Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.20

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate |
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||20||

The Subodhinī commentary by Śrīdhara

vikārāṇāṃ prakṛtisambhavatvaṃ darśayan puruṣasya saṃsārahetutvaṃ darśayati kāryeti | kāryaṃ śarīram | kāraṇāni sukhaduḥkhasādhanānīndriyāṇi | teṣāṃ kartṛtve tadākārapariṇāme prakṛtirheturucyate kapilādibhiḥ | puruṣo jīvastu tatkṛtasukhaduḥkhānāṃ bhoktṛtve heturucyate | ayaṃ bhāvaḥ yadyapi acetanāyāḥ prakṛteḥ svataḥkartṛtvaṃ na sambhavati tathā puruṣasyāpyavikāriṇo bhoktṛtvaṃ na sambhavati | tathāpi kartṛtvaṃ nāma kriyānirvartakatvam | taccācetanasyāpi cetanādṛṣṭavaśātcaitanyādhiṣṭhitatvātsambhavati yathā vahner
ūrdhvajvalanaṃ vayostiryaggamanaṃ vatsādṛṣṭavaśātgostanyapayasaḥ kṣaraṇamityādi | ataḥ puruṣasannidhānātprakṛteḥ kartṛtvamucyate bhoktṛtvaṃ ca sukhaduḥkhasaṃvedanaṃ, tacca cetanadharma eveti prakṛtisannidhānātpuruṣasya bhoktṛtvamucyate iti ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

vikārāṇāṃ prakṛtisambhavattvaṃ vivecayan puruṣasya saṃsārahetutvaṃ darśayati kāryeti | kāryaṃ śarīraṃ karaṇānīndriyāṇi tatsthāni trayodaśa dehārambhakāṇi bhūtāni viṣayāśceha kāryagrahaṇena gṛhyante | guṇāśca sukhaduḥkhamohātmakāḥ karaṇāśrayatvātkaraṇagrahaṇena gṛhyante | teṣāṃ kāryakaraṇānāṃ kartṛtve tadākārapariṇāme hetuḥ kāraṇaṃ prakṛtirucyate maharṣibhiḥ | kāryakaraṇeti dīrghapāṭhe'pi sa evārthaḥ | evaṃ prakṛteḥ saṃsārakāraṇatvaṃ vyākhyāya puruṣasyāpi yādṛśaṃ tattadāha puruṣo kṣetrajñaḥ
parā prakṛtiriti prāgvyākhyātaḥ | sa sukhaduḥkhānāṃ sukhaduḥkhamohānāṃ bhogyānāṃ sarveṣāmapi bhoktṛtve vṛttyuparaktopalambhe heturucyate ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasya māyāsaṃśleṣaṃ darśayati | kāryaṃ śarīram | kāraṇāni sukhaduḥkhasādhanānīndriyāṇi | kartāra indriyādhiṣṭhātāro devāstatra tathādhyāsena puruṣasaṃsargātkāryādirūpeṇa pariṇatā syādavidyākhyayā svavṛttyā tadadhyāsapradā ca syādityarthaḥ | tatkṛtasukhaduḥkhānāṃ bhoktṛtve puruṣo jīva eva hetuḥ | ayaṃ bhāvaḥ yadyapi kāryatvakāraṇatvakartṛtvabhoktṛtvāni prakṛtidharmā eva syustadapi kāryatvādiṣu jaḍāṃśaprādhānyāt, sukhaduḥkhasaṃvedanarūpe bhoge tu caitanyāṃśaprādhānyāt | prādhānyena vyapadeśā bhavantīti nyāyātkāryatvādiṣu prakṛtirhetuḥ
| bhoktṛtve puruṣo heturityucyate iti ||20||

The Gītābhūṣaṇa commentary by Baladeva

atha saṃsṛṣṭayostayoḥ kāryabhedamāha kāryeti śarīraṃ kāryaṃ jñānakarmasādhakatvādindriyāṇi kāraṇāni teṣāṃ kartṛtve tattadākārasvapariṇāme prakṛtirhetuḥ | puruṣaḥ prakṛtistho hi ityagrimātsvasaṃsargeṇa sacetanāṃ prakṛtiṃ puruṣo'dhitiṣṭhati | tadadhiṣṭhitā tu tatkarmāṇuguṇyena pariṇamamānā tattaddehādīnāṃ sraṣṭrīti prakṛtyārpitānāṃ sukhādīnāṃ bhoktṛtve puruṣo hetusteṣāṃ bhoge sa eva karteyarthaḥ | prakṛtyadhiṣṭhātṛtvaṃ sukhādibhoktṛtvaṃ ca puruṣasya
kāryam | tacca śarīrādikartṛtvaṃ tu tadadhiṣṭhātāyāḥ prakṛteriti puruṣasyaiva kartṛtvaṃ mukhyam | evamāha sūtrakāraḥ kartā śāstrārthavattvātityādibhiḥ | pareśasya hareradhiṣṭhātṛtvaṃ tu sarvatrāvarjanīyamityuktaṃ vakṣyate ca ||20||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: