

pāñchajanyamantraḥ. |
vakṣyāmi pāñcajanyasya mantraṃ sarvārthasādhanam |
udgīthamādau saptārṇānuddhṛtya tadanantaram || 263 ||
[Analyze grammar]

paścimaṃ bhuvanaṃ caṇḍaṃ puṇḍarīkaṃ hutāśanam |
mahāmāyāṃ karālaṃ ca gopanaṃ pannagādhipam || 264 ||
[Analyze grammar]

sūdanaṃ ca tathā saṅkhaṃ kalaśaṃ madhusūdanam |
mārutaṃ bhuvanāhvānaṃ mandaraṃ bhuvanaṃ tataḥ || 265 ||
[Analyze grammar]

kamalam |
kharvadehaṃ tathā cādidevaṃ śvasanamādimat |
vaidharaṃ pañcabinduṃ ca paścimaṃ vijayaṃ tataḥ || 266 ||
[Analyze grammar]

yāntaṃ guhālayaṃ pāpahananaṃ madhuvidviṣam |
śaṅkhaṃ lakṣmīṃ tathāyaṣṭiṃ kharvadehaṃ ca paścimam || 267 ||
[Analyze grammar]

paṃcamam |
ādidevaṃ mahendraṃ ca madhusūdanaśīrṣakam |
vāyuṃ ṭhaṭhāntamuditamiti prokto manurmahān || 268 ||
[Analyze grammar]

śrīvatso yaṣṭirudgītho bījametatprakīrtitam |
amuṣya sanako draṣṭā chandassyādbṛhatī manoḥ || 269 ||
[Analyze grammar]

devatā pāñcajanyaśca caturlakṣojapaḥ smṛtaḥ |
pāñcajanyamantrāntaram. |
ato'nyaṃ pāñcajanyasya mantraṃ śṛṇu caturmukha || 270 ||
[Analyze grammar]

saptārṇamuddharedādau paścimaṃ madhusūdanam |
bhṛguṃ candhradharaṃ khaḍgadhavalaṃ kakubhāhvayam || 271 ||
[Analyze grammar]

gajavaktraṃ tathā nāyumādi devaṃ samiraṇam |
paśchimaṃ saptamamacāṃ sumukhaṃ nigamādikam || 272 ||
[Analyze grammar]

pīyūṣamatriṃ subhagaṃ varuṇaṃ madhuvidviṣam |
gajāsyamādidevaṃ ca śvasanaṃ śvetarociṣam || 273 ||
[Analyze grammar]

sumukham |
vaidharaṃ gopanaṃ cāpi gadadhvaṃsaṃ caturmukha |
vairājaṃ vikramaṃ dakṣaṃ śrīdharaṃ tarkṣyavāhanam || 274 ||
[Analyze grammar]

gopanaṃ sparśanaṃ janmahantaraṃ salitādhipam |
mahendramādiṃ jvalanaṃ tathācaṃ ṣaṣṭhipaścimau || 275 ||
[Analyze grammar]

jalajaṃ |
gopanaṃ paścimaṃ gopaṃ pītavarṇaṃ madhudviṣam |
śvasanaṃ ca ṭhaṭhāntaṃ ca manuritthamudāhṛtaḥ || 276 ||
[Analyze grammar]

jīmaṅgāni vaitasya devatā cāpi pūrvavat |
viṣvaksena ṛṣiśchandassupratiṣṭhāpitāmaha || 277 ||
[Analyze grammar]

pañcalakṣajapenāsya sādhako mandravaibhavāt |
atalādiṣu lokeṣu caranna pratihanyate || 278 ||
[Analyze grammar]

gatirna |
kiṃ pinardarmakāmārthamokṣāḥ kamalasambhava |
kaumodakīmantraḥ. |
saptārṇamagre govindaṃ gadinaṃ dṛṣṭisūdanau || 279 ||
[Analyze grammar]

caturgatiṃ cātivīraṃ bhallāyudhamacāṃ mukham |
apāṃ patiṃ hutamahamukāraṃ paścimānanam || 280 ||
[Analyze grammar]

rāmaṃ pracaṇḍaṃ govindaṃ brahmasaṅkarṣaṇāvapi |
mandaraṃ vāsudevāhvaṃ vaidharaṃ viṣṇumastakam || 281 ||
[Analyze grammar]

kuśeśayadhare vīrasenaṃ huṃphaṭ ṭhaṭhāntimam |
iti kaumodakīmantramuddharedbījamasyatu || 282 ||
[Analyze grammar]

sparśadvitīyamardhendumetenaivāṅgakalpanā |
ṛṣiḥ kṛṣṇastathā chandaḥ paṅtkiḥ kaumodakī punaḥ || 283 ||
[Analyze grammar]

cando devī |
devatā lakṣamantraśca javataspiddhido bhavet |
padmamantraḥ. |
ādāvuddhṛtya coṅkāraṃ gopanaṃ dṛṣṭivikramau || 284 ||
[Analyze grammar]

codgīthaṃ |
vairājaṃ mārutaṃ pāpahananaṃ vasumastakam |
vairājaṃ bandhuśirasaṃ mādhavīṃ sūdanaṃ daram || 285 ||
[Analyze grammar]

vijayaṃ tathā |
pāṭalapriyamākāraṃ samiraṇamacāṃ mukham |
yāntaṃ guhālayaṃ brahman paścimaṃ bandhumastakam || 286 ||
[Analyze grammar]

sumukhaṃ devadattaṃ ca huṃphaṭkāraṃ ṭhaṭhāntimam |
nādaṃ pakāramākāramardhenduśirasaṃ punaḥ || 287 ||
[Analyze grammar]

hutāntimam |
bījaṃ prakalpayedbrahmannamanai pāṅgakalpanā |
draṣṭā virañcaśchandaśca virāṭpadmo'dhidevatā || 288 ||
[Analyze grammar]

daśalakṣajapātsiddhirakhailaṃ prāpnuyānnaraḥ |
iti padmamanuḥ prokto bījenānyāṅgakalpanā || 289 ||
[Analyze grammar]

musalamantraḥ. |
śuklaṃ punarviṣṇu vahnipīyūṣaṃ gopanāhvayam |
saptārṇāddharaṇātpaśchānmandaraṃ kamalāsana || 290 ||
[Analyze grammar]

śaśāṅkamādiṃ pulahaṃ gopanaṃ pavanaṃ punaḥ |
jvalanaṃ gopanaṃ dakṣaṃ gopanaṃ kamalodbhava || 291 ||
[Analyze grammar]

caturgatiṃ ca bhuvanaṃ sumukhaṃ madhuvidviṣam |
daraṃ mukhaṃ ṭhaṭhāntaṃ ca mantravinmantramuddharet || 292 ||
[Analyze grammar]

mandaraṃ bhuvanaṃ yaṣṭimitibījamidaṃ manoḥ |
mudgasyādṛṣiśchando virāṇmandrasya devatā || 293 ||
[Analyze grammar]

musalaḥ pañcalakṣaṃ tu mantramasya pracakṣate |
khaḍgamantraḥ. |
uddhṛtya saptavarṇāṃśca hairambaṃ madhusūdanam || 294 ||
[Analyze grammar]

japa |
gajahvamatriṃ kamalaṃ madhuśatruṃ caturgatim |
viṣṇuṃ śuklaṃ punarviṣṇuṃ vahnipiyūṣagopanāḥ || 295 ||
[Analyze grammar]

gajāsyātrisarojāni |
śaśāṅkaṃ bhuvanaṃ vahniṃ śrīvatsaṃ brahmasādhanam |
sumukhaṃ vikramaṃ cāpi vaidharaṃ vijayaṃ tathā || 296 ||
[Analyze grammar]

rāmaṃ pañcāntakaṃ puṇyaṃ gopanaṃ yaṣṭiśīrṣakam |
pañcāntakaṃ gopanaṃ ca śvasanaṃ huṃkṛtiṃ tathā || 297 ||
[Analyze grammar]

phaṭkāraṃ svāhayā sārdhaṃ khaḍgasya gadito manuḥ |
cakramantrasya bījaṃ syādṛṣiśśrīnidhirucyate || 298 ||
[Analyze grammar]

chando virāḍhadhipatiḥ khaḍgākhyo hetirāḍbhavet |
lakṣatrayaṃ japenmantrī kāṅkṣitāṃ siddhimaśnute || 299 ||
[Analyze grammar]

śārṅgamantraḥ. |
saptārṇaṃ kalpayitvādau śrīvatsaṃ madhusūdanam |
śārṅgahastaṃ gadadhvaṃsaṃ madhusūdana śīrṣakam || 300 ||
[Analyze grammar]

jvalanaṃ pavanādiṃ ca vahniṃ śuklamapāṃ patim |
madhusūdanapūrṇendubhuvanaṃ havyavāhanam || 301 ||
[Analyze grammar]

pavitraṃ saptamamacāṃ śriyaṃ mandaramādimat |
vighneśaṃ gopanaṃ śaṅkhaṃ mukhaṃ paścima śrīdharam || 302 ||
[Analyze grammar]

mādhavau |
bahulaṃ bhuvanaṃ krodhaṃ trayodaśamacāṃ tathā |
hutāśamekadṛṣṭīdvau mandaraṃ padmasambhava || 303 ||
[Analyze grammar]

pavitramṛtadhāmānaṃ vāyuṃ yaṣṭiṃ madhudviṣam |
caturgatiṃ huṃkṛtiṃ ca phaṭkāraṃ ca ṭhaṭhāntimam || 304 ||
[Analyze grammar]

pavitram ityarabhya uttaratra. ato vakṣyemanum ityantaṃ kvacitkośe galitam |
huṃphaḍantaṃ manuṃ kṛtvā bījamādyarṇamuddharet |
ṛṣirhutānto mantrasya chandaśchando'dhidevatā || 305 ||
[Analyze grammar]

bāṇo japannaṣṭalakṣaṃ samare vijayī bhavet |
brahmakośaṃ natiṃ sargaṃ kalātmā kamalāhvayam || 306 ||
[Analyze grammar]

mahendraṃ gopanaparaṃ śubhadaṃ madhuvidviṣam |
śaśāṅkaṃ śrīdharaṃ vahniṃ varuṇaṃ bandhumastakam || 307 ||
[Analyze grammar]

vighneśamādidevaṃ ca śubhadaṃ gopanaṃ tathā |
pavanaṃ kuṭāmaurvaṃ ca nāsikyaṃ bhāskaro manuḥ || 308 ||
[Analyze grammar]

yaṣṭiṃ huṅkāraphaṭkārau hutāntaṃ manumuddharet |
pīyūṣamādimardhenduṃ bījaṃ cāmuṣya kalpayet || 309 ||
[Analyze grammar]

śatadṛgdṛṣṭavān mantraṃ mācchdo devatāpi ca |
pañcalakṣaṃ japenmandraṃ vijayettarasā ripūn || 310 ||
[Analyze grammar]

pāśamantraḥ. |
udgīdhaṃ pāpahananaṃ gopanaṃ saddhruvaṃ manuḥ |
paścimaṃ gopanaṃ lakṣmīmādidevasamiraṇau || 311 ||
[Analyze grammar]

natyantaṃ kalpayenmantramṛṣiḥ prācetasaḥ smṛtaḥ |
chando virāḍadhipatiḥ paśo lakṣatrayaṃ japaḥ || 312 ||
[Analyze grammar]

aṅkaśamantraḥ. |
brahmakośamacāmādiṃ nāsikyaṃ sarasīruham |
bhuvanaṃ śubhadaṃ paścādādidevaṃ gadāgatim || 313 ||
[Analyze grammar]

natyantamirayenmantraṃ draṣṭā satyo virāṭpunaḥ |
chando'ṅkuśo devatā syāllakṣatrayamimaṃ japet || 314 ||
[Analyze grammar]

praṇavādi caturthyantaṃ nāmadheyaṃ ṭhaṭhāntakam |
anyeṣāmāyudhānāṃ ca mandrabījamathādimat || 315 ||
[Analyze grammar]

siddhayaśca yathāpūrvaṃ bhavanti japato'khilāḥ |
gāruḍamahamantraḥ. |
ato vakṣye manuṃ brahman śūyatāṃ kathyate'dhunā || 316 ||
[Analyze grammar]

kathayiṣye |
vaśyākarṣaṇa vidveṣa māraṇo ccāṭanādiṣu |
śoṣaṇastambhanāveśa sarpākarṣaṇa karmasu || 317 ||
[Analyze grammar]

naṣṭāyanaviṣakṣepa samudrataraṇādiṣu |
nabholaṅghana vāyvagni jalabhūmi praveśane || 318 ||
[Analyze grammar]

aṣṭā |
indrajālādividyāsu ṛṣīṇāṃ vijaye tathā |
atītānāgatajñāne bhūtasaṃpanane tathā || 319 ||
[Analyze grammar]

ṛṇānāṃ viṣaye surāṇāṃ viṣaye |
devatā sannidhānādau sphoṭimūrṣyādikarmaṇi |
evamādiṣu sādhyeṣu tathā nyeṣvapi sarmasu || 320 ||
[Analyze grammar]

sphuṭamuṣṭyādi |
mantravit |itthaṃ |
iti mantraṃ prayuñjīta garutmantamanusmaret |
saṭtārṇān pūrvamuddhṛtya gadinaṃ havyavāhanam || 321 ||
[Analyze grammar]

bhuvaṃ puṇḍarīkākṣaṃ gopanaṃ pavanaṃ punaḥ |
paścimaṃ bhuvanaṃ vahniṃ śrīdharaṃ krodhavigraham || 322 ||
[Analyze grammar]

keśanaṃ |
brahmasādhanavairājau jayamandarāmādimat |
amṛtaṃ gopanaṃ cāpi gopatiṃ dviradānanam || 323 ||
[Analyze grammar]

ādidevaṃ nabhasvantaṃ analaṃ ca ramādharam |
pracaṇḍaṃ kamalaṃ bhadrahastaṃ vāmanamastakam || 324 ||
[Analyze grammar]

śrīdharaṃ ca |
śvasanaṃ rohiṇīśaṃ ca mṛgeśaṃ mānuṣeśvaram |
gopana gadinaṃ paścātkamalāṃ bhuvanaṃ tathā || 325 ||
[Analyze grammar]

vāsudevaṃ pracaṇḍaṃ ca vikramaṃ vijayaṃ tathā |
vai rājaṃ rāmasahitaṃ gadinaṃ mohanāśanam || 326 ||
[Analyze grammar]

vaidharaṃ |
acāṃ tṛtīyamardhenduṃ pañcāntakamadhudviṣau |
mārutaṃ dhūmaketuṃ ca saptakṛtvassamuddharet || 327 ||
[Analyze grammar]

dvitīya |
hṛṅkṛtiṃ phaṭkṛtiṃ svāhamotadehaṃ dhruvaṃ tathā |
pulahaṃ saptakṛtvaśca huṃphaṭkāraṃ ṭhaṭhāntakam || 328 ||
[Analyze grammar]

tāraṃ varuṇagovindau vighneśamatha mādhavam |
sparśā ntakamakāraṃ ca pañcakṛtvassadāgatim || 329 ||
[Analyze grammar]

ntara |
ṣaṭkṛtvo varuṇaṃ cāpi huṃphaṭ svāhāvasānakam |
nigamaṃ paścimaṃ kūṭaṃ vikramaṃ vighnugopanau || 330 ||
[Analyze grammar]

vahni |
kakubhaṃ gopanaṃ cāpi ṣaṭkṛtvo mārutaṃ punaḥ |
vyañjanārṇeṣu sarvatra sukhoccāraṇamicchatā || 331 ||
[Analyze grammar]

svarānuddharaṇe kalpyaṃ manuśśāstroktavartmanā |
huṃphaṭsvāhāvasānaṃ ca gāruḍaṃ mantramuddharet || 332 ||
[Analyze grammar]

pañcāntakamanussvāraṃ bījametasya kalpayet |
ādau suvarṇavacanaṃ vakratuṇḍagiraṃ punaḥ || 333 ||
[Analyze grammar]

mahāsuvarṇa ityevaṃ khageśvaraśirastathā |
anantavīryavantākhyaṃ pakṣirājaṃ tathā ntimam || 334 ||
[Analyze grammar]

praṇavādi yaturathyanta natyantāni caturmukha |
kalpayitvāṅgamandrāṇi ṣaḍbhiretairyathākramam || 335 ||
[Analyze grammar]

satyantādi |
aṅgāni hṛdayādīni spṛśenmantravicakṣaṇaḥ |
amuṣya kāśyapo draṣṭā chandaḥ paṅtkirnigadyate || 336 ||
[Analyze grammar]

devatā garuḍastasya japo lakṣatrayaṃ smṛtaḥ |
adhastādvaṭavṛkṣasya sādhakassādhayenmanum || 337 ||
[Analyze grammar]

āmnāyādiṃ narahariṃ vāmanaṃ paścimānanam |
vairājaṃ pāvakaṃ tāramiti pañcākṣaro manuḥ || 338 ||
[Analyze grammar]

pāvakassaura iti |
ṛṣirmariciretasya garuḍo devatā tathā |
chandaśca devī gāyatraṃ ṣaḍaṅgāni punassvayam || 339 ||
[Analyze grammar]

udgīdhaṃ kamalaṃ vāyuṃ vāsudevaṃ dhruvaṃ tathā |
paścimaṃ bahulaṃ brahmasādhanaṃ yaṣṭimastakam || 340 ||
[Analyze grammar]

vahniṃ |
vighneśaṃ vikramaṃ vahniṃ mahāmāyāṃ dhruvaṃ punaḥ |
puṣpabhadraṃ tathā pīṭhaṃ vāmanaṃ yaṣṭikaustubham || 341 ||
[Analyze grammar]

binduṃ kalaśacandrārdhau sūryārdhāndukalātmanaḥ |
pannagādhipatiṃ bandhuṃ varuṇaṃ yādasāṃ mukham || 342 ||
[Analyze grammar]

hutāntamuddharenmantramiti gāruḍamuttamam |
syādimaṃ jagatassākṣātpratyakṣaṃ pakṣipuñgavaḥ || 343 ||
[Analyze grammar]

brahmakāśamatho padmaṃ nāsikyaṃ bhūdharāhvayam |
yaṣṭiṃ pāpasya hantaraṃ binduṃ kamalamandaram || 344 ||
[Analyze grammar]

ardhendukalaśaṃ binduṃ paścimaṃ pannagāśanam |
vikramāgnimatho śatruṃ kakubhaṃ madhusūdanam || 345 ||
[Analyze grammar]

vāyuṃ svāhāntamityeva manyaṃ gāruḍamirayet |
ākāśārohanaṃ siddhirjapādasya bhaviṣyati || 346 ||
[Analyze grammar]

dhanyaṃ |
evaṃ kṛtvādyamoṅkāra mādidevaṃ khapaścim |
svacchandaṃ ca dvirucchārya gadinaṃ havyavāhanam || 347 ||
[Analyze grammar]

dvitriruccārya |
bhuvanaṃ medinīṃ ca dvirmandaraṃ madhusūdanam |
vairājaṃ vipulaṃ paścādvāmanaṃ ca dvirīrayet || 348 ||
[Analyze grammar]

pulahaṃ |
pavitraṃ padmakañjaṃ ca nāgendraṃ vāyumādimat |
etādviḥkalpayitvātho gopanaṃ yaṣṭimantimam || 349 ||
[Analyze grammar]

tuṣṭibījārdhaśaśinaṃ ṭhaṭhāntaṃ kalpayenmanum |
saptārṇānāditaḥ kṛtvā bhāskaraṃ havyavāhanam || 350 ||
[Analyze grammar]

puṣṭibījādyaśaśino |
gopanaṃ yaṣṭimārtāṇḍau havyavāhana vāmanau |
candrardhau dvādaśātmānaṃ hṛṣīkeśamatho dhruvam || 351 ||
[Analyze grammar]

mārutau |
varuṇaṃ hṛdayāhlādaṃ dvandvaṃ kamalamādhavau |
vairājaṃ śrīdharo bhūyaḥ pīṭhastu bhuvanadvayam || 352 ||
[Analyze grammar]

vijayaṃ śrīdharaṃ vahniṃ bhuvanaṃ punarīrayet |
lokanetrordhvanāsikyaṃ karālaṃ brahmasādhanam || 353 ||
[Analyze grammar]

analaṃ yaṣṭimanilaṃ yaṣṭiṃ kumbho dhruvaṃ tathā |
hutāntamiti sarvārthaṃ jānīyādgāruḍaṃ manum || 354 ||
[Analyze grammar]

saptārṇamuddṛtya punaḥ kalaśaṃ bandhumastakam |
krodharūpaṃ pracaṇḍaṃ ca tridaśāhāramādhavau || 355 ||
[Analyze grammar]

candraṃ svāhāpatiṃ cāpi śaśinaṃ bahulaṃ tathā |
mṛgāṅkaṃ śrīdharaṃ vahniṃ bhuvanaṃ dvi catuṣṭayam || 356 ||
[Analyze grammar]

bhānumatpulahadvandvaṃ huṃ phaḍantaṃ hutā ntimam |
ityanyaṃ gāruḍaṃ mantramūhenmandravicakṣaṇaḥ || 357 ||
[Analyze grammar]

pavanena hutāśena mahendreṇa pracetasā |
etaiścaturbiḥ pratyekaṃ kramavyastairviṣaṃ haret || 358 ||
[Analyze grammar]

samastraiḥ prātilomyena stambhanādi samācaret |
vyāpinaṃ vighnurājaṃ ca dāmodaramatho dhruvam || 359 ||
[Analyze grammar]

evamādimiti brahman tyrakṣaraṃ manumuddharet |
yainaiva sādhito mantraḥ yakṣarājopalakṣitaḥ || 360 ||
[Analyze grammar]

megha |
yenaiṣa |
pakṣirāja iti sādhu |
trīṇi tasya bhaviṣyanti bhuvanāni viśeṣatām |
ādidvitīyaṃ bhuvanaṃ pañchāntamamṛtaṃ tathā || 361 ||
[Analyze grammar]

vidhestathā |
gadinaṃ śrīdharaṃ vahnimudayaṃ cādimambujam |
vairājaṃ vikramaṃ svāhā aurvaṃ ca kamalāhvayam || 362 ||
[Analyze grammar]

bhadra |
oṇapaṃ |
bhuvanaṃ parvataṃ bandhuṃ māhendrādi śriyaṃ tathā |
vikramaṃ tārkṣyavāhaṃ ca mṛgeśaṃ mandaraṃ tathā || 363 ||
[Analyze grammar]

ādisūryo gopanaṃ ca mandaraṃ bhuvanaṃ diśam |
agniṃ mṛgādhipaṃ cāpi svāhākārāvasānikam || 364 ||
[Analyze grammar]

dṛśaṃ |
iti mudrāmanurbrahman kalpayedatha maṇḍalam |
vistareṣu nirīkṣantāṃ teṣāṃ saṅkhyā na vidyate || 365 ||
[Analyze grammar]

nirīkṣyāntaḥ |
ātmānaṃ cintayenmantrī garutmantamananyadhīḥ |
garuḍadyānaprakāraḥ. |
atha dyānaṃ pravakṣyāmi pakṣirājasya padmaja || 366 ||
[Analyze grammar]

meruśṛṅganibhākāraṃ rukmapakṣatimaṇḍalam |
vaiḍūryanīlavāsāgraṃ vakratuṇḍaṃ bhayaṅkaram || 367 ||
[Analyze grammar]

vajrakalpana khākāraṃ kalpitotkaṭikāsanam |
snagambhūranirhradaṃ śilāghanabhujāntaram || 368 ||
[Analyze grammar]

kartāriṃ kalpitotkaṭisādhanam |
bhavanaṃ bhīma. ghanagambhīra iti syāt |
anantakarṇābharaṇaṃ mūrdhni vāsukibhūṣaṇam |
mahāpadmādaraṃ padmadāma veṣṭitabhūṣaṇam || 369 ||
[Analyze grammar]

mastake baddhakārkoṭaṃ kalābhoḥ  kaṭiveṣṭitam |
upavītakṛtenāpi saṅkhapātena bhūṣitam || 370 ||
[Analyze grammar]

jayena kulikenāpi kalpi tānaghamūpuram |
dhanaṅjayābhinedhāna vijayena ca bhoginā || 371 ||
[Analyze grammar]

taṃ nava |
vāmadakṣiṇahastābhyāṃ bibhrāṇaṃ kalakadvayam |
bālapallavatāmreṇa vāravāṇena śobhitam || 372 ||
[Analyze grammar]

udbhinnabhrukuṭībandhaṃ karaṇḍamukuṭaṃ tathā |
pakṣavikṣepagambhīra kṛtordhvanayanabhramam || 373 ||
[Analyze grammar]

daṃṣṭrākarālavadanaṃ tāmravartulacakṣumam |
itthaṃ dhyātvā garutmantamekatānena cetasā || 374 ||
[Analyze grammar]

sādhayetsādhanīyāni durlabhānyapi nātibhīḥ |
yathāktaṃ japatomandramādityenyastacakṣuṣaḥ || 375 ||
[Analyze grammar]

ūrdhvabāhorbhaviṣyanti dāsā iva phaṇīśvarāḥ |
viṣvaksenamantraḥ. |
viṣvaksenamanurbrahman kathyate sarvasiddhadaḥ || 376 ||
[Analyze grammar]

eva |
tāraṃ sudhāmayaṃ rāmaṃ krodharūpaṃ sudhāmayam |
karālaṃ śaśinaṃ paścānmādhavaṃ kuñjarānanam || 377 ||
[Analyze grammar]

gopanaṃ mārutaṃ cāpi ṭhaṭhāntaṃ mantramuddharet |
tāreṇa bindunā cāpi bījametasya kalpayet || 378 ||
[Analyze grammar]

etenai vāṅgamantrāṇi kalpyāni kamalāsana |
viśvanāthamṛṣiṃ prāhurvirāṭchando nigadyate || 379 ||
[Analyze grammar]

devatā ca manostasya viṣvakseno mahābalaḥ |
mantrāntaram. |
athyānyaḥ kalpito mantro viṣvaksenasya padmaja || 380 ||
[Analyze grammar]

udgīthaṃ bhadrapāṇiṃ ca mandaraṃ brahmasādhanam |
subhadraṃ gadinaṃ kumbhaṃ sumukhāntaṃ samādhavam || 381 ||
[Analyze grammar]

subhagaṃ |
sparśādiṃ bindusahitaṃ sadhruvaṃ kamalāsana |
darāntaṃ gopanaṃ brahman dhanadaṃ rāmaśīrṣakam || 382 ||
[Analyze grammar]

paścimaṃ nigamādiṃ ca vai rājaṃ ca samāhvayam |
khaḍgahastaṃ sarāmaṃ ca jayaṃ vasuvaraṃ tathā || 383 ||
[Analyze grammar]

subhadaṃ saroruhaṃ vairājaṃ vikramamastakam |
padmapāṇiṃ bhadrapāṇiṃ pāśapāṇiṃ ca paścimam || 384 ||
[Analyze grammar]

sodayaṃ śatruhananaṃ mṛgeśaṃ vakratuṇḍakam |
pracaṇḍaṃ puṇḍarīkākṣaṃ madhuśatruṃ caturgatim || 385 ||
[Analyze grammar]

khaḍgahastamacāmādiṃ pracaṇḍaṃ jhaṣamarpitam |
subhadrāntaṃ madhudveṣiṃ vai rājaṃ dvirvasu param || 386 ||
[Analyze grammar]

vaidharaṃ gopanaṃ tathā |
acāṃ dvitīyaṃ subhagaṃ puṇḍarīkavidarbhitam |
vaidharaṃ viṣṇusahitaṃ pracaṇḍaṃ savanālayam || 387 ||
[Analyze grammar]

śrīvatsaṃ sadhruvaṃ khaḍga hastaharaṃ tathā |
kamalaṃ tvṛtadhāmaṃ ca subhagaṃ vasugopanau || 388 ||
[Analyze grammar]

bahuṣukośeṣu truṭirdṛśyate. kvacit pāṭhāntaramasti. yathākhaḍgahastamacāmādiṃ gopanaṃ vaidharaṃ tathā |
caturgatimacāmādiṃ vaidharaṃ gopanaṃ tathā |
vijayaṃ śvasanaṃ dattaṃ sūdanaṃ mṛgatāñchanam || 389 ||
[Analyze grammar]

samādhavaṃ da dhānaṃ ca kamalaṃ mādhavaṃ tataḥ |
pītaṃ ca dhanadaṃ kumbhamarpitaṃ sadhruvaṃ punaḥ || 390 ||
[Analyze grammar]

yāntaṃ |
kalānidhiṃ ca puradha  mādi devaṃ caturgatim |
vaidharaṃ varuṇaṃ māyāṃ kheṭakaṃ ca samuddharet || 391 ||
[Analyze grammar]

paścimaṃ padmanābhaṃ ca māvṛtaṃ śubhamālinīm |
samandaraṃ darāntaṃ ca madhudveṣiṃ samantrajit || 392 ||
[Analyze grammar]

mantrarājaṃ |
aindavaṃ katṛtīyaṃ ca saṃmataṃ māṭharābhidham |
sundaraṃ vaidharaṃ pañca bindukaṃ bhadrakaṃ tathā || 393 ||
[Analyze grammar]

mādhavā |
sparśeṣu ṣoḍaśaṃ padmanābhaṃ ca caturāsana |
gopanaṃ caindavamatho caturgatimanantaram || 394 ||
[Analyze grammar]

mādhava |
bhāntaṃ madhudviṣaṃ yāntaṃ daraṃ ca dvissamuddharet |
kadvitīyaṃ sūdanaṃ ca vaidharaṃ ca caturgatim || 395 ||
[Analyze grammar]

katṛtīyaṃ |
dvirvaktavyaṃ dinakaraṃ bhadrapāṇimanantaram |
vaidharaṃ bhāskaraṃ cāpi paścimaṃ vakratuṇḍakam || 396 ||
[Analyze grammar]

mandaraṃ sarvarodhaṃ ca dvirgatīriti  saṃmitam |
gopatiṃ sumukhaṃ cāpi śubhadaṃ brahmasādhanam || 397 ||
[Analyze grammar]

krodhaṃ caturgatiṃ cāpi ādibījaṃ caturmukha |
ādidevaṃ tathā kumbhaṃ saṃprasāraṇamakṣaram || 398 ||
[Analyze grammar]

cadviḥ |
śrīvatsaṃ puruṣātmānaṃ mantravikramaniṣṭhitam |
varuṇaṃ śaṅkhamaparaṃ paścimaṃ padmanābhakam || 399 ||
[Analyze grammar]

subhadraṃ ca madhudveṣiṃ kuṃbhaṃ bhadrakaraṃ tathā |
vaidharaṃ śubhadaṃ cāgniṃ caturgitamanantaram || 400 ||
[Analyze grammar]

huṅkāraṃ ca vaṣaṭkāramirayetkamalāsana |
śubhadaṃ vāmanaparaṃ krodhaṃ cāgniṃ madhudviṣam || 401 ||
[Analyze grammar]

caturgatiṃ sūdanaṃ ca vakratuṇḍaṃ samiraṇam |
mādhavīṃ vijayaṃ bhadrahastaṃ ca samataṃ  punaḥ || 402 ||
[Analyze grammar]

mādhavam |
vidhātāraṃ mṛgeśaṃ ca bhāgaṃ yāntaṃ savikramam |
saroruhaṃ madhudveṣiṃ paścimaṃ rānuśīrṣakam || 403 ||
[Analyze grammar]

mahendramamṛtaṃ bandhuṃ katṛtīyaṃ mṛgaṃ tathā |
bhāskaraṃ sūdanamatho śaṅkhaṃ khaḍgadharaṃ punaḥ || 404 ||
[Analyze grammar]

mṛtam |
vairājaṃ sodayaṃ caiva katṛtīyaṃ vasuṃ param |
dvitīyaṃ vāsudevaṃ ca tṛtīyaṃ bandhusaṃhitam || 405 ||
[Analyze grammar]

mādhavaṃ varuṇaṃ pārśvamedaraṃ  daragopanau |
caturgatiṃ khaḍgadharaṃ saṛtaṃ brahmasādhanam || 406 ||
[Analyze grammar]

caturthyantaṃ |
sabinduṃ paścimaṃ caiva vācāṃ saptamasādhane |
sadhruvaṃ cendhirābhījaṃ puṣṭibījaṃ sahuṃkṛtim || 407 ||
[Analyze grammar]

sudhārasaṃ caurvaparaṃ mādhavaṃ ca caturmukha |
vauṣaṭkāraṃ tathā lakṣmīṃ darāntaṃ pañcabindukam || 408 ||
[Analyze grammar]

mayamardhaṃ |
yāntaṃ ca sūdanaṃ māntaṃ śrīśabdaṃ bhadrapāṇinam |
vikramaṃ pulahaṃ dhūliketanaṃ sūrinandanam || 409 ||
[Analyze grammar]

huṃkṛtiṃ vaidharaṃ bhānuṃ vighneśaṃ madhusūdanam |
kharvadehaṃ sabandhuṃ ca pītaṃ bhallāyudhaṃ tathā || 410 ||
[Analyze grammar]

mādhavaṃ varuṇaṃ bhadrahastaṃ sargiṇamabjaja |
pavitraṃ sūdanamatho vairājaṃ ca samiraṇam || 411 ||
[Analyze grammar]

oṃkārādi jayaṃ pītaṃ sūdanaṃ vidhuraṃ punaḥ |
śrīdharaṃ māṇibhadraṃ ca dviradaṃ vikramaṃ tathā || 412 ||
[Analyze grammar]

maṇiputram |
vakratuṇḍadharaṃ binduṃ piyūṣaṃ rāmaśīrṣakam |
atriṃ ca sūdanaṃ yāstaṃ mandaraṃ daravaidharau || 413 ||
[Analyze grammar]

dvayaṃ vasuśiraśśaṅkhaṃ kumbhaṃ vikramamastakam |
pūrṇaṃ ghaṭaṃ sadhruvaṃ ca vaidharaṃ ca caturgatim || 414 ||
[Analyze grammar]

mādharaṃ |
śuklaṃ ghaṭaṃ vahniparaṃ vaidharaṃ ca madhudviṣam |
subhadraṃ madhuvidveṣaṃ sarasīruhasambhava || 415 ||
[Analyze grammar]

kapilākṣaṃ hutavahaṃ nṛsiṃhaṃ ca samuddaret |
bījānyetadviruccārya śuklapītāntimākṣaram || 416 ||
[Analyze grammar]

śīrṣaṃ ca gopanaṃ caṇḍaṃ paścimaṃ jayatatparam |
bhallāyudhaṃ mārutaṃ ca sargiṇaṃ caturāsana || 417 ||
[Analyze grammar]

kṛpākaṃ karīraṃ ca vasutacchirasaṃ tathā |
subhadramūrdhvalokeśaṃ vijayaṃ saṃprasāraṇam || 418 ||
[Analyze grammar]

subhadraṃ puruṣātmānaṃ kalāntaṃ phaṭkṛtiṃ tathā |
nigamādiṃ śaśadharaṃ mādhavaṃ vasumādhavam || 419 ||
[Analyze grammar]

kālāntam |
bhallāyudhaṃ tathāsargaṃ phaṭkṛtiṃ dakṣamakṣaram |
govatiṃ gopanaṃ kumbhaṃ vikramaṃ krodharūpiṇam || 420 ||
[Analyze grammar]

pracaṇḍaṃ sārdhamamṛtaṃ mādhavaṃ ghaṭavikramam |
ugrātmānaṃ tathā kumbhaṃ kamalaṃ dvividhuṃtudam || 421 ||
[Analyze grammar]

dvirvasuṃ tathā |
dattaṃ bhadraṃ sūdanaṃ ca dakṣāntaṃ huṃphaḍantakam |
svāhāvasānamityevaṃ viṣveksenamahāmanum || 422 ||
[Analyze grammar]

uddharedbījamasyātha tāraṃ kumbhaṃ manuṃ dhruvam |
kalpayedamunaivāṅgamantraṃ mantravicakṣaṇaḥ || 423 ||
[Analyze grammar]

drupado dṛṣṭavānetacchando'ticchanda ucyate |
viṣvakseno devatā ca japellakṣatrayaṃ punaḥ || 424 ||
[Analyze grammar]

etaṃ mahāmanuṃ brahman japatassiddhi kāṅkṣayā |
surāsurebhyassarvebhyo bhayaṃ tasya praṇaśyati || 425 ||
[Analyze grammar]

kāṅkṣiṇaḥ |
viṣvaksenārādhanaprakāraḥ. |
athedānīṃ pravakṣyāmi tasyārādhanasaṃyutam |
kalpayitvā mahāpadmaṃ dalairdvādaśabhiryutam || 426 ||
[Analyze grammar]

karṇikāyāṃ samāsīnaṃ sainānyaṃ samyagarcayet |
viṣvaksena namaste'stu namo mṛtyubhayāpaha || 427 ||
[Analyze grammar]

tenādyam |
nemo nutyubhayānapi |
namaḥ pāriṣa deśāya dhuryaya jagatāṃ namaḥ |
carācarāṇāmadistvaṃ janma nāśo na vidyate || 428 ||
[Analyze grammar]

nādirna |
dhuramādhāya lokānāṃ tvayyeva puruṣottamaḥ |
yoganidrā sukhavaśaśśete śeṣe manohare || 429 ||
[Analyze grammar]

vividhāya ca |
ekāntināṃ tapobhakti prakarṣakṣīṇakarmaṇām |
bhagavatprāptaye dvāradṛṣṭayastvāṃ prabhūtaye || 430 ||
[Analyze grammar]

brahmāṇamāhuḥ kalpādau pālane madhuvidviṣam |
patiṃ paśūnāṃ saṃhāre jagatastasthuṣāmapi || 431 ||
[Analyze grammar]

pādena medinīṃ viśvāṃ madhyena paramambaram |
nākaṃ mūrdhnā tvamākramyatiṣṭhasyeko jaganmayaḥ || 432 ||
[Analyze grammar]

viśvaṃ |
tvaṃ bhūmistvamapāṃ sthānaṃ tejaśca tvaṃ samiraṇaḥ |
ākāśastvaṃ tvāmiyante vibhūtirvāpya tiṣṭhati || 433 ||
[Analyze grammar]

tvameva bhāskaro bhūtvā viśvaṃ tapasi viṣṭapam |
āhlādayasi tadbhūyassomo bhūtvākṛpā nidhiḥ || 434 ||
[Analyze grammar]

nidhe |
satvarūpasya te rūpe guṇāvanyo rajastamaḥ |
śuklarūpe yathā rūpe śuklarūpasya vastunaḥ || 435 ||
[Analyze grammar]

kṛṣṇa |
tvāṃ sṛṣṭvā bhagavānādau bhaṅtkvā tairhetubhiḥ punaḥ |
tvāṃ smṛtvā sattamaṃ paścātpumāneti tvadātmatām || 436 ||
[Analyze grammar]

tvāṃ śrutvā |
bhuktvā |
tvamātmavān |
vaibhave nijenaiva bhibhrāṇetvayi viṣṭapam |
pitāmahassukhaṃ śeṣe śeṣe'śeṣajagatpatiḥ || 437 ||
[Analyze grammar]

vīta bhāra |
ṛgbhiḥ prātastuvanti tvāṃ yajurbhirmadhyamedine |
sāyāhne sāmabhiḥ puṇyaissūryātmānaṃ dvijātayaḥ || 438 ||
[Analyze grammar]

pravṛttihetuṃ viśvasya tvāmeva prakṛtiṃ viduḥ |
pumāṃsamapyudāsīnaṃ tatsākṣiṇamakalmaṣam || 439 ||
[Analyze grammar]

na kiṅcidabhi rūpaṃ yadviśvaṃ te viṣṭavaṃ punaḥ |
nāstite nāmadheyaṃ catvaṃ nāmāgniṃ suhṛdvidaḥ || 440 ||
[Analyze grammar]

rūpeṇa |
saṅkhyā nāsti guṇānāṃ te tejasāmapi bhāsvataḥ |
ṣaḍguṇā iti uktatvātprameyādīn pracakṣate || 441 ||
[Analyze grammar]

śaknoṣi budhyase viśvaṃ bhibharti navikārayam | |
īśiṣe dviṣato haṃsi tvameva bhuvanatrayam || 442 ||
[Analyze grammar]

hitaiṣī tvaṃ yathā svāmin bhaktānāṃ gatapāpmanām |
tathā ca bāndhapāsteṣāṃ sākṣādātmāhikaṃ bahu || 443 ||
[Analyze grammar]

tvadāninava  sindhūnāṃ dīdhitīnāmivāṃśumān |
svāminnāmnāyamūlānāṃ vidyānāṃ prabhavo bhavān || 444 ||
[Analyze grammar]

jalāmāmina sindurvai |
na tu tiṣṭhanti śāstrāṇi bahuni kathayannapi |
na ca tvadbhaktisārāṇāṃ kalyāṇāni vicintayan || 445 ||
[Analyze grammar]

bhave'smin duḥ khabahule tvāmāhuryogināṃ gatim |
apāṃ śivānāmādhāramadhvagānāṃ vivāsinām || 446 ||
[Analyze grammar]

dhanyaṃ tava pradeśeṣu gatyantaramapaśyatām |
nirvāpayasi nocecca tvaṃ kaṭākṣasudhārasaiḥ || 447 ||
[Analyze grammar]

duḥkhadāvāgni bhirdagdhā jantavastaṃ mahīmayāḥ |
viśālavakṣasaṃ śyāmaṃ puṇḍarīkanibhekṣaṇam || 448 ||
[Analyze grammar]

sālākāracaturbāhuṃ tvā mahaṃ kharaṇaṃ vraje |
cakravāka ivādityaṃ cātako vāridaṃ yathā || 449 ||
[Analyze grammar]

cakorā iva śītāṃśu mārtastvāmahayāśraye |
etatpaṭhati yastotraṃ śrutibhissaṃsthitaṃ tvidam || 450 ||
[Analyze grammar]

sthiram |
prīyate tasya bhagavān senānīravilambitam |
dadyācca sampadassarvāstasmaibhaktāya durlabhāḥ || 451 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 31

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: