Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
triṃśo'dhyāyaḥ |
|
tithidevatāmantrāḥ. |
śrībhagavān |
tithiyāgaṃ caturvaktra bravīmi sukhapādhanam |
kāmyakarmaṇaḥ kālaḥ. |
kāmyasya karmaṇaḥ kālaśśuklapakṣastathā tithiḥ || 1 ||
[Analyze grammar]

tithiyogaṃ |
japahomārcanaissamyakkāleṣvārādhayetsudhīḥ |
tithidevatāḥ. |
agnirbrahmādhaneśānau vighneśaśśrīṣṣaḍānanaḥ || 2 ||
[Analyze grammar]

agniḥ prajenaśceśāno |
bhānurvṛṣadhvajo durgā yamo valanighādanaḥ |
viṣṇuḥ kāmo'śvinau candra ityuktāstithi devatāḥ || 3 ||
[Analyze grammar]

agnermantraḥ. |
praṇavaṃ navabinduṃ ca varuṇaṃ śrīdharaṃ tataḥ |
gadadhvaṃsaṃ bhadrahastaṃ pāvanaṃ mādhavaṃ tataḥ || 4 ||
[Analyze grammar]

ṭhaṭhāntamuddhṛtya manuḥ kathito jātavedasaḥ |
agnimādyamanusvāraṃ bījaṃ tenāṅgapaddhatiḥ || 5 ||
[Analyze grammar]

chando virāṭ devalaśca draṣṭāgnirathidevatā |
caturthyantaṃ svābhidhānaṃ natyantamasaro manuḥ || 6 ||
[Analyze grammar]

ṛṣiśchando devatāpi manorasyāpi pūrvavat |
pratyakṣaraṃ lakṣajapassādhanaṃ mantrayordvayoḥ || 7 ||
[Analyze grammar]

kāmyasya lābhassarvasya phalamatyantadurlabham |
brahmaṇomantraḥ. |
nigamādiṃ kālanemimṛtadhāmavidarbhitam || 8 ||
[Analyze grammar]

mārtāṇḍamandarayutaṃ pracaṇḍaṃ mādhavaṃ natim |
ityuddharedbrahmamanumuddhāro'nyasya kathyate || 9 ||
[Analyze grammar]

caturthyantaṃ brahmapadamāgneyīniṣṭhitaṃ manuḥ |
vai rājamakṣaprathamaṃ vijayaṃ rohiṇīpatim || 10 ||
[Analyze grammar]

akāramekanetraṃ ca bījaṃ praṇavasaṃyutam |
etadevāṅgasantānassvaraśchandaśchalohitaḥ || 11 ||
[Analyze grammar]

munirbrahmāca devaśca yaṣṭavyaṃ paṅkajotare |
kuberasya mantraḥ. |
praṇavaṃ sūkṣmadṛṣṭiṃ ca bhadrapāṇiṃ sabindukam || 12 ||
[Analyze grammar]

uddhṛtyaikākṣaro mantraḥ kuberasya samiritaḥ |
uṣṇikchando munirvahnirdhaneśānaśca devatā || 13 ||
[Analyze grammar]

ārambhaṃ natimanvakca subhagaṃ vighnanāyakam |
pavitraṃ vijayaṃ paścāddhvaṃsanaṃ mādhavaṃ tathā || 14 ||
[Analyze grammar]

matvaṃ ca |
kamalaṃ codayaṃ procya jṛmbhalaṃ mṛgavallabham |
pāvakaṃ gopanayutaṃ sadāgatimanantaram || 15 ||
[Analyze grammar]

kumbhaṃ śaśāṅkaṃ bhuvanaṃ herambaṃ rāmasaṃyutam |
vakratuṇḍaṃ jagatprāṇaṃ mandaraṃ paścimānanam || 16 ||
[Analyze grammar]

pavanaṃ herambaṃ kāmasaṃjñitam |āgnimādyaṃ mārutaṃ ca prathamaṃ pretanāyakam |
acāmādi mathāgneyīmuddhṛtya manurīritaḥ || 17 ||
[Analyze grammar]

dhanadasya nabho draṣṭā chandogāyatramiritam |
daivaṃ dhanādhipo devo bījaṃ pūrvavadīritam || 18 ||
[Analyze grammar]

aṅgaṣṭhe māṇibhadrākhyaṃ tarjanyāṃ pūrṇabhadrakam |
kalimāliṃ madhyamāyāṃ vikuṇḍalamanāmikām || 19 ||
[Analyze grammar]

kalimādiṃ madhya māyā vijṛmbhalamanāmikā ||
mūle kaniṣṭhakāyāṃ ca madhye ca maṇibandhayoḥ |
makhendraṃ pāṇitalayo raṅganyāse dhanādhipaṃ || 20 ||
[Analyze grammar]

rdahenyaṃ serdhanāsikam ||
snātvājṛmbhalamantreṇa prakṣipedudakāñjalim |
ambhojakarṇikāmadhye mahākāyaṃ mahodaram || 21 ||
[Analyze grammar]

jñātvā |
dvibhujaṃ pītavasanaṃ cintāratnaṃ rake sthitam |
dhārayantaṃ manaḥ kāntaṃ mantribhyo pīpsitaṃ vasu || 22 ||
[Analyze grammar]

yakṣayakṣīparijanaṃ dhyāyannarghyādibhiryajet |
ṛddhiṃ guptiṃ ca tatpārśve caturthyantaṃ svasaṃjñayā || 23 ||
[Analyze grammar]

arghyādyairarcayitvātu tato jṛmbhalamabjaja |
kalimāliṃ māṇibhadraṃ carendhraṃ pūrṇabhadrakam || 24 ||
[Analyze grammar]

natyantenārcayitvātu |
varendram |
mukhendraṃ śikhipūrvaṃ ca kuṇḍalaṃ nalakūbaram |
ambhojakarṇikāmadhye daleṣvindrādiṣu kramāt || 25 ||
[Analyze grammar]

mukhenduṃ khipūrṇaṃ |
arcayetpurataśśaṅkhanidhiṃ padmanidhiṃ tathā |
śabalāṃ purato nyasyetpṛṣṭhataḥ kalpakadrumam || 26 ||
[Analyze grammar]

śaṃbaraṃ |
japahomau tarpaṇādi phalaṃ mūlamanoryathā |
jṛmbhalamantraḥ. |
vakṣyāmi jṛmbhalamanumarṇoddhāreṇa saṃprati || 27 ||
[Analyze grammar]

omādiṃ subhagaṃ bhadrahastaṃ vaidhara makṣaram |
ādidevaṃ mārutaṃ ca dhanadaṃ bhadrabāhukam || 28 ||
[Analyze grammar]

rākṣasam |
pavitraṃ vijayaṃ caiva mārutaṃ mādhavaṃ tathā |
janmahantṛ tathāmnāyaṃ mādhavaṃ sūkṣmadarśanam || 29 ||
[Analyze grammar]

vikṣkambhamādidevaṃ ca sparśaṃ svāhayā yutam |
bījamādyakṣaraṃ bhargo draṣṭā cchando virāṇmanoḥ || 30 ||
[Analyze grammar]

devatā jṛmbhalaḥ kāryaḥ phalaṃ sarvaṃ prayacchati |
vighneśamantraḥ. |
vighneśamantramuddhṛtya varṇān vakṣyāmyanukramāt || 31 ||
[Analyze grammar]

udgīthaṃ ca tṛtīyaṃ ca sparśeṣu pulahaṃ manumam |
daṇḍa ityuddhṛto mantro gaṇikāṣṣaḍvirāṭtathā || 32 ||
[Analyze grammar]

sulabhaṃ manum |dagdhamityayuto mandrogaṇanā |
devatā vighnu rājaśca japo lakṣatrayaṃ smṛtam |
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca svapne paśyati mantravit || 33 ||
[Analyze grammar]

bhūtaṃ bhanadbha viṣyaṃ ca |
ārabdhaṃ karmanirvighnaṃ phalaṃ dugdhe yathepsitam |
tṛtīyādiṃ ca sumukhamādyaṃ paścimasaṃjñitam || 34 ||
[Analyze grammar]

paṃcama |
acāṃ mukhaṃ ca vijayaṃ prāṇaṃ mādhavamanvataḥ |
satyantamādau pūrvoktaṃ manuṃ ca manurīritaḥ || 35 ||
[Analyze grammar]

ajo muniśchanda uṣṭigdevatā vighnanāyakaḥ |
saptalakṣaṃ japenmantraṃ siddhayaḥ pūrvamiritāḥ || 36 ||
[Analyze grammar]

ekākṣaraṃ natiśiro manuranyassamiritaḥ |
nigamādiṃ dinakaraṃ jvalanaṃ pañchabindukam || 37 ||
[Analyze grammar]

sānusvāraṃ gadadhvaṃsaṃ padmanābhaṃ ca vāmanam |
yaṣṭiṃ sahasrakiraṇaṃ pāvakaṃ daṇḍaśekharam || 38 ||
[Analyze grammar]

triyakṣaramanurbrahman kathitassarvasādhanaḥ |
aṅgādi gaditaṃ varṇamakārādisvarāntakam || 39 ||
[Analyze grammar]

prayuñjīta manuścānyo vakṣyate kamalāsana |
udgīthamādiṃ kamalaṃ pāvakaṃ pañcabindukam || 40 ||
[Analyze grammar]

ardhendusahitaṃ bhadramanalaṃ binduvāmanam |
saroruhaṃ samāhendraṃ mahāmayā sayaṣṭikam || 41 ||
[Analyze grammar]

ādyendusahitaṃ bhadraṃ bāhulaṃ |
bījaṃ ca tatsvarādyarṇaṃ gadadhvaṃsaṃ pracaṇḍakam |
paścimānanavairājau māyāṃ ca vasudhārasaṃ || 42 ||
[Analyze grammar]

māyāścaiva |
ādimagni makāraṃ ca phaṭpadadvayamirayet |
śaśinaṃ varuṇaṃ vahniṃ kakubhaṃ bhadrabāhukam || 43 ||
[Analyze grammar]

manādiṃ ca |
kalaśaṃ |
mandaradvayamekāraṃ varuṇaṃ kamalāmukham |
acāṃ dakṣaṃ gopanaṃ ca vighneśaṃ śvasanaṃ tathā || 44 ||
[Analyze grammar]

savanam |
ṭhaṭhāntamatthamuddhāro bījādi kathitaṃ purā |
aihikāmuṣmikaphalaṃ sarvametena sādhayet || 45 ||
[Analyze grammar]

śriyaṃ pūrvoktamārgeṇa devīmarghyādibhiryajet |
tatkaṭākṣanipātena labhate śriyamuttamām || 46 ||
[Analyze grammar]

ṣaṇmukhamantraḥ. |
tāraṃ natiṃ krodharūpaṃ pracaṇḍaṃ dakṣamanvataḥ |
udayaṃ kharvadehaṃ ca gopanaṃ ca prabhañjanam || 47 ||
[Analyze grammar]

sarva |
śaśāṅkaṃ śrīdharaṃ hrasvamṛtadhāmasamāhvayam |
dineśaṃ mādhavīmanvakpracaṇḍaṃ madhusūdanam || 48 ||
[Analyze grammar]

śvasanaṃ svāhayā sārdhaṃ manureṣasamiritaḥ |
jṛmbhalaṃ pulahaṃ cordhvalokeśaṃ yaṣṭimastakam || 49 ||
[Analyze grammar]

etadbījasamuddhārastadevāṅgamṛṣiḥ punaḥ |
varṇātmā kathitaśchando gāyatraṃ devatā guhaḥ || 50 ||
[Analyze grammar]

dāḍimikusamaprakhyāṃ tanmantreṇa samarcayet |
evaṃ kṛtavato vaṃśe subrahmaṇyādayo grahāḥ || 51 ||
[Analyze grammar]

na pīḍayanti tadvaṃśyān bhavanti cirajīvinaḥ |
bhānumantraḥ. |
nigamādiṃ coṣadhīśamanunāsikyamuddharet || 52 ||
[Analyze grammar]

ekākṣaro'yaṃ kathito mantrassarvārthasādhakaḥ |
hārito mantradṛcchando virāṭ sūryaśca devatā || 53 ||
[Analyze grammar]

brahmakośaṃ padmapāṇimṛtaṃ sumukhasaṃjñitam |
rāmabinduṃ hṛṣī keśamagniṃ vāyumacāṃ mukham || 54 ||
[Analyze grammar]

māyārāmabinduṃ |
vaidharaṃ binduvairājaṃ vāyuṃ tāraṃ samuddharet |
itthamaṣṭākṣaro mantro bījamekākṣaraṃ smṛtam || 55 ||
[Analyze grammar]

ṛṣikatriśca devaśca pūṣā caivādhidevatā |
paraṃ saptākṣaraṃ mantraṃ mantrairuddhṛtyavarṇyate || 56 ||
[Analyze grammar]

dainaṃ ca devatāpuruṣastathā |
puṣātathāparaṃ |
saptārṇāḥ pūrvavadgrāhyassubhadraṃ madhusūdanam |
bhadrahastaṃ ca kalaśaṃ mādhavaṃ pūrvamiritam || 57 ||
[Analyze grammar]

bījamabhyantarīkṛtvā dviruktaṃ kakubhaṃ tathā |
aprameyaṃ gandhavahamādyametadanantaram || 58 ||
[Analyze grammar]

pādadvitayamāpāhya mādidevamanantaram |
pāvakaṃ vikramayutaṃ vaidharaṃ ṛtadhāma ca || 59 ||
[Analyze grammar]

mārutaṃ cāpi nāsikyaṃ vighneśaṃ gopanāhvayam |
kamalāmādipavanamādyaṃ dviḥ padamiriyet || 60 ||
[Analyze grammar]

cānunāsikye |
dviḥ pāda |
mādhavīmādisahitamakṣaraṃ dviradaṃ paṭhet |
pavitraṃ gopanayutaṃ paṭhemaṃ  svarasaṃyutam || 61 ||
[Analyze grammar]

dvirudaṃ padam |
paścimaṃ |
vighneśaṃ dahatiṃ dhātuṃ loḍantaṃ dvissamuddharet |
śāntarogaṃ sukhapadaṃ pūrvaloḍantamadhyamam || 62 ||
[Analyze grammar]

prapūrveloṭi madhyamam |
yamaṃ caṇḍaṃ dviruccārya triranvakpraṇavaṃ padam |
svanāmnā praṇavāntena manurevaṃ samuddhṛtaḥ || 63 ||
[Analyze grammar]

yamaṃ caṇḍādvi |
bījamaṅgāni coktāni sindhudvīpaśca dṛṣṭavān |
aticchandassvayaṃ chandassūryaścānena kathyate || 64 ||
[Analyze grammar]

padma madhye karṇikāyāmādityaṃ dalabhūmiṣu |
prācyādiṣu grahānanyāṃ stadānīṃ bimbamarcayet || 65 ||
[Analyze grammar]

patre |
nadyādini samarcayetarghyādiṣu tathārcayet |
kramāt ṣaḍṛtavassarve gṛhāssānugrahāstadā |
āyurārogyasaundarya samṛddhi mukhasaṃpadaḥ || 66 ||
[Analyze grammar]

sukha |
saptajanmasuvaṃśe'sya bhavantini ravagrahāḥ |
īśānamantraḥ. |
praṇavaṃ natimanvakca śubhadaṃ ca trivikramam || 67 ||
[Analyze grammar]

varuṇaṃ gopanaṃ vāyumādimuddṛtya mantravit |
manuḥ pañcākṣaraḥ kāryo bījaṃ saṃprati kathyate || 68 ||
[Analyze grammar]

gopatiṃ viṣṇusahita manusvāraṃ samuddharet |
bījametaccaturvaktra ṣaḍaṅgānāmudāharet || 69 ||
[Analyze grammar]

upamanyuṛṣiśchandho devaṃ gāyatramucyate |
pratipādyo mahāśāno japassyāllakṣapañchakam || 70 ||
[Analyze grammar]

aṣṭākṣaravadasyāpi phalasādhanameva ca |
raktāmbujāsanāsinamarcayettaddaleṣu ca || 71 ||
[Analyze grammar]

prāgādiṣu ṣaḍaṅgāni pārvatīnandikeśvarau |
kramādvinyasya purato vāhanaṃ samyagarcayet || 72 ||
[Analyze grammar]

dikṣvaṣṭānu surendrādīnaṣṭāvarghyādinārcayet |
sṛṣṭyādinyasanaṃ kṛtvā prathamaṃ tadanantaram || 73 ||
[Analyze grammar]

akṣarasyasanaṃ kuryāt sthāneṣveteṣu padmaja |
mūrdhni cāsye ca hṛdaye guhye pādatale tathā || 74 ||
[Analyze grammar]

varṇānāṃ kramaśo varṇāḥ pañcānāṃ kathyate'dhunā |
sphaṭikaṃ pāṭalaṃ pītaṃ śvetaṃ nīlamitismaret || 75 ||
[Analyze grammar]

śivo'hamiti cātmānaṃ bhāvayenmantravittamaḥ |
dhyāyantaṃ devadeveśamārādhya vṛṣabhadhvajam || 76 ||
[Analyze grammar]

dhyāyannenaṃ samārādhya deveśam |
tyaktvā saṃsārikaṃ duḥkhameti sthānamanaśvaram |
bhogānapyaihikān bhuktvā durlabhānamarairapi || 77 ||
[Analyze grammar]

omādisaptavarṇānāmuddhāraḥ pūrvamiritaḥ |
vaidharaṃ nṛhariṃ māyāṃ pracaṇḍaṃ madhusūdanam || 78 ||
[Analyze grammar]

mandaraṃ cordhvalokeśaṃ vairājaṃ dviścaturmukha |
pāvakaṃ pavanaṃ devadattaṃ pāṭalamanvataḥ || 79 ||
[Analyze grammar]

gopatiṃ mārutamatho mandaraṃ mādhavīṃ tathā |
mādhavaṃ dhanadaṃ brahman madhusūdanasaṃjñitam || 80 ||
[Analyze grammar]

madhunaṃ mādhavī |
nāsikyaṃ paścimaṃ padmanābhaṃ ca pavanāhvayam |
khaḍgaṃ dvirucca retsvāhā iti mandraṃ samuddhṛtam || 81 ||
[Analyze grammar]

manumanyaṃ pravakṣyāmi tamarṇairuddharāmyaham |
tāramatriṃ garutmantaṃ rāmaṃ sumukhamanvataḥ || 82 ||
[Analyze grammar]

tāramādim |
sukhamukhaṃ tataḥ |
gopavaṃ mandaraṃ cordhvalokeśaṃ vijayaṃ punaḥ |
tamarṇaṃ cābhiśaṅkhaṃ ca mādhavaṃ vāruṇābhidham || 83 ||
[Analyze grammar]

bhuvanaṃ |
gopanaṃ ca karālaṃ ca kamalaṃ jṛmbhalaṃ tataḥ |
śrīdharaṃ subhagaṃ māyāṃ janmadhvaṃsamanantaram || 84 ||
[Analyze grammar]

pāśapāṇiṃ cādidevaṃ bhadrahastaṃ ca paścimam |
ṛtāhvayaṃ vaidharaṃ ca madhubhinmārutaṃ tataḥ || 85 ||
[Analyze grammar]

satimuddhṛtya kathito varṇān ṣoḍaśa saṃjñitān |
mantrayoranayorbrahman jīvo draṣṭābhidhīyate || 86 ||
[Analyze grammar]

agni |
dharmavarttīmaheśāno devatā dakṣiṇātanuḥ |
dineśa rāmasahitaṃ śvasanaṃ matibindumat || 87 ||
[Analyze grammar]

manubindumat |
bījametadato dhyānamiśānasya bravimite |
kundendhumuktāśaṅkhābhaṃ sarvākalpapariṣkṛtam || 88 ||
[Analyze grammar]

vaiyāghracarmavasanaṃ jaṭāmaṇḍalamaṇḍitam |
nāsāgranyastanayanaṃ śaśikhaṇḍavirājitam || 89 ||
[Analyze grammar]

prasannavadanaṃ devaṃ caturbhujamabhīṣṭadam |
vāmajānuni vinyastavāmetarapadāmbujam || 90 ||
[Analyze grammar]

pphaṭikāmakṣamālāṃ ca bibhrāṇaṃ dakṣiṇekare |
vāme karāmbuje svīye dhṛtavijñānapustukam || 91 ||
[Analyze grammar]

darśayantaṃ jñānamudrāṃ maharṣigaṇasevitam |
dhyāyato mantriṇastvaivaṃ sidhvanti sakalāḥ kalāḥ || 92 ||
[Analyze grammar]

gaṅgāpravāhavattasya vākprasāraḥ pravartate |
caturvargaphalāvāptistasya haste sthitā dhruvam || 93 ||
[Analyze grammar]

japabhūyastayo kāmān durlabhān sukhamaśnute |
durgāmantraḥ. |
tithau bhagavatīṃ durgāṃ navamyāṃ samyagarcayet || 94 ||
[Analyze grammar]

nigamādiṃ vaidharaṃ ca bhuvanaṃ ca visarjanam |
manurekākṣaraḥ proktassamuddhṛtya yathātatham || 95 ||
[Analyze grammar]

svīkṛtyaikākṣaraṃ pūrvaṃ gadadhvaṃsaṃ hutāśanam |
sparśanaṃ godhanāhvānaṃ natiṃ ca manurīritaḥ || 96 ||
[Analyze grammar]

gopanāhvānam |
bījamasyoddhariṣyāmi gopatiṃ pāvakaṃ tataḥ |
vāmanaṃ yaṣṭiśirasamasya kātyāyano muniḥ || 97 ||
[Analyze grammar]

chandaśca devi gāyatraṃ vanadurgā ca devatā |
margāyā mantrāntaram. |
mantramanyaṃ pravakṣyāmi durgāśrayamanuttamam || 98 ||
[Analyze grammar]

nigamādiṃ viṣṇusaṃjñaṃ kapilaṃ jṛmbhalāhvayam |
mādhavaṃ ca surendrādiṃ pradyumnaṃ kālanemijam || 99 ||
[Analyze grammar]

madhusūdananamānaṃ pulahaṃ māyayāvṛtam |
karālaṃ devadattākhyaṃ śaśāṅkaṃ kamalānugau || 100 ||
[Analyze grammar]

kalaśānujau |
pavitramādi devāntaṃ nṛhariṃ sparśanaṃ tathā |
brahmaṇamagniṃ coddhṛtya pañcabindumanantaram || 101 ||
[Analyze grammar]

devaṃtam |
ādiṃ śrīvatsamudayaṃ subhadraṃ nāsikāhvayam |
bhāskaraṃ bhadrabāhudvau vaidharaṃ gopatidvayam || 102 ||
[Analyze grammar]

pavitrakhaḍganāmānau dvau ca dakṣamanantaram |
supratiṣṭhaṃ dviruccārya dinakṛnmādhavīdhruvau || 103 ||
[Analyze grammar]

phaṭkāramagnyādimanvagityuddhṛtya japenmanum |
arṇoddhārakramādanyaṃ mantraṃ vacmi caturmukha || 104 ||
[Analyze grammar]

asyoddhāraḥ |
praṇavaṃ vaidharaṃ paścācchrīdharaṃ gadinaṃ tathā |
vaiśvānaraṃ mṛgapatiṃ tamevārṇamanantaram || 105 ||
[Analyze grammar]

yāntaṃ nṛsiṃhaṃ sumukhaṃ rāmaṃ svāhaṃ samuddharet |
uddhṛto'yaṃ manuścānyo bījamaṅgāni pūrvavat || 106 ||
[Analyze grammar]

yāntaṃ nāsikyasumukhaṃ nāmasvāhāntamu |
ityuddhṛto |
ṛṣirjayamatiśchando giridurgāca devatā |
udgīthaṃ śrīdharaṃ caiva dṛṣṭidvandvaṃ trivikramam || 107 ||
[Analyze grammar]

krodharūpi ca jīmūtaṃ paścimaṃ bhuvanāhvayam |
bahulaṃ śrīdharaṃ krodhaṃ vikramaṃ sarasīruham || 108 ||
[Analyze grammar]

vikramaṃ dharmaśītāṃśuṃ śaśāṅkaṃ ca sudhāmayam |
paścimaṃ rāmaśirasaṃ krodharūpaṃ savikramam || 109 ||
[Analyze grammar]

rājaśikharam |
bhallāyudhaṃ tathā śaṅkhamādhavīdvayamādhavam |
śuklamādiṃ mṛgapatiṃ śrīdharaṃ paścimānanam || 110 ||
[Analyze grammar]

nīhāradīdhitiṃ sarvarodhaṃ vikramaśīrṣakam |
vairājaṃ kapilaṃ śaṅkhaṃ vaidharaṃ bandhumastakam || 111 ||
[Analyze grammar]

śubhadaṃ kamalaṃ vāyuṃ mandaraṃ vittavarthanam |
ādiṃ karālamanilaṃ nāsikyaṃ yādasāṃ patim || 112 ||
[Analyze grammar]

vāsuṃ madanam |
gopanaṃ vijayaṃ vighnunāyakaṃ dakṣamādhavau |
subhadraṃ ca gadiṃ kumbhaṃ vairājaṃ bandhuśīrṣakam || 113 ||
[Analyze grammar]

ghoraṃ |
śubhadaṃ mandaraṃ śaṅkhaṃ ṭhaṭhānto manurīritaḥ |
ṣoḍhā vibhajya taṃ mantraṃ hṛdayādyaṅgakalpanam || 114 ||
[Analyze grammar]

draṣṭā vareṇyako nāma hyanuṣṭhupchanda īritaḥ |
devatā vanadurgāsyāttadaṣṭākṣara vatphalam || 115 ||
[Analyze grammar]

vadbhavet |
sarvadāhvayadurgāyā mantramuddhārayāmi te |
udgīthaṃ natimanvakca sūkṣmadṛgdṛṣṭiśīrṣakam || 116 ||
[Analyze grammar]

tithi |
gadadhvaṃsamakāraṃ ca kumbhanādyaṃ caturmukha |
vairājaṃ rājamānaṃ vai vaidharaṃ śrīdharāhvayam || 117 ||
[Analyze grammar]

gadinaṃ bandhusaṃjñaṃ ca svāhāśīrṣaṃ śriyaḥ patim |
gadinaṃ pāvakaṃ caiva dṛṣṭimikāramanvataḥ || 118 ||
[Analyze grammar]

mādhavaṃ svāhā dhanaṃ dṛṣṭiṃ |
dehaṃ ca vikramaṃ caṇḍaṃ rāmaṃ mandarasaṃjñitam |
madhusūdaṃ gandhavahaṃ mādhavaṃ mādharāhvayam || 119 ||
[Analyze grammar]

devam |
mandarā |
ādityaṃ gopanaṃ dakṣamādidevaṃ ca mārutam |
mṛgeśaṃ mandharaṃ bhānuṃ madhusūdanasaṃjñitam || 120 ||
[Analyze grammar]

pulahaṃ devadattaṃ ca dakṣaṃ ca yadabhāskaram |
rāma mugrātmanātmānaṃ madhusūdanamanvataḥ || 121 ||
[Analyze grammar]

mugrātmanāmā |
śaśāṅkaṃ śrīdharaṃ sapta jihvaṃ kumbaṃ trivikramam |
kajānanaṃ gopatiṃ ca lakṣmīṃ bhadraṃ trivikramam || 122 ||
[Analyze grammar]

jihvā kumbhaṃ ca |
vaidharaṃ bhuvanāhvānamugrarūpaṃ ca kheṭakam |
bhallāyudhaṃ tathā brahman śvasanaṃ nāsikā bhuvam || 123 ||
[Analyze grammar]

hvayam |
vidhātāraṃ hutavahaṃ vikramaṃ ca sudhārasam |
rāmaṃ ca bhadraṃ subhagamanilaṃ vighnanāyakam || 124 ||
[Analyze grammar]

rāmaṃ mahendrasubhagaṃ maheśaṃ gaganāhvāyam |
mārtāṇḍamādidevaṃ ca śaśāṅkaṃ śrīdharaṃ tathā || 125 ||
[Analyze grammar]

citrabhānuṃ tathā dakṣaṃ vaidharaṃ havyavāhanam |
vighneśaṃ vikramaṃ dṛṣṭiṃ devadattamapāṃ patim || 126 ||
[Analyze grammar]

madhusūdananāmānaṃ kalātmānamataḥ param |
bhuvanaṃ pāvakaṃ dṛṣṭiṃ gopanaṃ vijayaṃ tathā || 127 ||
[Analyze grammar]

godhanaṃ |
vāyuṃ pavitramākāraṃ musalaṃ vikramaṃ punaḥ |
ekanetraṃ mādhavaṃ ca kalaśaṃ pāpakāhvayam || 128 ||
[Analyze grammar]

pavitramākāraṃ kamalam |
vaidharaṃ devadattaṃ ca vighneśaṃ madhusūdanam |
dahanaṃ gopanaṃ caiva mārutaṃ vanamālinam || 129 ||
[Analyze grammar]

māyāṃ ca vaidharāhvānaṃ madhusūdanamandharau |
otadehaṃ dṛṣṭimagniṃ paścimānanamanvataḥ || 130 ||
[Analyze grammar]

ṛtadhāmaṃ vikramaṃ ca śvasanaṃ mṛganāyakam |
puṣṭibhījaṃ triruccārya sahasrakiraṇāhvayam || 131 ||
[Analyze grammar]

guhālayamanusvāraṃ bījametattriruddharet |
bhadraṃ guhālayaṃ caiva vijayaṃ gadinaṃ tathā || 132 ||
[Analyze grammar]

subhadraṃ guhālayaṃ cakram |
padmanābhaṃ gopatiṃ ca kalaśaṃ mṛgarāṭ tathā |
vai rājamādidevaṃ ca ḍuṇḍubhaṃ locanodayau || 133 ||
[Analyze grammar]

ugrātmakheṭakau vahniṃ gopatiṃ vihagādhipam |
śvetāṃśu paścimaṃ lakṣmīmādidevamanantaram || 134 ||
[Analyze grammar]

gopanaṃ |
vakratuṇḍaṃ gopanaṃ ca bhadrapāṇimanantaram |
vijayākāramādiṃ ca śaśāṅkaṃ ca sadāgatim || 135 ||
[Analyze grammar]

dvirabhyasetkālanemiṃ bhadraṃ puṇyaṃ dviruccharet |
mandaraṃ cādidevaṃ ca dahanaṃ śvasanaṃ tathā || 136 ||
[Analyze grammar]

dvirbrūyātsūkṣmadṛgbrahman karālaṃ vijayaṃ punaḥ |
pīyūṣamādiṃ vijayaṃ vasumastakaniṣṭhitam || 137 ||
[Analyze grammar]

nihāradīdhitimacāmādiṃ pītaṃ samādhavam |
subhadraṃ kamalaṃ caikadṛṣṭiṃ ca caturāsana || 138 ||
[Analyze grammar]

pavitramṛtadhāmānaṃ trivikramamataḥ param |
puruṣātmānameṇeśaṃ paścimaṃ puratastathā || 139 ||
[Analyze grammar]

puruṣaṃta |
dhruvaṃ dhruvaṃ tathā hrasvaṃ māhendraṃ mandaraṃ tataḥ |
sarvarodhaṃ gajāsyaṃ ca māyāṃ kamalamandarau || 140 ||
[Analyze grammar]

ekanetramṛtaṃ śulaṃ bahu kukṣiṃ trivikramam |
karālaṃ padmanābhākhyaṃ vighneśaṃ vijayaṃ tathā || 141 ||
[Analyze grammar]

śīlaṃ bahukukṣim . śīlaṃ lambakukṣim |
bhadrahastaṃ tathā rāmaṃ śaśāṅkaṃ manumanvataḥ |
subhadraṃ gopanaṃ paścātpañcāntikamathānilam || 142 ||
[Analyze grammar]

paścimaṃ padmanābhākhya mṛtadhāmānamasvataḥ |
jṛmbhalaṃ pulahaṃ pāpahananaṃ padmanābhakam || 143 ||
[Analyze grammar]

matridhāma samanvitam |
paścāt pāvakam |
dṛṣṭiṃ mṛgeśamamṛtamāryāṃ ca dvirguhālayam |
pavitramṛtadhāmānaṃ vaidharaṃ mādhavaṃ tataḥ || 144 ||
[Analyze grammar]

mārutaṃ kamalāṃ padmapavitramṛtadhāma ca |
atriṃ mṛgapatiṃ lakṣmīṃ bahulaṃ pañcabindukam || 145 ||
[Analyze grammar]

mādhavam |
pavitramṛtadhāmānaṃ vai rājaṃ vikramaṃ tathā |
paścimaṃ padmanābhākhyaṃ vaidharaṃ mṛgavallabham || 146 ||
[Analyze grammar]

mukhaṃ vairājavikramam |taṃ tathā paścimaṃ padmaṃ vaidharaṃ mṛgavallabham |
dakṣaṃ raviṃ gopanākhyaṃ subhadraṃ bhuvanaṃ tathā |
kakubhaṃ mādhavaṃ paścānmādhavīṃ bhāskarāhvayam || 147 ||
[Analyze grammar]

gopanaṃ matimantaṃ ca pulahaṃ mādhavaṃ ravim |
yaṣṭiṃ ca vyāharedbrahman tathaiva madhusūdanam || 148 ||
[Analyze grammar]

dhruvaṃ nabhomaṇiṃ gopaṃ binduṃ ca caturāsana |
evaṃ tri rvyāharedarṇaṃ sugataṃ sāgarottamam || 149 ||
[Analyze grammar]

yantritam |
mandaraṃ bhāskaraṃ paścādgopanaṃ mādhavīṃ tathā |
ādidevaṃ jagatprāṇaṃ mādhavaṃ natimuddharet || 150 ||
[Analyze grammar]

ityevamuddhṛto mantro brahman sarvārthasiddhadaḥ |
śatena saṃmito varṇo raśmītyādibhireva  saḥ || 151 ||
[Analyze grammar]

natena |
bhāskaraṃ mandharaṃ pañcabinduṃ yaṣṭimanantaram |
uddhṛtya bījametena ṣaḍaṅgāni prakalpayet || 152 ||
[Analyze grammar]

dahanaṃ |
draṣṭā kakutsthaśchandassyādaticchando tra devatā |
sarvadāhvānamantrasya caturlakṣojapaḥsmṛtaḥ || 153 ||
[Analyze grammar]

dhidevatā |
jñānāddhyānājjapānmantrassiddhiṃ sarvāṃ prayacchati |
mantriṇo nityayuktasya pratyahaṃ prayatātmanaḥ || 154 ||
[Analyze grammar]

āmuṣmikaṃ caihikaṃ ca phalaṃ sarvaṃ prayacchati |
yamasya mantraḥ. |
daśamyāmarcayedbrahman kṛtāntamabhayapradam || 155 ||
[Analyze grammar]

nigamādiṃ gandhavahaṃ hṛṣīkeśamantaram |
daṇḍaṃ prabhañjanaṃ dakṣaṃ cādidevaṃ sadāgatim || 156 ||
[Analyze grammar]

udgīthamādim |
nitimuddhṛtya kathito manurvaivasvatā śrayaḥ |
bījamarṇān samuddhṛtya śvasanaṃ yaṣṭiśīrṣakam || 157 ||
[Analyze grammar]

manuddhāro'pi |
hvayaḥ |
uditaṃ tena bījena hṛdayādyaṅgakalpanam |
ṛṣissatyatapāśchando gāyatraṃ daivamiritam || 158 ||
[Analyze grammar]

mantraśca pitṛdaivatyo japaḥ syātpañcalakṣakaḥ |
tenārādhya śrāddhadevamabhīṣṭaṃ sarvamaśnute || 159 ||
[Analyze grammar]

indrasya mantraḥ. |
prathamaṃ chandasāmādiṃ vikramaṃ mānuṣeśvaram |
vaidharaṃ vahnimaparaṃ gopanaṃ pavanaṃ mukham || 160 ||
[Analyze grammar]

satimuddhṛtya māghonaḥ kathito manurabjaja |
vaidharaṃ cordhvalokeśaṃ nāsikyaṃ bījamuddhṛtam || 161 ||
[Analyze grammar]

ṛṣirdevo virāṭ chando devatā valasūdanaḥ |
eteneṣṭvā turāsāhaṃ sāmrājya phalamaśnute || 162 ||
[Analyze grammar]

ṛṣirjīvo |
viṣṇormantraḥ. |
dvādaśyāṃ mālamantreṇa pūjayeduktavartmanā |
bhagavantaṃ śriyaḥ kāntaṃ phalamipsan sudurlabham || 163 ||
[Analyze grammar]

kāmasya mantraḥ. |
nigamādiṃ ca natyantaṃ paścimodayanaṃ tathā |
krodharūpaṃ pavitraṃ ca śrīvatsaṃ pāvakaṃ tataḥ || 164 ||
[Analyze grammar]

ādidevaṃ ca pananaṃ gopanaṃ yaṣṭimanvataḥ |
gopatiṃ bahulaṃ pañchabinduṃ narahariṃ tataḥ || 165 ||
[Analyze grammar]

yaṣṭimastakam |
gopanam |
aurvaṃ yaṣṭiṃ ca kamalaṃ gopanaṃ mandarāhvayam |
vaidharaṃ devadattaṃ ca kamalaṃ gopanaṃ tathā || 166 ||
[Analyze grammar]

kalaśam |
śaṅkhaṃ ṭhaṭhāntamuddhṛtya manureṣa samiritaḥ |
svargādiṃ pulahaṃ bandhuṃ nāsikyaṃ bījamuddharet || 167 ||
[Analyze grammar]

sparśādiṃ |
ṛṣiśśrīnidhirasyokto virāṭ chandaśca devatā |
manmathastena yaṣṭavyassa sarvaphalakāṅkṣibhiḥ || 168 ||
[Analyze grammar]

ekārṇamaparaṃ mantramuddhariṣyāmi padmaja |
tāraṃ garuḍamaurvaṃ ca sabinduṃ manurīritaḥ || 169 ||
[Analyze grammar]

lakṣamekaṃ japenmantrī karmaṇyākarṣaṇādike |
samarthaṃ kāmadaivatyaṃ manumanyaṃ bravīmi te || 170 ||
[Analyze grammar]

udgīthaṃ kamalaṃ pītaṃ māyāmardhenduśekham |
karālaṃ gopanaṃ dakṣaṃ vaidharaṃ tadanantaram || 171 ||
[Analyze grammar]

māsa |
mṛgendraṃ varuṇaṃ cādi devaṃ śvasanasaṃjñitam |
śuklaṃ sudhāmayaṃ vahniṃ kakubhaṃ savināyakam || 172 ||
[Analyze grammar]

śvetaṃ |
śaśāṅkhaṃ mādhavaṃ brahmasādhakaṃ bhāskarāhvayam |
hairambaṃ gopanaṃ vāyuṃ kakubhaṃ yādasāṃ patim || 173 ||
[Analyze grammar]

pulahaṃ nigamādiṃ ca taddvayaṃ tadviruccharet |
paścimaṃ tvṛtadhāmānaṃ pūrṇaṃ parvabhiruccharet || 174 ||
[Analyze grammar]

ca dviruddharet |
marṇapūrṇaṃ dvi |
śaśāṅkamādiṃ jalajaṃ pītaṃ varuṇamabjaja |
kakubhaṃ viṣṇuvighnesau prathamaṃ tagmadidhitim || 175 ||
[Analyze grammar]

mayā. māyā iti syāt |
padmanābhaṃ vaidharaṃ ca vāyumādyaṃ ca mandaram |
mandarādyadvayaṃ bhūyastadeva samanantaram || 176 ||
[Analyze grammar]

varuṇaṃ viṣṇumabjāṃ ca yaṣṭi mabjodayau tathā |
dahanaṃ śrīdharaṃ varṇaṃ pulahaṃ brahmasādhanam || 177 ||
[Analyze grammar]

mabjau jayam |
karālamādyaṃ kalaśaṃ mukhaṃ śrīvatsamanvataḥ |
prabhañjanaṃ gopanaṃ ca sparśamādyamapāṃ patim || 178 ||
[Analyze grammar]

sayaśam |
ṭhaṭhāstamuddhṛtya manuḥ kathitaḥ kamalāsana |
ṛṣiḥ kaliṅgo'ticchandhaśchandaḥ kāmaśca devatā || 179 ||
[Analyze grammar]

japeddviraṣṭau lakṣāṇi nāsādhyaṃ tena mandriṇā |
ratiśca viratiścobhe tasya pārśve sthite sadā || 180 ||
[Analyze grammar]

mantra stayośchaturthyantaṃ nāmamātraṃ triśīrṣakam |
madanaḥ prathamo bhāṇastathaivonmādano'paraḥ || 181 ||
[Analyze grammar]

mantrodvayoścaturthyantanāmanīti viśīrṣakam triśīrṣakam |
mādana iti syāt |pracchāda ityapi kvacitpāṭhaḥ |
mohanaṃ dveṣaṇaṃ ca dve dīpanaṃ pañcamaṃ smṛtam |
mallikā ketakī jātiḥ paṅkajaṃ yūdhikā tathā || 182 ||
[Analyze grammar]

puṣpāṇi kramaśo bhāṇānyā husteṣāṃ manuḥ punaḥ |
saṃvidyarṇāśca sahitāścaturthyantāssamāhvayāḥ || 183 ||
[Analyze grammar]

teṣāṃ satyantasahitaṃ taisteṣāmarcanaṃ vidhuḥ |
dhanuraṅkaśapāśāśca tasyāstrāṇi manobhuvaḥ || 184 ||
[Analyze grammar]

mantrāśca pūrvavatteṣāṃ nāmānyeva caturmukha |
kalpakānokaha prāya puṣpitadrumaśobhite || 185 ||
[Analyze grammar]

śrāta |
udyāne mañju śiñjānapakṣisaṅghiniṣevite |
madhye mahāhrade pūrṇe sarojaiśca vikasvaraiḥ || 186 ||
[Analyze grammar]

gamana |
viṣṭare kāñcane nyaste śubhā staraṇasaṃyute |
āsīnaṃ saha devībhyāṃ sarvābharaṇabhūṣitam || 187 ||
[Analyze grammar]

raktacandanaliptāṅgaṃ raktamālyopaśobhitam |
cārukuṇḍalinaṃ kāntaṃ yuvānaṃ kṣaumavāsanam || 188 ||
[Analyze grammar]

vasānamapsaromukhyai strīgaṇaiḥ parito vṛtam |
dhyāyannanena manunā kramādarghyādibhiryajet || 189 ||
[Analyze grammar]

kāmagāyatriyā vāpi yajeta makaradhvajam |
japādi pūrvavatsarvaṃ vaśyaṃ ca bhuvanatrayam || 190 ||
[Analyze grammar]

sāmagāyatryā |
mantriṇo nityayuktasya kimanyairatisistaraiḥ |
aśvinormantraḥ. |
aśvinormantramadhunā bravīmi kamalāsana || 191 ||
[Analyze grammar]

uddhṛtya pūrvamudgīthaṃ vighneśaṃ pāṭalapriyam |
brahmasādhananāmānaṃ śrīvatsaṃ ca sudhāmayam || 192 ||
[Analyze grammar]

māyāṃ subhadra mākāramaśvinorīrito manuḥ |
ādimardhendusahitaṃ bījaṃ tenāṅgakalpanā || 193 ||
[Analyze grammar]

muddhṛtya. aśvino |
bhṛgurdraṣṭā bṛhacchandaḥ pratipādyau tathāśvinau |
japanvaipañcalakṣeṇa siddhissarvārṇasādhanaḥ || 194 ||
[Analyze grammar]

rājayakṣmādayo rogā na tiṣṭhanti tadanvaye |
auṣadhāni ca dakṣāṇi vyādhīnāmapanodane || 195 ||
[Analyze grammar]

tatkarasparśamātreṇa sarvaṃ vastvauṣadhaṃbhavet |
somasya mantraḥ. |
paurṇamāsyāṃ tathā somaṃ yajeta manuvittamaḥ || 196 ||
[Analyze grammar]

nigamādiṃ pūrṇacandramotadehaṃ samandaram |
madhumārutavighneśaṃ mādhavīṃ ca visarjanam || 197 ||
[Analyze grammar]

madhudviṇmārutaṃ vighno |
somasya kathito mantro bījamuddhārayāmite |
sitamādimanusvāraṃ kuryāttenāṅgasantatim || 198 ||
[Analyze grammar]

draṣṭā kaumodako nāma paṅtkicchandassa devatā |
japaḥ pūrvavadevāsya gāyatryā vā samarcayet || 199 ||
[Analyze grammar]

phalaṃ ca sarvaṃ pūrvoktaṃ candrasālokyamapyatha |
ityuktāstithamo devāsteṣāṃ mantrāssamarcanam || 200 ||
[Analyze grammar]

phalāni ca samastāni krameṇāpyuditāni te |
nārādhyaṃ tithiyogaistairaihikā muṣmikātmakam || 201 ||
[Analyze grammar]

krameṇodīritāni |
nāsādhyaṃ |
phalaṃ mantraprasādhena taddevānāṃ mahattayā |
nukṛtānyapi karmāṇi vinā vighneśapūjayā || 202 ||
[Analyze grammar]

na phalantyantarāyeṇa nihatāni caturmukha |
tadādau karmakurvāṇairārādhyo vighnanāyajaḥ || 203 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 30

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: