Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.21

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān |
kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu ||21||

The Subodhinī commentary by Śrīdhara

tathāpyavikāriṇo janmarahitasya ca bhoktṛtvaṃ kathamiti | ata āha puruṣa iti | hi yasmāt | prakṛtisthastatkārye dehe tādātmyena sthitaḥ puruṣaḥ | atastajjanitān sukhaduḥkhādīn bhuṅkte | asya ca puruṣasya satīṣu devādiyoniṣu asatīṣu tiryagādiyoniṣu yāni janmāni teṣu guṇasaṅgo guṇaiḥ śubhāśubhakarmakāribhirindriyaiḥ saṅgaḥ kāraṇamityarthaḥ ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

yatpuruṣasya sukhaduḥkhabhoktṛtvaṃ tādātmyenopagataḥ prakṛtistho hyeva puruṣo bhuṅkte upalabhate prakṛtijān guṇān | ataḥ prakṛtijaguṇopalambhahetuṣu sadasadyonijanmasu sadyonayo devādyāsteṣu hi sāttvikamiṣataṃ phalaṃ bhujyate | asadyonayaḥ paśvādyāsteṣu hi tāmasamaniṣṭaṃ phalaṃ bhujyate | atastannāsya puruṣasya guṇasaṅgaḥ sattvarajastamoguṇātmakaprakṛtitādātmyābhimāna eva kāraṇam | na tvasaṅgasya tasya svataḥ saṃsāra ityarthaḥ | athavā guṇasaṅgo guṇeṣu śabdādiṣu sukhaduḥkhamohātmakeṣu
saṅgo'bhilāṣaḥ kāma iti yāvat | sa evāsya sadasadyonijanmasu kāraṇaṃ sa yathākāmo bhavati tatkraturbhavati yatkraturbhavati tatkarma kurute yatkarma kurute tadabhisampadyate [BAU 4.4.5] iti śruteḥ | asminnapi pakṣe mūlakāraṇatvena prakṛtitādātmyābhimāno draṣṭavyaḥ ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

kintu tatra anādyavidyākṛtenādhyāsena eva karṭrvabhoktṛtvādikaṃ tadīyamapi dharmaṃ svīyaṃ manyate | tata evāsya saṃsāra ityāha puruṣa iti | prakṛtisthaḥ prakṛtikāryadehe tādātmyena hi sthitaḥ | prakṛtijānantaḥkaraṇadharmān śokamohasukhaduḥkhādīn guṇān svīyāneva abhimanyamāno bhuṅkte | tatra kāraṇaṃ guṇasaṅgaḥ | guṇamayadeheṣu asyāsaṅgasyāpyātmanaḥ saṅgo'vidyākalpitaḥ | kva bhuṅkte ityapekṣāyāmāha satīṣu devādiyoniṣu asatīṣu tiryagādiyoniṣu śubhāśubhakarmakṛtāsu yāni janmāni teṣu ||21||

The Gītābhūṣaṇa commentary by Baladeva

prakṛtyadhiṣṭhāne sikhādibhoge ca puruṣasyaiva kartṛtvamityetatsphuṭayati tasya prakṛtisaṃsarge hetuṃ ca darśayati puruṣa iti | citsukhaikaraso'pi puruṣo'nādikarmavāsanayā prakṛtisthastāmadhiṣṭhitatatkṛtadehendriyaḥ prānaviśiṣṭaḥ sanneva tatkṛtān guṇān sukhādīn bhuṅkte'nubhavati kvetyāha saditi | satīṣu devamānavādiṣvasatīṣu paśupakṣyādiṣu ca sādhvasādhuracitāsu yoniṣu yāni janmādīni teṣviti tatra tatra puruṣasyaiva kartṛtvam |

tatsaṃsarge hetumāha kāraṇamiti | guṇo'saṅgo'nādiguṇamayavisayaspṛhā | ayamarthaḥ anādirjīvaḥ karmarūpāṇādivāsanāraktaḥ | sa ca bhoktṛtvādbhogyān viṣayān spṛhayaṃstadarpitakāmanādisannihitāṃ prakṛtimāśrayiṣyati yāvatsatprasaṅgāttattadvāsanā kṣīyate | tatkṣaye tu parātmadhāmasukhāni bhuṅkte so'śnute sarvān kāmān saha brahmaṇā vipaścitā ityādi śrutibhya iti | yattu prakṛterityādeḥ kāryakāraṇetyādeḥ prakṛtyaiva cetyādernānyaṃ guṇebhyaḥ ityādeścāpātatārthagrāhibhiḥ sāṅkhyaiḥ prakṛtereva kartṛtvamuktaṃ, tatkila rabhasābhidhānameva loṣṭrakāṣṭhavadacetanāyāstasyāstattvasambhāvāt
| upādānāparokṣacikīrṣākṛtimattvaṃ khalu kartṛtvaṃ, tacca cetanasyaiveti śrutirāha vijñānaṃ yajñaṃ tanute karmāṇi tanute'pi ca | eṣa hi draṣṭā spraṣṭā śrotā rasayitā ghrātā mantā boddhā kartā nijñānātmā puruṣaḥ ityādikam |

yacca puruṣasannidhānāccaitanyādhyāsāttasyāstattvamityāhustanna | yatsannidhyadhastacaitanyāttasyāḥ kartṛtvaṃ tattasyaiva sannihitasyeti suvacatvāt | na khalu tapāyaso dagdhṛtvamayohetukamapi tu vahnihetukameva dṛṣṭam | na ca calati jalaṃ phalati taruritivajjaḍāyāstasyāstattvasiddhirjalādiṣvantaryāmyadhiṣṭhitatveneṣṭāsiddhervidhāyakaśrutivyākopāccaitedevam | na hi jaḍaprakṛtimuddiśya svargādiphalakaṃ jyotiṣṭomādimokṣaphalakaṃ dhyānaṃ ca smṛtirvidhatte'pi tu cetanameva bhoktāramuddiśyeti puruṣasyaiva kartṛtvam | tacca prakṛteriti yaduktaṃ tattu tadvṛttiprācuryādeva yathā kareṇa bibhrati puruṣe karo bibhartīti vyapadeśastathā prakṛtyā
kurvati puruṣe prakṛtiḥ karotīti sa bhavedityeke, prākṛtairdehādibhiryuktasyaiva puruṣasya yajñayuddhādikarmakartṛtvaṃ, na tu tairviyuktasya śuddhasyetyataḥ prakṛtestadityapare ||21|

__________________________________________________________

Like what you read? Consider supporting this website: