Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
dvātriṃśo'dhyāyaḥ |
sudarśanamantrakalpaḥ. |
brahmā |
aihikāmuṣmikaṃ sarvaṃ mantraṃ saudarśanaṃ param |
śuśrūṣorbhagavannadya rahasyamapi pāvanam || 1 ||
[Analyze grammar]

bhaktāya mahyaṃ dātavyaṃ praṇatāya yathātatham |
śrībhagavān |
hanta te katha yiṣyāmi mantraṃ sarvārthasādhanam || 2 ||
[Analyze grammar]

yathārthanāma tenāyaṃ nākhyeyo yasya kasya cit |
udgīthamuddharetpūrvaṃ candramādyaṃ nabhomaṇim || 3 ||
[Analyze grammar]

atriṃ sitadyutiṃ vahniṃ gopanaṃ jvalanaṃ mukham |
ūṣmāṇamudayaṃ vīraṃ pullākṣaṃ viṣṇumastakam || 4 ||
[Analyze grammar]

atrim |
ūṣmāntamudayaṃ binduṃ |
hṛdayāhlādamityeva mantroddhāraścaturmukha |
vahnimādimanusvāraṃ bījamuddhṛtya kalpayet || 5 ||
[Analyze grammar]

ṣaḍaṅgamanuvarṇānāmuddhāraḥ kathyate kramāt |
aṅgatrayaṃ caturvaktra pūrvamāviṣkṛtaṃ mayā || 6 ||
[Analyze grammar]

caturthyantaṃ cakrapadamudgīthādi prayojayet |
anantaraṃ sūryapadaṃ tadvibhakte ca tatpadam || 7 ||
[Analyze grammar]

pañcamaṃ ṣaṣṭhamapyaṅgaṃ padaṃ tattadvibhaktikam |
uddhāryaṃ ca sāhasrādi jvālādhārādi pūrvakam || 8 ||
[Analyze grammar]

evamaṅgāni ṣaḍbrahmannuktāni gahanāni te |
ahirbudhynomanordraṣṭā virāṭchandassudarśanaḥ || 9 ||
[Analyze grammar]

devatā munayaścātra pratyakṣaramathābjaja |
vyāsaḥ kaṇvo nāradaśca vasiṣṭhaḥ paramo bhṛguḥ || 10 ||
[Analyze grammar]

atriṣṣaḍete draṣṭāraśchandāṃsyakṣaraśaśśṛṇu |
uṣṇigbṛhatyau gāyatraṃ paṅtkiśca jagatī virāṭ || 11 ||
[Analyze grammar]

varṇāḥ kālāgnivarāṇābhāḥ kālāścaivahidevatāḥ |
karayornyasya talayorubhayorakṣarāṇi ṣaṭ || 12 ||
[Analyze grammar]

prathamāntārṇaśiṣṭānāmaṅguṣṭhādiṣu parvasu |
aṅgulīṣu kramādevamakṣaranyāsa īritaḥ || 13 ||
[Analyze grammar]

dehe ca mūrdhnicāsye ca hṛdaye guhyajānunoḥ |
pādayornyasanīyāni kramānmantrākṣarāṇi ṣaṭ || 14 ||
[Analyze grammar]

śrīsudarśanagāyatrī maparāṃ na parājitām |
vakṣyāmi tasyāścoddhāraḥ padaśaḥ kathyate'dhunā || 15 ||
[Analyze grammar]

udgīthādi caturthyantaṃ sudarśanapadaṃ tataḥ |
vettiṃ luḍantamaparaṃ bahvarthaṃ pada mirayet || 16 ||
[Analyze grammar]

mahāpūrvaṃ cakrapadaṃ tadvibhakti rvibhūtijam |
dhyāyantī padamuccārya pūrvavattiṅvibhūṣitam || 17 ||
[Analyze grammar]

vibhūṣitam |
tatpadaṃ cāsmadādeśo naḥ padaṃ ca dviśīrṣakam |
prapūrvaṃ co dayāntaṃ ca padamityuddharenmanum || 18 ||
[Analyze grammar]

ca dayāntaṃ |
asya bījaṃ tu pūrvoktaṃ veditavyaṃ caturmukha |
āśāsu daśasu sthāpya mantraṃ taccakramudrayā || 19 ||
[Analyze grammar]

darśanam |
tanmadhyesthitamātmānamagnijvālāparītavat |
cakrapaṅkajadhyānaprakāraḥ. |
dhyāyet kṣitatale śuddhe sahasradalapaṅkaje || 20 ||
[Analyze grammar]

karṇikāyāṃ cakradharaṃ dvibhujaṃ vṛttalocanam |
daṃṣṭrākarālavadanaṃ bhrukuṭīkuṭilekṣaṇam || 21 ||
[Analyze grammar]

mahodaraṃ mahākāyaṃ japākusamasannibham |
karaṇḍamukuṭopetaṃ raktāmbaravibhūṣitam || 22 ||
[Analyze grammar]

dhārayantaṃ śikhāratne cakramekasamaprabham |
nābhinemisamāyuktaṃ jvālāmaṇḍaladussaham || 23 ||
[Analyze grammar]

jvalat ṣaḍarasaṃyuktamayutārkasamaprabham |
padmamevaṃ sthitaṃ dhāyettannābhau ca suvistṛte || 24 ||
[Analyze grammar]

cakrābhimānisaṃ devaṃ dvihastaṃ puruṣaṃsthitam |
raktāmbaradharaṃ raktaṃ raktacandanapaṅkilam || 25 ||
[Analyze grammar]

karaṇḍamukuṭopetaṃ sarvākalpapariṣkṛtam |
daṃṣṭrākarāvadanaṃ bhrukuṭīkuṭilānanam || 26 ||
[Analyze grammar]

udgirantaṃ hutavahaṃ kharaṇḍairmārutānukam |
viṣphuliṅgān durviṣahānvisṛjantamanekaśaḥ || 27 ||
[Analyze grammar]

kāmarūpa sahasrebhyaḥ pralayāmbadanisvanam |
tarjanaṃ vāmatarjanyā bibhrāṇaṃ dakṣiṇe kare || 28 ||
[Analyze grammar]

samūhebhyaḥ |
nipīḍitāṅgaliṃ śatruṃ praharanni vabhīṣaṇam |
dahanniva ca netrābhyāṃ pibanniva mahodadhim || 29 ||
[Analyze grammar]

dhyātvaivamarcayedbhogairarghyādibhiratandritaḥ |
siddhaye mantrarājasya puraścaryā yathoditā || 30 ||
[Analyze grammar]

deśe kāle ca mantrasya rūpaṃ saṅkhyā ca pūrvavat |
mantrasādhananiyamaḥ. |
khākakandaphalakṣīrasaktupiṇḍānna bhakṣaṇaḥ || 31 ||
[Analyze grammar]

japasaṅkhyā |
toyaisparpaṇamagnau ca juhuyātsamidādibhiḥ |
mandrassidhyati tasyaivaṃ kurvāṇasya yathāvidhi || 32 ||
[Analyze grammar]

siddhaiṃ ca sūcayatyasya svapne maṅgaladarśanam |
śāntikapauṣṭikādikarmasu mantraviniyogavidhiḥ. |
prayuñjītatato mantraṃ śāntikādiṣu karmasu || 33 ||
[Analyze grammar]

ṣoḍaśastambhasaṃyuktaṃ kalpayedyāgaṇamaṇṭapam |
sthāpayettatra vidhipatkumbhānāṃ pañcaviṃśatim || 34 ||
[Analyze grammar]

veṣṭitān sūtravastrādyai rdhānyarāśiṣu maṅgalān |
eṣu dravyāṇi saṅgṛhya nyasetkamalasambhava || 35 ||
[Analyze grammar]

ghṛtamuṣṇodakaṃ ratnaṃ phaladoka manantaram |
lohatoyaṃ marjānāmbho gandhāmbhaśācakṣatodakam || 36 ||
[Analyze grammar]

yapodakaṃ kramādheṣu kumbheṣu navasu kṣipet |
pādyaṃ guḷodakaṃ caiva dadhi cekṣurasaṃ tathā || 37 ||
[Analyze grammar]

madhu vekṣu |
arghyaṃ ca nālikerāmbhaḥ kṣīraṃ ca tadanantaram |
sarvauṣadhibajalaṃ tadvadācāmaṃ maṅgalodakam || 38 ||
[Analyze grammar]

madhupūrvaṃ śāntivāri pañcagavyamanantaram |
mūlodakaṃ kaṣāyāmbhaḥ pukṣpavāri caturmukha || 39 ||
[Analyze grammar]

kṣālanāmbhaḥ puṣpandari |
dravyāṇye teṣu kumbheṣu bahiṣṭheṣu vinikṣipet |
pratyekaṃ śatakṛtvaśca mandreṇai vābhimantrayet || 40 ||
[Analyze grammar]

kumbhe dravyāṇi nikṣipya cakrabjaṃ vartayettataḥ |
tanmadhyemantrarājena yaṣṭavyaṃ tatsudarśanam || 41 ||
[Analyze grammar]

kuṇḍevṛtteca juhuyātsami dannādibhiḥ kramāt |
hutvā niśāyāṃ mānunā prabhāte'rghyādibhiḥ kramāt || 42 ||
[Analyze grammar]

dannaghṛtādibhiḥ |
arcayitvā hetirājaṃ hutvāgnau samidādibhiḥ |
bhūrjapatre likheccakraṃ nābhinemisamanvitam || 43 ||
[Analyze grammar]

ṣaḍaraṃ tatra pūrvādi kramāccaiva ṣaḍakṣaram |
likhitvacchandasāmādi tanmadhyai sādhyanāma ca || 44 ||
[Analyze grammar]

kramādevam |
hemasūcyālikheddravyairmiśritaiścandanādibhiḥ |
candanadvayakāśmirarocanāguru mukhyakaiḥ || 45 ||
[Analyze grammar]

sammitau |mukhyadravyai |
gandhadravyaissusaṃpiṣṭaiḥ paścāttāṃ bhūrjapatrikām |
gulikāṃ kārayettāṃ ca śālitaṇḍularāśiṣu || 46 ||
[Analyze grammar]

adhivāsyā svahaṃ kumbhaissnāpayitvā yathāvidhi |
bandhayettāṃ māturaṅgemandreṇānena mantravit || 47 ||
[Analyze grammar]

turaiḥ kumbhaiḥ sthāpayitvā |
gulikābandhanenaiva muktorogādibhirnaraḥ |
tejasvī bhavati kṣipraṃ tvacā mukto yathāragaḥ || 48 ||
[Analyze grammar]

jvalitasya bhavecchāntiḥ prasūnairnimbasambhavaiḥ |
dūrvāṅkurāṃścūtadalaissiktairmadhupayoghṛtaiḥ || 49 ||
[Analyze grammar]

manunā juhuyādagnau saptarātramatantritaḥ |
pratyehaṃ daśasāhasrasaṅkhyāyā rogisannidhau || 50 ||
[Analyze grammar]

abhiṣicya tathā kumbhai rogiṇaṃ cakravidyayā |
badhvā ca gulikāṃ mantrīmocayejjvalitaṃ jvarāt || 51 ||
[Analyze grammar]

gobhūhiraṇyavastrādyairmantriṇaṃ toṣayettataḥ |
brāhmaṇebhyo yathāśakti dadyādgokambalādikam || 52 ||
[Analyze grammar]

bhūtagrahi piśācādi pīḍitānāṃ tathā nṛṇām |
śāntaye juhuyādagnau kiṃśukotthaissamicchataiḥ || 53 ||
[Analyze grammar]

gṛhītānāṃ |
triyahaṃ trisahasraiśca teṣāṃ badhvā śikhāṃ tataḥ |
guggulūtthena dhūpena dhūpitān gṛhapīḍitān || 54 ||
[Analyze grammar]

tāḍayenmantrajaptena daṇḍena latayāpi vā |
piśācādistato brūyānmuñchāmiti prapīḍitaḥ || 55 ||
[Analyze grammar]

śapathaṃ kārayitvātu śikhābandhaṃ ca mocayet |
sthāpitaiḥ kalaśaiḥ paścānmantreṇa grahapīḍitam || 56 ||
[Analyze grammar]

snāpayedbandhayecchāpi gulikāmabhimantritām |
tato vimucya terogāccheto vāgbhirupadravāt || 57 ||
[Analyze grammar]

gṛhṇanviceto vābhi rūpavān |
tejasvī śatamāyuśca bhavenmantraprabhāvataḥ |
nārīca durbhagā cakradhāraṇātsubhagā bhavet || 58 ||
[Analyze grammar]

vandhyā ca garbhiṇī sadyassuprasūssyādapapranūḥ |
anṛtussyādṛtumatī vimukhā sumukhā bhavet || 59 ||
[Analyze grammar]

virahe saṅgatā bhartā bhavedacirakālataḥ |
strīprasūḥ puṃprasūtiśca antanā stanamaṇḍitā || 60 ||
[Analyze grammar]

kumārapakṣipīḍādau bālānāṃ ca yathoditaiḥ |
vidibhirmucyate duḥkhāllabhate cāyuruttamam || 61 ||
[Analyze grammar]

prāsādādiṣu brahmarakṣassamuccāṭanavidhiḥ. |
prāsādepi narendrasya brahmarakṣomukhairgṛhaiḥ |
praveśe sati tanmadhye kumbhān ratnasamanvitān || 62 ||
[Analyze grammar]

rakta |
sthāpayitvā yathāpūrvaṃ samidādyairatandritaḥ |
mantreṇa juhuyānmantrī dvādaśāhan samāhitaḥ || 63 ||
[Analyze grammar]

pratyekaṃ daśasāhasrasaṅkhyāyā kamalāsana |
tāmrapātre śilāyāṃ vā cakramālikhya tatpunaḥ || 64 ||
[Analyze grammar]

dhānyarāśiṣu saṃsthāpya niśāyāṃ prātarutthitaḥ |
prāsādadvāri nikhaneddikṣu cāṣṭasu mudritam || 65 ||
[Analyze grammar]

mantritam |
prokṣayetkumbhutoyena gṛhaṃ sarvamaśeṣataḥ |
palāyante grahassarve dūratassarvato mukhāḥ || 66 ||
[Analyze grammar]

upāsante gṛhāssarve purataḥ |
tadraṣṭrepi na tiṣṭhanti sarvakālamasaṃśayam |
prāsādavartinassarve jīvanti nirupadravāḥ || 67 ||
[Analyze grammar]

dhanadhānyasamṛddhiśca yathā dhanadavesmani |
mūṣikādurnimittanirāvaṇavidhiḥ. |
vastraśayyāsānādīnāṃ daṃśane mūṣikādibhiḥ || 68 ||
[Analyze grammar]

raktastrīdarśane vāpi keśānāṃ dahane tathā |
akasmadgopurādīnāṃ dahane'śanipīḍite || 69 ||
[Analyze grammar]

bhedane |
niśi śakradhanurdarśe nivāte caityabhūruhaḥ |
bhaṅge valmīkajanane dussvapne'nyatra tādṛśe || 70 ||
[Analyze grammar]

evamādau durnimittai śāntimetena kārayet |
yajñavṛkṣasamidbhiśca homaḥ pūrvoktasaṅkhyayā || 71 ||
[Analyze grammar]

puṣṭividhiḥ. |
kuryācca śāntiṃ puṣṭyādikarmaṇā kamalāsana |
karmabhedena kuṇḍabhedavidhiḥ. |
kathyante tāni bahudhā nābhedaṃ yānti bhedataḥ || 72 ||
[Analyze grammar]

kuṇḍāniśāntiṃ puṣpādi |
sarvābhyudayakarmāṇi caturaśreṣu kārayet |
pauṣṭikaṃ padmakuṇḍeṣu śāntiṃ vṛtte sukhāvahaḥ || 73 ||
[Analyze grammar]

trikoṇe māraṇaṃ karma kuṇḍe cāpākṛtau punaḥ |
uccāṭanaṃ yakṣakanyāsādhane koṇapañcake || 74 ||
[Analyze grammar]

ṣaḍaśre stambhanaṃ karma saptāśre mohanaṃ bhavet |
vidveṣaṇaṃ navāśresyādaṣṭāśre māraṇaṃ vidhim || 75 ||
[Analyze grammar]

ekādaśāśre brahmādivaśīkaraṇamācaret |
kuṇḍe daśāśre paśyādi devatātoṣaṇovidhiḥ || 76 ||
[Analyze grammar]

dvādaśāśreṣu puruṣaṃ vaikuṇṭhaṃ draṣṭumācaret |
yonyākāre vivāhārthaṃ kanyārthaṃ kamalāsana || 77 ||
[Analyze grammar]

vaśyārthaṃ |
caturviṃśatyaṅgule syādvistārāyāmakalpanam |
khātaṃ tāvadbhireva syātkuṇḍeṣu niyatiṃ śṛṇu || 78 ||
[Analyze grammar]

tadardhaṃ pādamathavā caturaṅgulameva vā |
parito dvyaṅgulaṃ hitvā bahistisraśca vedikāḥ || 79 ||
[Analyze grammar]

kāryāstāsāṃ ca vistāraścaturaṅgulasaṃmitaḥ |
tāvatye ponnatirbrahman kuṇḍasya dhanuṣaḥ punaḥ || 80 ||
[Analyze grammar]

aṅgulyā navatiṣṣaṭca jyā ca ṣaṭtriṃśadaṅgulā |
śaṅkuṃ vidhāya tanmadhye daśāṅgulasamāyatam || 81 ||
[Analyze grammar]

bhrāmayetparitassūtraṃ kuṇḍaṃ tadvalayākṛtim |
caturaśrasya kuṇṭasya vibhajetpañcadhā bhujam || 82 ||
[Analyze grammar]

dvau bhāgau bhujamekaṃ catriṃ śatpañcāthavā punaḥ |
aṅgulīnāṃ bhavedeṣāṃ trikoṇāṅke bhujaḥ smṛtaḥ || 83 ||
[Analyze grammar]

dvau bhārau |
kuṇḍe ṣaḍaśre ca bhujā aṣṭāṣṭaikādaśāṅgulāḥ |
eko bhujaḥ pañcakoṇe viṃśatyaṅgulisaṃmitaḥ || 84 ||
[Analyze grammar]

saptāśre ca bhūjāyāmo yavaṣaṭkādhikaḥ punaḥ |
tisraśca daśa cāṅgulyaḥ kuṇḍe tvaṣṭāśribhiryute || 85 ||
[Analyze grammar]

dvyadhikā daśa vā bhūmau daśāṃgulyaḥ prakīrtitāḥ |
aṃgulyostu bhujāyāmo nalaskandāṃśa kīrtitaḥ ||  || 86 ||
[Analyze grammar]

nāvāśrakuṇḍeṣu yavā pañcakoṇe bhujāyatiḥ |
daśa cāṅgulayaḥ proktā daśāśre ca caturmukha || 87 ||
[Analyze grammar]

nacāśrakuṇḍeṣu yavā pañca eko |
yavāḥ pañca bhujāyāmo nava cāṅgulayaḥ smṛtāḥ |
ekādaśāśrekuṇḍe tu yavairaṣṭābhiranvitaḥ || 88 ||
[Analyze grammar]

navāḥ |
aṣṭāvaṅgulayaḥ kuṇḍe dvādaśāśre bhujāyatiḥ |
aṣṭādaśāṃgulā phroktā yonikuṇḍeṣu cāyatiḥ || 89 ||
[Analyze grammar]

aṣṭau ca catvāriṃśacca bhavedaṃgulayo'bjaja |
gajoṣṭhasannibhā yoniryadvāśvatthadalopamā || 90 ||
[Analyze grammar]

kuṇḍā nyuktānyathedānīṃ śāntyādiḥ pratikalpyate |
yatkuṇḍaṃ yasya kathitaṃ śāntyādestasya tadbhavet || 91 ||
[Analyze grammar]

dyuktā yathedānīm |
aśvavāraṇaśālāsu cakrayantraṃ yathāvidhi |
likhitvā tāmradārvādau niśāyāmadhivāsayet || 92 ||
[Analyze grammar]

sahaskarṛtaḥ kartapyo homaḥ kuṇḍe śubhe yataḥ |
samidbhiryajña yogyābhiḥ sthāpayetkumbhamarcitam || 93 ||
[Analyze grammar]

kumbhe ubhekuṇḍe yathodite |
atha prabhāte śālāyāṃ yantraṃ khanyānmahītale |
prokṣayetkumbhatoyena gajānaśvān pṛthakpṛthak || 94 ||
[Analyze grammar]

saudarśanena mantreṇa puṇyāhaṃ pācayettathā |
naśyanti vyādhayasteṣāṃ gajāśvānāṃ caturmukha || 95 ||
[Analyze grammar]

balaṃ syādadhikaṃ teṣāmiti saptāhamācaret |
brāhmaṇebhyo dhanaṃ dadyā dyathāśakti ca dakṣiṇām || 96 ||
[Analyze grammar]

bhavatyadhikamiti saptāhaṃ tu samācaret |
dācāryaya ca |
ūrjasvalamatho brahman gajāśvaṃjāyate bhṛśam |
tathā ca pratyahaṃ homassyātsudarśanavidyayā || 97 ||
[Analyze grammar]

mārgasthalamatho |
itthaṃ gomahiṣādīnāṃ rakṣāṃ kurvīta mandravit |
purarakṣāvidhiḥ. |
purarakṣāmathabrahman pravakṣyāmi yathātatham || 98 ||
[Analyze grammar]

stambhaiṣṣoḍaśabhiryuktāṃ darbhamālā pariṣkṛtām |
puramadhye prapāṃ kṛtvā juhuyātsarpiṣā punaḥ || 99 ||
[Analyze grammar]

pālāśībhissamidbhiśca dinānyekonaviṃśatiḥ |
dikṣvāṣṭāsu tathā madhye purasya kamalāsana || 100 ||
[Analyze grammar]

khanyātsaudarśanaṃ yantraṃ sthāpayetkumbhamañjasā |
toyena prokṣayedvidvānnagaraṃ cakravidyayā || 101 ||
[Analyze grammar]

mantraṃ |
ṛgbhiśca pāvamānībhiḥ praśastāryathākramam |
puradvāreṣu saudheṣu maṇṭapeṣu mahībṛtām || 102 ||
[Analyze grammar]

sarvatra nikhanecchakraṃ juhuyā tsamidādibhiḥ |
maraṇavyādhidurbhikṣajvarādivyādhayaḥ punaḥ || 103 ||
[Analyze grammar]

tkamālādinā |
naśyanti balavantaśca bhavanti puravāsinaḥ |
grāmamadhye tathā dikṣu vidikṣu caturāsana || 104 ||
[Analyze grammar]

śṛṅgāṭakeṣu sarveṣu nikhanedāyudhā dhipam |
gṛhavetālarakṣāṃsi vyādha yaścajvarā dayaḥ || 105 ||
[Analyze grammar]

dibhiḥ |
yo makarādayaḥ |
na bādhante puraṃ gramamapasmārādayastathā |
na taskarabhayaṃ kiñchidakālamaraṇaṃ tathā || 106 ||
[Analyze grammar]

puruṣāyuṣavantassyurnarā dhānyadhanānvitāḥ |
saubhāgyaṃ kāntirārogyaṃ tathā kulavipardhayaḥ || 107 ||
[Analyze grammar]

brahmavarcasa mityetadbrāhmaṇānāṃ bhaviṣyati |
payasvinyo bhaviṣanti gāvaḥ pīnapayodharāḥ || 108 ||
[Analyze grammar]

manyadyat |
tadrāṣṭreṣu manuṣyāṇāṃ bhadrameva bhaviṣyati |
pannaganivāraṇam. |
atha vakṣyāmi te brahman pannagānāṃ nivāraṇam || 109 ||
[Analyze grammar]

tadrāṣṭepi |
devālaye nadītīre nandanopavaneṣu vā |
catustambhasamāyuktaṃ catustoraṇabhūṣitam || 110 ||
[Analyze grammar]

abhito darbhamālābhiśśobhitaṃ homa maṇḍalam |
kṛtvā tasmi nnapāṃ kumbhān sthāpayitvā navāparān || 111 ||
[Analyze grammar]

maṇṭapam |
nnavān |
prācyāṃ vedyāṃ punaḥ kuryātkuṇḍaṃ pūrvoktalakṣaṇam |
yajedeteṣu kumbheṣu nava mūrtiryajetkramāt || 112 ||
[Analyze grammar]

mūtīryathākramam |
nivedya pāyasaṃ tebhyaḥ paścātkuṇḍe hutāśanam |
ādadītātha tāmreṇa tālamātraṃ bhujaṅgamam || 113 ||
[Analyze grammar]

nivedyaṃ pāyasānnaṃ syāt |
ādadītaṃ tathā |
prakalpya śeṣamantreṇa pratiṣṭāpya pitāmaha |
tasmiṃścakraṃ likhettasya madhye matsyākṛtiṃ punaḥ || 114 ||
[Analyze grammar]

garuḍaṃ śaṅkhapālaṃ ca kṛṣṇamantraṃ ca veṣṭanam |
tannāgayantraṃ kṣīreṇa ghṛtena madhunāpi ca || 115 ||
[Analyze grammar]

dadhnā śakṛdrasenāpi snāpayeccakravidyayā |
puṣpagandhapradīpādyairupacāraistathāparaiḥ || 116 ||
[Analyze grammar]

iṣṭvā nāgaṃ svamantreṇa cakraṃ cakrasya vidyayā |
kuṇḍamadhye punarnāgayantraṃ khanyādvicakṣaṇaḥ || 117 ||
[Analyze grammar]

tasya cottānarūpasya hutāśa muparisthitam |
kṛtvā dadhnā ghṛtenāpi payasā madhunāpi vā || 118 ||
[Analyze grammar]

samidbhirbrahma vṛkṣasya juhuyānmantrakovidaḥ |
sahasrakṛtvaḥ pratyekamatha gopayasokṣitaiḥ || 119 ||
[Analyze grammar]

nīvārabhāgaissaptāhaṃ juhuyādayutairapi |
apo nastvitimantreṇa juhuyātsādhakottamaḥ || 120 ||
[Analyze grammar]

vānīrabhaṅgaiḥ |
triṣvahassu vyatīteṣu parjanyo meghavāhanaḥ |
dvāvayedavanīṃ kṛtsnāṃ bhūyopi salilodayaiḥ || 121 ||
[Analyze grammar]

ativṛṣṭi praśamanam. |
plāpaye |
ativṛṣṭi praśamanaṃ pravakṣyāmi caturmukha |
viṅgalākāramātmānaṃ dhyātvā piyīṣabhāvitam || 122 ||
[Analyze grammar]

pi svakṛtaṃ tathā |
śūlavajra dharaṃ cāpi mantravi nmantrabhūṣaṇam |
tailājyasiktai rjuhuyāllājanarṣapalāvaṇaiḥ || 123 ||
[Analyze grammar]

karaṃ cāpi mantravitkopi bhūṣaṇaḥ |
dbhūribhūṣayaḥ |
madhu ca rājasarṣapalānalaiḥ |
juhuyājjvalite vahnāvayutaṃ saptasāgarāt |
vṛṣṭiśabdaṃ puraskṛtya stambhayeti padadvayam || 124 ||
[Analyze grammar]

prayoktavyamidaṃ brahmanmantrānte mandravedinā |
atha śāmyati sā vṛṣṭirmahatī cakravidyayā || 125 ||
[Analyze grammar]

rāṣṭrādīnāṃ kṣobhaśāntiḥ. |
atha rāṣṭrapurādīnāṃ kṣobhaśāntiṃ tathā śṛṇu |
akṣarāṣṭhagataṃ cakraṃ pratiṣṭhāpya yathāvidhi || 126 ||
[Analyze grammar]

pure rāṣṭre tathā khanyāttatkāṣṭhairjuhuyāttathā |
sahasā kṣobhamāyānti vājivāraṇasaṃkulam || 127 ||
[Analyze grammar]

tathā caiva |
rāṣṭraṃ ca kṣubhitaṃ brahmannanavasthaṃ bhaviṣyati |
yati śāntau matiṃ kuryāccakramudvāsya tatpunaḥ || 128 ||
[Analyze grammar]

snāpayedbhagavantaṃ ca sahaśrakalaśāmbabhiḥ |
jhaḍityeva praśāntaṃ pyādduritaṃ purarāṣṭrayoḥ || 129 ||
[Analyze grammar]

rāṣṭādilambhanam. |
rāṣṭrādilambhanaṃ te'dya pravakṣyāmi caturmukha |
upetaṃ dalaṣaṭkoṇe karṇikākesarānvitam || 130 ||
[Analyze grammar]

cakrābjaṃ kārayedbhūmau medhyāyāṃ kamalāsana |
tadbahirnābhivalayaṃ ṣaḍaraṃ tadbhahirlikhet || 131 ||
[Analyze grammar]

tadbahirnemivalaṃya jvālāmālā samanvitam |
tadbahiḥ kalpayetpīṭhaṃ caturdvāra pariṣkṛtam || 132 ||
[Analyze grammar]

śobhopaśobhayuktaṃ ca kṛtvā maṇḍalamidṛśam |
tasmin sudarśanaṃ brahman pūjayitvā yathāvidhi || 133 ||
[Analyze grammar]

bhogopa |
samidbhirannai rāṅyaiścha hutvā mantraṃ prasīdatu |
śṛṅge cakraṃ deharāṣṭraṃ deharāṣṭraṃ tathā dhanam || 134 ||
[Analyze grammar]

mahyaṃ tvaṅge cakramekaṃ |
ityetāṃ pāvanīṃ gādhāṃ japānte prārthayanpaṭhet |
atha tasya puraṃ rāṣṭraṃ grāmaṃ cakraṃ prayacchati || 135 ||
[Analyze grammar]

pāvakīm |
yadi tasya |
prabhraṣṭarājya prāptividhiḥ. |
atha prabhaṣṭarājyānāṃ manujānāṃ yathā śriyaḥ |
tathā vakṣyāmite brahmannuvāyaṃ cakravidyayā || 136 ||
[Analyze grammar]

purā bhūtā |
antasthitasya padmasya syātpalāśacatuṣṭayam |
athāṣṭau dvādaśa brahman ṣoḍaśātha catuṣṭayam || 137 ||
[Analyze grammar]

atha |
syātpañcāśaccatuṣṭayam |
tathā |
viṃśatiśca tathā triṃśaddvau krameṇa bahiśchadāḥ |
iti ṣaḍvidha patrasya karṇikāyāṃ sudarśanam || 138 ||
[Analyze grammar]

mantrasya |
yeṣvatho ṣaṭprakāreṣu palāśeṣu yathākramam |
mūrtīścatasraḥ prathamaṃ tathāṣṭau dvyadhikā daśa || 139 ||
[Analyze grammar]

iṣṭvāṣat yaṭphrakāreṣu |
ṣoḍaśātha sahasraṃ ca viṃśatiśca pitāmaha |
atha dvātriṃśatiṃ paścādantarāleṣu ṣaṭ svapi || 140 ||
[Analyze grammar]

satsvapi |
yathākramaṃ bhūṣaṇāni śrīvatsaprabhṛtīnyatha |
aṣṭau śaktīśśriyā sārdhaṃ cakrādiṃ homa maṇḍalam || 141 ||
[Analyze grammar]

maṇṭapam |
kavīn saptādhikān pañca kumudādīnanantaram |
indrādīnatha dikpālān pūjayenmantrakalpavit || 142 ||
[Analyze grammar]

samidbhirbhilvarūpābhistalaiḥ padmaistathā ghṛtaiḥ |
sahasrakṛtvaḥ pratyekaṃ juhuyāccakravidyayā || 143 ||
[Analyze grammar]

itthaṃ gate saptarātre prātarutthāya mantravit |
sthāpitaiḥ pañcaviṃśatyā kumbhaiśśālikṛtāsanaiḥ || 144 ||
[Analyze grammar]

ghṛtādipūritairbrahman cakravidyābhimantritaiḥ |
rājyabhraṣṭaṃ mantrahīnaṃ danyubhiḥ paripīḍitam || 145 ||
[Analyze grammar]

bhāgyahīnaṃ |
rājānaṃ brāhmaṇaṃ vaiśyaṃ tathānyaṃ duritāhatam |
abhiṣiṃcet smaran cakraṃ tanmantreṇa vidhānavit || 146 ||
[Analyze grammar]

tathā prakalpayetyantraṃ dāpayeddakṣiṇāṃ guroḥ |
itthaṃ kṛte caturviktrasaubhāgyaṃ rājyalambhanam || 147 ||
[Analyze grammar]

rājalaṅghanaṃ. rājyalābhadam |
dasyunāśo bhavedbhadraṃ syātsudarśanatejasā |
ādāvante tathā brahman haṃsamantravatā punaḥ || 148 ||
[Analyze grammar]

viśva |
nāśayeccakramantreṇa viṣaṃ sthāparajaṅgamam |
saṅgrāmavijayavidhiḥ. |
atha saṅgrāmavijayaṃ vakṣyāmi kamalāsana || 149 ||
[Analyze grammar]

kṛpāṇe torame śaktau śareṣu valaye tathā |
āyudheṣu tathānyeṣu lalāṭe vājihastinām || 150 ||
[Analyze grammar]

tathā dvaja paṭhānteṣu likhitvācakramaṇḍalam |
praviśya samaraṃ bhīmaṃ ripūṇāṃ romaharṣaṇam || 151 ||
[Analyze grammar]

patākeṣu |
heṣitena turaṅgāṇāṃ bṛhmitena viṣāṇinām |
harṣanādena yodhānāṃ rathanemisvanaistathā || 152 ||
[Analyze grammar]

turaṅgama khurakṣuṇḍaiḥ pārthivaiḥ pāṃsumaṇḍalaiḥ |
tirohitanabhassūryaṃ kṛtāntasadanopamam || 153 ||
[Analyze grammar]

rudhirāsrāva saṃbhrāntaṃ vetālamithunodyatam |
māṃsasaṅgrāha ṇoḍḍīnasahasraśyenasaṅkulam || 154 ||
[Analyze grammar]

rudhirasvamasaṃ |
ṇāsīna |
jvālāmālāmayaṃ cakraṃ dhyāyan jitvā ripūnapi |
akṣanāgapraharaṇairniṣkṛyetpṛtanāmukham || 155 ||
[Analyze grammar]

atha vā rājyasīmāsu śaṅkān khadirasambhavān |
sthāpayeccakramentreṇa hutaśiṣṭaghṛtokṣitān || 156 ||
[Analyze grammar]

agniprakārarūpastena śakyaṃ prekṣituṃ paraiḥ |
praveśe kampanaṃ brahman brahmavidyā prabhāvataḥ || 157 ||
[Analyze grammar]

kiṃpunarbrahman cakra |
yatra yatra bhayaṃ puṃsāṃ tatra tatrābhayaṃ bhavet |
cakramadhyastamātmānaṃ dhyāyantaṃ kupitātmanaḥ || 158 ||
[Analyze grammar]

dhyātvāntaṃ |
parvatārohaṇe'raṇye sāgaraplavanādiṣu |
vyāghrasiṃhavarāhādi sannipātaiḥ khile pathi || 159 ||
[Analyze grammar]

gacchanna bhayamāpnoti cakramantramimaṃ japan |
taṃ nacchindanti śastrāṇi na taṃ dahati pāpakaḥ || 160 ||
[Analyze grammar]

yamavā |
na cainaṃ kledayantyāpo yasyaiṣa hṛdaye manuḥ |
brāhmaṇakṣatravaiśyānāṃ śūdrāṇāṃ kamalāsana || 161 ||
[Analyze grammar]

pratilomānulomānāṃ kuryātsaṃ vanasaṃ punaḥ |
samidbhirbrahmavṛkṣāṇāmaśvatthavaṭavṛkṣayoḥ || 162 ||
[Analyze grammar]

vananāmbuja. valanaṃ punaḥ |
plakṣodumbarajātīnā mapavargasya pāpake |
homaṃ kuryādyathāsaṅkhyaṃ tathā tajjātiyoṣitām || 163 ||
[Analyze grammar]

māpāmārgasya |
brāhmaṇaśśriyamāpnoti homena śvetapaṅkajaiḥ |
raktapadmairnarendrasya vaiśyasya śvetapāṭalaiḥ || 164 ||
[Analyze grammar]

śrīphalairāhutiṃ kurvan rāṣṭrasyādhipatirbhavet |
aṅgena nyastamantreṇa yāṃ spṛśedaṅganāṃ naraḥ || 165 ||
[Analyze grammar]

tasya sā vaśamāyāti mṛtaṃ cāpyanugacchati |
apamṛtyunivāraṇam. |
apamṛtyujayaṃ vakṣye yathātadavadhāraya || 166 ||
[Analyze grammar]

homaśālāgate kuṇḍe samya gādhāya paṅkajam |
tasminnāvāhya deveśaṃ dūrvākāṇḍairyathokṣitaiḥ || 167 ||
[Analyze grammar]

gārā dyapāvakam |
hetīśaṃ |
juhuyātkoṭibhirmantrairyathāśaktyathavā punaḥ |
iti māsadvayaṃ rakṣetpāvakaṃ niyatendhriyaḥ || 168 ||
[Analyze grammar]

homānte yadi bhūpālastulārohaṇamācaret |
anyaścedātmanoyatsvaṃ dadyādbrāhmaṇasātprati || 169 ||
[Analyze grammar]

kalaśaiḥ pañcaviṃśatyā snāpayeccakravidyayā |
evaṃ kṛte caturvaktra kālamṛtyuṃ jayennaraḥ || 170 ||
[Analyze grammar]

sthāpa |
apamṛtyuḥ kathaṃ tasya tajjaye nāsti saṃśayaḥ |
athavā kālamṛtyośca jayo pāyo'pagamyatām || 171 ||
[Analyze grammar]

niṣṭaissahasrasaṅkhyātaiḥ pratikṛtya pitāmaha |
dvibhujaṃ puruṣākāraṃ bhrukuṭīkuṭilekṣaṇam || 172 ||
[Analyze grammar]

daṃṣṭrākarālavadanaṃ varāharudhirekṣaṇam |
yaṣṭiṃ kareṇa savyena pāśaṃ vāmena bibhratam || 173 ||
[Analyze grammar]

prakṣālya pañcabhirgavaiḥ pañcopaniṣadā tathā |
navakairabhiṣicyātha dhānyarāśiṣu nikṣipet || 174 ||
[Analyze grammar]

āvāhya paścādvyāhṛtyā pūjayitvāsvanāmabhiḥ |
homamagnau prakurvīta samiccarughṛtairapi || 175 ||
[Analyze grammar]

ṛgbhiḥ kṛtā ntaliṅgābhirbrahman vyāhṛtibhi stathā |
tataḥ prabhāte viprāya taṃ pumāṃsaṃ hiraṇmayam || 176 ||
[Analyze grammar]

pūtāya bhagavadbhaktyā pañcakālānuvartine |
dāpayetkāla mṛtyuṃ ca jitvāsyātprāyaṣaṃ padam || 177 ||
[Analyze grammar]

mṛtyuṃ vāsajitvā syāyuṣam. ityasti |
māraṇavidhiḥ. |
atha māraṇametarhi śrūyitāṃ caturāsana |
vivikte kalpayeddeśe homaśālāṃ vidhānavit || 178 ||
[Analyze grammar]

tanmadhye kalpayetkuṇṭacāryo dakṣimāṇāmukhaḥ |
gṛhītvākṣasya phalakāṃ hastadvayasamāyatām || 179 ||
[Analyze grammar]

tadardhavistrṛtāṃ brahman ghanaṃ ca caturaṅgalam |
tasyā likhitvā dveṣyasya vapuḥ pratyakṣasaṃmitam || 180 ||
[Analyze grammar]

pratikūle'tha nakṣatre riporaṣṭamarāśiṣu |
kṛṣṇapakṣe viśeṣeṇa prakuryānmaraṇakriyām || 181 ||
[Analyze grammar]

prācyāṃ bhāge'tha kuṇḍasya ṣaḍaraṃ cakramālikhet |
kṛṣṇasūtreralaṅkṛtya tasmin cakraṃ pratiṣṭhitam || 182 ||
[Analyze grammar]

kṛṣṇagandhaiḥ kṛṣṇapuṣpaiḥ pūjayet kṛṣṇavāribhiḥ |
śmaśānādvā sunilayādvalmīkānmṛdamāharet || 183 ||
[Analyze grammar]

śmaśānādau |
tāṃ ripoḥ pādadhūlībhirvyāmiśrāṃ kamalāsana |
unmattarasamiśreṇa kharamūtreṇa peṣayet || 184 ||
[Analyze grammar]

viṣṭhayā vā mṛdā vāpi dveṣyasya pratiyātanām |
tasyāṃ prāṇān pratiṣṭhāpya mantreṇānena mantravit || 185 ||
[Analyze grammar]

udgīthamaprameyaṃ ca mandaraṃ bhuvanaṃ tathā |
krodhānilau paścimāsyaṃ hutāśaṃ madhusūdanam || 186 ||
[Analyze grammar]

pracaṇḍagopanau rāmaṃ bhāskaraṃ paścimānanam |
namadhyaṃ gopanadvandvamamuṣyeti padaṃ punaḥ || 187 ||
[Analyze grammar]

jīvā iha sthitā śabdaṃ viṣṇudakṣodayāṃ stathā |
krodharūpaṃ tapasyantaṃ sarvaśabdamanantaram || 188 ||
[Analyze grammar]

nabhasvantaṃ |
vikramaṃ vighnarājātrivahni bandhū ca gopanam |
vanamālādharaṃ rāmaṃ pāṅmanaḥ kāya ityapi || 189 ||
[Analyze grammar]

atha māyā tṛtīyāntaṃ loḍantaṃ yāni yanmukham |
svāhāvasānamuddhṛtya praṇavāntānikaṃ  manum || 190 ||
[Analyze grammar]

prathamāyāṃ |
dhānyavānmukham |
tāṃ ca prāṇavatīṃ kuṇḍe khanyāmattānaśāyinīm |
phalakāsthitamākāmanu lipya pātāmaha || 191 ||
[Analyze grammar]

likhya |
pūrvoktayā mṛdā paścātprāṇinaṃ prāṇavidyayā |
pādenākrāntahṛdayo roṣalohitalocanaḥ || 192 ||
[Analyze grammar]

sahasrakṛtvaścakrasya mantraṃ bhāṣeta mantravit |
vṛṣavṛkṣaprarūḍhena śaṅkunā netrayorhṛdi || 193 ||
[Analyze grammar]

akṣavṛkṣaathavāviṣavṛkṣaiti syātkim |
hastayoḥ pādayorguhyeśrotrayornāsikodare |
anyeṣvapi pratīkeṣu vadhaṃ kuryādvicakṣaṇaḥ || 194 ||
[Analyze grammar]

vedhaṃ |
tathā kṛte ripo statadgātraṃ hīnaṃ bhaviṣyati |
atha kuṇḍeśmaśānāgniṃ nidadhīta pitāmaha || 195 ||
[Analyze grammar]

darbhaiḥ paristare dvedvāṃ dakṣiṇāpaścimonmukhān |
paridhiṃ tadvadākīrya kṛtvā rākṣāṃ tathātmanaḥ || 196 ||
[Analyze grammar]

ṛtvigbhiṣṣoḍaśoddiṣṭairdvāreṣvadhyayane kṛte |
brāhmaṇebhyo dhanaṃ datvā hetirājamanusmaran || 197 ||
[Analyze grammar]

akṣakāṣṭhapraklṛptābhyāṃ sruksruvābhyāṃ yathāvidhi |
kṛṣṇapannagarājīva kṛṣṇotu kṣatajokṣitaiḥ || 198 ||
[Analyze grammar]

marīcaissarṣapai ryuktānaṣṭadhānyāṣṭadhānvitān |
samidho'kṣasya juhuyātsahasraṃ prativāsaram || 199 ||
[Analyze grammar]

rmiśraistathānyaiścauṣadhānvitaiḥ |
ripunakṣatra vṛkṣāṇāṃ samidhaśchāpi mantravit |
mantrānte śatrunāmānaṃ mārayeti prakīrtayet || 200 ||
[Analyze grammar]

hotavyaṃ cāvamānena homaṃ kṛtvā dine dine |
yāvadbhavati kṛtyāyā darśanaṃ jātavedasi || 201 ||
[Analyze grammar]

hotavyaśca pramāṇena |
krameṇatāvajju huyādvāsarāvekaviṃśatim |
phalakāmapi vedasthāṃ homadhūpena dhūpayet || 202 ||
[Analyze grammar]

aguruṃ guggulaṃ cāpi dhūpārtha manale dahet |
atha saptasvatīteṣu divaseṣu pitāmaha || 203 ||
[Analyze grammar]

saptasvahassu madhye ca yathākramanumi jvarāḥ |
ākrośo vedanā tīvrā gātrāṇāmavidheyatā || 204 ||
[Analyze grammar]

hikkā niśvāsavicchedo jihvāhānistathāripoḥ |
bhavantihi prabhāvena cakramantrasya niścitam || 205 ||
[Analyze grammar]

iti dvisaptake'tīte divase'nantare punaḥ |
madhyaretre kṛte home kṛtyā tasmādvibhāvasoḥ || 206 ||
[Analyze grammar]

kṛtyāṃ tasyā |
triśūlabhīṣaṇairhastai ssaptabhistribhiraṅghribhiḥ |
jihvayā raktavarṣiṇyā lelihānā nijaṃ mukham || 207 ||
[Analyze grammar]

ssandarśitaśarādibhiḥ |
udgirantī svanetrābhyāmājvasiktaṃ havirbhujam |
narāsthimālāṃ bibhrāṇā purītatkatamekhalā || 208 ||
[Analyze grammar]

nūpurīkṛtamekhalā |
kapolakuṇḍalopetā prahasantī bhayānakam |
daṇḍaṃ ghaṇṭāṃ tathā śūrpaṃ mārjanīṃ pāśamaṇḍalam || 209 ||
[Analyze grammar]

bibhratī lambamānābhyāṃ hastābhyāṃ muktamūrdhajā |
adhirūḍhāparaskandhamandhakāranibhākṛtiḥ || 210 ||
[Analyze grammar]

stanābhyāṃ |
sphuliṅgamaṇḍalastheva vimuktāṭopabhīṣaṇā |
utthāya prāñjalirbhūtvā kiṃkaromiti bhāṣate || 32. || 211 ||
[Analyze grammar]

abhidhāsyatyathācāryaḥ prāṇān hara riporiti |
ādiṣṭā sā tathetyuktvā ripuṃ tasya mahātmanaḥ || 212 ||
[Analyze grammar]

api dūrasthitaṃ hatvā guruṃ punarupaiṣyati |
atha pūrṇāhuṃtiṃ hutvā hotṛbhissaha mantravit || 213 ||
[Analyze grammar]

pūrva |
dvāviṃśe divaselakṣaṃ ṣaḍakṣaramimaṃ japet |
tathāparājitaṃ mantraṃ nārasihmamanuṃ tathā || 214 ||
[Analyze grammar]

dvādaśe |
ghṛtādipūritaiḥ kumbhairviṃśatyā pañcabhiḥ punaḥ |
ātmābhiṣekaṃ kurvīta cakramantrābhimantritaiḥ || 215 ||
[Analyze grammar]

kurvanti |
enaso mucyate tasmāttathā śāntirbhaviṣyati |
uccāṭanam. |
uccāṭanaṃ pravakṣyāmi yathāvatkamalāsana || 216 ||
[Analyze grammar]

nimbaduttūrapratrāṇāṃ śmaśānāṅgāramiśritaiḥ |
rasairakṣasya kāṣṭhena dvihaste pretavāsasi || 217 ||
[Analyze grammar]

kāmena dvihaste vrata |
ṣaṭkoṇe nābhinemyajke maṇḍale kramaśolikhet |
nāmadheyaṃ riporantaḥ procyayāme tha paścime || 218 ||
[Analyze grammar]

prācye yāmyetha paścime |kakāraṃ bhavanaṃ brahmannīkāra bhavanaṃ punaḥ |
yakāraṃ bhuvanaṃ brahman jhakāraṃ bhuvanaṃ tathā |
śiṣṭeṣu triṣu koṇeṣu tathoṣṭe maṇḍalādayaḥ || 219 ||
[Analyze grammar]

bhavanam |
sarvakośeṣvapi aśuddhiḥ |
tadārūḍhaṃ ripuṃ cāpi kuṇaaḍe cāpākṛtau punaḥ |
samidbhirniṃbavṛkṣasya tathā ca viṣabhūruhaḥ || 220 ||
[Analyze grammar]

juhuyādabhito vahnāvamṛtaṃ ploṣayan ripum |
yatra dhvajaṃ taṃ badhnī yāducchrite caityapādape || 221 ||
[Analyze grammar]

ahobhirekaviṃśatyā ripustasya mahānapi |
adhiṣṭānaṃ nijaṃ hitvā bhāryāputrādibhissaha || 222 ||
[Analyze grammar]

palāyate diganteṣu na kvacillabhate sthitim |
vidveṣaṇam. |
atha vidveṣaṇaṃ brahman yathāvadavadhāraya || 223 ||
[Analyze grammar]

akṣapādapakāṣṭhena snigdhayorākṛtidvayoḥ |
kṛtvā tayorlikhenmantraṃ nāmadheyaṃ tayorapi || 224 ||
[Analyze grammar]

vidveṣaya padopeta masṛjādhyāṅkṣa kārayoḥ |
ākhumārjārayorbrahman tathā sarvamayūrayoḥ || 225 ||
[Analyze grammar]

masṛjā dhvāṃkṣatārayoḥ |
tathānyeṣāṃ viruddhānāṃ tiraścāṃ pakṣiṇāmapi |
niba dhya rajjumāyāmāṃ mūrdhajairmahiṣāśvayoḥ || 226 ||
[Analyze grammar]

dhyārajju māyāyā |
tathā te akṛtī badhvā vyastayostukṛtaṃ mukham |
apidadhyāttayorāsyaṃ japenmantraṃ ṣaḍakṣaram || 227 ||
[Analyze grammar]

vyatyastaṃyoḥ kṛtā mukhīvāstadhostu kṛtāmukhī |kṛte khanyāatha khanyā |
kuṇḍe ca homaṃ kurvīta samidbhi rmṛtyubandhayoḥ |
aṣṭottarasahasreṇa huyādagnau sudarśanam || 228 ||
[Analyze grammar]

rmṛṇabālayoḥ |
dhyāyanna |
yudhyeta snigdhayordvandvaṃ kākolūkādisaṃmitam |
itthaṃ daśa svatīteṣu divaseṣu sa mantravit || 229 ||
[Analyze grammar]

apākṛṣyati dampatyo mamatvaṃ mitrayorapi |
kṣīraisnāyāttayorbhūyaḥ prītarbhavati pūrvavat || 230 ||
[Analyze grammar]

mamṛtyaṃ |
kṣīrasnānāt |
stambhanam. |
athābhidhīyate brahman stambhanaṃ taṃ niśamyatām |
śilātale likhitvātha catuṣkoṇa catuṣṭayam || 231 ||
[Analyze grammar]

teṣu pratyekamālikhya patrairdivyaiḥ pitāmaha |
gṛhaṃ vāmanamantraṃ tamindukāntacatuṣṭayam || 232 ||
[Analyze grammar]

prītai |
tamiṃdra |
vajrāṅkamapi puṣpaistatpūjayetkanakaprabham |
sthāpayitvā sthaṇḍile'sminnāsitvā mantramirayet || 233 ||
[Analyze grammar]

tale tasmin |
stambhayeti padaṃ cāpi juhuyādarkakhaṇḍikāḥ |
stambhanaṃ syāt jhaḍityevaṃ vivāhe garbhalābhake || 234 ||
[Analyze grammar]

stambhanasya jhaḍityeva |
vādajalpavitaṇḍāsu kathāsvapi ca vādinām |
vakṣyāmi skhalanaṃ brahman likhitvā pratiyātanām || 235 ||
[Analyze grammar]

tilakaṃ |
dveṣyasyālayavaistalyā gomayāṅgāramiśritaiḥ |
tadaṅgeṣu likhenmantraṃ tadbījena samanvitam || 236 ||
[Analyze grammar]

dveṣyasya vayamevastu bhikṣāgomaya kumbhakaiḥ |tadanaiṣu |
atha syācchaktihīnaṃ tu matidveṣasya dehinaḥ |
atha te tāḍanaṃ vakṣye duttūrahayamārayoḥ || 237 ||
[Analyze grammar]

mayi dveṣyasya |
durdhūraṃ bhaya |
arkasya ca rase brahman śmaśānāṅgāramiśritaiḥ |
ḷikhetpratikṛtiṃ bilva kāṣṭhe pretasya vāsani || 238 ||
[Analyze grammar]

saṅkhakīlamathādhāya caturaṅgulasaṃmitam |
aṅgāni tāḍaye ttasya tena kīlena mantravit || 239 ||
[Analyze grammar]

ṣaḍakṣarasya kurvīta nityaṃ japa matandritaḥ |
dhanādihānistasya syānnyaste dveṣṭi sa mantravit || 240 ||
[Analyze grammar]

vaśīkāraḥ. |
vaśīkāramahaṃ brahman bhūpatīnāṃ bravīmite |
kuṣṭhakuṅgumasiddhārdhakarpūrāgurucandanaiḥ || 241 ||
[Analyze grammar]

kuṣṭhaṃ ca kuṅgumaṃ lodhraṃ |
gorocanānvitaiścāpi kusumbharajasā saha |
bhūrjapatre ḷikheccakraṃ ṣaḍareṣu ṣaḍakṣaram || 242 ||
[Analyze grammar]

tadbahirdvādaśāraṃ ca nābhinemisamanvitam |
dvādaśākṣaramālikhya dvādaśāraṃ tato bahiḥ || 243 ||
[Analyze grammar]

aṣṭākṣareṇa mantreṇa haṃsamantreṇa cānvitam |
tadbahirdvādaśajvālaṃ pāśāṅkuśamanudvayam || 244 ||
[Analyze grammar]

sādhyasya nāmadheyena praṇavenāntarāṅkitam |
ābhiṣṣoḍaśabhirbrahman vidarbhitamanantaram || 245 ||
[Analyze grammar]

tadetadgulikāṃ kṛtvā padmasūtreṇa veṣṭitām |
cakrābje vā sitāṃ kṛtvā pūjitāṃ kusumādibhiḥ || 246 ||
[Analyze grammar]

homaṃ padmākṛtaukuṇḍekṛtvā kusumasarpiṣā |
dvādaśāhānikṛtvaivaṃ maṅgālyādīni sādhayet || 247 ||
[Analyze grammar]

maṅgalādiṣu |
rājadayo mukhaṃ tasya prekṣantevivaśā iva |
tasya dūrātpalāyante kūśmāṇḍapramukhā grahāḥ || 248 ||
[Analyze grammar]

pātālasādhanam. |
rasādala praveśaṃ te kathayāmi caturmukha |
bilvadāruṃ samāsādya kusumbharajasā sudhīḥ || 249 ||
[Analyze grammar]

likhitvā ṣaḍaraṃ cakraṃ bahistasyātha mantravit |
yathopadeśaṃ pātālaṃ pannagāsurasaṅkulam || 250 ||
[Analyze grammar]

yathoddeśaṃ ca |
likhetkṛtvā punaḥ kuṇḍaṃ tasminnādhāya pāvakam |
juhuyānna ramāṃsena japenmantraṃ ca sarvaśaḥ || 251 ||
[Analyze grammar]

dvādaśāhena te paścātpāpālatalasaṃśrayāḥ |
upasthāsyanti taṃ bhītā yuvatyaḥ kāmapīḍitāḥ || 252 ||
[Analyze grammar]

taṃ grahiṣyanti bhartāramahaṃ purvaṃ śucismitāḥ |
pāṇibhirlolavalayaiḥ kāmayānāḥ priyaṃvadāḥ || 253 ||
[Analyze grammar]

rasāyanādi dāsyanti tasmai pātālavartine |
tadbhakṣaṇena dīrghāyustābhissaha yathepsitam || 254 ||
[Analyze grammar]

tataḥ prabhāvāt |
raṃsyate ramyadeśeṣu yatra vā jāyate ruciḥ |
khaḍgasiddhiḥ. |
khaḍgasya sādhanaṃ brahmannidānīṃ kathayāmite || 255 ||
[Analyze grammar]

aśvatthapatrā ntaritaṃ khaḍgaṃ śāstroktalakṣaṇam |
spṛṣṭvā ṣaḍakṣaraṃ mantraṃ japeddhyātvā sudarśanam || 256 ||
[Analyze grammar]

dṛṣṭvā |
atha khaḍgasya tāpasyātsayakṣyādīni jeṣyate |
tasmin dhūmāyamāne tu gandharvādhipatirbhavet || 257 ||
[Analyze grammar]

tasmin jvālāmukhe brahman vidyādharapatirbhavet |
gṛhītvā taṃ punaḥ khaḍgaṃ yatheṣṭaṃ lokamāpnuyāt || 258 ||
[Analyze grammar]

parakāyapraveśaḥ. |
gomayenopalipte'tha śūnyāgāre pitāmaha |
cakraṃ likhitvā sumanāssitapuṣpauralaṃkṛtam || 259 ||
[Analyze grammar]

vraṇahīnaṃ śavaṃ tasmin brāhmaṇasya nṛpasya vā |
prācīna śirasaṃ kṛtvā māhiṣena ghṛtena tam || 260 ||
[Analyze grammar]

prāṇahīnaṃ |
pādayormantravillimpedasahāyo'pramattadhīḥ |
tadvakṣasi padaṃ kṛtvā mantrarājamidaṃ japet || 261 ||
[Analyze grammar]

pratyahaṃ juhuyādagnau samidbhi rvetrabhūruhaḥ |
kṛte saṅkhyaṃ  japenmantraṃ janahomaiḥ pitāmaha || 262 ||
[Analyze grammar]

rnetra |
tattaddhomaiḥ |
utthāsyati śavaḥ prāṇī niśīthe kalpitāñjaliḥ |
satasmai mandrasiddhāya vakti divyaṃ rasāyanam || 263 ||
[Analyze grammar]

pādukāmañjanaṃ khaḍgaṃ pradāsyati yathepsitam |
yadidaṃ tena khaḍgena hatvā śnīyāttadāmiṣam || 264 ||
[Analyze grammar]

nīyā |
trailokya viṣayaṃ jñānaṃ lapsyate caturāsana |
valīpalitahīnatvamamaratvaṃ ca setsyati || 265 ||
[Analyze grammar]

vijayaṃ |
nidhānānyapi gūḍhāni pratyakṣamiva paśyati |
rasasiddhiḥ. |
rasaṃ vimṛjya pāṣāṇe likheccakraṃ ṣaḍakṣaram || 266 ||
[Analyze grammar]

rasaṃ nidhāya mūṣāyāṃ badhvādravyairyathocitaiḥ |
kṛtvābhimantritraṃbrahman cakramantreṇa kalpavit || 267 ||
[Analyze grammar]

upayuñjīta medhāvī japeccāpi ṣaḍakṣaram |
ārogyaṃ balamaiśvaryaṃ kālamṛtyuvyatikramam || 268 ||
[Analyze grammar]

vāgmitvaṃ buddhimatvaṃ ca rūpasaṃvananaṃ vayaḥ |
sabhasthale gatiścāpi sākṣādiva garutmataḥ || 269 ||
[Analyze grammar]

ityādayo guṇāstasya bhaviṣyantina saṃśayaḥ |
pādukāsiddhiḥ. |
yathā na pādakhedassyāddūraṃ gatvāpi tacchruṇu || 270 ||
[Analyze grammar]

kākajaṅghāmupādāya kokilekṣaṇasaṃhitām |
balāṃ moṭārasaisteṣāṃ saऱpuṅkharasānvitaiḥ || 271 ||
[Analyze grammar]

moṭāṃ |
sarṣapasnehaṃsamiśraiścakramāntrābhimantritaiḥ |
liptvā pādayutaṃ cakraṃ kṛtvāraṇyamahāpathe || 272 ||
[Analyze grammar]

sahasrastena |
liptapādayutaṃ cakraṃ gatvāraṇamahāpatham |
yojanānāṃ sahasre dve na khedaṃ samavāpnuyāt |
yakṣīsādhanam. |
yakṣīsiddhiṃ pravakṣyāmi tāṃ likhet kṣauma pāsasi || 273 ||
[Analyze grammar]

vāsasīm |
nya grodhamāle tāṃ dhyātvā yakṣīvidyāṃ japedbadhaḥ |
ārādhya guggulūtthena dhūpena kamalāsana || 274 ||
[Analyze grammar]

snātvā |
samidbhirvaṭavṛkṣasya tathāśoka karañjayoḥ |
raktapadmaistilaiścāpi juhuyājjātavedasi || 275 ||
[Analyze grammar]

ekaviṃśati rātrānte kampate sa vaṭo muhuḥ |
dṛḍhabuddhiḥ punaścāpi mantramevaṃ japedbudhaḥ || 276 ||
[Analyze grammar]

atha pratyakṣarūpā sā yakṣī kalyāṇalakṣaṇā |
snigdheva jananī siddhiṃ tasmai datvā yathepsitām || 277 ||
[Analyze grammar]

rakṣeddatvā |
amunaiva vidhānena yakṣā vaiśravaṇādayaḥ |
pratyakṣabhūtā dāsyanti sādhakena vṛtaṃ varaṃ || 278 ||
[Analyze grammar]

vṛtam |
yathā yathā'dhiko homo jape vā kamalodbhava |
amuṣya cakramantrasya pañcakoṭiryathottaram || 279 ||
[Analyze grammar]

tathā tathā padānyetā nyavadhūyeta kilbiṣam |
ādityānāṃ saśāṅkasya vasūnāṃ marutāmapi || 280 ||
[Analyze grammar]

vadānyetānyāvedyāviha |
aśvinorvāsavasyāpi manvādīnāṃ tapasvinām |
rudrāṇāṃ brahmaṇaścāpi cakramantrasya vaibhāvta || 281 ||
[Analyze grammar]

sahasra koṭisaṅkhyena homena ca japena ca |
tapasā cātitīvreṇa labhate vaiṣṇavaṃ padam || 282 ||
[Analyze grammar]

kiṃ bhūyasā pralāpena yatreṣṭaṃ yadbhaviṣyati |
sa tena tena labhate pāpe bhyopi pramucyate || 283 ||
[Analyze grammar]

ityetatkathito brahman ṣaḍakṣaramahāmanoḥ |
kalāssaṃgraharūpeṇa rahasyassarvasiddhidaḥ || 284 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 32

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: