Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 100

paṃca śatāni himavantapārśve mūlaphalāhārā ṛṣayaḥ paśyensuḥ |
uṃcharatā tāpasā śuddhalūkhā susaṃyatā ugratapā udārā || 1 ||
[Analyze grammar]

eko atra āsī ṛṣi vatsagotro vātehi ābādhehi kṛśo abhūṣi |
himavantapārśve asahanto śītaṃ vanāto so osare rājadhānīṃ || 2 ||
[Analyze grammar]

tatra abhūd daṇḍakī nāma rājā adharmacārī + + + niviṣṭo |
dṛṣṭiṃ grahetvā viparītasaṃkhyo so taṃ ṛṣiṃ pāṃśunā ākrameti || 3 ||
[Analyze grammar]

tasyaiva rājño abhu agramātyo nāmena vighuṣṭo abhūṣi rājye |
so taṃ ṛṣiṃ uddhariya avocat na me priyaṃ sādhu kṣamāhi brahme || 4 ||
[Analyze grammar]

vatso ṛṣī taṃ avaca amātyaṃ gaccha ito mā te siyā anarthaḥ |
saptarātrīyena ito tyayena mahad bhayaṃ bhaviṣyati ghorarūpaṃ || 5 ||
[Analyze grammar]

ṛṣisya ca kālagatasya tatra bhūtānāṃ saṃkṣobho mahā abhūṣi |
tantasya rājyaṃ sadhanaṃ sarāṣṭraṃ ekāya rātrīya karensu bhasmaṃ || 6 ||
[Analyze grammar]

athābravīc charabhaṃgo tapasvī samāgatā ṛṣayo + + + |
na sādhurūpaṃ kṛtaṃ daṇḍakīnā gacchāma vatsasya karoma pūjāṃ || 7 ||
[Analyze grammar]

athāṣṭamako bhīmaratho ca rājā kaliṃgarājā atha udgato ca |
saṃvignā saṃhṛṣṭā idaṃ uvāca |
gacchāmatha ṛṣayo darśanāya pṛcchāmatha yena hi taṃ bhaveya || 8 ||
[Analyze grammar]

te dāni allīnā trayo narendrā saṃtuṣṭā saṃvignā ṛṣīṇāṃ samīpaṃ |
alaṃkṛtā kuṇḍalino suvastrā vaiḍūryamuktāstarakhaḍgapāṇī || 9 ||
[Analyze grammar]

rājā ṛṣiṃ bhāṣatha ke va yūyaṃ |
kathaṃ vo jānanti manuṣyaloke || 10 ||
[Analyze grammar]

aṣṭamako bhīmaratho ca rājā kaliṃgarājā punar udgato yaṃ |
susaṃyatā ṛṣayo darśanāya ihāgatā pṛcchatukāmā praśnāṃ || 11 ||
[Analyze grammar]

vaihāyasaṃ tiṣṭhasi antarīkṣe obhāsayaṃ paṃcadaśīva candro |
pṛcchāma te deva mahānubhāva kathaṃ ti jānanti manuṣyaloke || 12 ||
[Analyze grammar]

devā me jānanti śacīpatīti maghavanti me āhu manuṣyaloke |
so āgato deva mahānubhāva susaṃyatāṃ ṛṣayo darśanāye || 13 ||
[Analyze grammar]

puraṃdaro bhūtapatī punar yo devānām indro tridaśānam īśvaro |
so āgato asuragaṇapramardako okāśam ākāṃkṣati praśnaṃ praṣṭuṃ || 14 ||
[Analyze grammar]

dūrā śrutā mo ṛṣayo samāgatā susaṃyatā vo ṛṣayo sma āgatā |
pādavandakā āryaprasannacittā ayaṃ sarvaloke manuṣyaśreṣṭho || 15 ||
[Analyze grammar]

ṛṣīṇāṃ gandho cirabhāvitānāṃ upavāyati erito mārutena |
ito apakramya niṣīda śakra na eṣa gandho susaho devatehi || 16 ||
[Analyze grammar]

ṛṣīṇāṃ gandho cirabhāvitānāṃ upavāyati erito mārutena |
śuciḥ sugandho cirabhāvitānāṃ na eṣa gandho pratikūla mahyaṃ || 17 ||
[Analyze grammar]

ayaṃ ṛṣiḥ sarabhaṃgo udāro yato jāto virato maithunāto |
ācārya buddho suvinītarūpo so viha praśnāni viyākarotu || 18 ||
[Analyze grammar]

vāśiṣṭha praśnāni viyākarohi yācanti tvāṃ ṛṣayo sādhurūpā |
eṣo hi dharmo manujehi paṇḍite yaṃ vṛkṣam ākāṃkṣati tasya bhāro || 19 ||
[Analyze grammar]

yat kiṃci praśnaṃ manasābhikāṃkṣatha kṛtāvakāśāni vadetha yūyaṃ |
ahaṃ vo praśnāni viyākariṣyaṃ dṛṣṭaṃ hi me tatvam idaṃ paraṃ ca || 20 ||
[Analyze grammar]

yathā abhūd daṇḍaki nālikero arjuno ca kalabho ca rājā |
teṣāṃ gatiṃ brūhi supāpakarmaṇāṃ kutropapannā ṛṣayo viheṭhiya || 21 ||
[Analyze grammar]

yathā abhūd daṇḍaki nālikero arjuno ca kalabho ca rājā |
teṣāṃ gatiṃ budhya supāpakarmaṇāṃ yatropapannā ṛṣīṇāṃ vaheṭhakā || 22 ||
[Analyze grammar]

ṛṣī pāṃśunākrami yena daṇḍakī ucchinnamūlo sadhano sarāṣṭro |
kukkulaṃ nāma narakaṃ prapanno sphuliṃgajālā va tato samucchrayāḥ || 23 ||
[Analyze grammar]

arjuno narakaṃ śaktiśūlaṃ adhośiro ūrdhapādo prapanno |
āṃgīrasaṃ gautamaṃ heṭhayitvā ṛṣiṃ tapasviṃ cirabrahmacāriṃ || 24 ||
[Analyze grammar]

yo saṃyatāṃ pravrajitāṃ vihiṃse annena pānena nimantrayitvā |
taṃ nālikeraṃ śunakhā paratra prasahya khādanti viceṣṭamānaṃ || 25 ||
[Analyze grammar]

yo khaṇḍaso pravrajitaṃ praghātayed ṛṣiṃ kṣāntīvādiṃ śramanaṃ adūṣakaṃ |
kalabho avīciṃ narakaṃ prapanno mahābhitāpaṃ kaṭukaṃ bhayānakaṃ || 26 ||
[Analyze grammar]

etādṛśāni narakāni śrutvā dṛṣṭvā ca rāṣṭrāṇi samūhatāni |
dharmaṃ care śramaṇabrāhmaṇeṣu evaṃkaro svargam upeya sthānaṃ || 27 ||
[Analyze grammar]

yan te apṛcche ham abhibhavesi anyan te pṛcchāmi tad iha brūhi |
kiṃ so vadhitvā na kadāci socati kasya prahāṇiṃ ṛṣayo varṇayanti || 28 ||
[Analyze grammar]

krodhaṃ vadhitvā na kadāci socati īrṣyāprahāṇiṃ ṛṣayo varṇayanti |
sarvasya uktaṃ paruṣaṃ kṣameyā etaṃ balaṃ durjayam āhu santo || 29 ||
[Analyze grammar]

śakyaṃ hi dvinnāṃ vacanaṃ kṣametuṃ śreṣṭhasya vā atha vā sadṛśasya |
kathaṃ hi hīnasya vacaṃ kṣameyā ākhyāhi me kauṇḍinya etam arthaṃ || 30 ||
[Analyze grammar]

bhayā hi śreṣṭhasya vacaḥ kṣamenti saṃraṃbhahetoḥ pana sadṛśasya |
yo ceha hīnasya vacaṃ kṣameyā etad balaṃ uttamam āhu santo || 31 ||
[Analyze grammar]

kathaṃ jānetha catuchannarūpaṃ sadṛśaṃ ca śreṣṭhaṃ atha vā ca hīnaṃ |
virūparūpeṇa caranti santo tasmād dhi sarvasya vacaṃ kṣameyā || 32 ||
[Analyze grammar]

na etam arthaṃ mahatī pi senā sarājikā yudhyamānī kareyā |
yaṃ kṣāntimāṃ satpuruṣo karoti kṣāntīmatā vopasamanti vīrāḥ || 33 ||
[Analyze grammar]

subhāṣitan te anumodayāmo anyan te pṛcchāmi tad iha brūhi |
katividhaṃ śīlavantaṃ vadesi katividhaṃ prajñāvantaṃ vadesi |
katividhaṃ satpuruṣaṃ vadesi katividhaṃ ca śiri na jahāti || 34 ||
[Analyze grammar]

kāyena vācāya susaṃvṛto yaḥ manasā ca no kiṃci karoti pāpaṃ |
na cāpi loke ahitaṃ karoti tathāvidhaṃ śīlavantaṃ vadāmi || 35 ||
[Analyze grammar]

sarvāṇi arthāni punar vinaśyanti kālāgataṃ ca na prayāti arthaṃ |
na cātmaheto . . vidhaṃ careyā tathāvidhaṃ prajñāvantaṃ vademi || 36 ||
[Analyze grammar]

yo ve kṛtajño kṛtavedi poso kalyāṇamitro dṛḍhabhaktirūpo |
vyasanasmiṃ satkṛtya karoti kāryaṃ tathāvidhaṃ satpuruṣaṃ vademi || 37 ||
[Analyze grammar]

etehi dharmehi trihi yo upeto saṃmodako sakhilo ślakṣṇavāco |
sagāravo sapratīśo hirīmāṃ tathāvidhaṃ va śiri na jahāti || 38 ||
[Analyze grammar]

subhāṣitan te anumodayāma anyan te pṛcchāmi tad iha brūhi |
śīlaprajñāśirikṛtajñatānāṃ kiṃ va nu śreṣṭhaṃ kuśalā vadanti || 39 ||
[Analyze grammar]

prajñāṃ khu śreṣṭhāṃ kuśalā vadanti nakṣatrarājā iva tārakānāṃ |
śīlaṃ śiri caiva kṛtajñatā ca prajñopakā tu pravarā bhavanti || 40 ||
[Analyze grammar]

subhāṣitan te anumodayāmaḥ anyan te pṛcchāmi tad iha brūhi |
kim ācaranto kim āsevamāno kathaṃkaro prajñāvāṃ bhoti manye || 41 ||
[Analyze grammar]

sevanto vṛddhā nipuṇo bahuśruto ogrāhako ca paripṛcchamāno |
śruṇanto satkṛtya subhāṣitāni evaṃkaro prajñāvāṃ bhoti manye || 42 ||
[Analyze grammar]

so prajñānāṃ kāmaguṇaṃ vipaśyati duḥkhaṃ anityaṃ vipariṇāmadharmaṃ |
evaṃ vipaśyaṃ prajahāti cchandaṃ mahadbhayeṣu vadhakopameṣu || 43 ||
[Analyze grammar]

so vītarāgo suvinītadoṣo maitrābhāvanāṃ bhāvaye apramatto |
maitreṇa cittena hitānukampī evaṃkaro svargam upeti sthānaṃ || 44 ||
[Analyze grammar]

subhāṣitārthaṃ idam evarūpā gāthā imā satpuruṣeṇa bhāṣitā |
yo pi imāṃ samma samācareyā adarśanaṃ mṛtyurājasya gacche || 45 ||
[Analyze grammar]

subhāṣitan taṃ anumodamānā brahmā ca indro tridaśā ca devās |
te vegajātā muditā kṛtāṃjalī gacchensu tad devapuraṃ yaśasvino || 46 ||
[Analyze grammar]

mahārthiyaṃ āgamanaṃ abhūṣi aṣṭamakasya bhīmarathasya caiva |
kaliṃgarājasya ca udgatasya sarveṣāṃ vā kāmarāgo prahīṇo || 47 ||
[Analyze grammar]

evaṃ hi etaṃ paracittavedi sarveṣāṃ no kāmarāgo prahīṇo |
karohi okāśam anugrahāye yathā gantin te abhisaṃbhuṇema || 48 ||
[Analyze grammar]

karomi okāśam anugrahāye sarveṣāṃ vo kāmarāgo prahīṇo |
pharetha kāyaṃ vipulāya prītaye yathā gatiṃ me abhisaṃbhuṇetha || 49 ||
[Analyze grammar]

sarvaṃ kariṣyāma tavedaṃ vākyaṃ yaṃ yaṃ ca mo vakṣyasi bhūriprajña |
pharema kāyaṃ vipulāya prītiyā yathā gatin te abhisaṃbhuṇema || 50 ||
[Analyze grammar]

kṛtā ca vatsasya ṛṣisya pūjā gacchantu te ṛṣayo sādhurūpā |
dhyāne ratā āśrame āvasetha etaṃ dhanaṃ pravrajitasya śreṣṭhaṃ || 51 ||
[Analyze grammar]

pūrvenivāsaṃ bhagavāṃ pūrvejātim anusmaran |
jātakam idam ākhyāsi śāstā bhikṣūṇam antike || 52 ||
[Analyze grammar]

te ca skandhās te ca dhātavo tāni āyatanāni ca |
ātmānam adhikṛtya bhagavān etam arthaṃ viyākaret || 53 ||
[Analyze grammar]

anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā |
anāthapiṇḍiko śakro devarājā śacīpatiḥ |
kaliṃgarājā ānando śāriputro ca aṣṭako || 54 ||
[Analyze grammar]

atha bhīmaratho rājā maudgalyāyano maharddhiko |
sarabhaṃgo ahaṃ abhūṣi evaṃ dhāretha jātakaṃ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 100

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: