Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 319-326

sa ca kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāramadāsīt / "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣemaṃ praṇidhānaṃ kṛtaṃ" / ca kulaputra sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ prāñjalībhūtaḥ sthitvā sādhukāraṃ prādāsīt / "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣa praṇidhānaṃ kṛtam / tvamapi sattvāṃ ṣaṭparāyaṇīyadharmaiḥ saṃtarpayiṣyasi" / sa ca kulaputra yathā saṃjñāvikārabhīṣmājīviko bodhisattvo dānapratigrāhikayā praṇidhānaṃ kṛtavān, evameva caturaśītibhiḥ prāṇisahasraiḥ praṇidhānaṃ kṛtaṃ / sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastānyevaṃrūpāṇi praṇidhānāni caturaśītīnāṃ prāṇisahasrāṇāṃ sakāśācchrutvā saṃjñāvikārabhīṣmeṇa praṇidhānaṃ kṛtaṃ / atha mahākāruṇikaḥ paramaprītisaumanasyajātaḥ prāñjalībhūtaḥ sthitvā sarvāvatīṃ parṣāṃ vyavalokya paramaprītamanā āha / "aho āścaryaṃ, bhaviṣyāmyahaṃ dharmadurbhikṣakṣīṇakāle mahākleśaraṇe kaliyuge pañcakaṣāye vartamāne loke'nāyake sārthavāho'vabhāsakaraḥ pradīpakaraḥ atrāṇānāmandhānāṃ mārganidarśakaḥ / yatra (KpSū 320) hi nāmāhaṃ prathamacittotpādenaivamevaṃrūpāmanuttarāyāṃ bodhicaryāyāṃ sahāyakāḥ pratilabdhā ye mama janmāntareṣu śīrṣapratigrāhakā bhaviṣyanti nayanakarṇanāsājihvāhastapādacarmāsthirudhiraṃ yāvadannasya pratigrāhakā bhaviṣyanti" /

punarapi kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇa āha - "ye ca mama bhadanta bhagavan teṣu teṣvaprameyāsaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu janmāntareṣu yācanakā upasaṃkrāmeyuryadi vānnaṃ yadi pānaṃ yāvacchiraḥ pratigṛhṇīyurantaśo vālāgrakoṭīpramānamātramapi mama hastadānaṃ pratigṛhṇīyuryāvadbodhiparyantena / sacedahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhya na tāṃ sattvāṃ saṃsārāt parimocayeyaṃ, na ca punarvyākuryāṃ chrāvakayānena pratyekabuddhayānena mahāyānena , visaṃvāditā me buddhā bhagavanto bhaveyuḥ ya etarhi daśasu dikṣu, yāvan, cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ" /

punarapi kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāraṃ prādāsīt / (KpSū 321) "sādhu sādhu satpuruṣa, evaṃrūpaṃ te satpuruṣa bodhicārikāpraṇidhānaṃ, yathā meruśikhariṃdhareṇa tathāgatena pūrvaṃ prathamacittotpādena lokeśvarajyotiṣastathāgatasya purataḥ evaṃrūpayā bodhisattvacaryayā praṇidhānaṃ kṛtaṃ evaṃrūpā bodhisattvacārikā cīrṇā yathā praṇidhānaṃ kṛtaṃ / gaṅgānadīvālikāsamā mahākalpā atikrāntā yathā tena satpuruṣeṇa purimāyāṃ diśīto koṭīśatasahasrabuddhakṣetre jvālapratisaṃkhyāyāṃ lokadhātau varṣaśatāyuṣkāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbuddho, jñānakusumavirajasamucchrayabodhīśvaro nāma babhūva tathāgato'rhan samyaksaṃbuddho bhagavān, pañcacatvāriṃśadvarṣāṇi buddhakāryaṃ kṛtvānupadhiśeṣe nirvāṇadhātau praviṣṭaḥ / tasya khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya varṣasahasraṃ saddharmanetrī asthāsīt; saddharmasyāntarhitasya varṣasahasraṃ punaḥ saddharmapratirūpakamasthāsīt / ye khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya saddharmanetryavasthitāyāṃ (KpSū 322) saddharmapratirūpakā bhikṣurbhikṣuṇī duḥśīlapāpadharmā viṣamasamudācārāḥ staupikavastugrāhakālajjikā dharmapūjācchedālajjasaṃsṛṣṭā caturdiśasaṅghasya saṃmukhībhūtasaṅghasya cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraṃ chinnaṃ paudgalikaparigrahe yāvadātmanā paribhuktaṃ gṛhasthānāṃ dattaṃ; tena khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvareṇa tathāgatena sarve'nupūrveṇa vyākṛtastribhiryānaiḥ / ye kecin mahākāruṇika tasya bhagavataḥ śāsane raktakāṣāyaprāvṛtāḥ sarve te avaivartikā vyākṛtāstribhiryānaiḥ; ye'pi kecin mūlāpattisamāpannā bhikṣubhikṣuṇyupāsakopāsikā pūrvameva te tena tathāgatena śāstṛsaṃjñākuśalamūlavipākena tribhiryānairavaivartikā vyākṛtāḥ" /

punaraparaṃ kulaputra sa mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "eṣaiva me bhadanta bhagavan praṇidhiryāvadevāhamanuttarāyāṃ bodhicaryāyāṃ caramāṇo yān sattvānahaṃ dānapāramitāyāṃ niyojayeyaṃ samādāpayeyaṃ pratiṣṭhāpayeyaṃ yāvat (KpSū 323) prajñāpāramitāyāmantaśo vālāgrakoṭīpramāṇamātramapi kuśalamūle niyojayeyaṃ; yāvadbodhiparyantena caryāṃ caramāṇo na tān sattvāṃstribhiryānairavaivartikabhūmau sthāpayeyamantaśa ekasattvamapi, visaṃvāditā me buddhā bhagavanto bhaveyuḥ ye daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / anuttarajñānapratilabdhaścāhaṃ bhadanta bhagavan ye me sattvāḥ śāsane raktakāṣāyaprāvṛtā bhaveyuḥ; yadi mūlāpattimāpannāḥ syuryadi dṛṣṭivyasanaṃ saṃpratipannāḥ syuryadi triṣu ratneṣu skhalitāḥ sāparādhā bhaveyurbhikṣubhikṣuṇyupāsakopāsikā ya ekakṣaṇamapi mama sakāśe śāstṛsaṃjñāṃ gauravacittaṃ votpādayeyurdharme saṅghe gauravacittamutpādayeyuḥ; sacedahaṃ bhadanta bhagavaṃstān sattvāṃstribhiryānairavaivartikāṃ na vyākuryāmantaśa ekasattvamapi riṃceyurvisaṃvāditā me buddhā bhagavanto bhaveyuryāvan cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / bodhiprāptasya (KpSū 324) ca me bhadanta bhagavan devamanuṣyasatkṛtaṃ gurukṛtaṃ mānitaṃ pūjitaṃ raktakāṣāyacīvaraṃ bhavet / sahadarśanena sattvāḥ kāṣāyakaṇṭhāstribhiryānairavaivartikā bhaveyurye sattvāḥ kṣuttarṣapīḍitā annapānavirahitā yakṣadāridrā vāntaśaḥ yāmalaukikāḥ sattvā ye kāṣāyamabhilaṣeyurantaśaścaturaṅgulamapi, sarve te'nnapānasaṃpannā bhaveyuḥ paripūrṇābhiprāyāḥ / ye sattvāḥ parasparaviruddhavairabahulāḥ parasparayuddhasaṃgrāmagatā devā yakṣā rākṣasā nāgā asurā garuḍā kinnarā mahoragā kuṃbhāṇḍā piśācā manuṣyā saṃgrāmagatāḥ kāṣāyamanusmareyuḥ, te sattvāḥ karuṇācittā mṛducittā avairacittāḥ karmaṇyacittā bhaveyurye sattvāḥ saṃgrāme vivāde yuddhe kalahe kāṣāyakhaṇḍakaṃ rakṣārthaṃ pūjanārthaṃ gauravārthaṃ hareyuste sattvāḥ sadā aparājitā bhaveyuraskhalitā aviheṭhitā bhaveyuḥ, svastinā tataḥ saṃgrāmādvā yuddhādvā kalahādvā vivādādvā parimucyeyuḥ / yadi me bhadanta bhagavannebhiḥ pañcabhirāryaguṇai raktaṃ kāṣāyaṃ na samanvāgataṃ bhavet, visaṃvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣu, (KpSū 325) yāvan, cāhaṃ śaktaḥ sakalaṃ buddhakāryaṃ pariniṣpādayituṃ, dharmā me saṃmoṣaṃ gaccheyurmā cāhaṃ śaktaḥ anyatīrthikāṃ parigṛhītuṃ / ye ca bhadanta bhagavan mamābhisaṃbuddhasya yāvat parinirvṛtasya namaskāraṃ kariṣyanti, "namaḥ śākyamunaye tathāgatāye"ti vācaṃ bhāṣiṣyante, teṣāṃ sarvakarmāvaraṇakṣayo bhaviṣyati, ante cānuttareṇa buddhaparinirvāṇena parinirvāsyanti"ti /

sa ca punaḥ kulaputra ratnagarbhastathāgato dakṣiṇaṃ bāhuṃ prasārayitvā karatalena mahākāruṇikasya bodhisattvasya śiraḥ parimārjayitvāha - "sādhu sādhu satpuruṣa, kalyāṇaṃ te praṇidhānaṃ bhadrakaprativimarśa; evameva te satpuruṣa pañcabhirāryaguṇai raktakāṣāyaṃ sattvānāmupajīvyaṃ bhaviṣyati" /

sa bho punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvastena vyākareṇena sādhukāraprāmodya prasādena tathāgatapuṇyadīrghāṅguliparicchāditena dakṣiṇena mṛdutaruṇakaratalasaṃsparśeṇa kumārabhūtaḥ saṃvṛto viṃśadvarṣasadṛśo jātipramāṇena /
Like what you read? Consider supporting this website: