Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||56||

The Subodhinī commentary by Śrīdhara

kiṃ ca duḥkheṣviti | duḥkheṣu prāpteṣvapi anudvignamakṣubhitaṃ mano yasya saḥ | sukheṣu vigatā spṛhā yasya saḥ | tatra hetuḥ vītā apagatā rāgabhayakrodhā yasmāt | tatra rāgaḥ prītiḥ | sa muniḥ sthitadhīrucyate ||56||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ vyutthitasya sthitaprajñasya bhāṣaṇopaveśanagamanāni mūḍhajanavilakṣaṇāni vyākhyeyāni | tatra kiṃ prabhāṣetetyasyottaramāha duḥkheṣviti dvyābhyām | duḥkhāni trividhāni śokamohajvaraśirorogādinimittānyādhyātmikāni vyāghrasarpādiprayuktānyādhibhautikāni ativātātivṛṣṭyādihetukānyādhidaivikāni teṣu duḥkheṣu rajaḥpariṇāmasantāpātmakacittavṛttiviśeṣeṣu prārabdhapāpakarmaprāpiteṣu nodvignaṃ duḥkhaparihārākṣamatayā vyākulaṃ na bhavati mano yasya so'nudvignamanāḥ | avivekino hi duḥkhaprāptau satyāmaho pāpo
'haṃ dhiṅmāṃ durātmānametādṛśaduḥkhabhāginaṃ ko me duḥkhamīdṛśaṃ nirākuryādityanutāpātmako bhrāntirūpastāmasaścittavṛttiviśeṣa udvegākhyo jāyate | yadyayaṃ pāpānuṣṭhānasamaye syāttadā tatpravṛttipratibandhakatvena saphalaḥ syāt | bhogakāle tu bhavan kāraṇe sati kāryasyocchettumaśakyatvānniṣprayojano duḥkhakāraṇe satyapi kimiti mama duḥkhaṃ jāyate iti avivekajabhramarūpatvānna vivekinaḥ sthitaprajñasya sambhavati | duḥkhamātraṃ hi prārabdhakarmaṇā prāpyate na tu taduttarakālīno bhramo'pi |

nanu duḥkhāntarakāraṇatvātso'pi prārabdhakarmāntareṇa prāpyatāmiti cet, na | sthitaprajñasya bhramopādānājñānanāśena bhramāsambhavaāttajjanyaduḥkhaprāpakaprārabdhābhāvāt | yathākathaṃciddehayātrāmātranirvāhakaprārabdhakarmaphalasya bhramābhāve'pi bādhitānuvṛttyopapatteriti vistareṇāgre vakṣyate |

tathā sukheṣu sattvapariṇāmarūpaprītyātmakacittavṛttiviśeṣeṣu trividheṣu prārabdhapuṇyakarmaprāpiteṣu vigataspṛha āgāmitajjātīyasukhaspṛhārahitaḥ | spṛhā hi nāma sukhānubhavakāle tajjātīyasukhasya kāraṇaṃ dharmamananuṣṭhāya vṛthaiva tadākāṅkṣārūpā tāmasī cittavṛttirbhrāntireva | cāvivekina eva jāyate | na hi kāraṇābhāve kāryaṃ bhavitumarhati | ato yathā sati kāraṇe kāryaṃ bhūditi vṛthākāṅkṣārūpa udvego vivekino na sambhavati tathaivāsati kāraṇe kāryaṃ bhūyāditi vṛthākāṅkṣārūpā tṛṣṇātmikā spṛhāpi nopapadyate prārabdhakarmaṇaḥ sukhamātraprāpakatvāt |

harṣātmikā cittavṛttiḥ spṛhāśabdenoktā | sāpi bhrāntireva | aho dhanyo'haṃ yasya mamedṛśaṃ sukhamupasthitaṃ ko mayā tulastribhuvane kena vopāyena mamedṛśaṃ sukhaṃ na vicchidyetetyevamātmikotphullatārūpā tāmasī cittavṛttiḥ | ataevoktaṃ bhāṣye nāgnirivendhanādyādhāne yaḥ sukhānyanuvivardhate sa vigataspṛhaḥ iti | vakṣyati ca na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam [Gītā 5.20] iti | sāpi na vivekinaḥ sambhavati bhrāntitvāt |

tathā vītarāgabhayakrodhaḥ | rāgaḥ śobhanādhyāsanibandhano viṣayeṣu rañjanātmakaścittavṛttiviśeṣo'tyantābhiniveśarūpaḥ | rāgaviṣayasya nāśake samupasthite tannivāraṇāsāmarthyamātmano manyamānasya dainyātmakaścittavṛttiviśeṣo bhayam | evaṃ rāgaviṣayavināśake samupasthite tannivāraṇasāmarthyamātmano manyamānasyābhijvalanātmakaścittavṛttiviśeṣaḥ krodhaḥ | te sarve viparyayarūpatvādvigatā yasmātsa tathā | etādṛśo munirmananaśīlaḥ saṃnyāsī sthitaprajña ucyate | evaṃlakṣaṇaḥ sthitadhīḥ svānubhavaprakaṭanena śiṣyaśikṣārthamanudveganispṛhatvādivācaḥ
prabhāṣeta ityanvaya uktaḥ | evaṃ cānyo'pi mumukṣurduḥkhe nodvijetsukhe na prahṛṣyet, rāgabhayakrodharahitaśca bhavedityabhiprāyaḥ ||56||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ prabhāṣetetyasya uttaramāha duḥkheṣu kṣutpipāsajvaraśirorogādiṣvādhyātmikeṣu sarpavyāghrādyutthiteṣvanudvignamanāḥ prārabdhaṃ duḥkhamidaṃ mayāvaśyaṃ bhoktavyamiti svagataṃ kenacitpṛṣṭaḥ san spaṣṭaṃ ca bruvan | na duḥkheṣūdvijata ityarthaḥ | tasya tādṛśamukhavikriyābhāva evānudvegaliṅgaṃ sudhiyā gamyam | kṛtrimānudvegaliṅgavāṃstu kapaṭī | sudhiyā paricito bhraṣṭa evocyata iti bhāvaḥ | evaṃ sukheṣvapyupasthiteṣu vigataspṛha iti prārabdham
idamavaśyabhogyamiti svagataṃ spaṣṭaṃ ca bruvāṇasya tasya sukhaspṛhārāhityaliṅgaṃ sudhiyā gamyameveti bhāvaḥ | tattalliṅgameva spaṣṭīkṛtya darśayati vīto vigato rāgo'nurāgaḥ sukheṣu bandhujaneṣu yasya saḥ | yathaivādibharatasya devyāḥ pārśvaṃ prāpitasya svacchedacikīrṣorvṛṣalarājānna bhayam | nāpi tatra krodho'bhūditi ||56||

The Gītābhūṣaṇa commentary by Baladeva

atha vyutthitaḥ sthitaprajñaḥ kiṃ bhāṣetetyasyottaramāha duḥkheṣviti dvyābhyām | trividheṣvadhyātmikādiṣu duḥkheṣu samutthiteṣu satsvanudvignamanāḥ prārabdhaphalānyamūni mayāvaśyaṃ bhoktavyānīti kenacitpṛṣṭaḥ svagataṃ bruvan tebhyo nodvijata ityarthaḥ | sukheṣu cottamāhārasatkārādinā samupasthiteṣu vigataspṛhastṛṣṇāśūnyaḥ prārabdhākṛṣṭānyamūni mayāvaśyabhoktavyānīti kenacitpṛṣṭaṃ svagataṃ bruvan tairupasthitaḥ prahṛṣṭamukho na bhavatītyarthaḥ
| vīteti vītarāgaḥ kamanīyeṣu prītiśūnyaḥ | vītabhayaḥ viṣayāpahartṛṣu prāpteṣu durlabhasya mamaitāni dharmyairbhavadbhirhriyanta iti dainyaśūnyaḥ | vītakrodhaḥ teṣveva prabalasya mamaitāni tucchairbhavadbhiḥ kathamapahartavyānīti krodhaśūnyaśca | evaṃvidho munirātmamananaśīlaḥ sthitaprajña ityarthaḥ | itthaṃ svānubhavaṃ parān prati svagataṃ vadannaudvego nispṛhatādivacaḥ prabhāṣate ityuttaram ||56||

__________________________________________________________

Like what you read? Consider supporting this website: