Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

dvādaśo'dhyāyaḥ - 12
śakraḥ---
cicchaktireva te śuddhā yadi jīvaḥ sanātanaḥ|
kleśakarmāśayasparśaḥ kathamasya saroruhe || 1 ||
kleśāḥ ke kati te proktāḥ karma kīdṛkca kiṃvidham|
āśayo{1} nāma ko{2} devi {3}tadetat kiṃphalaṃ smṛtam || 2 ||
{1. āśayā E. I. }
{2. ke E. I. }
{3. tadevaṃ F. }
sindhukanye tadetanme brūhi tubhyaṃ namo namaḥ|
sarvajñe na tvadanyena vaktumetaddhi śakyate || 3 ||
śrīḥ---
ahaṃ nārāyaṇī {4}devī svacchasvacchandacinmayī|
svatantrā niravadyāhaṃ viṣṇoḥ śrīranapāyinī || 4 ||
{4. svacchā A. B. G. }
īśeśitavyabhedena dvidhā rūpaṃ mayā kṛtam|
īśitavyaṃ ca tadbhinnaṃ {5}svācchandyādeva me dvidhā{6} || 5 ||
{5. svacchandā A. B. C. }
{6. sthitā I. }
cicchaktirekā bhoktrākhyā parā bhogyādirūpiṇī|
kālakālyavibhedena dvidhā bheditā mayā || 6 ||
tatra kālyātmikā śaktirmohinī bandhanī tathā|
prakṛtiḥ savikāraiṣā cicchaktirbadhyate'nayā || 7 ||
kliśyate yena rūpeṇa cicchaktirbhoktṛtāṃ gatā|
sa kleśaḥ pañcadhā jñeyo nāmānyasya ca me śṛṇu || 8 ||
tamo moho mahāmohastāmisro hyandhasaṃjñitaḥ|
avidyā pañcaparvaiṣā tamaso gatiruttamā || 9 ||
asaṅginyapi cicchaktiḥ {7}śuddhāpyapariṇāminī|
āviddhamātmano rūpaṃ nairmalyena{8} vibharti || 10 ||
{7. śuddhātma A. B. G. }
{8. saṃkleśena C. D. }
śakraḥ---
vyāhatāmiva paśyāmi cicchakteḥ{9} kleśasaṅgitām|
muhyatīva mano me'dya taṃ mohaṃ chindhi padmaje || 11 ||
{9. cicchaktiṃ D. }
śrīḥ---
svatantrā {10}sarvasiddhīnāṃ hetuścātra{11} mahādbhutā|
śaktirnārāyaṇasyāhaṃ nityā devī sadoditā || 12 ||
{10. viśvasiddhānāṃ A. B. C. D. I.; viśvasiddhīnāṃ G. }
{11. citrā E. I. }
tasyā me pañca karmāṇi nityāni tridaśeśvara|
tirobhāvastathā sṛṣṭiḥ sthitiḥ saṃhṛtireva ca || 13 ||
anugraha iti proktaṃ madīyaṃ karmapañcakam|
eteṣāṃ kramaśo vyākhyāṃ karmaṇāṃ śakra me śrṛṇu || 14 ||
tatra nāma tirobhāvo'nyadbhāvaḥ parikīrtyate|
svacchāpi madīyā hi cicchaktirbhoktṛsaṃjñitā || 15 ||
madīyayā yayā śaktyā vartate prakṛtervaśe|
tirobhāvābhidhānā me sāvidyāśaktirucyate || 16 ||
madīyaṃ bheditaṃ rūpaṃ satyasaṃkalpayā mayā|
yo'varoho madīyaste varṇitaḥ prathamaḥ purā || 17 ||
cicchaktirjīva ityevaṃ vibudhaiḥ parikīrtyate|
matsvācchandyavaśādeva tasya bhedaḥ prakīrtitaḥ || 18 ||
madīyaṃ caityarūpaṃ yat satyasaṃkalpayā kṛtam|
mayā tadekīkaraṇaṃ cicchakteḥ kriyate hi yat || 19 ||
avidyā parā śaktistirobhāva iti smṛtaḥ|
pañca parvāṇi tasyāstu {12}santi tāni nibodha me || 20 ||
{12. saṃtatāni A. B. C. F. }
tamastu prathamaṃ parva nāmāvidyeti tasya tu|
anātmanyasvabhūte ca caitye jīvasya matiḥ || 21 ||
svatayāhaṃtayā caiva tamo'vidyā ca smṛtā|
svīkṛte'haṃtayā caitye māno yastatra jāyate || 22 ||
asmitākhyo mahāmoho dvitīyaṃ kleśaparva tat|
caityacetanayorekabhāvāpattiravidyayā || 23 ||
{13}moho'smitā mahāmoha iti śabdairnigadyate|
sukhānustṛtiheturyā vāsanāsmitayāhitā || 24 ||
{13. rāgo A. E. I. }
sa rāgo {14}rañjyaviṣayastṛtīyaṃ kleśaparva tat|
duḥkhānusmṛtiheturyā vāsanāsmitayāhitā || 25 ||
{14. ramya A. B. C. D. I. }
sa dveṣo dveṣyaviṣayaścaturthaṃ kleśaparva tat|
{15}duḥkhaṃ jihāsato yogaiḥ prepsataśca sukhaṃ tathā || 26 ||
{15. F. omits 3 lines from here. }
tadantarāyairvitrāso madhye yo nāma jāyate|
andhākhyo'bhiniveśaḥ sa pañcamaṃ kleśaparva tat || 27 ||
{16}dehamātmatayā buddhvā tatastādātmyamāgataḥ|
rañjanīyamabhiprepsurjihāsuśca tathetarat || 28 ||
{16. dehaṃ cātma A. B. C. }
tadantarāyavitrastastatpratīkāramācaran|
iṣṭasya prāptaye'niṣṭavighātāya ca {17}cetanaḥ || 29 ||
{17. dehinaḥ E. }
yadayaṃ kurute karma trividhaṃ trividhātmakam|
tatkarma gaditaṃ sadbhiḥ sāṃkhyayogavicakṣaṇaiḥ || 30 ||
tatprasūtaṃ sukhaṃ duḥkhaṃ tathā duḥkhasukhātmakam|
vipākastrividhaḥ proktastattvaśāsraviśāradaiḥ || 31 ||
vāsanā āśayāḥ proktāḥ kleśakarmavipākajāḥ|
antaḥkaraṇavartinyaḥ samantāccherate hi tāḥ || 32 ||
janyante vāsanā nityaṃ pañcabhiḥ kleśaparvabhiḥ|
sadṛśārambhahetuśca vāsanā karmaṇāṃ{18} tathā || 33 ||
{18. karmaṇaḥ E. }
sukhādivāsanā caiva vipākairjanyate tridhā|
caturbhirlakṣaṇairitthaṃbhūtā kleśādināmakaiḥ || 34 ||
bandhanī jīvakośasya tirobhāvābhidhā vidhā{19}|
śaktyānayaiva baddhānāṃ jīvānāṃ mama nityadā || 35 ||
{19. abhidhānayā A. B. C. D. F. }
{20}sāṃtatyena pravartante mama sṛṣṭyādiśaktayaḥ|
sṛṣṭiśaktirdvidhā me śuddhyaśuddhivaśānmayā || 36 ||
{20. sātatyena E. I. }
vivicya darśitā te punaḥ saptadhā sthitā|
{21}aniśaṃ kriyate tvekā prājāpatyena karmaṇaā || 37 ||
{21. anīśaṃ D. F. }
ṣaṭkośasaṃbhavāstvanyāstattatkālasamudbhavāḥ|
sargakrame prakṛtyutthe sṛṣṭirjñeyā tridhā punaḥ || 38 ||
bhāvikī laiṅgikī caiva bhautikī ceti bhedataḥ|
yathā nyagrodhadhānāyāṃ traiguṇye prakṛtau tathā || 39 ||
sthitirmahadādeḥ bhāvasṛṣṭirnigadyate|
samaṣṭivyaṣṭibhedena liṅgaṃ yatsṛjyate mayā || 40 ||
virājaśca tathānyeṣāṃ bhūtānāṃ liṅgajā tu |
mahadādyā viśeṣāntā viṃśatiśca trayaśca ye || 41 ||
padārthā liṅgadehasthā{22} virājaḥ parikīrtitāḥ|
khānāṃ samaṣṭibhūtānāṃ tathāntaḥkaraṇasya ca || 42 ||
{22. dehāste E. }
tridhā sthitasya ye yeṃ'śāḥ pratijīvaṃ vyavasthitāḥ|
sthūlānāṃ caiva bhūtānāṃ ye sūkṣmāḥ kīrtitāḥ purā || 43 ||
vyaṣṭayo'ṣṭādaśemāśca kleśāḥ karmāṇi vāsanāḥ|
prāṇāśceti taduddiṣṭaṃ liṅgaṃ jīvagaṇāśrayam || 44 ||
cicchaktayo hi liṅgasthāḥ saṃsaranti yathā tathā|
śuddhe hi bhagavajjñāne jāte satkarmajīvināpt || 45 ||
jīvānāṃ vinivartante liṅgānyetāni nānyadā{23}|
virājaḥ sthūladeho yo brahmāṇḍāparanāmavān || 46 ||
{23. nānyathā B. }
caturvidhāni cānyāni śarīrāṇi śarīriṇām|
eṣā me bhautikī sṛṣṭiritīdaṃ sṛṣṭicintanam || 47 ||
sthitirnāma tṛtīyā me {24}śaktiryā te puroditā|
tasyāḥ svarūpaṃ vakṣyāmi tanme śakra niśāmaya || 48 |
{24. sā śaktiryā D. E. I. }
ādyasṛṣṭikṣaṇo yastu saṃjihīrṣākṣaṇaśca yaḥ|
yatsthairyakaraṇaṃ nāma tayorantaravartinām{25} || 49 ||
{25. vartinā B. }
nānārūpairmadīyaiḥ sthitiśaktiḥ parā mama|
viṣṇunā devadevena mayā caiva tathā tathā || 50 ||
sthitiḥ kathitā {26} tu prathamā tattvacintakaiḥ|
manvantarādhipaiścaiva dvitīyā parikīrtitā || 51 ||
{26. sādhu E. I. }
manuputraistṛtīyānyā kṣudrairiti caturvidhā|
caturthī saṃhṛtīśaktistasyā bhedamimaṃ śṛṇu || 52 ||
nāśo jarāyujādīnāṃ bhūtānāṃ nityadā tu |
nityā saṃhṛtistvanyā śakra naimittikī smṛtā || 53 ||
trailokyaviṣayā tu brahmaprasvāpahetukā|
tṛtīyā {27}prākṛtī proktā mahadādivyapāśrayā || 54 ||
{27. prakṛteḥ A. B. C. G. }
prāsūtī tu caturthī syādavyaktaviṣayā tu |
māyī pañcamī proktā prasūtiviṣayā tu || 55 ||
{28}śāktī ṣaṣṭhī tu vijñeyā māyāsaviṣayā tu |
saptamyātyantikī proktā vilayo yoginā mayi || 56 ||
{28. E. omits this line. }
sūkṣmāṇi vinivartante śarīrāṇi tadā satām|
eṣā saptavidhā śakra saṃhṛtiste mayoditā|
pañcamyanugrahākhyā{29} me {30}śaktirvyākhyāmimāṃ śṛṇu || 57 ||
{29. grahākhyāṃ A. C. D. G. F. }
{30. śaktiṃ mukhyāṃ A. C. G. }
iti {31}śrīpāñcarātrasāre lakṣmītantre tirobhāvādiśaktiprakāśo nāma dvādaśo'dhyāyaḥ
{31. śrīpañcarātra A.; śrīpāñcarātre I. }
********iti dvādaśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 12

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: