Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham |
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||57||

The Subodhinī commentary by Śrīdhara

kathaṃ bhāṣeta ityasyottaramāha ya iti | yaḥ sarvatra putramitrādiṣvapyanabhisnehaḥ snehavarjitaḥ | ataeva bādhitānuvṛttyā tattatśubhamanukūlaṃ prāpya nābhinandati aśubhaṃ pratikūlaṃ prāpya na dveṣṭi na nindati | kintu kevalamudāsīna eva bhāṣate | tasya prajñā pratiṣṭhitetyarthaḥ ||57||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca | sarvadeheṣu jīvanādiṣvapi yo muniranabhisnehaḥ, yasmin satyanyadīye hānivṛddhī svasminnāropyete sa tādṛśo'nyaviṣayaḥ premāparaparyāyastāmaso vṛttiviśeṣaḥ snehaḥ sarvaprakāreṇa tadrahito'nabhisnehaḥ | bhagavati paramātmani tu sarvathābhisnehavān bhavedeva | anātmansnehābhāvasya tadarthatvāditi draṣṭavyam |

tattatprārabdhakarmapariprāpitaṃ śubhaṃ sukhahetuṃ viṣayaṃ prāpya nābhinandati harṣaviśeṣapuraḥsaraṃ na praśaṃsati | aśubhaṃ duḥkhahetuṃ viṣayaṃ prāpya na dveṣṭi antarasūyāpūrvakaṃ na nindati | ajñasya hi sukhaheturyaḥ svakalatrādiḥ sa śubho viṣayastadguṇakathanādipravartikā dhīvṛttirbhrāntirūpābhinandaḥ | sa ca tāmasaḥ, tadguṇakathanādeḥ paraprarocanārthatvābhāvena vyarthatvāt | evamasūyotpādanena duḥkhahetuḥ parakīyavidyāprakarṣādirenaṃ pratyaśubho viṣayastannindādipravartikā
bhrāntirūpā dhīvṛttiviśeṣaḥ | so'pi tāmasaḥ | tannindāyā nivāraṇārthatvābhāvena vyarthatvāt | tāvabhinandadveṣau bhrāntirūpau tāmasau kathamabhrānte śuddhasattve sthitaprajñe sambhavatām | tasmādvicālakābhāvāttasyānabhisnehasya harṣaviṣādarahitasya muneḥ prajñā paramātmatattvaviṣayā pratiṣṭhitā phalaparyavasāyinī sa sthitaprajña ityarthaḥ | evamanyo'pi mumukṣuḥ sarvatrānabhisneho bhavet | śubhaṃ prāpya na praśaṃset, aśubhaṃ prāpya na nindedityabhiprāyaḥ | atra ca nindāpraśaṃsādirūpā vāco na prabhāṣeteti vyatireka uktaḥ ||57||

The Sārārthavarṣiṇī commentary by Viśvanātha

anabhisnehaḥ sopādhisnehaśūnyo dayālutvānnirupādhirīṣanmātrasnehastu tiṣṭhedeva | tattatprasiddhaṃ sammānabhojanādibhyaḥ svaparicaraṇaṃ śubhaṃ prāpyāśubhamanādaraṇaṃ muṣṭiprahārādikaṃ ca prāpya krameṇa nābhinandati | na praśaṃsati tvaṃ dhārmikaḥ paramahaṃsasevī sukhī bhaveti na brūte | na dveṣṭi tvaṃ pāpātmā narake pateti nābhiśapati | tasya prajñā pratiṣṭhitā samādhiṃ prati sthitā susthiraprajñā ucyata ityarthaḥ ||57||

The Gītābhūṣaṇa commentary by Baladeva

ya iti sarveṣu prāṇiṣu anabhisneha aupādhikasnehaśūnyaḥ | kāruṇikatvānnirupādhirīṣadsnehastvastyeva | tattatprasiddhaṃ śubhamuttamabhojanasrakcandanārpaṇarūpaṃ prāpya nābhinandati tadarpakaṃ prati dharmiṣṭhastvaṃ ciraṃ jīveti na vadati | aśubhamapamānaṃ yaṣṭiprahārādikaṃ ca prāpya na dveṣṭi, pāpiṣṭhastvaṃ miryasveti nābhiśapati | tasya prajñeti sa sthitaprajña ityarthaḥ | atra stutinindārūpaṃ vaco na bhāṣata iti vyatirekeṇa tallakṣaṇam ||57||

__________________________________________________________

Like what you read? Consider supporting this website: