Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
dvātriṃśo'dhyāyaḥ |
sudarśanamantrakalpaḥ. |
brahmā |
aihikāmuṣmikaṃ sarvaṃ mantraṃ saudarśanaṃ param |
śuśrūṣorbhagavannadya rahasyamapi pāvanam || 1 ||
[Analyze grammar]

bhaktāya mahyaṃ dātavyaṃ praṇatāya yathātatham |
śrībhagavān |
hanta te katha yiṣyāmi mantraṃ sarvārthasādhanam || 2 ||
[Analyze grammar]

yathārthanāma tenāyaṃ nākhyeyo yasya kasya cit |
udgīthamuddharetpūrvaṃ candramādyaṃ nabhomaṇim || 3 ||
[Analyze grammar]

atriṃ sitadyutiṃ vahniṃ gopanaṃ jvalanaṃ mukham |
ūṣmāṇamudayaṃ vīraṃ pullākṣaṃ viṣṇumastakam || 4 ||
[Analyze grammar]

atrim |
ūṣmāntamudayaṃ binduṃ |
hṛdayāhlādamityeva mantroddhāraścaturmukha |
vahnimādimanusvāraṃ bījamuddhṛtya kalpayet || 5 ||
[Analyze grammar]

ṣaḍaṅgamanuvarṇānāmuddhāraḥ kathyate kramāt |
aṅgatrayaṃ caturvaktra pūrvamāviṣkṛtaṃ mayā || 6 ||
[Analyze grammar]

caturthyantaṃ cakrapadamudgīthādi prayojayet |
anantaraṃ sūryapadaṃ tadvibhakte ca tatpadam || 7 ||
[Analyze grammar]

pañcamaṃ ṣaṣṭhamapyaṅgaṃ padaṃ tattadvibhaktikam |
uddhāryaṃ ca sāhasrādi jvālādhārādi pūrvakam || 8 ||
[Analyze grammar]

evamaṅgāni ṣaḍbrahmannuktāni gahanāni te |
ahirbudhynomanordraṣṭā virāṭchandassudarśanaḥ || 9 ||
[Analyze grammar]

devatā munayaścātra pratyakṣaramathābjaja |
vyāsaḥ kaṇvo nāradaśca vasiṣṭhaḥ paramo bhṛguḥ || 10 ||
[Analyze grammar]

atriṣṣaḍete draṣṭāraśchandāṃsyakṣaraśaśśṛṇu |
uṣṇigbṛhatyau gāyatraṃ paṅtkiśca jagatī virāṭ || 11 ||
[Analyze grammar]

varṇāḥ kālāgnivarāṇābhāḥ kālāścaivahidevatāḥ |
karayornyasya talayorubhayorakṣarāṇi ṣaṭ || 12 ||
[Analyze grammar]

prathamāntārṇaśiṣṭānāmaṅguṣṭhādiṣu parvasu |
aṅgulīṣu kramādevamakṣaranyāsa īritaḥ || 13 ||
[Analyze grammar]

dehe ca mūrdhnicāsye ca hṛdaye guhyajānunoḥ |
pādayornyasanīyāni kramānmantrākṣarāṇi ṣaṭ || 14 ||
[Analyze grammar]

śrīsudarśanagāyatrī maparāṃ na parājitām |
vakṣyāmi tasyāścoddhāraḥ padaśaḥ kathyate'dhunā || 15 ||
[Analyze grammar]

udgīthādi caturthyantaṃ sudarśanapadaṃ tataḥ |
vettiṃ luḍantamaparaṃ bahvarthaṃ pada mirayet || 16 ||
[Analyze grammar]

mahāpūrvaṃ cakrapadaṃ tadvibhakti rvibhūtijam |
dhyāyantī padamuccārya pūrvavattiṅvibhūṣitam || 17 ||
[Analyze grammar]

vibhūṣitam |
tatpadaṃ cāsmadādeśo naḥ padaṃ ca dviśīrṣakam |
prapūrvaṃ co dayāntaṃ ca padamityuddharenmanum || 18 ||
[Analyze grammar]

ca dayāntaṃ |
asya bījaṃ tu pūrvoktaṃ veditavyaṃ caturmukha |
āśāsu daśasu sthāpya mantraṃ taccakramudrayā || 19 ||
[Analyze grammar]

darśanam |
tanmadhyesthitamātmānamagnijvālāparītavat |
cakrapaṅkajadhyānaprakāraḥ. |
dhyāyet kṣitatale śuddhe sahasradalapaṅkaje || 20 ||
[Analyze grammar]

karṇikāyāṃ cakradharaṃ dvibhujaṃ vṛttalocanam |
daṃṣṭrākarālavadanaṃ bhrukuṭīkuṭilekṣaṇam || 21 ||
[Analyze grammar]

mahodaraṃ mahākāyaṃ japākusamasannibham |
karaṇḍamukuṭopetaṃ raktāmbaravibhūṣitam || 22 ||
[Analyze grammar]

dhārayantaṃ śikhāratne cakramekasamaprabham |
nābhinemisamāyuktaṃ jvālāmaṇḍaladussaham || 23 ||
[Analyze grammar]

jvalat ṣaḍarasaṃyuktamayutārkasamaprabham |
padmamevaṃ sthitaṃ dhāyettannābhau ca suvistṛte || 24 ||
[Analyze grammar]

cakrābhimānisaṃ devaṃ dvihastaṃ puruṣaṃsthitam |
raktāmbaradharaṃ raktaṃ raktacandanapaṅkilam || 25 ||
[Analyze grammar]

karaṇḍamukuṭopetaṃ sarvākalpapariṣkṛtam |
daṃṣṭrākarāvadanaṃ bhrukuṭīkuṭilānanam || 26 ||
[Analyze grammar]

udgirantaṃ hutavahaṃ kharaṇḍairmārutānukam |
viṣphuliṅgān durviṣahānvisṛjantamanekaśaḥ || 27 ||
[Analyze grammar]

kāmarūpa sahasrebhyaḥ pralayāmbadanisvanam |
tarjanaṃ vāmatarjanyā bibhrāṇaṃ dakṣiṇe kare || 28 ||
[Analyze grammar]

samūhebhyaḥ |
nipīḍitāṅgaliṃ śatruṃ praharanni vabhīṣaṇam |
dahanniva ca netrābhyāṃ pibanniva mahodadhim || 29 ||
[Analyze grammar]

dhyātvaivamarcayedbhogairarghyādibhiratandritaḥ |
siddhaye mantrarājasya puraścaryā yathoditā || 30 ||
[Analyze grammar]

deśe kāle ca mantrasya rūpaṃ saṅkhyā ca pūrvavat |
mantrasādhananiyamaḥ. |
khākakandaphalakṣīrasaktupiṇḍānna bhakṣaṇaḥ || 31 ||
[Analyze grammar]

japasaṅkhyā |
toyaisparpaṇamagnau ca juhuyātsamidādibhiḥ |
mandrassidhyati tasyaivaṃ kurvāṇasya yathāvidhi || 32 ||
[Analyze grammar]

siddhaiṃ ca sūcayatyasya svapne maṅgaladarśanam |
śāntikapauṣṭikādikarmasu mantraviniyogavidhiḥ. |
prayuñjītatato mantraṃ śāntikādiṣu karmasu || 33 ||
[Analyze grammar]

ṣoḍaśastambhasaṃyuktaṃ kalpayedyāgaṇamaṇṭapam |
sthāpayettatra vidhipatkumbhānāṃ pañcaviṃśatim || 34 ||
[Analyze grammar]

veṣṭitān sūtravastrādyai rdhānyarāśiṣu maṅgalān |
eṣu dravyāṇi saṅgṛhya nyasetkamalasambhava || 35 ||
[Analyze grammar]

ghṛtamuṣṇodakaṃ ratnaṃ phaladoka manantaram |
lohatoyaṃ marjānāmbho gandhāmbhaśācakṣatodakam || 36 ||
[Analyze grammar]

yapodakaṃ kramādheṣu kumbheṣu navasu kṣipet |
pādyaṃ guḷodakaṃ caiva dadhi cekṣurasaṃ tathā || 37 ||
[Analyze grammar]

madhu vekṣu |
arghyaṃ ca nālikerāmbhaḥ kṣīraṃ ca tadanantaram |
sarvauṣadhibajalaṃ tadvadācāmaṃ maṅgalodakam || 38 ||
[Analyze grammar]

madhupūrvaṃ śāntivāri pañcagavyamanantaram |
mūlodakaṃ kaṣāyāmbhaḥ pukṣpavāri caturmukha || 39 ||
[Analyze grammar]

kṣālanāmbhaḥ puṣpandari |
dravyāṇye teṣu kumbheṣu bahiṣṭheṣu vinikṣipet |
pratyekaṃ śatakṛtvaśca mandreṇai vābhimantrayet || 40 ||
[Analyze grammar]

kumbhe dravyāṇi nikṣipya cakrabjaṃ vartayettataḥ |
tanmadhyemantrarājena yaṣṭavyaṃ tatsudarśanam || 41 ||
[Analyze grammar]

kuṇḍevṛtteca juhuyātsami dannādibhiḥ kramāt |
hutvā niśāyāṃ mānunā prabhāte'rghyādibhiḥ kramāt || 42 ||
[Analyze grammar]

dannaghṛtādibhiḥ |
arcayitvā hetirājaṃ hutvāgnau samidādibhiḥ |
bhūrjapatre likheccakraṃ nābhinemisamanvitam || 43 ||
[Analyze grammar]

ṣaḍaraṃ tatra pūrvādi kramāccaiva ṣaḍakṣaram |
likhitvacchandasāmādi tanmadhyai sādhyanāma ca || 44 ||
[Analyze grammar]

kramādevam |
hemasūcyālikheddravyairmiśritaiścandanādibhiḥ |
candanadvayakāśmirarocanāguru mukhyakaiḥ || 45 ||
[Analyze grammar]

sammitau |mukhyadravyai |
gandhadravyaissusaṃpiṣṭaiḥ paścāttāṃ bhūrjapatrikām |
gulikāṃ kārayettāṃ ca śālitaṇḍularāśiṣu || 46 ||
[Analyze grammar]

adhivāsyā svahaṃ kumbhaissnāpayitvā yathāvidhi |
bandhayettāṃ māturaṅgemandreṇānena mantravit || 47 ||
[Analyze grammar]

turaiḥ kumbhaiḥ sthāpayitvā |
gulikābandhanenaiva muktorogādibhirnaraḥ |
tejasvī bhavati kṣipraṃ tvacā mukto yathāragaḥ || 48 ||
[Analyze grammar]

jvalitasya bhavecchāntiḥ prasūnairnimbasambhavaiḥ |
dūrvāṅkurāṃścūtadalaissiktairmadhupayoghṛtaiḥ || 49 ||
[Analyze grammar]

manunā juhuyādagnau saptarātramatantritaḥ |
pratyehaṃ daśasāhasrasaṅkhyāyā rogisannidhau || 50 ||
[Analyze grammar]

abhiṣicya tathā kumbhai rogiṇaṃ cakravidyayā |
badhvā ca gulikāṃ mantrīmocayejjvalitaṃ jvarāt || 51 ||
[Analyze grammar]

gobhūhiraṇyavastrādyairmantriṇaṃ toṣayettataḥ |
brāhmaṇebhyo yathāśakti dadyādgokambalādikam || 52 ||
[Analyze grammar]

bhūtagrahi piśācādi pīḍitānāṃ tathā nṛṇām |
śāntaye juhuyādagnau kiṃśukotthaissamicchataiḥ || 53 ||
[Analyze grammar]

gṛhītānāṃ |
triyahaṃ trisahasraiśca teṣāṃ badhvā śikhāṃ tataḥ |
guggulūtthena dhūpena dhūpitān gṛhapīḍitān || 54 ||
[Analyze grammar]

tāḍayenmantrajaptena daṇḍena latayāpi vā |
piśācādistato brūyānmuñchāmiti prapīḍitaḥ || 55 ||
[Analyze grammar]

śapathaṃ kārayitvātu śikhābandhaṃ ca mocayet |
sthāpitaiḥ kalaśaiḥ paścānmantreṇa grahapīḍitam || 56 ||
[Analyze grammar]

snāpayedbandhayecchāpi gulikāmabhimantritām |
tato vimucya terogāccheto vāgbhirupadravāt || 57 ||
[Analyze grammar]

gṛhṇanviceto vābhi rūpavān |
tejasvī śatamāyuśca bhavenmantraprabhāvataḥ |
nārīca durbhagā cakradhāraṇātsubhagā bhavet || 58 ||
[Analyze grammar]

vandhyā ca garbhiṇī sadyassuprasūssyādapapranūḥ |
anṛtussyādṛtumatī vimukhā sumukhā bhavet || 59 ||
[Analyze grammar]

virahe saṅgatā bhartā bhavedacirakālataḥ |
strīprasūḥ puṃprasūtiśca antanā stanamaṇḍitā || 60 ||
[Analyze grammar]

kumārapakṣipīḍādau bālānāṃ ca yathoditaiḥ |
vidibhirmucyate duḥkhāllabhate cāyuruttamam || 61 ||
[Analyze grammar]

prāsādādiṣu brahmarakṣassamuccāṭanavidhiḥ. |
prāsādepi narendrasya brahmarakṣomukhairgṛhaiḥ |
praveśe sati tanmadhye kumbhān ratnasamanvitān || 62 ||
[Analyze grammar]

rakta |
sthāpayitvā yathāpūrvaṃ samidādyairatandritaḥ |
mantreṇa juhuyānmantrī dvādaśāhan samāhitaḥ || 63 ||
[Analyze grammar]

pratyekaṃ daśasāhasrasaṅkhyāyā kamalāsana |
tāmrapātre śilāyāṃ vā cakramālikhya tatpunaḥ || 64 ||
[Analyze grammar]

dhānyarāśiṣu saṃsthāpya niśāyāṃ prātarutthitaḥ |
prāsādadvāri nikhaneddikṣu cāṣṭasu mudritam || 65 ||
[Analyze grammar]

mantritam |
prokṣayetkumbhutoyena gṛhaṃ sarvamaśeṣataḥ |
palāyante grahassarve dūratassarvato mukhāḥ || 66 ||
[Analyze grammar]

upāsante gṛhāssarve purataḥ |
tadraṣṭrepi na tiṣṭhanti sarvakālamasaṃśayam |
prāsādavartinassarve jīvanti nirupadravāḥ || 67 ||
[Analyze grammar]

dhanadhānyasamṛddhiśca yathā dhanadavesmani |
mūṣikādurnimittanirāvaṇavidhiḥ. |
vastraśayyāsānādīnāṃ daṃśane mūṣikādibhiḥ || 68 ||
[Analyze grammar]

raktastrīdarśane vāpi keśānāṃ dahane tathā |
akasmadgopurādīnāṃ dahane'śanipīḍite || 69 ||
[Analyze grammar]

bhedane |
niśi śakradhanurdarśe nivāte caityabhūruhaḥ |
bhaṅge valmīkajanane dussvapne'nyatra tādṛśe || 70 ||
[Analyze grammar]

evamādau durnimittai śāntimetena kārayet |
yajñavṛkṣasamidbhiśca homaḥ pūrvoktasaṅkhyayā || 71 ||
[Analyze grammar]

puṣṭividhiḥ. |
kuryācca śāntiṃ puṣṭyādikarmaṇā kamalāsana |
karmabhedena kuṇḍabhedavidhiḥ. |
kathyante tāni bahudhā nābhedaṃ yānti bhedataḥ || 72 ||
[Analyze grammar]

kuṇḍāniśāntiṃ puṣpādi |
sarvābhyudayakarmāṇi caturaśreṣu kārayet |
pauṣṭikaṃ padmakuṇḍeṣu śāntiṃ vṛtte sukhāvahaḥ || 73 ||
[Analyze grammar]

trikoṇe māraṇaṃ karma kuṇḍe cāpākṛtau punaḥ |
uccāṭanaṃ yakṣakanyāsādhane koṇapañcake || 74 ||
[Analyze grammar]

ṣaḍaśre stambhanaṃ karma saptāśre mohanaṃ bhavet |
vidveṣaṇaṃ navāśresyādaṣṭāśre māraṇaṃ vidhim || 75 ||
[Analyze grammar]

ekādaśāśre brahmādivaśīkaraṇamācaret |
kuṇḍe daśāśre paśyādi devatātoṣaṇovidhiḥ || 76 ||
[Analyze grammar]

dvādaśāśreṣu puruṣaṃ vaikuṇṭhaṃ draṣṭumācaret |
yonyākāre vivāhārthaṃ kanyārthaṃ kamalāsana || 77 ||
[Analyze grammar]

vaśyārthaṃ |
caturviṃśatyaṅgule syādvistārāyāmakalpanam |
khātaṃ tāvadbhireva syātkuṇḍeṣu niyatiṃ śṛṇu || 78 ||
[Analyze grammar]

tadardhaṃ pādamathavā caturaṅgulameva vā |
parito dvyaṅgulaṃ hitvā bahistisraśca vedikāḥ || 79 ||
[Analyze grammar]

kāryāstāsāṃ ca vistāraścaturaṅgulasaṃmitaḥ |
tāvatye ponnatirbrahman kuṇḍasya dhanuṣaḥ punaḥ || 80 ||
[Analyze grammar]

aṅgulyā navatiṣṣaṭca jyā ca ṣaṭtriṃśadaṅgulā |
śaṅkuṃ vidhāya tanmadhye daśāṅgulasamāyatam || 81 ||
[Analyze grammar]

bhrāmayetparitassūtraṃ kuṇḍaṃ tadvalayākṛtim |
caturaśrasya kuṇṭasya vibhajetpañcadhā bhujam || 82 ||
[Analyze grammar]

dvau bhāgau bhujamekaṃ catriṃ śatpañcāthavā punaḥ |
aṅgulīnāṃ bhavedeṣāṃ trikoṇāṅke bhujaḥ smṛtaḥ || 83 ||
[Analyze grammar]

dvau bhārau |
kuṇḍe ṣaḍaśre ca bhujā aṣṭāṣṭaikādaśāṅgulāḥ |
eko bhujaḥ pañcakoṇe viṃśatyaṅgulisaṃmitaḥ || 84 ||
[Analyze grammar]

saptāśre ca bhūjāyāmo yavaṣaṭkādhikaḥ punaḥ |
tisraśca daśa cāṅgulyaḥ kuṇḍe tvaṣṭāśribhiryute || 85 ||
[Analyze grammar]

dvyadhikā daśa vā bhūmau daśāṃgulyaḥ prakīrtitāḥ |
aṃgulyostu bhujāyāmo nalaskandāṃśa kīrtitaḥ ||  || 86 ||
[Analyze grammar]

nāvāśrakuṇḍeṣu yavā pañcakoṇe bhujāyatiḥ |
daśa cāṅgulayaḥ proktā daśāśre ca caturmukha || 87 ||
[Analyze grammar]

nacāśrakuṇḍeṣu yavā pañca eko |
yavāḥ pañca bhujāyāmo nava cāṅgulayaḥ smṛtāḥ |
ekādaśāśrekuṇḍe tu yavairaṣṭābhiranvitaḥ || 88 ||
[Analyze grammar]

navāḥ |
aṣṭāvaṅgulayaḥ kuṇḍe dvādaśāśre bhujāyatiḥ |
aṣṭādaśāṃgulā phroktā yonikuṇḍeṣu cāyatiḥ || 89 ||
[Analyze grammar]

aṣṭau ca catvāriṃśacca bhavedaṃgulayo'bjaja |
gajoṣṭhasannibhā yoniryadvāśvatthadalopamā || 90 ||
[Analyze grammar]

kuṇḍā nyuktānyathedānīṃ śāntyādiḥ pratikalpyate |
yatkuṇḍaṃ yasya kathitaṃ śāntyādestasya tadbhavet || 91 ||
[Analyze grammar]

dyuktā yathedānīm |
aśvavāraṇaśālāsu cakrayantraṃ yathāvidhi |
likhitvā tāmradārvādau niśāyāmadhivāsayet || 92 ||
[Analyze grammar]

sahaskarṛtaḥ kartapyo homaḥ kuṇḍe śubhe yataḥ |
samidbhiryajña yogyābhiḥ sthāpayetkumbhamarcitam || 93 ||
[Analyze grammar]

kumbhe ubhekuṇḍe yathodite |
atha prabhāte śālāyāṃ yantraṃ khanyānmahītale |
prokṣayetkumbhatoyena gajānaśvān pṛthakpṛthak || 94 ||
[Analyze grammar]

saudarśanena mantreṇa puṇyāhaṃ pācayettathā |
naśyanti vyādhayasteṣāṃ gajāśvānāṃ caturmukha || 95 ||
[Analyze grammar]

balaṃ syādadhikaṃ teṣāmiti saptāhamācaret |
brāhmaṇebhyo dhanaṃ dadyā dyathāśakti ca dakṣiṇām || 96 ||
[Analyze grammar]

bhavatyadhikamiti saptāhaṃ tu samācaret |
dācāryaya ca |
ūrjasvalamatho brahman gajāśvaṃjāyate bhṛśam |
tathā ca pratyahaṃ homassyātsudarśanavidyayā || 97 ||
[Analyze grammar]

mārgasthalamatho |
itthaṃ gomahiṣādīnāṃ rakṣāṃ kurvīta mandravit |
purarakṣāvidhiḥ. |
purarakṣāmathabrahman pravakṣyāmi yathātatham || 98 ||
[Analyze grammar]

stambhaiṣṣoḍaśabhiryuktāṃ darbhamālā pariṣkṛtām |
puramadhye prapāṃ kṛtvā juhuyātsarpiṣā punaḥ || 99 ||
[Analyze grammar]

pālāśībhissamidbhiśca dinānyekonaviṃśatiḥ |
dikṣvāṣṭāsu tathā madhye purasya kamalāsana || 100 ||
[Analyze grammar]

khanyātsaudarśanaṃ yantraṃ sthāpayetkumbhamañjasā |
toyena prokṣayedvidvānnagaraṃ cakravidyayā || 101 ||
[Analyze grammar]

mantraṃ |
ṛgbhiśca pāvamānībhiḥ praśastāryathākramam |
puradvāreṣu saudheṣu maṇṭapeṣu mahībṛtām || 102 ||
[Analyze grammar]

sarvatra nikhanecchakraṃ juhuyā tsamidādibhiḥ |
maraṇavyādhidurbhikṣajvarādivyādhayaḥ punaḥ || 103 ||
[Analyze grammar]

tkamālādinā |
naśyanti balavantaśca bhavanti puravāsinaḥ |
grāmamadhye tathā dikṣu vidikṣu caturāsana || 104 ||
[Analyze grammar]

śṛṅgāṭakeṣu sarveṣu nikhanedāyudhā dhipam |
gṛhavetālarakṣāṃsi vyādha yaścajvarā dayaḥ || 105 ||
[Analyze grammar]

dibhiḥ |
yo makarādayaḥ |
na bādhante puraṃ gramamapasmārādayastathā |
na taskarabhayaṃ kiñchidakālamaraṇaṃ tathā || 106 ||
[Analyze grammar]

puruṣāyuṣavantassyurnarā dhānyadhanānvitāḥ |
saubhāgyaṃ kāntirārogyaṃ tathā kulavipardhayaḥ || 107 ||
[Analyze grammar]

brahmavarcasa mityetadbrāhmaṇānāṃ bhaviṣyati |
payasvinyo bhaviṣanti gāvaḥ pīnapayodharāḥ || 108 ||
[Analyze grammar]

manyadyat |
tadrāṣṭreṣu manuṣyāṇāṃ bhadrameva bhaviṣyati |
pannaganivāraṇam. |
atha vakṣyāmi te brahman pannagānāṃ nivāraṇam || 109 ||
[Analyze grammar]

tadrāṣṭepi |
devālaye nadītīre nandanopavaneṣu vā |
catustambhasamāyuktaṃ catustoraṇabhūṣitam || 110 ||
[Analyze grammar]

abhito darbhamālābhiśśobhitaṃ homa maṇḍalam |
kṛtvā tasmi nnapāṃ kumbhān sthāpayitvā navāparān || 111 ||
[Analyze grammar]

maṇṭapam |
nnavān |
prācyāṃ vedyāṃ punaḥ kuryātkuṇḍaṃ pūrvoktalakṣaṇam |
yajedeteṣu kumbheṣu nava mūrtiryajetkramāt || 112 ||
[Analyze grammar]

mūtīryathākramam |
nivedya pāyasaṃ tebhyaḥ paścātkuṇḍe hutāśanam |
ādadītātha tāmreṇa tālamātraṃ bhujaṅgamam || 113 ||
[Analyze grammar]

nivedyaṃ pāyasānnaṃ syāt |
ādadītaṃ tathā |
prakalpya śeṣamantreṇa pratiṣṭāpya pitāmaha |
tasmiṃścakraṃ likhettasya madhye matsyākṛtiṃ punaḥ || 114 ||
[Analyze grammar]

garuḍaṃ śaṅkhapālaṃ ca kṛṣṇamantraṃ ca veṣṭanam |
tannāgayantraṃ kṣīreṇa ghṛtena madhunāpi ca || 115 ||
[Analyze grammar]

dadhnā śakṛdrasenāpi snāpayeccakravidyayā |
puṣpagandhapradīpādyairupacāraistathāparaiḥ || 116 ||
[Analyze grammar]

iṣṭvā nāgaṃ svamantreṇa cakraṃ cakrasya vidyayā |
kuṇḍamadhye punarnāgayantraṃ khanyādvicakṣaṇaḥ || 117 ||
[Analyze grammar]

tasya cottānarūpasya hutāśa muparisthitam |
kṛtvā dadhnā ghṛtenāpi payasā madhunāpi vā || 118 ||
[Analyze grammar]

samidbhirbrahma vṛkṣasya juhuyānmantrakovidaḥ |
sahasrakṛtvaḥ pratyekamatha gopayasokṣitaiḥ || 119 ||
[Analyze grammar]

nīvārabhāgaissaptāhaṃ juhuyādayutairapi |
apo nastvitimantreṇa juhuyātsādhakottamaḥ || 120 ||
[Analyze grammar]

vānīrabhaṅgaiḥ |
triṣvahassu vyatīteṣu parjanyo meghavāhanaḥ |
dvāvayedavanīṃ kṛtsnāṃ bhūyopi salilodayaiḥ || 121 ||
[Analyze grammar]

ativṛṣṭi praśamanam. |
plāpaye |
ativṛṣṭi praśamanaṃ pravakṣyāmi caturmukha |
viṅgalākāramātmānaṃ dhyātvā piyīṣabhāvitam || 122 ||
[Analyze grammar]

pi svakṛtaṃ tathā |
śūlavajra dharaṃ cāpi mantravi nmantrabhūṣaṇam |
tailājyasiktai rjuhuyāllājanarṣapalāvaṇaiḥ || 123 ||
[Analyze grammar]

karaṃ cāpi mantravitkopi bhūṣaṇaḥ |
dbhūribhūṣayaḥ |
madhu ca rājasarṣapalānalaiḥ |
juhuyājjvalite vahnāvayutaṃ saptasāgarāt |
vṛṣṭiśabdaṃ puraskṛtya stambhayeti padadvayam || 124 ||
[Analyze grammar]

prayoktavyamidaṃ brahmanmantrānte mandravedinā |
atha śāmyati sā vṛṣṭirmahatī cakravidyayā || 125 ||
[Analyze grammar]

rāṣṭrādīnāṃ kṣobhaśāntiḥ. |
atha rāṣṭrapurādīnāṃ kṣobhaśāntiṃ tathā śṛṇu |
akṣarāṣṭhagataṃ cakraṃ pratiṣṭhāpya yathāvidhi || 126 ||
[Analyze grammar]

pure rāṣṭre tathā khanyāttatkāṣṭhairjuhuyāttathā |
sahasā kṣobhamāyānti vājivāraṇasaṃkulam || 127 ||
[Analyze grammar]

tathā caiva |
rāṣṭraṃ ca kṣubhitaṃ brahmannanavasthaṃ bhaviṣyati |
yati śāntau matiṃ kuryāccakramudvāsya tatpunaḥ || 128 ||
[Analyze grammar]

snāpayedbhagavantaṃ ca sahaśrakalaśāmbabhiḥ |
jhaḍityeva praśāntaṃ pyādduritaṃ purarāṣṭrayoḥ || 129 ||
[Analyze grammar]

rāṣṭādilambhanam. |
rāṣṭrādilambhanaṃ te'dya pravakṣyāmi caturmukha |
upetaṃ dalaṣaṭkoṇe karṇikākesarānvitam || 130 ||
[Analyze grammar]

cakrābjaṃ kārayedbhūmau medhyāyāṃ kamalāsana |
tadbahirnābhivalayaṃ ṣaḍaraṃ tadbhahirlikhet || 131 ||
[Analyze grammar]

tadbahirnemivalaṃya jvālāmālā samanvitam |
tadbahiḥ kalpayetpīṭhaṃ caturdvāra pariṣkṛtam || 132 ||
[Analyze grammar]

śobhopaśobhayuktaṃ ca kṛtvā maṇḍalamidṛśam |
tasmin sudarśanaṃ brahman pūjayitvā yathāvidhi || 133 ||
[Analyze grammar]

bhogopa |
samidbhirannai rāṅyaiścha hutvā mantraṃ prasīdatu |
śṛṅge cakraṃ deharāṣṭraṃ deharāṣṭraṃ tathā dhanam || 134 ||
[Analyze grammar]

mahyaṃ tvaṅge cakramekaṃ |
ityetāṃ pāvanīṃ gādhāṃ japānte prārthayanpaṭhet |
atha tasya puraṃ rāṣṭraṃ grāmaṃ cakraṃ prayacchati || 135 ||
[Analyze grammar]

pāvakīm |
yadi tasya |
prabhraṣṭarājya prāptividhiḥ. |
atha prabhaṣṭarājyānāṃ manujānāṃ yathā śriyaḥ |
tathā vakṣyāmite brahmannuvāyaṃ cakravidyayā || 136 ||
[Analyze grammar]

purā bhūtā |
antasthitasya padmasya syātpalāśacatuṣṭayam |
athāṣṭau dvādaśa brahman ṣoḍaśātha catuṣṭayam || 137 ||
[Analyze grammar]

atha |
syātpañcāśaccatuṣṭayam |
tathā |
viṃśatiśca tathā triṃśaddvau krameṇa bahiśchadāḥ |
iti ṣaḍvidha patrasya karṇikāyāṃ sudarśanam || 138 ||
[Analyze grammar]

mantrasya |
yeṣvatho ṣaṭprakāreṣu palāśeṣu yathākramam |
mūrtīścatasraḥ prathamaṃ tathāṣṭau dvyadhikā daśa || 139 ||
[Analyze grammar]

iṣṭvāṣat yaṭphrakāreṣu |
ṣoḍaśātha sahasraṃ ca viṃśatiśca pitāmaha |
atha dvātriṃśatiṃ paścādantarāleṣu ṣaṭ svapi || 140 ||
[Analyze grammar]

satsvapi |
yathākramaṃ bhūṣaṇāni śrīvatsaprabhṛtīnyatha |
aṣṭau śaktīśśriyā sārdhaṃ cakrādiṃ homa maṇḍalam || 141 ||
[Analyze grammar]

maṇṭapam |
kavīn saptādhikān pañca kumudādīnanantaram |
indrādīnatha dikpālān pūjayenmantrakalpavit || 142 ||
[Analyze grammar]

samidbhirbhilvarūpābhistalaiḥ padmaistathā ghṛtaiḥ |
sahasrakṛtvaḥ pratyekaṃ juhuyāccakravidyayā || 143 ||
[Analyze grammar]

itthaṃ gate saptarātre prātarutthāya mantravit |
sthāpitaiḥ pañcaviṃśatyā kumbhaiśśālikṛtāsanaiḥ || 144 ||
[Analyze grammar]

ghṛtādipūritairbrahman cakravidyābhimantritaiḥ |
rājyabhraṣṭaṃ mantrahīnaṃ danyubhiḥ paripīḍitam || 145 ||
[Analyze grammar]

bhāgyahīnaṃ |
rājānaṃ brāhmaṇaṃ vaiśyaṃ tathānyaṃ duritāhatam |
abhiṣiṃcet smaran cakraṃ tanmantreṇa vidhānavit || 146 ||
[Analyze grammar]

tathā prakalpayetyantraṃ dāpayeddakṣiṇāṃ guroḥ |
itthaṃ kṛte caturviktrasaubhāgyaṃ rājyalambhanam || 147 ||
[Analyze grammar]

rājalaṅghanaṃ. rājyalābhadam |
dasyunāśo bhavedbhadraṃ syātsudarśanatejasā |
ādāvante tathā brahman haṃsamantravatā punaḥ || 148 ||
[Analyze grammar]

viśva |
nāśayeccakramantreṇa viṣaṃ sthāparajaṅgamam |
saṅgrāmavijayavidhiḥ. |
atha saṅgrāmavijayaṃ vakṣyāmi kamalāsana || 149 ||
[Analyze grammar]

kṛpāṇe torame śaktau śareṣu valaye tathā |
āyudheṣu tathānyeṣu lalāṭe vājihastinām || 150 ||
[Analyze grammar]

tathā dvaja paṭhānteṣu likhitvācakramaṇḍalam |
praviśya samaraṃ bhīmaṃ ripūṇāṃ romaharṣaṇam || 151 ||
[Analyze grammar]

patākeṣu |
heṣitena turaṅgāṇāṃ bṛhmitena viṣāṇinām |
harṣanādena yodhānāṃ rathanemisvanaistathā || 152 ||
[Analyze grammar]

turaṅgama khurakṣuṇḍaiḥ pārthivaiḥ pāṃsumaṇḍalaiḥ |
tirohitanabhassūryaṃ kṛtāntasadanopamam || 153 ||
[Analyze grammar]

rudhirāsrāva saṃbhrāntaṃ vetālamithunodyatam |
māṃsasaṅgrāha ṇoḍḍīnasahasraśyenasaṅkulam || 154 ||
[Analyze grammar]

rudhirasvamasaṃ |
ṇāsīna |
jvālāmālāmayaṃ cakraṃ dhyāyan jitvā ripūnapi |
akṣanāgapraharaṇairniṣkṛyetpṛtanāmukham || 155 ||
[Analyze grammar]

atha vā rājyasīmāsu śaṅkān khadirasambhavān |
sthāpayeccakramentreṇa hutaśiṣṭaghṛtokṣitān || 156 ||
[Analyze grammar]

agniprakārarūpastena śakyaṃ prekṣituṃ paraiḥ |
praveśe kampanaṃ brahman brahmavidyā prabhāvataḥ || 157 ||
[Analyze grammar]

kiṃpunarbrahman cakra |
yatra yatra bhayaṃ puṃsāṃ tatra tatrābhayaṃ bhavet |
cakramadhyastamātmānaṃ dhyāyantaṃ kupitātmanaḥ || 158 ||
[Analyze grammar]

dhyātvāntaṃ |
parvatārohaṇe'raṇye sāgaraplavanādiṣu |
vyāghrasiṃhavarāhādi sannipātaiḥ khile pathi || 159 ||
[Analyze grammar]

gacchanna bhayamāpnoti cakramantramimaṃ japan |
taṃ nacchindanti śastrāṇi na taṃ dahati pāpakaḥ || 160 ||
[Analyze grammar]

yamavā |
na cainaṃ kledayantyāpo yasyaiṣa hṛdaye manuḥ |
brāhmaṇakṣatravaiśyānāṃ śūdrāṇāṃ kamalāsana || 161 ||
[Analyze grammar]

pratilomānulomānāṃ kuryātsaṃ vanasaṃ punaḥ |
samidbhirbrahmavṛkṣāṇāmaśvatthavaṭavṛkṣayoḥ || 162 ||
[Analyze grammar]

vananāmbuja. valanaṃ punaḥ |
plakṣodumbarajātīnā mapavargasya pāpake |
homaṃ kuryādyathāsaṅkhyaṃ tathā tajjātiyoṣitām || 163 ||
[Analyze grammar]

māpāmārgasya |
brāhmaṇaśśriyamāpnoti homena śvetapaṅkajaiḥ |
raktapadmairnarendrasya vaiśyasya śvetapāṭalaiḥ || 164 ||
[Analyze grammar]

śrīphalairāhutiṃ kurvan rāṣṭrasyādhipatirbhavet |
aṅgena nyastamantreṇa yāṃ spṛśedaṅganāṃ naraḥ || 165 ||
[Analyze grammar]

tasya sā vaśamāyāti mṛtaṃ cāpyanugacchati |
apamṛtyunivāraṇam. |
apamṛtyujayaṃ vakṣye yathātadavadhāraya || 166 ||
[Analyze grammar]

homaśālāgate kuṇḍe samya gādhāya paṅkajam |
tasminnāvāhya deveśaṃ dūrvākāṇḍairyathokṣitaiḥ || 167 ||
[Analyze grammar]

gārā dyapāvakam |
hetīśaṃ |
juhuyātkoṭibhirmantrairyathāśaktyathavā punaḥ |
iti māsadvayaṃ rakṣetpāvakaṃ niyatendhriyaḥ || 168 ||
[Analyze grammar]

homānte yadi bhūpālastulārohaṇamācaret |
anyaścedātmanoyatsvaṃ dadyādbrāhmaṇasātprati || 169 ||
[Analyze grammar]

kalaśaiḥ pañcaviṃśatyā snāpayeccakravidyayā |
evaṃ kṛte caturvaktra kālamṛtyuṃ jayennaraḥ || 170 ||
[Analyze grammar]

sthāpa |
apamṛtyuḥ kathaṃ tasya tajjaye nāsti saṃśayaḥ |
athavā kālamṛtyośca jayo pāyo'pagamyatām || 171 ||
[Analyze grammar]

niṣṭaissahasrasaṅkhyātaiḥ pratikṛtya pitāmaha |
dvibhujaṃ puruṣākāraṃ bhrukuṭīkuṭilekṣaṇam || 172 ||
[Analyze grammar]

daṃṣṭrākarālavadanaṃ varāharudhirekṣaṇam |
yaṣṭiṃ kareṇa savyena pāśaṃ vāmena bibhratam || 173 ||
[Analyze grammar]

prakṣālya pañcabhirgavaiḥ pañcopaniṣadā tathā |
navakairabhiṣicyātha dhānyarāśiṣu nikṣipet || 174 ||
[Analyze grammar]

āvāhya paścādvyāhṛtyā pūjayitvāsvanāmabhiḥ |
homamagnau prakurvīta samiccarughṛtairapi || 175 ||
[Analyze grammar]

ṛgbhiḥ kṛtā ntaliṅgābhirbrahman vyāhṛtibhi stathā |
tataḥ prabhāte viprāya taṃ pumāṃsaṃ hiraṇmayam || 176 ||
[Analyze grammar]

pūtāya bhagavadbhaktyā pañcakālānuvartine |
dāpayetkāla mṛtyuṃ ca jitvāsyātprāyaṣaṃ padam || 177 ||
[Analyze grammar]

mṛtyuṃ vāsajitvā syāyuṣam. ityasti |
māraṇavidhiḥ. |
atha māraṇametarhi śrūyitāṃ caturāsana |
vivikte kalpayeddeśe homaśālāṃ vidhānavit || 178 ||
[Analyze grammar]

tanmadhye kalpayetkuṇṭacāryo dakṣimāṇāmukhaḥ |
gṛhītvākṣasya phalakāṃ hastadvayasamāyatām || 179 ||
[Analyze grammar]

tadardhavistrṛtāṃ brahman ghanaṃ ca caturaṅgalam |
tasyā likhitvā dveṣyasya vapuḥ pratyakṣasaṃmitam || 180 ||
[Analyze grammar]

pratikūle'tha nakṣatre riporaṣṭamarāśiṣu |
kṛṣṇapakṣe viśeṣeṇa prakuryānmaraṇakriyām || 181 ||
[Analyze grammar]

prācyāṃ bhāge'tha kuṇḍasya ṣaḍaraṃ cakramālikhet |
kṛṣṇasūtreralaṅkṛtya tasmin cakraṃ pratiṣṭhitam || 182 ||
[Analyze grammar]

kṛṣṇagandhaiḥ kṛṣṇapuṣpaiḥ pūjayet kṛṣṇavāribhiḥ |
śmaśānādvā sunilayādvalmīkānmṛdamāharet || 183 ||
[Analyze grammar]

śmaśānādau |
tāṃ ripoḥ pādadhūlībhirvyāmiśrāṃ kamalāsana |
unmattarasamiśreṇa kharamūtreṇa peṣayet || 184 ||
[Analyze grammar]

viṣṭhayā vā mṛdā vāpi dveṣyasya pratiyātanām |
tasyāṃ prāṇān pratiṣṭhāpya mantreṇānena mantravit || 185 ||
[Analyze grammar]

udgīthamaprameyaṃ ca mandaraṃ bhuvanaṃ tathā |
krodhānilau paścimāsyaṃ hutāśaṃ madhusūdanam || 186 ||
[Analyze grammar]

pracaṇḍagopanau rāmaṃ bhāskaraṃ paścimānanam |
namadhyaṃ gopanadvandvamamuṣyeti padaṃ punaḥ || 187 ||
[Analyze grammar]

jīvā iha sthitā śabdaṃ viṣṇudakṣodayāṃ stathā |
krodharūpaṃ tapasyantaṃ sarvaśabdamanantaram || 188 ||
[Analyze grammar]

nabhasvantaṃ |
vikramaṃ vighnarājātrivahni bandhū ca gopanam |
vanamālādharaṃ rāmaṃ pāṅmanaḥ kāya ityapi || 189 ||
[Analyze grammar]

atha māyā tṛtīyāntaṃ loḍantaṃ yāni yanmukham |
svāhāvasānamuddhṛtya praṇavāntānikaṃ  manum || 190 ||
[Analyze grammar]

prathamāyāṃ |
dhānyavānmukham |
tāṃ ca prāṇavatīṃ kuṇḍe khanyāmattānaśāyinīm |
phalakāsthitamākāmanu lipya pātāmaha || 191 ||
[Analyze grammar]

likhya |
pūrvoktayā mṛdā paścātprāṇinaṃ prāṇavidyayā |
pādenākrāntahṛdayo roṣalohitalocanaḥ || 192 ||
[Analyze grammar]

sahasrakṛtvaścakrasya mantraṃ bhāṣeta mantravit |
vṛṣavṛkṣaprarūḍhena śaṅkunā netrayorhṛdi || 193 ||
[Analyze grammar]

akṣavṛkṣaathavāviṣavṛkṣaiti syātkim |
hastayoḥ pādayorguhyeśrotrayornāsikodare |
anyeṣvapi pratīkeṣu vadhaṃ kuryādvicakṣaṇaḥ || 194 ||
[Analyze grammar]

vedhaṃ |
tathā kṛte ripo statadgātraṃ hīnaṃ bhaviṣyati |
atha kuṇḍeśmaśānāgniṃ nidadhīta pitāmaha || 195 ||
[Analyze grammar]

darbhaiḥ paristare dvedvāṃ dakṣiṇāpaścimonmukhān |
paridhiṃ tadvadākīrya kṛtvā rākṣāṃ tathātmanaḥ || 196 ||
[Analyze grammar]

ṛtvigbhiṣṣoḍaśoddiṣṭairdvāreṣvadhyayane kṛte |
brāhmaṇebhyo dhanaṃ datvā hetirājamanusmaran || 197 ||
[Analyze grammar]

akṣakāṣṭhapraklṛptābhyāṃ sruksruvābhyāṃ yathāvidhi |
kṛṣṇapannagarājīva kṛṣṇotu kṣatajokṣitaiḥ || 198 ||
[Analyze grammar]

marīcaissarṣapai ryuktānaṣṭadhānyāṣṭadhānvitān |
samidho'kṣasya juhuyātsahasraṃ prativāsaram || 199 ||
[Analyze grammar]

rmiśraistathānyaiścauṣadhānvitaiḥ |
ripunakṣatra vṛkṣāṇāṃ samidhaśchāpi mantravit |
mantrānte śatrunāmānaṃ mārayeti prakīrtayet || 200 ||
[Analyze grammar]

hotavyaṃ cāvamānena homaṃ kṛtvā dine dine |
yāvadbhavati kṛtyāyā darśanaṃ jātavedasi || 201 ||
[Analyze grammar]

hotavyaśca pramāṇena |
krameṇatāvajju huyādvāsarāvekaviṃśatim |
phalakāmapi vedasthāṃ homadhūpena dhūpayet || 202 ||
[Analyze grammar]

aguruṃ guggulaṃ cāpi dhūpārtha manale dahet |
atha saptasvatīteṣu divaseṣu pitāmaha || 203 ||
[Analyze grammar]

saptasvahassu madhye ca yathākramanumi jvarāḥ |
ākrośo vedanā tīvrā gātrāṇāmavidheyatā || 204 ||
[Analyze grammar]

hikkā niśvāsavicchedo jihvāhānistathāripoḥ |
bhavantihi prabhāvena cakramantrasya niścitam || 205 ||
[Analyze grammar]

iti dvisaptake'tīte divase'nantare punaḥ |
madhyaretre kṛte home kṛtyā tasmādvibhāvasoḥ || 206 ||
[Analyze grammar]

kṛtyāṃ tasyā |
triśūlabhīṣaṇairhastai ssaptabhistribhiraṅghribhiḥ |
jihvayā raktavarṣiṇyā lelihānā nijaṃ mukham || 207 ||
[Analyze grammar]

ssandarśitaśarādibhiḥ |
udgirantī svanetrābhyāmājvasiktaṃ havirbhujam |
narāsthimālāṃ bibhrāṇā purītatkatamekhalā || 208 ||
[Analyze grammar]

nūpurīkṛtamekhalā |
kapolakuṇḍalopetā prahasantī bhayānakam |
daṇḍaṃ ghaṇṭāṃ tathā śūrpaṃ mārjanīṃ pāśamaṇḍalam || 209 ||
[Analyze grammar]

bibhratī lambamānābhyāṃ hastābhyāṃ muktamūrdhajā |
adhirūḍhāparaskandhamandhakāranibhākṛtiḥ || 210 ||
[Analyze grammar]

stanābhyāṃ |
sphuliṅgamaṇḍalastheva vimuktāṭopabhīṣaṇā |
utthāya prāñjalirbhūtvā kiṃkaromiti bhāṣate || 32. || 211 ||
[Analyze grammar]

abhidhāsyatyathācāryaḥ prāṇān hara riporiti |
ādiṣṭā sā tathetyuktvā ripuṃ tasya mahātmanaḥ || 212 ||
[Analyze grammar]

api dūrasthitaṃ hatvā guruṃ punarupaiṣyati |
atha pūrṇāhuṃtiṃ hutvā hotṛbhissaha mantravit || 213 ||
[Analyze grammar]

pūrva |
dvāviṃśe divaselakṣaṃ ṣaḍakṣaramimaṃ japet |
tathāparājitaṃ mantraṃ nārasihmamanuṃ tathā || 214 ||
[Analyze grammar]

dvādaśe |
ghṛtādipūritaiḥ kumbhairviṃśatyā pañcabhiḥ punaḥ |
ātmābhiṣekaṃ kurvīta cakramantrābhimantritaiḥ || 215 ||
[Analyze grammar]

kurvanti |
enaso mucyate tasmāttathā śāntirbhaviṣyati |
uccāṭanam. |
uccāṭanaṃ pravakṣyāmi yathāvatkamalāsana || 216 ||
[Analyze grammar]

nimbaduttūrapratrāṇāṃ śmaśānāṅgāramiśritaiḥ |
rasairakṣasya kāṣṭhena dvihaste pretavāsasi || 217 ||
[Analyze grammar]

kāmena dvihaste vrata |
ṣaṭkoṇe nābhinemyajke maṇḍale kramaśolikhet |
nāmadheyaṃ riporantaḥ procyayāme tha paścime || 218 ||
[Analyze grammar]

prācye yāmyetha paścime |kakāraṃ bhavanaṃ brahmannīkāra bhavanaṃ punaḥ |
yakāraṃ bhuvanaṃ brahman jhakāraṃ bhuvanaṃ tathā |
śiṣṭeṣu triṣu koṇeṣu tathoṣṭe maṇḍalādayaḥ || 219 ||
[Analyze grammar]

bhavanam |
sarvakośeṣvapi aśuddhiḥ |
tadārūḍhaṃ ripuṃ cāpi kuṇaaḍe cāpākṛtau punaḥ |
samidbhirniṃbavṛkṣasya tathā ca viṣabhūruhaḥ || 220 ||
[Analyze grammar]

juhuyādabhito vahnāvamṛtaṃ ploṣayan ripum |
yatra dhvajaṃ taṃ badhnī yāducchrite caityapādape || 221 ||
[Analyze grammar]

ahobhirekaviṃśatyā ripustasya mahānapi |
adhiṣṭānaṃ nijaṃ hitvā bhāryāputrādibhissaha || 222 ||
[Analyze grammar]

palāyate diganteṣu na kvacillabhate sthitim |
vidveṣaṇam. |
atha vidveṣaṇaṃ brahman yathāvadavadhāraya || 223 ||
[Analyze grammar]

akṣapādapakāṣṭhena snigdhayorākṛtidvayoḥ |
kṛtvā tayorlikhenmantraṃ nāmadheyaṃ tayorapi || 224 ||
[Analyze grammar]

vidveṣaya padopeta masṛjādhyāṅkṣa kārayoḥ |
ākhumārjārayorbrahman tathā sarvamayūrayoḥ || 225 ||
[Analyze grammar]

masṛjā dhvāṃkṣatārayoḥ |
tathānyeṣāṃ viruddhānāṃ tiraścāṃ pakṣiṇāmapi |
niba dhya rajjumāyāmāṃ mūrdhajairmahiṣāśvayoḥ || 226 ||
[Analyze grammar]

dhyārajju māyāyā |
tathā te akṛtī badhvā vyastayostukṛtaṃ mukham |
apidadhyāttayorāsyaṃ japenmantraṃ ṣaḍakṣaram || 227 ||
[Analyze grammar]

vyatyastaṃyoḥ kṛtā mukhīvāstadhostu kṛtāmukhī |kṛte khanyāatha khanyā |
kuṇḍe ca homaṃ kurvīta samidbhi rmṛtyubandhayoḥ |
aṣṭottarasahasreṇa huyādagnau sudarśanam || 228 ||
[Analyze grammar]

rmṛṇabālayoḥ |
dhyāyanna |
yudhyeta snigdhayordvandvaṃ kākolūkādisaṃmitam |
itthaṃ daśa svatīteṣu divaseṣu sa mantravit || 229 ||
[Analyze grammar]

apākṛṣyati dampatyo mamatvaṃ mitrayorapi |
kṣīraisnāyāttayorbhūyaḥ prītarbhavati pūrvavat || 230 ||
[Analyze grammar]

mamṛtyaṃ |
kṣīrasnānāt |
stambhanam. |
athābhidhīyate brahman stambhanaṃ taṃ niśamyatām |
śilātale likhitvātha catuṣkoṇa catuṣṭayam || 231 ||
[Analyze grammar]

teṣu pratyekamālikhya patrairdivyaiḥ pitāmaha |
gṛhaṃ vāmanamantraṃ tamindukāntacatuṣṭayam || 232 ||
[Analyze grammar]

prītai |
tamiṃdra |
vajrāṅkamapi puṣpaistatpūjayetkanakaprabham |
sthāpayitvā sthaṇḍile'sminnāsitvā mantramirayet || 233 ||
[Analyze grammar]

tale tasmin |
stambhayeti padaṃ cāpi juhuyādarkakhaṇḍikāḥ |
stambhanaṃ syāt jhaḍityevaṃ vivāhe garbhalābhake || 234 ||
[Analyze grammar]

stambhanasya jhaḍityeva |
vādajalpavitaṇḍāsu kathāsvapi ca vādinām |
vakṣyāmi skhalanaṃ brahman likhitvā pratiyātanām || 235 ||
[Analyze grammar]

tilakaṃ |
dveṣyasyālayavaistalyā gomayāṅgāramiśritaiḥ |
tadaṅgeṣu likhenmantraṃ tadbījena samanvitam || 236 ||
[Analyze grammar]

dveṣyasya vayamevastu bhikṣāgomaya kumbhakaiḥ |tadanaiṣu |
atha syācchaktihīnaṃ tu matidveṣasya dehinaḥ |
atha te tāḍanaṃ vakṣye duttūrahayamārayoḥ || 237 ||
[Analyze grammar]

mayi dveṣyasya |
durdhūraṃ bhaya |
arkasya ca rase brahman śmaśānāṅgāramiśritaiḥ |
ḷikhetpratikṛtiṃ bilva kāṣṭhe pretasya vāsani || 238 ||
[Analyze grammar]

saṅkhakīlamathādhāya caturaṅgulasaṃmitam |
aṅgāni tāḍaye ttasya tena kīlena mantravit || 239 ||
[Analyze grammar]

ṣaḍakṣarasya kurvīta nityaṃ japa matandritaḥ |
dhanādihānistasya syānnyaste dveṣṭi sa mantravit || 240 ||
[Analyze grammar]

vaśīkāraḥ. |
vaśīkāramahaṃ brahman bhūpatīnāṃ bravīmite |
kuṣṭhakuṅgumasiddhārdhakarpūrāgurucandanaiḥ || 241 ||
[Analyze grammar]

kuṣṭhaṃ ca kuṅgumaṃ lodhraṃ |
gorocanānvitaiścāpi kusumbharajasā saha |
bhūrjapatre ḷikheccakraṃ ṣaḍareṣu ṣaḍakṣaram || 242 ||
[Analyze grammar]

tadbahirdvādaśāraṃ ca nābhinemisamanvitam |
dvādaśākṣaramālikhya dvādaśāraṃ tato bahiḥ || 243 ||
[Analyze grammar]

aṣṭākṣareṇa mantreṇa haṃsamantreṇa cānvitam |
tadbahirdvādaśajvālaṃ pāśāṅkuśamanudvayam || 244 ||
[Analyze grammar]

sādhyasya nāmadheyena praṇavenāntarāṅkitam |
ābhiṣṣoḍaśabhirbrahman vidarbhitamanantaram || 245 ||
[Analyze grammar]

tadetadgulikāṃ kṛtvā padmasūtreṇa veṣṭitām |
cakrābje vā sitāṃ kṛtvā pūjitāṃ kusumādibhiḥ || 246 ||
[Analyze grammar]

homaṃ padmākṛtaukuṇḍekṛtvā kusumasarpiṣā |
dvādaśāhānikṛtvaivaṃ maṅgālyādīni sādhayet || 247 ||
[Analyze grammar]

maṅgalādiṣu |
rājadayo mukhaṃ tasya prekṣantevivaśā iva |
tasya dūrātpalāyante kūśmāṇḍapramukhā grahāḥ || 248 ||
[Analyze grammar]

pātālasādhanam. |
rasādala praveśaṃ te kathayāmi caturmukha |
bilvadāruṃ samāsādya kusumbharajasā sudhīḥ || 249 ||
[Analyze grammar]

likhitvā ṣaḍaraṃ cakraṃ bahistasyātha mantravit |
yathopadeśaṃ pātālaṃ pannagāsurasaṅkulam || 250 ||
[Analyze grammar]

yathoddeśaṃ ca |
likhetkṛtvā punaḥ kuṇḍaṃ tasminnādhāya pāvakam |
juhuyānna ramāṃsena japenmantraṃ ca sarvaśaḥ || 251 ||
[Analyze grammar]

dvādaśāhena te paścātpāpālatalasaṃśrayāḥ |
upasthāsyanti taṃ bhītā yuvatyaḥ kāmapīḍitāḥ || 252 ||
[Analyze grammar]

taṃ grahiṣyanti bhartāramahaṃ purvaṃ śucismitāḥ |
pāṇibhirlolavalayaiḥ kāmayānāḥ priyaṃvadāḥ || 253 ||
[Analyze grammar]

rasāyanādi dāsyanti tasmai pātālavartine |
tadbhakṣaṇena dīrghāyustābhissaha yathepsitam || 254 ||
[Analyze grammar]

tataḥ prabhāvāt |
raṃsyate ramyadeśeṣu yatra vā jāyate ruciḥ |
khaḍgasiddhiḥ. |
khaḍgasya sādhanaṃ brahmannidānīṃ kathayāmite || 255 ||
[Analyze grammar]

aśvatthapatrā ntaritaṃ khaḍgaṃ śāstroktalakṣaṇam |
spṛṣṭvā ṣaḍakṣaraṃ mantraṃ japeddhyātvā sudarśanam || 256 ||
[Analyze grammar]

dṛṣṭvā |
atha khaḍgasya tāpasyātsayakṣyādīni jeṣyate |
tasmin dhūmāyamāne tu gandharvādhipatirbhavet || 257 ||
[Analyze grammar]

tasmin jvālāmukhe brahman vidyādharapatirbhavet |
gṛhītvā taṃ punaḥ khaḍgaṃ yatheṣṭaṃ lokamāpnuyāt || 258 ||
[Analyze grammar]

parakāyapraveśaḥ. |
gomayenopalipte'tha śūnyāgāre pitāmaha |
cakraṃ likhitvā sumanāssitapuṣpauralaṃkṛtam || 259 ||
[Analyze grammar]

vraṇahīnaṃ śavaṃ tasmin brāhmaṇasya nṛpasya vā |
prācīna śirasaṃ kṛtvā māhiṣena ghṛtena tam || 260 ||
[Analyze grammar]

prāṇahīnaṃ |
pādayormantravillimpedasahāyo'pramattadhīḥ |
tadvakṣasi padaṃ kṛtvā mantrarājamidaṃ japet || 261 ||
[Analyze grammar]

pratyahaṃ juhuyādagnau samidbhi rvetrabhūruhaḥ |
kṛte saṅkhyaṃ  japenmantraṃ janahomaiḥ pitāmaha || 262 ||
[Analyze grammar]

rnetra |
tattaddhomaiḥ |
utthāsyati śavaḥ prāṇī niśīthe kalpitāñjaliḥ |
satasmai mandrasiddhāya vakti divyaṃ rasāyanam || 263 ||
[Analyze grammar]

pādukāmañjanaṃ khaḍgaṃ pradāsyati yathepsitam |
yadidaṃ tena khaḍgena hatvā śnīyāttadāmiṣam || 264 ||
[Analyze grammar]

nīyā |
trailokya viṣayaṃ jñānaṃ lapsyate caturāsana |
valīpalitahīnatvamamaratvaṃ ca setsyati || 265 ||
[Analyze grammar]

vijayaṃ |
nidhānānyapi gūḍhāni pratyakṣamiva paśyati |
rasasiddhiḥ. |
rasaṃ vimṛjya pāṣāṇe likheccakraṃ ṣaḍakṣaram || 266 ||
[Analyze grammar]

rasaṃ nidhāya mūṣāyāṃ badhvādravyairyathocitaiḥ |
kṛtvābhimantritraṃbrahman cakramantreṇa kalpavit || 267 ||
[Analyze grammar]

upayuñjīta medhāvī japeccāpi ṣaḍakṣaram |
ārogyaṃ balamaiśvaryaṃ kālamṛtyuvyatikramam || 268 ||
[Analyze grammar]

vāgmitvaṃ buddhimatvaṃ ca rūpasaṃvananaṃ vayaḥ |
sabhasthale gatiścāpi sākṣādiva garutmataḥ || 269 ||
[Analyze grammar]

ityādayo guṇāstasya bhaviṣyantina saṃśayaḥ |
pādukāsiddhiḥ. |
yathā na pādakhedassyāddūraṃ gatvāpi tacchruṇu || 270 ||
[Analyze grammar]

kākajaṅghāmupādāya kokilekṣaṇasaṃhitām |
balāṃ moṭārasaisteṣāṃ saऱpuṅkharasānvitaiḥ || 271 ||
[Analyze grammar]

moṭāṃ |
sarṣapasnehaṃsamiśraiścakramāntrābhimantritaiḥ |
liptvā pādayutaṃ cakraṃ kṛtvāraṇyamahāpathe || 272 ||
[Analyze grammar]

sahasrastena |
liptapādayutaṃ cakraṃ gatvāraṇamahāpatham |
yojanānāṃ sahasre dve na khedaṃ samavāpnuyāt |
yakṣīsādhanam. |
yakṣīsiddhiṃ pravakṣyāmi tāṃ likhet kṣauma pāsasi || 273 ||
[Analyze grammar]

vāsasīm |
nya grodhamāle tāṃ dhyātvā yakṣīvidyāṃ japedbadhaḥ |
ārādhya guggulūtthena dhūpena kamalāsana || 274 ||
[Analyze grammar]

snātvā |
samidbhirvaṭavṛkṣasya tathāśoka karañjayoḥ |
raktapadmaistilaiścāpi juhuyājjātavedasi || 275 ||
[Analyze grammar]

ekaviṃśati rātrānte kampate sa vaṭo muhuḥ |
dṛḍhabuddhiḥ punaścāpi mantramevaṃ japedbudhaḥ || 276 ||
[Analyze grammar]

atha pratyakṣarūpā sā yakṣī kalyāṇalakṣaṇā |
snigdheva jananī siddhiṃ tasmai datvā yathepsitām || 277 ||
[Analyze grammar]

rakṣeddatvā |
amunaiva vidhānena yakṣā vaiśravaṇādayaḥ |
pratyakṣabhūtā dāsyanti sādhakena vṛtaṃ varaṃ || 278 ||
[Analyze grammar]

vṛtam |
yathā yathā'dhiko homo jape vā kamalodbhava |
amuṣya cakramantrasya pañcakoṭiryathottaram || 279 ||
[Analyze grammar]

tathā tathā padānyetā nyavadhūyeta kilbiṣam |
ādityānāṃ saśāṅkasya vasūnāṃ marutāmapi || 280 ||
[Analyze grammar]

vadānyetānyāvedyāviha |
aśvinorvāsavasyāpi manvādīnāṃ tapasvinām |
rudrāṇāṃ brahmaṇaścāpi cakramantrasya vaibhāvta || 281 ||
[Analyze grammar]

sahasra koṭisaṅkhyena homena ca japena ca |
tapasā cātitīvreṇa labhate vaiṣṇavaṃ padam || 282 ||
[Analyze grammar]

kiṃ bhūyasā pralāpena yatreṣṭaṃ yadbhaviṣyati |
sa tena tena labhate pāpe bhyopi pramucyate || 283 ||
[Analyze grammar]

ityetatkathito brahman ṣaḍakṣaramahāmanoḥ |
kalāssaṃgraharūpeṇa rahasyassarvasiddhidaḥ || 284 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 32

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: