Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

trayodaśo'dhyāyaḥ - 13
śrīḥ---
anugrahātmikā śakra śaktirme pañcamī smṛtā|
tāmimāṃ tattvato vatsa vadāmi tava sāṃpratam || 1 ||
avidyayā samāviddhā asmitādivaśīkṛtāḥ|
macchaktyaiva tirobhūtāstirodhānābhidhānayā || 2 ||
uccānnīce patantaste nīcādutpatayālavaḥ|
nibaddhāstrividhairbandhaiḥ sthānatrayavivartinaḥ || 3 ||
saṃsārāṅgāramadhyasthāḥ pacyamānāḥ svakarmaṇā|
sukhābhimānino duḥkhe nityamajñānadharṣitāḥ || 4 ||
{1} yonīranudhāvantaścarācaravibhedinīḥ{2}|
apūrvāpūrvabhūtābhiścitritābhiḥ svahetubhiḥ || 5 ||
{1. tayorniranu A. B. C. }
{2. bhedinaḥ A. B. C. F. G. }
dehendriyamanobuddhivedanābhiraharniśam|
jananāni prabadhnanto maraṇāni tathā tathā || 6 ||
kliśyamānā iti kleśaistaistairyogaviyogajaiḥ|
udyatkāruṇyasaṃtānanirvāpitatadāgasā || 7 ||
mayā jīvāḥ samīkṣyante śriyā duḥkhavivarjitāḥ|
so'nugraha iti proktaḥ śaktipātāparāhvayaḥ{3} || 8 ||
{3. pātaparāhvayaḥ E. I. }
karmasāmyaṃ bhajantyete prekṣyamāṇā mayā tadā|
apaścimā tanuḥ syājjīvānāṃ prekṣitā mayā || 9 ||
ahameva hi jānāmi{4} śaktipātakṣaṇaṃ ca tam{5}|
nāsau puruṣakāreṇa na cāpyanyena hetunā || 10 ||
{4. jānāni E. }
{5. kṣaṇāñcitam E. }
kevalaṃ svecchayaivāhaṃ{6} prekṣe kaṃcit kadāpyaham|
tataḥ prabhṛti sa svacchasvacchāntaḥkaraṇaḥ pumān || 11 ||
{6. ekā E. }
karmasāmyaṃ samāsādya śuklakarmavyapāśrayaḥ|
vedāntajñānasaṃpannaḥ sāṃkhyayogaparāyaṇaḥ || 12 ||
samyaksāttvatavijñānādviṣṇau sadbhaktimudvahan|
kālena mahatā yogī nirdhūtakleśasaṃcayaḥ | 13 ||
vidhūya vividhaṃ bandhaṃ dyotamānastatastataḥ|
prāpnoti paramaṃ brahma lakṣmīnārāyaṇātmakam || 14 ||
eṣā tu pañcamī śaktirmadīyānugrahātmikā|
svācchandyameva me hetustirobhāvādikarmaṇi || 15 ||
itthaṃ śakra vijānīhi nānuyojyamataḥ{7} param|
śakraḥ---
namaḥ saroruhāvāse namo nārāyaṇāśraye || 16 ||
{7. itaḥ E.; yojyāsmyataḥ I. }
namo nityānavadyāyai kalyāṇaguṇasindhave|
tvadvāgamṛtasaṃdohakṣālitaṃ me mahattamaḥ || 17 ||
{8}bhūyo'haṃ śrotumicchāmi cicchkate rūpamuttamam|
śrīḥ---
eko nārāyaṇo devaḥ paramātmā sanātanaḥ || 18 ||
{8. B. omits verses 18 and 19. }
sadā jñānabalaiśvaryavīryaśaktyojasāṃ nidhiḥ||
anādiraparicchedyo deśakālasvarūpataḥ || 19 ||
tasyāhaṃ paramā devī ṣāḍguṇyamahimojjvalā|
sarvakāryakarī śaktirahaṃtā nāma śāśvatī || 20 ||
saṃvidekā svarūpaṃ me svacchasvacchandanirbharā{9}|
siddhayo viśvajīvānāmāyatante'khilā mayi || 21 ||
{9. nirbhayā B. D. F. }
ātmabhittau jagatsarvaṃ svecchayonmīlayāmyaham|
mayi lokāḥ sphurantyete jale śakunayo yathā || 22 ||
svācchandyādavarohāmi pañcakṛtyavidhāyinī|
sāhaṃ yadavarohāmi {10} hi cicchaktirucyate || 23 ||
{10. jīvaḥ A. B. F. }
saṃkoco māmakaḥ so'yaṃ svacchasvacchandaciddhanaḥ|
asminnapi jagadbhāti darpaṇodaraśailavat || 24 ||
vajraratnavadevaiṣa {11}svacchaḥ sphurati sarvadā|
caitanyamasya dharmo yaḥ prabhā bhānorivāmalā || 25 ||
{11. sadā sphurati chandataḥ C. I. }
{12}tayā sphurati jīvo'sau svata evānurūpayā{13}|
vidhatte pañca kṛtyāni jīvo'yamapi nityadā || 26 ||
{12. tathā E. }
{13. rūpavān E. }
{14}vṛttirnīlapītādau sṛṣṭiḥ kathitā budhaiḥ|
{15}saktiryā viṣaye tatra{16} sthitiḥ parikīrtyate || 27 ||
{14. bhittau nīlapītādi E. I. }
{15. satti D. }
{16. yatra B. F.; yo'tra E. }
gṛhītādviṣayādyo'sya virāmo'nyajighṛkṣayā|
saṃhṛtiḥ samākhyātā tattvaśāsraviśāradaiḥ || 28 ||
tadvāsanā tirobhāvo'nugrahastadvilāpanam|
{17}grāhyagrasanaśīlo'yaṃ vahnivadgrasanaḥ{18} sadā || 29 ||
{17. grāhyāśanīya A. B. C. }
{18. chedanaḥ A. B. C. }
puṣyatyeṣa sadā jīvo mātrayā me samindhanam|
āvidyaṃ matsvarūpaṃ tu vyākyātaṃ te purā mayā || 30 ||
śuddhavidyāsamāyogāt saṃkocaṃ yajjahātyasau|
tadā pradyotamāno'yaṃ sarvato muktabandhanaḥ || 31 ||
jñānakriyāsamāyogāt sarvavitsarvakṛtsadā{19}|
anaṇuścāpyasaṃkocānmadbhāvāyopapadyate || 32 ||
{19. tadā B. }
yāvannirīkṣyate nāyaṃ mayā kāruṇyavattayā|
tāvatsaṃkucitajñānaḥ karaṇairviśvamīkṣate || 33 ||
cakṣuṣālokya vastūni vikalpya manasā tathā|
abhimatyāpyahaṃkārād buddhayaiva hyadhyavasyati || 34 ||
{20}jāgarājāmatha svapne karaṇairāntaraiścaran|
vihāya tat suṣuptau tu svarūpeṇāvatiṣṭhate || 35 ||
{20. jāgarāntaṃ yathā A. G. }
avasthāstā imāstisraḥ {21}prākṛtyo naiva jīvagā|
turyāpi daśā jīve samādhisthe prajāyate || 36 ||
{21. prakṛtyā A. B. C. D. }
sāpi naivāsya kiṃ tveṣā śuddhasattvavyavasthitiḥ|
anavasthamanāghrātamakhilaiḥ prākṛtairguṇaiḥ || 37 ||
anaupādhikamacchedyaṃ jīvarūpaṃ tu cinmayapt|
evaṃrūpamapi tvetacchādyate'nādyavidyayā || 38 ||
sudṛśyāmātmabhūtāṃ māṃ naiva paśyatyasau tataḥ|
śakraḥ---
sudṛśyāsi kathaṃ devi tvaṃ pramāṇātigā satī || 39 ||
vedāntā api naivatvāṃ viduritthaṃtayāmbuje|
śrīḥ---
māṃ tu śakra vijānīhipratyakṣāṃ sarvadehinām|
samāhitamanā bhūtvā śrṛṇuṣvedaṃ mataṃ mama || 40 ||
iti {22}śrīpāñcarātrasāre lakṣmītantre {23}jīvasvarūpaprakāśo nāma trayodaśo'dhyāyaḥ
{22. śrīpañcarātra A.; śrīpāñcarātre I. }
{23. jīvaprakāraprakāśo B. I. }
********iti trayodaśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 13

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: