Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādesaptaviṃśo'dhyāyaḥ |
saptaviṃśo'dhyāyaḥ |
śrībhagavān |
matsyādimūrtidaśakamantranirdeśaḥ. |
matsyādidaśamūrtīnāmavatārakramānmasuḥ |
ucyate pūrvavaccakramakṣarāṇāṃ samālikhet || 1 ||
[Analyze grammar]

sādhāraṇān gṛhītvārṇān yathāpūrvaṃ caturmukha |
asādhāraṇarūpaṃ tatsaṃpratyudhriyate kramāt || 2 ||
[Analyze grammar]

matsyamūrtimantraḥ. |
sparśāntamādyaṃ vijayaṃ candramanvakcaturgatim |
ādimagniṃ hṛṣīkeśaṃ pavitraṃ madhusūdanam || 3 ||
[Analyze grammar]

śvasanaṃ cāprameyaṃ ca dvādaśārṇāssamīritāḥ |
mādhavaṃ puruṣātmānaṃ hṛṣīkeśaṃ ca bindumat || 4 ||
[Analyze grammar]

śvasanādayaḥ bindumadantāśśabdāḥ pulliṅgaprathamāntāḥ kvaciddṛśyante |
mādhavī |
bindumān |
bījamaṅgeṣu yadrūpamasādhāraṇamucyate |
sarvāntamādiṃ sarvatra ṣaṭsu cādyaśca bindumān || 5 ||
[Analyze grammar]

ādidevaṃ mahāmāyāṃ hṛṣīkeśaṃ ca gopanam |
viṣṇumaurvīṃ ṣaḍaṅgeṣu madhyamārṇaṃ kramoditam || 6 ||
[Analyze grammar]

uddhṛtyaivaṃ prayoktavyamṛṣirasya manussmṛtaḥ |
chandaśca devī gāyatraṃ matsyarūpaḥ paraḥ pūmān || 7 ||
[Analyze grammar]

devatā rūparahitaḥ pañcārṇo vā manussmṛtaḥ |
bhījaṃ tadaṅgāni tathā sādhanaṃ ca yathāpuram || 8 ||
[Analyze grammar]

kūrmamūrtimantraḥ. |
mūrteranantarāyāstu manvarṇoddhāraṇaṃ śṛṇu |
asādhāraṇarūpasya sparśanādi guhālayam || 9 ||
[Analyze grammar]

svarśādiṃ ca |
analaṃ mandaraṃ viṣṇuṃ pūrvavaddvādaśākṣaram |
bījoddhāraḥ kroḍarūpī bhūdharaśca guhālayaḥ || 10 ||
[Analyze grammar]

śiṣṭam |
pūrvarūpam krodharūpī |
sānusvāro bījametatṣaḍaṅgāni caturmukha |
ṛṣiretasya durvāsā śchandaḥ pūrvavadiṣyate || 11 ||
[Analyze grammar]

devatā kamaṭhākāro devassaṃpratyanantaram |
varāhasya mantraḥ. |
varāhavapuṣo mantraṃ varṇacakrātsamuddharet || 12 ||
[Analyze grammar]

varuṇo viṣṇuranalaścādidevaśca bhāskaraḥ |
gopanaḥ puruṣātmā ca viṣṇurete samuddhṛtāḥ || 13 ||
[Analyze grammar]

asyā'sādhāraṇā varṇāḥproktāssādhāraṇāḥ purā |
ekādaśākṣarātmāyaṃ bījaṃ saṃprati kathyate || 14 ||
[Analyze grammar]

punaḥ |
sūkṣmadṛgbinduparyantaṣṣaṭcācāmaṅgapaddhatiḥ |
bījameva muniśśaṅkhaśchanto gāyatramiritam || 15 ||
[Analyze grammar]

nārāyaṇo devatāsya natyantaśca ṣaḍakṣaraḥ |
tasyaiva mantrāntaram. |
yadvā pūrvavadevāṅgaṃ bījaṃ ca kamalāsana || 16 ||
[Analyze grammar]

trayodaśārṇānuddhṛtya pūrvoktān vyāhṛtitrayam |
uddharetpatiśabdaṃ ca caturthyantamanantaram || 17 ||
[Analyze grammar]

bhūmeḥ patitvamāśāsyaṃ me dehi tadanantaram |
dāhayeti ṭhaṭhāntassyāddvātriṃśadvarṇasantatiḥ || 18 ||
[Analyze grammar]

chando'nuṣṭubṛṣiḥ pūrvo devatā sā caturmukha |
bījamuktaṃ tadaṅgāni bhaṅtkvā mantraṃ prakalpayet || 19 ||
[Analyze grammar]

varṇān karanasaṅkāśān nyase daṅgeṣu pūrvavat |
dhyātvā ṣoḍa śalakṣāṇi japenmantramatandhritaḥ || 20 ||
[Analyze grammar]

daṅgāni |
urvarāyāḥ patissadyo bhavenmantraprabhāvataḥ |
pātālagamanādīni phalānyasyāpi padmaja || 21 ||
[Analyze grammar]

varāhamālāmantraprakāraḥ. |
catuṣṣaṣṭyarṇasaṅghāto mālāmantraḥ pradarśyate |
trayodaśārṇāḥ prathamamekadaṃṣṭrapadaṃ tataḥ || 22 ||
[Analyze grammar]

caturthyantaṃ tathā meghapadaṃ dviḥ procya ca kramāt |
ulkāvarṇa padadvandvaṃ caturthyantaṃ tataḥ param || 23 ||
[Analyze grammar]

meyapadam |
chandoma yapratyayāntaṃ sambadhyantamudīrayet |
dvirloḍanto dahirvācyo hantiśca mathireva ca || 24 ||
[Analyze grammar]

yoṃpratyayāntaṃ |
paciṃ camahadādyantaṃ bhaumeti padayoryugam |
huṃ dviruccāryāriśirassvaṃ tathaiva khaniṃ punaḥ || 25 ||
[Analyze grammar]

bhaume nṛpada |
loḍantamāya magneyīmiti mandrapadasthitiḥ |
bījamuktaṃ tathāṅgāni bhaṅtkvāmantraṃ prayojayet || 26 ||
[Analyze grammar]

magnāyī manvaggati |
tadaṅgāni |
jāmadagnya ṛṣiḥproktaśchando'ticchda īritaḥ |
devatā devadeveśaḥ sthūlaghoṇavapussmṛtaḥ || 27 ||
[Analyze grammar]

lakṣaṃ japedimaṃ mantraṃ bhūmipsuśca caturmukha |
mṛtsnayā juhuyāttāvaddyāvadāpnoti medinīm || 28 ||
[Analyze grammar]

bhūtikāmaḥ |
aṣṭākṣaramanostulyaphaloyaṃ manurīritaḥ |
nṛsiṃhasya mantraḥ. |
ulkāvarṇaṃ caturthyantamakṣarasyāvasānataḥ || 29 ||
[Analyze grammar]

idamardhaṃ kvaci dadhikaṃ dṛśyate |
catuṣṣaṣṭi prabhedasya mantrasya nṛharermayā |
na vistāraḥ kathayituṃ śakyate boddhumeva vā || 30 ||
[Analyze grammar]

tasmāttricaturo bhedāḥ kathyante kamalāsana |
varṇacakrātathoddhārassaṃ pratyekākṣarātmanaḥ || 31 ||
[Analyze grammar]

mandrasya kathyate brahman brahmakośapuraskṛtaḥ |
nṛsiṃhaḥ karṣaṇobindurityekākṣaramiritam || 32 ||
[Analyze grammar]

etadeva bhave daṅgaṃ chando gāyatramucyate |
devo muniśca durvāsā nṛsiṃho devatā matā || 33 ||
[Analyze grammar]

cchando devī gāyatra |
varṇaśca pāṭalo lakṣatrayaṃ japyaṃ vipaśchitā |
jigīṣuṇā caturvargaphalamanyacca kāṅkṣitam || 34 ||
[Analyze grammar]

triyakṣaraṃ ca natyantameta devāṅgamapyataḥ |
aṣṭākṣarātmano'syaiva mantrosyoddhāraṇaṃ kramāt || 35 ||
[Analyze grammar]

praṇavo natiranvakca vighneśo madhusūdanaḥ |
analaścādirinduśca rāmo'nusvāra eva ca || 36 ||
[Analyze grammar]

gopatirgopanaśśaṅkho viṣṇuraṣṭākṣara ssmṛtaḥ |
bījamuktaṃ tathāṅgāni munirvyāso'nyadīritam || 37 ||
[Analyze grammar]

stataḥ |
japasaṅkhyā phalānyasya tathaiva kamalāsana |
saptākṣaraṃ ca natyantamanyatpraṇavavarjitam || 38 ||
[Analyze grammar]

bījādi pūrvavatsarvaṃ paṅcāṅgo japa eva ca |
sādhāraṇāssaptavarṇāḥ pañcā'sādhāraṇā stathā || 39 ||
[Analyze grammar]

pūrvoktadvādaśārṇātmā śaṅkhodarasamāhvayaḥ |
yathāpūrvaṃ ṣaḍaṅgāni bījaṃ caiva yathāpuram || 40 ||
[Analyze grammar]

pratyakṣaraṃ lakṣajapo homastarpaṇameva ca |
puruṣārthasya sarvasya sādhakassādhvanuṣṭhitaḥ || 41 ||
[Analyze grammar]

mantronṛsiṃhavapuṣo dvātriṃśārṇātmako'paraḥ |
vakṣyate tasya varṇānāmuddhārassaṃ pradarśyate || 42 ||
[Analyze grammar]

sarva |
chandasāmādirudayo gadī vahniracāṃ mukham |
yaṣṭiḥkumbho mahāmāyā jvalano vaiṣṇava stathā || 43 ||
[Analyze grammar]

sparśāntaṃ dviracāmādi dvādaśātmāca gopanaḥ |
parjanto bindurugrātmā pracaṇḍaścodaya stathā || 44 ||
[Analyze grammar]

bandhurugrāṃśuḥ |
mandaro janmahantā ca pīyūṣātmā savaiṣṇavaḥ |
mahendro vāṅmukhaṃ padma pāṇirvijayasaṃjñitaḥ || 45 ||
[Analyze grammar]

ca |
bhadrapāṇi |
arthacandrākṛtiśśuklaḥ praṇavādirvibhāvasuḥ |
varuṇaścāprameyaśca vai rājo brahmasādhanaḥ || 46 ||
[Analyze grammar]

sparśāntamudaya ssparśadvitīyaṃ viṣṇudaivatam |
mādhavaṃ bhadrapāṇiṃ ca padmanābhaḥ kalātmakaḥ || 47 ||
[Analyze grammar]

ssvargam |
trivikramo dhruvaḥ puṣā svarādirmandarassmṛtaḥ |
bhallāyudho mahāmāyā krodharūpī ca vaiṣṇavaḥ || 48 ||
[Analyze grammar]

vanamālī svarādiśca mādhavassūkṣmalocanaḥ |
aprameyo vaidharaśca jvalanoṅkārasaṃyutaḥ || 49 ||
[Analyze grammar]

māyāvī |
vaiṣṇavaśca |
dvirmandaraḥ padmanābho vijayaśca caturgatiḥ |
udayo mandaraśirāḥ padametadanantaram || 50 ||
[Analyze grammar]

caturbhujaḥ |
varṇāni susamīkṛtya namāmyahamudīrayet |
virāḍṛṣiranuṣṭupca chando naraharissmṛtaḥ || 51 ||
[Analyze grammar]

japellakṣatrayaṃ budhaḥ |
devatā bījamasyoktaṃ mantraṃ bhaṅtkvāṅgakalpanā |
nyāsaśchāṅgeṣu pūrvoktakrameṇa kamalāsana || 52 ||
[Analyze grammar]

dhyāyetsphaṭikavarṇābhaṃ japasaṅkhyā ca pūrvavat |
mantro'yaṃ nārasiṃhasya sakalāpannivāraṇaḥ || 53 ||
[Analyze grammar]

dhyeyassphaṭikavaṇān bhaḥ |
samastasampajjanano vācyonaiva ca kasya cit |
asya mālāmantraḥ. |
ucyate narasiṃhasya mālāmantraḥ ścaturmukha || 54 ||
[Analyze grammar]

adhikaṃ saptadaśabhirvarṇairarṇaśata trayam |
prathamaṃ chanda sāmādirnatiśca tadanantaram || 55 ||
[Analyze grammar]

dvayam |
caturthyantaṃ padaṃ vācyaṃ narasiṃheti mantriṇā |
tadeva ca mahatpūrvaṃ devadānavapūrvakam || 56 ||
[Analyze grammar]

daitya |
śoṇiteti padaṃ paścāddigdhapūrvaṃ sakhottaram |
padamekaṃ caturthyantaṃ namo'ntaṃ samudīrayet || 57 ||
[Analyze grammar]

paca graneti ca padaṃ śuṣirṇyanta ssamuddhṛtaḥ |
granthirṇijanto hantiśca santi  rloṇmadhyamodayaḥ || 58 ||
[Analyze grammar]

grahe |
ssamadhyamaḥ |
aśuddhamina. santi  saktiriti kvacit |
huṃ phaṭtadantaraṃ procya tathā kalipadaṃ tataḥ |
careti ca lupetyuktvākṣareti tadanantaram || 59 ||
[Analyze grammar]

tathā bala |
hāṃ hoṃkhara ciraṃ caiva dūṃ hyoṃ jvalanameva ca |
jvaliśśucirdravissphoṭirṇyanto loṇmadhyamodayaḥ || 60 ||
[Analyze grammar]

drūṃ lom |
bhidiśchidiḥ taṃ vikaro  loṇmadhyamaśirāstataḥ |
hisimṛṅbhyāṃṇijantābhyāṃ loṇmadhyamamudīrayet || 61 ||
[Analyze grammar]

bidiśchidantaṃ vikarobhidirṇantaṃ vikāro |
bhīti |
āṃpūrvo nayatirloṭi huṃphaḍantamudīritam |
dravadraveti ca tato vipūrvaṃ tadvayaṃ punaḥ || 62 ||
[Analyze grammar]

pātālāntaṃ sarvaśabdaṃ vāsināmiti paścimam |
hṛdayādīni kathaye tkṛṣirṇyantaśca madhyame || 63 ||
[Analyze grammar]

hṛdi kathayedbrahman |
aj pūrvovidviṣirṇvanto loṭi sambuddhiśīrṣakam |
bhagavatpadamuccārya nārāyaṇapadaṃ tataḥ || 64 ||
[Analyze grammar]

ārja pūrvo.  murkhapūrvo viduṣyanto |
vāsudevahṛṣīkeśapadadvitayamirayet |
dānavādirlaḍantaśca jahi rākṣasapūrvakam || 65 ||
[Analyze grammar]

antaketi padaṃ paścāduktvā kāmodakī dhanuḥ |
dhareti garuḍādiṃ ca dhvajāntaṃ padamabjaja || 66 ||
[Analyze grammar]

tathāmanuḥ |
tripūrvadhāmannityetannatirastviti te padam |
tvāṃ prapanno'smiti paṭhedevamuccārya te manuḥ || 67 ||
[Analyze grammar]

tathā denamuddhāryate |
bījamuktaṃ ṣaḍaṅgāni procyate padaśo'dhunā |
praṇavādiśca satyantaścaturthyantaśca vigrahaḥ || 68 ||
[Analyze grammar]

puruṣādimukhādiśca narasiṃhapadaṃ tathā |
vajraśabdaṃ dviruccārya kramācca nakhavigrahau || 69 ||
[Analyze grammar]

vajreti nakhadaṃṣṭreti coktvāyudhapadaṃ tataḥ |
mahānarapadaṃ siṃhaparyantaṃ ṣaṣṭhamiritam || 70 ||
[Analyze grammar]

aniruddho muniśchandastvatipūrvaṃ ca devatā |
nṛsiṃhārūpī bhagavāniti sarvamudīrayan || 71 ||
[Analyze grammar]

sarvamudīritam |
biladvāri japenmanmrīṣoḍaśa prayatasthsitaḥ |
lakṣāṇi sadyaḥ pātālavāsinaḥ kurute vaśe || 72 ||
[Analyze grammar]

lokāntaragatānāṃ ca vaśīkārakṣamo bhavet |
etāvantiphalānyasyetyabhidhātuṃ na śakyate || 73 ||
[Analyze grammar]

ato'nyaṃ nārasiṃhasya mantraṃ sarvārtha sādhakam |
catuśśatākṣaraṃ tasya samuddhāraḥ pradarśyate || 74 ||
[Analyze grammar]

ādāvuddīthamuddhṛtya natyantaṃ brahmasādhanam |
bhallāyudhaṃ gadadhvaṃsaṃ vāruṇaṃ vijayaṃ tathā || 75 ||
[Analyze grammar]

gadadhvaṃsī |
mādhavaṃ bhadrahastaṃ ca pāvakaṃ śvetadīdhitam |
vikramaṃ sadhruvaṃ brahman bhāskaraṃ madhuvidviṣam || 76 ||
[Analyze grammar]

vāmanam |
śvasanaṃ vuruṇaṃ janmahantāramṛtadhārakam |
dviradaṃ sarva dāhaṃ syādvaidharaṃ tadanantaram || 77 ||
[Analyze grammar]

deham |
acāmādiṃ sadhruvaṃ ca krodharūpamadhokṣajam |
saparvataṃ hutavaha māvrataṃ madhuvidviṣam || 78 ||
[Analyze grammar]

māviṣaṃ madhusūdanam |
mārutaṃ mādhavaṃ brahman dhanadaṃ madhusūdanam |
daraṃ sacandhraṃ pullaṃ ca mādhavaṃ nagavāriṇam || 79 ||
[Analyze grammar]

sacakram |
nāgavāruṇam |
savikramañca kamalaṃ parvataṃ pāśapāṇinam |
sabandhuṃ kamalaṃ pañca bindumastaka bhūṣitam || 80 ||
[Analyze grammar]

bhūṣaṇam |
sumukhaṃ cāgni śirasaṃ karālaṃ mṛgavallabham |
kṣapākaraṃ tathāyāntaṃ yāmanīnāthamabjaja || 81 ||
[Analyze grammar]

hṛdayāhloda mākāraṃ caturgatimanantaram |
nṛhariṃ bhuvanaṃ sūkṣmalocanaṃ rāmarśīkam || 82 ||
[Analyze grammar]

vijayaṃ pāṭalaṃ bhānuṃ sūdanaṃ sumukhaṃ tathā |
yāntaṃ tacchirasaṃ paścā dvāruṇaṃ gajavāhanam || 83 ||
[Analyze grammar]

māyāntaṃ śirasaḥ paśca ddvāruṇaṃ khagavāhanam |
vāsudevaṃ tathākrodha rūpamākāramārutau |
vaidharaṃ sūdanaṃ bhadra hastaṃ vāruṇamaindavam || 84 ||
[Analyze grammar]

vatsotadehaṃ sumukhaṃ vikramaṃ vijayābhidham |
dṛṣṭivikrama pāśāntasubhāgārpitavighnarāṭ || 85 ||
[Analyze grammar]

vasvotadehaṃ |
vijayāhitam |
pañcāntasubha gāpati |
taddvitīyamacāmādidvitayaṃ śvasanaṃ tathā |
mādhavaṃ saddhruvaṃ bhānumāntaṃ mādhavabhāskarau || 86 ||
[Analyze grammar]

dvitṛtīyaadvitīya |
rāmaṃ bhallāyudhaṃ pañca antakaṃ syātsudhārasam |
bhadrahastamacāmādi bhānta mādharāsūdanau || 87 ||
[Analyze grammar]

māntaramādhana |
bhadraṃ vasuṃ śvetaruciṃ vikramaṃ saddhruvaṃ tathā |
mārtāṇḍaṃ mādhavaṃ bhānuṃ gopanaṃ nāntamādharau || 88 ||
[Analyze grammar]

yāntaṃ saśrīdharaṃ cograṃ vasuṃ vāruṇagodhanau |
kuśeśayaṃ mādhavaṃ ca sumukhaṃ kaustubhaṃ tathā || 89 ||
[Analyze grammar]

varuṇagopanau |
vighneśaṃ gopanaṃ brahman rohitāśvaṃ sagopanam |
vasanaṃ sumukhaṃ paścādvāruṇaṃ madhuvidviṣam || 90 ||
[Analyze grammar]

śvasanaṃ |
dākṣāyaṇīśamudayaṃ vaidharaṃ mādhavaṃ tataḥ |
amṛtaṃ vaidharamacāṃ dvitīyaṃ bhāntamajjaja || 91 ||
[Analyze grammar]

māsapam |
vaidharaṃ paścāt |
otadehaṃ tathā dṛṣṭiṃ yāntamākāramakṣaram |
vakratuṇḍaṃ gandhavahaṃ viṣṭaraṃ vijayaṃ tathā || 92 ||
[Analyze grammar]

vāntamakṣayam. svāntayam |
viṣṭapam |
amṛtaṃ vikramaparaṃ śrīvatsaṃ varuṇārpitam |
yāntaṃ guhālayaṃ nāntaṃ ṣāntaṃ ca madhusūdanam || 93 ||
[Analyze grammar]

guṇālayaṃ bhāntam |
saddhruvaṃ druhiṇaṃ krodhaṃ pāvakaṃ sumukhaṃ punaḥ |
sapaścimaṃ padmanābhaṃ vaidharaṃ ca caturmukha || 94 ||
[Analyze grammar]

savarṇaṃ |
pavamānaṃ sabhuvanaṃ bhāntaṃ kuṅjaragopanau |
bhadrahastaṃ sarāmaṃ ca yāntaṃ syācchrīdharaṃ tathā || 95 ||
[Analyze grammar]

hāntam |
bhadraṃ ca dhanadaṃ pāpahananaṃ jayamantarau |
vighneśaṃ sūdanaṃ bhallaṃ bhāskaraṃ syācca turgatim || 96 ||
[Analyze grammar]

śubhadaṃ vāmanaparamugraṃ vasuśira stathā |
pradyotanaṃ tathā yāntamṛtadhā mogravāmanau || 97 ||
[Analyze grammar]

kamalaṃ mādhavaparaṃ sanasīruhasambhava |
vāntaṃ ca śubhadaṃ daṇḍaṃ kharvaṃ ghaḍgadharaṃ punaḥ || 98 ||
[Analyze grammar]

sarojamṛtadhāmānaṃ katṛtīyaṃ ca vaidharam |
acāṃ dvitīyaṃ dhanadaṃ bahulaṃ sauramādharau || 99 ||
[Analyze grammar]

somamāntarau. sauramāntarau |
nāsikyaṃ ca samuccārya huṃphaṭ śīrṣāṇi yojayet |
trayodaśāni bījāni huṃphaḍantāni yojayet || 100 ||
[Analyze grammar]

bījākṣareṣu pratyekaṃ huṃphaṭkāramudīrayet |
dvādaśāṅgavidāṃ procyaṃ bhāskaraṃ saguhālayam || 101 ||
[Analyze grammar]

bījākṣarāṇi |
nāsikyaṃ nṛhariṃ caurvaṃ candrārdhaṃ yāntamauṣadham |
saddhruvaṃ mārutaṃ corvīṃ sadaṇḍaṃ ca kṣapākaram || 102 ||
[Analyze grammar]

kṣamāparam |
samaraṃ saddhruvaṃ bhānumaurvaṃ nāsikyamabjaja |
pradyotanaṃ sabhuvanamardhenduṃ sāntameva ca || 103 ||
[Analyze grammar]

samanum |
sāgniṃ savāmanaṃ sārdhaṃ candraṃ caiva saroruham |
vāsavaṃ vāmanavaraṃ saddhruvaṃ katṛtīyakam || 104 ||
[Analyze grammar]

satṛtīyakam |
mahendramaurvaṃ nāsikyaṃ mādhavaṃ dviradānanam |
subhadraṃ śrīdharaṃ bhadrahastaṃ gāruḍameva ca || 105 ||
[Analyze grammar]

mādharam |
subhagaṃ |
citrabhānuṃ śaśadharaṃ pīyūṣaṃ vasuśīrṣakam |
mārutaṃ bhadrahastaṃ ca vijayaṃ vasusūdanau || 106 ||
[Analyze grammar]

pracaṇḍaṃ bandhusahitaṃ vrakatuṇḍaṃ guhālayam |
sumukhārṇaṃca saptārcirdaraṃ candramacāṃ mukham || 107 ||
[Analyze grammar]

bandhurahitam |
sumukhāntaṃ |
apāmadhipatiṃ cāgniṃ jṛmbhalaṃ dviradānanam |
dhanadaṃ varuṇaṃ māyāṃ bhāntaṃ syādbrahmasādhanam || 108 ||
[Analyze grammar]

pannagaṃ sumukhaṃ pāpahananaṃ yāntamabjaja |
amṛtaṃ vikramayutaṃ vaidharaṃ dhūliketanam || 109 ||
[Analyze grammar]

nānta |
gopanaṃ saddhruvaṃ candraṃ sārdhenduṃ bhāskaraṃ vasum |
napaścimaṃ hutavahaṃ matimadvāsanaṃ tataḥ || 110 ||
[Analyze grammar]

cāndram |
pāṭalaṃ sarvarodhaṃ syātkuñjaraṃ mandaradvayam |
lakṣmīṃ savijayaṃ cāgniṃ hṛṣīkeśaṃ caturmukha || 111 ||
[Analyze grammar]

sa vijayām |
bhadrahastaṃ mānuṣekhaṃ sūdhanaṃ harimandiram |
śaṅkhaṃ kalānidhimapāṃ nāthaṃ vasumadhudviṣau || 112 ||
[Analyze grammar]

paścimaṃ vijayaṃ cāgniṃ subhadraṃ puruṣātmakam |
kalānidhyośca yugalaṃ vāruṇaṃ vasuśīrṣakam || 113 ||
[Analyze grammar]

vaidharaṃ madhuvidhveṣaṃ mādhavīṃ madhuvidviṣam |
ārdhacandraṃ hutavahamanantaṃ ca dviruddharet || 114 ||
[Analyze grammar]

madhuvidveṣī |
sāntaṃ savikramaṃ sendraṃ bindumastakabhūṣitam |
daśa pañcha ca bījāni huṃphadantāni pūrvavat || 115 ||
[Analyze grammar]

bandhuṃ siṃdhu |
mandaraṃ vikrama vaśamaindraṃ traivikramaṃ tathā |
khaḍgahastaṃ sarāmaṃ ca vāsavaṃ sahavikramam || 116 ||
[Analyze grammar]

param |
vaidharaṃ cordhvalokeśaṃ śrībhījaṃ cānu nāsikam |
otadehaṃ sayaṣṭiṃ ca acāmādiṃ sayaṣṭikam || 117 ||
[Analyze grammar]

nāyakam |
acāṃ dvitīyamardhenduṃ kapilaṃ saṅgiṇaṃ tathā |
māṭharaṃ gopanaṃ daṇḍaṃ māṭharaṃ pañcabindukam || 118 ||
[Analyze grammar]

mādharam |
nāsikyaṃ bhāskaraṃ vīrasenaṃ yaṣṭiṃ ca bhāskaram |
otadehaṃ sayaṣṭiṃ ca patanaṃ caurvanāsikau || 119 ||
[Analyze grammar]

tāpanaṃ caurvanāsikau |lohitākṣaṃ ca kamalam |
rohitāśvaṃ ca kalaśaṃ vikramaṃ kamalāsana |
vāsudevaṃ sahṛdayāhlodanaṃ bandumastakam || 120 ||
[Analyze grammar]

sahṛdayaṃ codanam |
śuklaṃ sahasrakiraṇamaindavaṃ cāgnimastakam |
vairiṃcaṃ bandhusahitaṃ pāvakaṃ sumukhaṃ tathā || 121 ||
[Analyze grammar]

paścimaṃ tvṛtadhāmānaṃ kakubhā hvamanantaram |
savāruṇaṃ surapatiṃ sabandhuṃ vijayaṃ tathā || 122 ||
[Analyze grammar]

kakubhāhavamantaram |
vasupatim |
lakṣmīṃ madhudviṣamatho ekadaṃṣṭragatiṃ punaḥ |
agniśīrṣaṃ dvitīyaṃ ca jhaṣaṃ pañcāntakaṃ matam || 123 ||
[Analyze grammar]

druhiṇaṃ codayaṃ brahman vāsavaṃ vāmanaṃ tataḥ |
śubhadaṃ paścimamacāṃ dvitīyaṃ kamalāsana || 124 ||
[Analyze grammar]

codanam |
tathā |
dvitīyaṃ saddhruvaṃ cābja yoniṃ śrīdharapaṅkaje |
śrīvatsamabjaṃ vijayaṃ kāmamastaka mandaram || 125 ||
[Analyze grammar]

yonissyācchaśipaṅkije |
mandarau |
udayaṃ śukraśatruṃ ca vijayaṃ brahmasādhanam |
mandaraṃ yāntadhanadaṃ yāntaṃ candraghaṭaṃ vasuṃ || 126 ||
[Analyze grammar]

caiva śakraṃ ca caiva taccakram |
bhallāyudhaṃ hṛṣīkeśameka netraṃ ghanaṃ punaḥ |
sabandhuṃ mandaraṃ dṛṣṭiyugalaṃ cāgniśīrṣakam || 127 ||
[Analyze grammar]

netraghaṭaṃ |
bhadraṃ caturgatimatho phaṇīndraṃ yāntasūdanau |
nṛhariṃ kalānidhimacā mādiṃ yāntaṃ madhudviṣam || 128 ||
[Analyze grammar]

dhāntaṃdhātā |
katṛtīyaṃ gadadhvaṃsaṃ vighneśaṃ naravāhanam |
amṛtaṃ vasunāmānaṃ dharitrīṃ madhusūdanam || 129 ||
[Analyze grammar]

kamalaṃ vikramaparaṃ yāntaṃ vāmanahastakam |
nāstaṃ guṇālayaṃ caiva ṇāntaṃ ḍhāntaṃ madhudviṣam || 130 ||
[Analyze grammar]

guhālayam |
paścimaṃ caindavamatho bhāntārpitasa gopanam |
dhanadaṃ cotavapuṣaṃ bhadraṃ dakṣaṃ ca sūdanam || 131 ||
[Analyze grammar]

gopatim |
vaidharaṃ caindiramacāṃ dvitīyaṃ kamalāsana |
trivikramaṃ bhadrakaraṃ mahāmāyāṅkitaṃ vasum || 132 ||
[Analyze grammar]

caindava |
mṛgeśaṃ varuṇaṃ caiva vairājaṃ pañcabindukam |
kṣapārakaraṃ kañjabhavaṃ tatassyādvighnanāyakam || 133 ||
[Analyze grammar]

sadṛṣṭiṃ vaidharaṃ devadattaṃ kumbhaṃ caturmukha |
gataṃ sṛtadhāmāhvaṃ mārtāṇḍaṃ pāśahastakam || 134 ||
[Analyze grammar]

vāmahastakam |
samādhavaṃ syāddvijayaṃ gopanaṃ viṣamadhvanim |
sarasīruhaṃ sordhvalokaṃ sarasīruhasambhana || 135 ||
[Analyze grammar]

padmā sa mandarākārau pracaṇḍajhaṣasaṃmitau |
vaidharaṃ varuṇaṃ rāmaṃ bhūdharaṃ vahnimastakam || 136 ||
[Analyze grammar]

samandamā |
vairājam |
jṛmbhalaṃ tvṛtadhāmā ca syātāṃ bhāskaramandarau |
ādyantaṃ yāntamākāraṃ gāruḍaṃ himadīdhitim || 137 ||
[Analyze grammar]

amṛtam |
oṅkārādiṃ śaśadharaṃ sa viṣṇuṃ varuṇaṃ vasum |
sudhārasaṃ pracaṇḍāgniṃ bhave dṛtamanantaram || 138 ||
[Analyze grammar]

viṣṇuṃ varuṇamastakam |
sudhāsamam. sudhārasaṃ pravarṇāṅkam |
dhruta |
krodharūpaṃ sarāmaṃ ca gadaṃ ca ṛtadhāmakam |
gopatiṃ vāruṇapatiṃ vikramaṃ yādasāṃ patim || 139 ||
[Analyze grammar]

gatim |
madhudviṣaṃ hutavahaṃ pracaṇḍaṃ yāminīpatim |
sudhārasaṃ vasuyutaṃ janmadhvaṃsamapāṃ patim || 140 ||
[Analyze grammar]

bandhuyutam |
yāntaṃ sudhārasaṃ bandhuṃ dvidvirākāramindirām |
dviradaṃ pāpahananaṃ madhusūdanamabjaja || 141 ||
[Analyze grammar]

vighnu |
vijayākāra garbhāśca ākāravidhumādarāḥ |
pāvakaṃ pītavarṇābhaṃ brahmasādhanamabjaja || 142 ||
[Analyze grammar]

bhargāścā cakāravidhamo |
bhadravikramatoyeśamākārendusavikramāḥ |
ibhākāraṃ tato dyumnabhāskarā bhūtavaidharāḥ || 143 ||
[Analyze grammar]

sukhadaṃ vikramaṃ toyeśa makārendu |
guhakāram.ubhābhratastato |
vṛtavai |
mārutākāra bhadrāśca māntākāramahotpalāḥ |
ugrātmavasuvāyavyasūdanā vidhirabjaja || 144 ||
[Analyze grammar]

ugraśīrṣakamārutyau paścima dyutimaindavam |
vāmanaṃ vaidharaṃ sūkṣmalocanaṃ katṛtīyakam || 145 ||
[Analyze grammar]

vṛta |
kattṛ |
kumbhaṃ bhadrakaraṃ cāpi mādhavīṃ bhāskaraṃ madhu |
sādanaṃ tridaśāhāraṃ vikramaṃ cograrūpakam || 146 ||
[Analyze grammar]

pracaṇḍamotadehaṃ ca śubhadaṃ vittavardhanam |
pāpakaṃ sumukhaṃ bhadrahastaṃ vai ruhamakṣaram || 147 ||
[Analyze grammar]

cittavardhanam. vittadarśanam |
kumbhaṃ sudarśanaṃ caiva kapilākṣaṃ caturmukha |
dviḥ prapannosmītipadaṃ samuccārya pitāmaha || 148 ||
[Analyze grammar]

ca sūdanaṃ |
prasannostīti |
brahmakośaṃ puraskṛtya nṛhariṃ cānalaṃ tathā |
brahmasādhananāsikyau bhījaṃ proktamataḥ param || 149 ||
[Analyze grammar]

nigamādiṃ subhadraṃ ca pāṭalaṃ saddhruvaṃ tathā |
mantrasya śaktimuddhṛtya cchandasāmādimuddharet || 150 ||
[Analyze grammar]

gāruḍaṃ madhuhantāraṃ nāsikyaṃ vijayaṃ vasuṃ |
sapadmanābhaṃ māyāṃ ca sūkṣmadṛṅmādhavaṃ ghaṭam || 151 ||
[Analyze grammar]

bhadrahastaṃ vaidharaṃ ca śrīdharaṃ cāgnivikramau |
vairājaṃ bhāskaraṃ yāntaṃ madhu śatru samiraṇau || 152 ||
[Analyze grammar]

śakrā |
mandaraṃ māṭharamacāṃ dvitīyaṃ vighṇu pāvakau |
kalānidhiṃ sabandhuṃ ca sārdhacandraṃ tviṣāṃ patim || 153 ||
[Analyze grammar]

mādhavamacāṃ |
dviṣāṃ |
sūdanaṃ śaṅkhamaparaṃ katṛtīyaṃ caturmukha |
sāntaṃ vasuyutaṃ caiva dviruccārya caturmukha || 154 ||
[Analyze grammar]

cāntaṃ vāyusutaṃ |
huṃphaḍantaṃ ca natyantaṃ hṛnmantraṃ parikīrtitam |
vedādiṃ vannagaṃ pañcabindubhūṣitamantakam || 155 ||
[Analyze grammar]

vedādi pañcagam |
vāsikyaṃ bhadrahascaṃ ca madhudveṣiṃ vasuṃ tathā |
aindavaṃ vikramaparaṃ nāsikyaṃ bhāskaraṃ ghaṭam || 156 ||
[Analyze grammar]

sabandhuṃ kamalaṃ padmanābhaṃ vāmana hastakam |
puṇḍarīkaṃ sabandhuṃ ca vai rājaṃ vaidharaṃ tataḥ || 157 ||
[Analyze grammar]

mastakam |
godhanaṃ vijayaṃ māntaṃ vaidharaṃ madhusūdanam |
mānuṣaṃ cāmṛtaṃ bhadrakaraṃ gopanapadmajau || 158 ||
[Analyze grammar]

sagopanadaraṃ caiva mādharaṃ katṛtīyakam |
ṛtaṃ ca saindhavaṃ bandhuṃ sadhruvaṃ māṭharaṃ tvacām || 159 ||
[Analyze grammar]

mādharaṃ tvacām |
dvitīyaṃ puruṣaṃ brahman mādhavīṃ mādharaṃ punaḥ |
bhṛgukhaḍgaraṃ caiva dviruccāryamataḥ param || 160 ||
[Analyze grammar]

bhṛguṃ khaḍgadharaṃ |
huṃphaḍantaṃ śiromantraṃ ṭhaṭha ityavasānakam |
vedādimuragaṃ ṣaṣṭhamacāmardhendumaindavam || 161 ||
[Analyze grammar]

tataḥ param |
pullanetraṃ sabhuvanaṃ garhitaṃ bhūdharātmakam |
kumbhaṃ savikramaṃ padmaṃ kheṭakī kalaśaṃ tvacām || 162 ||
[Analyze grammar]

bhūsurātmakam |
kheṭakīṃ |
tṛtīyaṃ kamalaṃ pañcabinduṃ sumukhamabjaja |
yāntaṃ ca śirasāmabjayonimeṇeśamaindavam || 163 ||
[Analyze grammar]

kalaśaṃ paṃca |
tacchaira samabja |
svāhādharaṃ śaśadharaṃ mukhaṃ bhūdharasūdanau |
caturgatiṃ śatānandaṃ vāsudevaṃ napaścimam || 164 ||
[Analyze grammar]

kalānidhiṃ sarāmaṃ ca yaṣṭiṃ bhāsragopanau |
caturgatiṃ kharvadehaṃ sūdanaṃ bhānuvikramau || 165 ||
[Analyze grammar]

khaḍgadeham |
dvirabhyaseddhuṃphaḍantaṃ śiromantramudīritam |
devānāṃ dāsavacanamante saṃyojya mantravit || 166 ||
[Analyze grammar]

dvirvinyasyet |
śikhā |
oṅkāraṃ nṛhariṃ vīnasenaṃ nāsikyamaindavam |
māṭharaṃ yāminīnāthamṛtadhāmasadarbhitam || 167 ||
[Analyze grammar]

ākhaṇḍaleśaṃ sarpeśamākāraṃ katṛtīyakam |
dviradaṃ vikramaparaṃ bahulaṃ ghaṭavikramau || 168 ||
[Analyze grammar]

ghaṭavikramam |
ambhoruhaṃ cotadehaṃ hṛdayāhlodavikramau |
kalānidhiṃ subhadrāntaṃ sumukhāntaṃ samādhavam || 169 ||
[Analyze grammar]

chāntaṃ śaśadharaṃ devadattaṃ cāntaṃ sakumbhakam |
aindraṃ ca kuñjaramukhaṃ pīyūṣadyutivikramau || 170 ||
[Analyze grammar]

sayaṣṭiṃ dyumaṇiṃ cādi devaṃ yāntaṃ himālayam |
nadaṇḍaṃ garuḍaṃ bandhuṃ paścimaṃ ca dviruddharet || 171 ||
[Analyze grammar]

devamāntaṃ |
huṃpaḍhantaṃ ca kavacaṃ huṃphaṭśīrṣaṃ prakīrtitam |
āgamādiṃ narahariṃ caurvaṃ nāsikya mabjaja || 172 ||
[Analyze grammar]

meva ca |
vaidharaṃ godhanaṃ ṇāntaṃ mārutyaṃ vaidharaṃ madhu |
sūdanaṃ bhadrahastaṃ ca pīyūṣaṃ sarasīruham || 173 ||
[Analyze grammar]

gopavarṇāntaṃgopanaṃṇāntam |
mādharam |
gopanaṃ pulahaṃ caiva sūdanaṃ murutaṃ vasum |
kūṭaṃ pullāyudhamacāṃ ṣaṣṭhaṃ vai rājameva ca || 174 ||
[Analyze grammar]

bhallāyudha |
katṛtīyaṃ padmanābhaṃ bhāskaraṃ madhuvidviṣam |
dṛṣṭiṃ savāmanaṃ bhadrahastaṃ sāgniṃ samuddharet || 175 ||
[Analyze grammar]

bhāskaraṃ bhadrahastaṃ ca taddviruccāryamantravit |
paścimaṃ vakratuṇḍaṃ ca mandaraṃ supratiṣṭhitam || 176 ||
[Analyze grammar]

tānudīryāthamantrajñassubhadraṃ caindavaṃ punaḥ |
sadakṣaṃ vāmanaśirā ambhoruhaniketana || 177 ||
[Analyze grammar]

ambhoruhaṃ sabhuvanaṃ pāvakaṃ bhuvanaṃ tathā |
nṛhariṃ pāpahananaṃ vikramaṃ vijayaṃ punaḥ || 178 ||
[Analyze grammar]

vairiñcaṃ vāmanaṃ dakṣamaugraṃ dakṣaṃ caturmukha |
guhālayaṃ savijayamagniśīrṣaṃ ca mārutam || 179 ||
[Analyze grammar]

vāyasam |
aiṇeśaṃ mandaraṃ bhānuṃ sūdanaṃ vighnanāyakam |
yāntaṃ tārādhipaṃ māyāṃ saddhruvaṃ māṭharaṃ tathā || 180 ||
[Analyze grammar]

madhudviṣaṃ mārutaṃ ca huṃpha ḍastraṃ prakīrtitam |
astraśabdaṃ caturthyantaṃ phaḍantaṃ ca samuddharet || 181 ||
[Analyze grammar]

mādhavaṃ ca |
phaḍantam |
udgīthaṃ nṛhariṃ sargamandharaṃ māṭharaṃ tvacām |
dvitīyaṃ paścimaṃ padmanābhaṃ cādisamanvitam || 182 ||
[Analyze grammar]

sāgniṃ mandaraṃ mādharam |
khaḍgahastaṃ ca sumukhaṃ medinyāḥ padamambujam |
sagopanaṃ surapatiṃ gopanaṃ khadvitīyakam || 183 ||
[Analyze grammar]

patimambujam ||
bhadrahastaṃ sarāmaṃ ca vāsavaṃ brahmasādhanam |
khaḍgahastaṃ gajamukhaṃ sūdanaṃ ca caturgatim || 184 ||
[Analyze grammar]

sanāmaṃ ca |
ācāmādiṃ gajamukhamauṣadhaṃ nā ntamabjaja |
mādhavīṃ murutaṃ yāntaṃ mādharaṃ paścimaṃ tathā || 185 ||
[Analyze grammar]

sabandhuṃ sapracaṇḍaṃ cāpyeṇeśaṃ pāṭalapriyam |
mārtāṇḍaṃ madhuvidveṣiṃ bhadraṃ syādṛtadhāmakam || 186 ||
[Analyze grammar]

dākṣāyaṇīśaṃ rāmaṃ syādanusvāraṃ caturmukha |
divākaraṃ cādidevaṃ daraṃ vaidharagopanau || 187 ||
[Analyze grammar]

manthavaidharagopanau |
pāvakaṃ puruṣātmānaṃ dviruktaṃ kamalāsana |
huṃphaḍantaṃ ca netrābhyāṃ vauṣaṭkāraṃ prayujya ca || 188 ||
[Analyze grammar]

dviruktvā |
evaṃ nyasya vidhānajño viṣkambhāntaṃ sadaṇḍakam |
divākarasahasrābhaṃ hṛdayārṇaṃ ṣaḍuddharet || 189 ||
[Analyze grammar]

hṛdayādīn samuddharet |
utpalaṃ kumudaṃ rakta japābandhūkariṃśukam |
pāṭalaṃ hṛdayādīnāṃ varṇaṣṣaṇṇāṃ kramādbhavet || 190 ||
[Analyze grammar]

rakṣāmantraḥ. |
rakṣāmantraṃ pravakṣyāmi chandasāmādimuddharet |
vighneśaṃ padmanābhaṃ syāddvijarājaṃ savikramam || 191 ||
[Analyze grammar]

sadaṇḍaṃ ca samārtāṇḍaṃ bahulaṃ saguhālayam |
paścimaṃ vāmanaparaṃ pracaṇḍaṃ hariṇaṃ bhavet || 192 ||
[Analyze grammar]

bhallāyudhaṃ gadadhvaṃsaṃ lāntaṃ bhadrakaraṃ tathā |
ācāmādiṃ dinamaṇiṃ mādhavaṃ sauramakṣaram || 193 ||
[Analyze grammar]

eṇeśaṃ dhanadaṃ dakṣaṃ vasuśīrṣaṃ ca sūdanam |
dhanādhyakṣaṃ tathā dakṣaṃ pāvakaṃ mastakasthitam || 194 ||
[Analyze grammar]

dhāntaṃ savikramaṃ khāntaṃ hāntaṃ syātkapilaṃ punaḥ |
dviradāsyaṃ banduparaṃ mādhavīṃ yāntaśīrṣakam || 195 ||
[Analyze grammar]

yāntaṃ |
dvirāsanaṃ bandhuparaṃ mādhavaṃ |
vāsudevaṃ khaḍgadharaṃ caturgatimanantaram |
mukhaṃ savaidharaṃ brahmanmāṭharaṃ taddhviruddharet || 196 ||
[Analyze grammar]

sukhaṃ |
pavitramaprameyaṃ syāttuṇḍaṃ cādisamandaram |
sarvarodhaṃ dvirucchārya kamalaṃ savirocanam || 197 ||
[Analyze grammar]

yathāpuraṃ sadaṇḍaṃ ca sūdanaṃ yāntamārutau |
dvirvaktavyaṃ subhadraṃ ca vikramaṃ vighnavaidharau || 198 ||
[Analyze grammar]

tadviruddhaśchaladhviṃsī banduvighnaṃ savaidharam |
aindiraṃ cotadehaṃ ca ugraṃ māntaṃ caturmukha || 199 ||
[Analyze grammar]

tadviruktvā |
aiṇaeśaṃ |
atriṃ cāgniṃ madhudveṣamamṛtaṃ dhūliketanam |
tārkṣyaṃ sarṅkaṇaṃ daṇḍaṃ tadviruccārya padmaja || 200 ||
[Analyze grammar]

mārtāṇḍamūrdhvanāsikyaṃ tadudīryamataḥ param |
pāvakaṃ caurvaśirasaṃ sadaṇḍaṃ gopanaṃ tathā || 201 ||
[Analyze grammar]

sahitaṃ |
gadadhvaṃsaṃ chaladhvaṃsaṃ tadudīrya jayaṃ tathā |
vairājaṃ yāntaśirasaṃ śuklaṃ vai rājapāvakau || 202 ||
[Analyze grammar]

jṛmbhalaṃ samatā brahman māṭharaṃ dakṣasaṃjñitam |
pracaṇḍaṃ mādhavaṃ caiva kalaśaṃ bandhuśīrṣakam || 203 ||
[Analyze grammar]

mādharaṃ |
kamalāṃ vāruṇaṃ yāntaṃ hṛṣīkeśaṃ ca paścimam |
māyā jitaṃ pracaṇḍaṃ ca mādhavaṃ ca ṭhaṭhāntimam || 204 ||
[Analyze grammar]

pamalābharaṇaṃ yāntaṃ |
ṅkitam |
bījamaṅgāni coktāni durvāsā ṛṣirucyate |
chando bastaṃ devatā ca mahānaraharirhariḥ || 205 ||
[Analyze grammar]

mālāmantre trivarṇāssyuśśukla pīta sitāsitāḥ |
tatvaṃ ca paramāpyoma sakalīkaraṇaṃ tathā || 206 ||
[Analyze grammar]

sitāruṇāḥ |
vikalīkaraṇaṃ caiva mantra syāpyāyanaṃ bhavet |
mocanaṃ caiva ityete kathitāḥ kamalāsana || 207 ||
[Analyze grammar]

mantrasyaivā |
ityetatkathitam |
catuṣṣaṣṭividhe mantre nārasiṃhe mahānayam |
nṛsiṃho vyomacakrākhyaḥ pātālākhyaśca sūribhiḥ || 208 ||
[Analyze grammar]

dhyāyenmṛtyubhaye kṛtyāpraveśe yudhi vidviṣām |
uccāṭane saṃhanane bhūtānāmapanodane || 209 ||
[Analyze grammar]

ākhyāyate dhyānamasya smṛtaṃ sa vitṛmaṇḍale |
madhye vikasvare śubhre paṅkaje viṣṭarodare || 210 ||
[Analyze grammar]

āsīnaṃ ṣoḍaśamukhaṃ bhujai stadviguṇai ryutam |
āyudhaiśśajñacakrādyairdurdarśairaśmimālibhiḥ || 211 ||
[Analyze grammar]

paracakrapratikṣepe duṣkareṣvanyakarmasu |
bījaśaktyādidvādaśāṅgapraśnaḥ. |
brahmāḥ |
dvādaśāṅgāni yevettimantraṃ sorhati veditum || 212 ||
[Analyze grammar]

ityuktaṃ bhagavan bhūyo jijñāsā teṣu vartate |
tannirūpaṇam. |
śrībhagavān |
bījaṃ śaktistathaivāṅgaṃ hṛdayādi ca ṣaḍvidham || 213 ||
[Analyze grammar]

ṛṣiśchando devatā ca varṇoddīpanameva ca |
apyāyanaṃ mocanaṃ ca sakalīkaraṇaṃ tathā || 214 ||
[Analyze grammar]

vikalīkaraṇaṃ caiva dvādaśaitāni padmaja |
teṣāṃ svarūpaṃ vakṣyāmi kramāttadavadhāryatām || 215 ||
[Analyze grammar]

mantrasya prakṛtirbījamakṣaraṃ tatsamuddhṛtam |
ātmāmantrasya sā śaktiryathā mantra phalapradaḥ || 216 ||
[Analyze grammar]

phalapradā |
hṛdayādīni mantrasya ṣaḍaṅgāni pitāmaha |
devasyeva mukhādīni eṣu mantraḥ pratiṣṭhitaḥ || 217 ||
[Analyze grammar]

ṛṣiḥ phalasya draṣṭā pyācchandastadabhidhīyate |
akṣarāṇāmiyattā yā devatā vācyamucyate || 218 ||
[Analyze grammar]

rūpabhedaśca śuklādivarṇaḥ kamalasambhava |
saṃpuṭīkaraṇaṃ rephalakārābhyāṃ tu dīpanam || 219 ||
[Analyze grammar]

yathoditākṣaraissarvaissaṃskāraśśoṣaṇādibhiḥ |
mantrasya dehavatproktaṃ yattadāpyāyanaṃ budhaiḥ || 220 ||
[Analyze grammar]

mantrasya mocanaṃ nāma prayogastambhanādiṣu |
mantrākṣarāṇāṃ pratyekaṃ saṃpuṭīkaraṇaṃ smṛtam || 221 ||
[Analyze grammar]

sakalīkaraṇaṃ viddhi praṇavena caturmukha |
vauṣaṭkāravaṣaṭkārahuṃ kāraiḥ pṛthagīritaiḥ || 222 ||
[Analyze grammar]

devatānāmabhīṣṭānāṃ sannidhiryaḥ puṭādiṣu |
prārthyete sa caturvaktra vikalīkaraṇāhvayaḥ || 223 ||
[Analyze grammar]

ca |
etānyena prayuñjīta vidyayorādyayorapi |
vāmanamantraḥ. |
ekādaśākṣaro mantro vāmanasya pradarśyate || 224 ||
[Analyze grammar]

pūrvoditāssaptavarṇāḥ viśessamudīryate |
pīyūṣamādidevaṃ ca mandharaṃ cādimuddharet || 225 ||
[Analyze grammar]

vighneśaṃ gopanaṃ vāyumādyaṃ ceti caturmukha |
bījaṃ śirasyūrdvaloko yaṣṭiśceti caturgatim || 226 ||
[Analyze grammar]

śikhaṇḍyūrdhva śikhāmūrdva |
tu darśam ||
aṅgāni ṣaṭphalādīni svarāntānyānupūrvaśaḥ |
sānusvārāṇi yojyāni kāśyapho muniriṣyate || 227 ||
[Analyze grammar]

chandaśca daivaṃ gāyatraṃ vāmano devatā punaḥ |
lakṣāṇyekādaśa jape home ca jalatarpaṇe || 228 ||
[Analyze grammar]

tatassidhyati mantroyaṃ puruṣārthacatuṣṭayam |
phalamanyacca yacceṣṭa maṣṭākṣaravadīritam || 229 ||
[Analyze grammar]

trivikramamantraḥ. |
omādinatipūrvāṇi catvāryādyāni pūrvavat |
saptākṣarasyamantrasya sādhanaṃ ca yathāpuram || 230 ||
[Analyze grammar]

saptalakṣajāpāduktaṃ phalamāpnoti mantravit |
gṛhītvārṇān sapta pūrvanvairājo gnistrivikramaḥ || 231 ||
[Analyze grammar]

atri |
yadādhipaśca māyā ca sparśādiranalonmukham |
sparśāntaścādidevaśca śaṅkho viṣṇuritīritaḥ || 232 ||
[Analyze grammar]

dvādaśārṇātmako mantrastadeva kamalāsana |
trivikramasya bījaṃ ca bhāskaro viṣṇureva ca || 233 ||
[Analyze grammar]

ardhacandrākṛti śceti tadevāṅgaṃ ca ṣaḍvidham |
ṛṣiśca devatā chandaḥ pūrvoktānyeva sādhanam || 234 ||
[Analyze grammar]

ścaite devatāṅgaṃ ca |
pūrvavatphalamasyāpi rājyādiprāptiriṣyate |
na tvekaṃ śakyate vaktumānantyātphalasampadām || 235 ||
[Analyze grammar]

naikaikaṃ |
jāmadagnyarāmamantraḥ. |
rāmasya jāmadagnyasya mantroddhāraścaturmukha |
gṛhītvā pūrvavatsaptavarṇān sādhāraṇāṃ stataḥ || 236 ||
[Analyze grammar]

asādhāraṇavarṇānāṃ kramāduddhāraṇaṃ śṛṇu |
janmahantā gopanaśca mādhavī viṣṇura svataḥ || 237 ||
[Analyze grammar]

ntataḥ |
dṛṣṭiśchādirgadī bhadrapāṇirvāyuśca gopanaḥ |
caturgatissvarādiśca vahnirākāra eva ca || 238 ||
[Analyze grammar]

mandharāśchādidevaścaśvasano viṣṇurabjaja |
huṃpaḍanta iti proktāmantrassaptadaśākṣaraḥ || 239 ||
[Analyze grammar]

analaḥ praṇavādiśca sayaṣṭirbījamiritam |
etadevāṅgamāvṛttaṃ ṣaṭkṛtvo gārgyadarśanaḥ || 240 ||
[Analyze grammar]

chandaśca daivaṃ gāyatraṃ jāmadagnyosya devatā |
japeddviṃśatilakṣāṇi tatassarvārthasādhanaḥ || 241 ||
[Analyze grammar]

daśākṣaro'thavā mantrojāmadagnyapadaṃ vinā |
bhījādi sarvaṃ purvoktaṃ mantraśśatrukṣayāvahaḥ || 242 ||
[Analyze grammar]

dāśarathirāmamandraḥ. |
mantro rāmāvatārasya brahman dāśarathervaraḥ |
kathyate bharatādīnāṃ taddevīnāṃ manuḥ kramāt || 243 ||
[Analyze grammar]

dvādaśākṣaramārabhya mantraṃ tadanu padmaja |
caturmūrtimayāyeti padamuccāryamantravit || 244 ||
[Analyze grammar]

abhirāmaśarīreti caturthyantamudīrayet |
rāmeti tadvibhaktyantaṃ ṭhaṭheti tadanantaram || 245 ||
[Analyze grammar]

paṭheti ca ||
dvātriṃśadakṣarātmāyaṃ manuruktaśchaturmukha |
bhījamasyānalo viṣṇussānusvāraḥ kramāt smṛtaḥ || 246 ||
[Analyze grammar]

aṅgāni ṣaṭca tadbījamakārādi kramādbhavet |
aparaṃ rāmamantraṃ te kathayāmi caturmukha || 247 ||
[Analyze grammar]

prathaṇaṃ praṇavaṃ procya pañcabinduṃ sayaṣṭikam |
caturthyantaṃ caturmūrtipadamuktvātataḥ param || 248 ||
[Analyze grammar]

caturgatimayāyeti śaraśārṅgabhṛdanvataḥ |
caturthyantaṃ śaratpūrvamindīvarapadaṃ tataḥ || 249 ||
[Analyze grammar]

caturveda |
śiraḥ pūrvam |
tviṣeti ca padaṃ paścātprayojyaṃ bhagavatpadam |
caturdhyantaṃ samuccārya mabhirāmapadaṃ tataḥ || 250 ||
[Analyze grammar]

śarīrāyeti ca procya rāmāyeti padaṃ tathā |
satyantamiti mantrasya padoddhāraḥ pradarśitaḥ || 251 ||
[Analyze grammar]

bījaṃ tadaṅgaṣaṭkaṃ ca tadṛṣiśśarabhaḥ smṛtaḥ |
chandaśca pūrvavaddevo rāmātmā bhagavān hariḥ || 252 ||
[Analyze grammar]

ṛṣiḥ |
japedakṣaralakṣaṃ tu tatassidhyati mantrarāṭ |
phalaṃ cābhīṣṭamacirāllabhate durlabhaṃ mahat || 253 ||
[Analyze grammar]

mātṛkā ca kravinyastānarṇaṣaṇḍān samantritān |
abhyarcya kusumaistasminnuddharedbhagavanmayaḥ || 254 ||
[Analyze grammar]

mālāmantrāntaram. |
ato nyaṃ mantrasaṅghātaṃ mālāmantraṃ yathātatham |
vakṣyāmi saṃprati brahman yadhā vadavadhāryatām || 255 ||
[Analyze grammar]

marṇasaṅghātaṃ |
tadava |
ādau nādaṃ saptavarṇaṃ vasuṃ madhunighādanam |
sparśāntaṃ gopanaṃ śaṅkhaṃ mukhaṃ viṣṇuṃ jayaṃ tathā || 256 ||
[Analyze grammar]

acāṃ pañcamamāhendrā nādādiṃ ghaṭavikramān |
śaṅkhinaṃ śikhinaṃ dakṣaṃ karālaṃ vasuniṣṭhitam || 257 ||
[Analyze grammar]

śaṅkhināṃ śaṅkhinaṃ |
hastaṃ madhudviṣaṃ brahman dhūliketanamadimam |
nāntayāntau sadakṣāhvā paścimodayamakṣaram || 258 ||
[Analyze grammar]

bhāntaṃ |
atriṃ ramādharaṃ krodharūpiṇaṃ cānalāhvayam |
acāṃ dvitīyaṃ pavanaṃ kalaśaṃ bandhumastakam || 259 ||
[Analyze grammar]

agniṃ |
ugrātmasumukhau syātāṃ yādonāthamṛgādhipau |
dineśamādiṃ nāsikyaṃ śaśāṅkaṃ madhuvidviṣam || 260 ||
[Analyze grammar]

vairājaṃ mādhavīṃ bhadrakaraṃ mādhavamabjaja |
vakratuṇḍamacāmādiṃ vijayodayasaṃjñitam || 261 ||
[Analyze grammar]

pañcāntakaṃ tathā yāntakaṃ mantakasthaṃ jayaṃ punaḥ |
rāmamandaraśaṅkhāssyurgopanaṃ pavanaṃ mukham || 262 ||
[Analyze grammar]

pañcātmakam. pañcakaṃ tam |
ādibhallāyudau rāmavasugopanapāṭalau |
śrīvatsamādimanalaṃ vāmanāgni madhudviṣam || 263 ||
[Analyze grammar]

śrīvatsapañcāyudhādimanalaṃ vāmanodviṣaḥ |
citurgatiṃ khaḍgadhara mekadṛdvaidharaṃ tathā |
dakṣaṃ cāgniṃ hṛṣīkeśa vijayadvayamanvataḥ || 264 ||
[Analyze grammar]

mekadṛk śrīdharau |
mandaraṃ ca. hṛṣīkeśa |
yāntaṃ taccirasaṃ paścātpavanaṃ mṛgavallabham |
ṛkṣeśamekanayanadaragopanavighnarāṭ || 265 ||
[Analyze grammar]

bandhuyāntau ca bhuvanaṃ vaidharau puṇyabhāskarau |
śvasanaṃ dakṣabhuvanau cakravighneśasaptamam || 266 ||
[Analyze grammar]

acāṃ kāraṇameṇeśakalātmavasuvikramāḥ |
karālagopanau pāpahananau vikramaṃ tathā || 267 ||
[Analyze grammar]

kakāracārumeṇaśakalaśā rūpa acāṃ vikāramaiṇeśa |
mahendrakumbhāvanalo madhusūdana bhāskarau |
yāntagopanasaptārcirmadhusūdanamārutāḥ || 268 ||
[Analyze grammar]

vāri |
pracaṇḍagopanau khaḍgadhara śrīdharavaijayāḥ |
pīyūṣagopanau padmaśrīdharau vanamālinau || 269 ||
[Analyze grammar]

meghapañcātmadviradakamalāmadhuvidviṣaḥ |
pito mṛgeśapavanagopanāśśukla śrīdharāḥ || 270 ||
[Analyze grammar]

pāvakasthāntagovindavai rājadaravaidharāḥ |
madhusūdanavighneśasudhārasa samāhvāyāḥ || 271 ||
[Analyze grammar]

brahmasādhanasaptārcirgatibhāskarasaptamāḥ |
acā mādiṃ dharo vedhāḥ brahmasādhanakheṭakī || 272 ||
[Analyze grammar]

matra dharo |
agniśca kapilaṃ brahman bhallāyudhasavikramam |
vighneśaṃ vaidharaṃ pretanāyakaṃ rāmaśrīrṣakam || 273 ||
[Analyze grammar]

bhadrapāṇiṃ tathā dṛkcha sarasīruhasambhava |
dakṣādi devahutabhukcaturgatimanantaram || 274 ||
[Analyze grammar]

śrīvatsavāsu devau dvau krodharūpasamiraṇau |
karālaṃ ca ṛtaṃ bhadrapāṇiṃ vai rājamārutau || 275 ||
[Analyze grammar]

kāraṇaṃ ca |
paścimaṃ vasu kūrmaṃ ca vikramaṃ dṛṣṭigopanau |
vighneśacchalavidhvaṃsamādhavā vaidharātmakam || 276 ||
[Analyze grammar]

jalajaṃ pāpahantāraṃ hutabhukkamalaṃ ghaṭam |
vakratuṇḍaṃ tathā dyumnaṃ dviradānanavikramam || 277 ||
[Analyze grammar]

bhāntamagniṃ cotadehaṃ vakratuṇḍaṃ caturgatim |
paścimānanayāntau ca otadehasamanvitau || 278 ||
[Analyze grammar]

vai rājadvitayaṃ dakṣaṃ gopanaṃ nāsikodbhavam |
gadadhvaṃsaṃ ca kapilamatriṃ madhunighādanam || 279 ||
[Analyze grammar]

yāntaṃ caturgatiṃ śuklaṃ vāruṇāgni samiraṇāḥ |
ekadantaṃ caikadṛṣṭiṃ bahulaṃ madhuvidviṣam || 280 ||
[Analyze grammar]

pracaṇḍaṃ vikramaṃ vakratuṇḍaṃ ca saguhālayam |
sumukhaṃ hutabhukchaṅkhamanalaṃ madhuvidviṣam || 281 ||
[Analyze grammar]

yaṣṭiṃ dakṣaṃ tathākāraṃ nāsikyaṃ dhūliketanam |
dhruvaṃ māhendramākāra mardhāṃśuṃ kumbhagopanau || 282 ||
[Analyze grammar]

mardhaṃśu bhujagāpanāḥ |saddhruvaṃ janmahantāraṃ vāruṇaṃ pulahaṃ tathā |
musalī kumbhamākāraṃ pītavāyudhanapradāḥ || 283 ||
[Analyze grammar]

śrīdharaṃ bhadrahastaṃ ca hariṃ svāhāmayāvaham |
huṃphaḍantaṃ navaitāni bījāni kamalodbhava || 284 ||
[Analyze grammar]

nṛhariṃ svāhayā dhanam ||
padmapāṇiṃ padmanābhaṃ vanamālāṃ trivikramam |
śrīvatsaṃ śaṅkhibhuvanaṃ bhadrahastāssavikramāḥ || 285 ||
[Analyze grammar]

agniṃ mṛgeśaṃ varuṇaṃ vairājaṃ bandhumastakam |
daraṃ tārkṣyaṃ tathācādidevaṃ śuklaṃ śriyaḥ patim || 286 ||
[Analyze grammar]

vasugopanaśītāṃśubhuvanānalavāruṇāḥ |
mṛgeśavijayākāra viṣkambhāśśukla vikramau || 287 ||
[Analyze grammar]

dṛkpuṇyamādipadevaṃ ca bhāskaraṃ ṛtadhāmakam |
sūkṣmadṛkchaṅkhadakṣauca vaidharo'gniśchaturgatiḥ || 288 ||
[Analyze grammar]

prabhākara savikramau |paścimaṃ tritadakṣādi agnivāyusaroruhāḥ |
ṛtadhāmā jayā gopā paścimā  śuklamabjaja || 289 ||
[Analyze grammar]

dhṛtadakṣātriragni vāyusaroruhāḥ || ṛtaṇāntadharā gopapaścimā |
bhānugopanasaptārci rbhallāyudhaguhālayāḥ |
nai rājakakubhau kumbhahavyavāṭkapilāhvayāḥ || 290 ||
[Analyze grammar]

bhānta hānta |
vaidharaṃ bhāskaraṃ pāpahananaṃ vakratuṇḍakam |
gadinaṃ ṛtadhāmānaṃ bhāskaraṃ sumukhaṃ tathā || 291 ||
[Analyze grammar]

kumbhavikramajanmāhvapadmanābhāssadevarāṭ |
subhadrasaṅkhadakṣāhvamotadeho'tha bhāskaraḥ || 292 ||
[Analyze grammar]

pavanaṃ pāpahananaṃ gopanau vijayo daraḥ |
udayaṃ pītakamalaṃ madhusūdanavighnarāṭ || 293 ||
[Analyze grammar]

māhendraśśubhado vahnigodhanau kumbhavikramau |
agniratriḥ kumbhadharau lakṣmīkharvāścaturmukha || 294 ||
[Analyze grammar]

puṇyadhanau śrīścadṛṣṭi | śuklodayaṃ tathā dṛṣṭiśśrīvatsaṃ vasuśīrṣakam |
vighneśa śubhadau syātāṃ sarasīruhasambhava || 295 ||
[Analyze grammar]

śuklodayā tathā vṛṣṭi |
madhusūdaśśārṅgapāṇiḥ pañchāntakavidhī punaḥ |
aurvadakṣautadehaśca dṛṣṭiṃ sarasijaṃ tathā || 296 ||
[Analyze grammar]

otadakṣota |
vāmano dhanado yāntassubhagāgni vanasrajaḥ |
rāmapuṇyāgni garuḍavikramau jayavikramau || 297 ||
[Analyze grammar]

rvasuprajāḥ |
subhago'gni rādidevaḥ kuñjareṇa mukhākṣaraḥ |
karālaṃ kapilaṃ pāpahananaṃ pavanātmajam || 298 ||
[Analyze grammar]

śrīdharaṃ dṛṣṭidhanadaṃ pañcabinduṃ savighnarāṭ |
śubhota dehāvugrātmā caturgatimacāṃ mukham || 299 ||
[Analyze grammar]

śailadvayaṃ dvādaśātmā gopanaśśukla paścimau |
śrīdharassumukho bhūmiranalaḥ pañca bindukaḥ || 300 ||
[Analyze grammar]

viṃśakaḥ |
karālāgniṃ mahāmāyā subhago bandhuranvataḥ |
vairājaṃ vikramaṃ pupahananaṃ bandhumastakam || 301 ||
[Analyze grammar]

pracaṇḍaṃ puṇḍarīkākṣaṃ vāsudevaṃ jayaṃ vasum |
sūkṣmadṛkkumbhavaruṇapaścimānanamādharāḥ || 302 ||
[Analyze grammar]

ugrātmamṛgadakṣāhva gopanā dhanadaḥ kuṭaḥ |
dakṣaḥ puṇyodayaśśukla śśubhadṛṣṭirvināyakaḥ || 303 ||
[Analyze grammar]

guhadṛṣṭiḥ |
vaidharo madhuhantāca mandaraṃ brahmasādhanam |
atriragnipavitrāhvā vaidharasparśapaścimāḥ || 304 ||
[Analyze grammar]

vairājapparśapañcamaḥ |bhadrādidevabhallāhvamugrabhūmiṃ madhudviṣam |
ekadṛgdakṣavighneśamādhavā mṛgavallabhāḥ || 305 ||
[Analyze grammar]

bhāskaraṃ devadattaṃ ca bhānuṃ bandhuṃ subhadrakam |
gadadhvaṃsaṃ tathā kumbhaṃ dviradaṃ paścimānanam || 306 ||
[Analyze grammar]

padadhvaṃsastathā |
aurvāgni bhuvanāvugrayaṣṭirvedhāśśriyaḥ patiḥ |
agniṃ ramādharaṃ dviśca agnikūṭa vigarhitam || 307 ||
[Analyze grammar]

vidambhitam |
tathā bhadramadhudveṣidṛṣṭigopanamastakān |
vairājadakṣakamalagopanāvindupakṣirāṭ || 308 ||
[Analyze grammar]

manuṃ dhruvāgni mākāraṃ binduśchandramadudviṣaḥ |
nāsikya mādiratriśca bandhumandaraviṣṭapāḥ || 309 ||
[Analyze grammar]

nāsikyaṃ bandhuratriṃ ca |
vai rājarephaśaṅkhāhvamādhavāvādivighnarāṭ |
mṛgeśakamalau dakṣaṃ guhamambhoruhāsana || 310 ||
[Analyze grammar]

jayo'gnirvāyuraiṇeśamukho garuḍavāhanaḥ |
bandhupītapavitrāhvamadhusūdanavaijayāḥ || 311 ||
[Analyze grammar]

gopano bhārgavākāraśuklodayahutāśanāḥ |
pītotadehakamalavighna vikramamādhavāḥ || 312 ||
[Analyze grammar]

gopanaṃ somabandhuśca karigopanayaṣṭayaḥ |
dineśamṛtadhāmāhva dṛṣṭiśaṅkhamadhudviṣaḥ || 313 ||
[Analyze grammar]

sāma |
vighnavāyū tathā gopakamalau satrudāhakaḥ |
dhāntasaṅkhā madhorhantā padmakrodhāgni mārutāḥ || 314 ||
[Analyze grammar]

yānta |
ādiścakrī subandhuśca pītassarvapurāntakaḥ |
udayo yāntarāmau ca vairājatapavanāgnayaḥ || 315 ||
[Analyze grammar]

udayo rantarāmau vairājatepavanāgnayaḥ |ādiḥ kharvatanurbandhu pītapadmamadhudviṣaḥ |
pāṭalaṃ paścimaṃ padmanābhaṃ vaidharamādhavau || 316 ||
[Analyze grammar]

bhallāyudhaṃ gadī kumbha vairājamṛgavallabhāḥ |
śrīvatsamagnimikāraṃ kumbhaṃ pītadvayaṃ tathā || 317 ||
[Analyze grammar]

subhadragopanau śaṅkhamantarau dinakṛttathā |
acāṃ caturdaśaṃ janmaśaśāṅkamṛgavallabhāḥ || 318 ||
[Analyze grammar]

hutāśagopadakṣāhvamādhavyaśca guhālayaḥ |
vai rājayugasaptārcirdara devahutāntimāḥ || 319 ||
[Analyze grammar]

asalo yaṣṭisahito bījamasya samiritam |
śarabhaṅgaṛṣistasya varivaṃ chanda īritaḥ || 320 ||
[Analyze grammar]

japo lakṣatrayastasmin catuśśatamitākṣare |
puṃso rāmāvatārasya parasya paramātmanaḥ || 321 ||
[Analyze grammar]

catuśśatārṇarūpo'yaṃ mālāmantrassamuddhṛtaḥ |
yathāpuraṃ puraścaryā siddhaścaiva yathāpuram || 322 ||
[Analyze grammar]

bharatādīnāṃ mantranirdeśaḥ. |
anveṣāṃ bharatādīnāmitarapyūhanāmabhiḥ |
ātmaśīrṣaiśchaturthyantairnāmāni sahitāni ca || 323 ||
[Analyze grammar]

caturthyantāni vācyāni mantrarūpāṇi padmaja |
bījānyādyakṣa rāṇyeva sānusvārāṇi yojayet || 324 ||
[Analyze grammar]

bījā dyānya |
sītādīnāṃ ca devīnāṃ caturthyantāssamāhvayāḥ |
mantraṣṭhaṭhetiparyanto bījānyādyakṣarāṇi ca || 325 ||
[Analyze grammar]

mantraṣaṣṭhetiparyanto |
śrīmantravatpuraścaryā tadvacca phalasambhavaḥ |
balarāmamantraḥ. |
rāmasya balabhadrasya manussaṃprati kathyate || 326 ||
[Analyze grammar]

saptārṇaṃ padamuccārya tataḥ paścādudīriyet |
rāmāyeti caturthyantaṃ balabhadrapadaṃ tathā || 327 ||
[Analyze grammar]

bījamasyocyate brahman jṛmbhalaṃ pulahaṃ tathā |
sānusvāro hṛṣīkeśaḥ paiṅgalasyādṛṣiḥ smṛtaḥ || 328 ||
[Analyze grammar]

chandaḥ pūrvavadevasyāddevatā musalāyudhaḥ |
rāmaḥ kamalapatrākṣo bījamevāṅgapaddhatiḥ || 329 ||
[Analyze grammar]

lakṣāṇyakṣarasaṅkhyāni bhavenmantrasya siddhaye |
phalamiṣṭamavāpnoti pātālagamanādikam || 330 ||
[Analyze grammar]

japenmantrasya |
caturvargaphalāvāpteḥ phalamasya karesthitam |
kṛṣṇasya mantraḥ. |
yādavasyātha kṛṣṇasya mantrassaṃprati kathyate || 331 ||
[Analyze grammar]

udgīthamucchāryamukhe sparśādi tadanantaram |
ṛtadhāmā tataḥ paścātkrodharūpamanantaram || 332 ||
[Analyze grammar]

vanamālinamākāraṃ śvasanaṃ viṣṇumastakam |
satyantamiti ṣaḍvarṇā mantrasya kathitā mayā || 333 ||
[Analyze grammar]

bījaṃ kamalamādyaṃ syātsaptārcistadanantaram |
aurvaḥ paścātsayaṣṭissyādetenaivāṅgakalpanā || 334 ||
[Analyze grammar]

sanako'sya bhaveddraṣṭā chando gāyatramucyate |
devatā bhagavān kṛṣṇaḥ puraścharyā ca pūrvavat || 335 ||
[Analyze grammar]

phalāni pūrvamuktāni nānantyāducyate punaḥ |
govardhanamantraḥ. |
govardhanākhyamantranya varṇoddhāraḥ pradarśyate || 336 ||
[Analyze grammar]

vedādiṃ pūrvamuccārya prathame sparśapañcake |
tṛtīyaṃ yādiṣu tathā svareṣu ca caturmukha || 337 ||
[Analyze grammar]

caturdaśa |
saddhruvaṃ gadinaṃ brahmasādhanaṃ ca sudhārasam |
ādiṃ saptārciṣaṃ puṇyaṃ makaraṃ tadanantaram || 338 ||
[Analyze grammar]

mākāraṃ |
bhadrabāhuṃ dvitīyaṃ ca śvasanaṃ mukhamanvataḥ |
satyastamevamuddhāraḥ kathito savavarṇakaḥ || 339 ||
[Analyze grammar]

mantrastadeva bījādi sādhanaṃ phalamīritam |
gopālamantraḥ. |
gopālamantrasyoddhāraḥ kathyate kamalāsana || 340 ||
[Analyze grammar]

chandasāmādimuccārya tṛtīyaṃ sparśasaṃjñitam |
otadehaṃ pavitraṃ ca vāmanaṃ kakubhaṃ tataḥ || 341 ||
[Analyze grammar]

aniruddhaṃ vighṇu rājamakāraṃ yādasāṃpatim |
ādyaṃ pulahamāvṛttaṃ sparśopāntaṃ ca gopanam || 342 ||
[Analyze grammar]

prabhañjanaṃ svareṣvādiṃ ṭhaṭhānto manurīritaḥ |
bījaṃ tṛtīyaṃ sparśānaṃ pītaṃ turyamacāmataḥ || 343 ||
[Analyze grammar]

nāsikyamaṅgāni punargopanaṃ khaḍgasaṃjñitam |
mukhyaṃ sparśādimanalaṃ gopanaṃ sparśanaṃ tathā || 344 ||
[Analyze grammar]

śvasanaṃ |
ādyaṃ ṭhaṭhāntaṃ prathamaṃ tadevāṅgamanantaram |
vipūrvamadhikaṃ paścādaṅgaṃ trailokyapūrvakam || 345 ||
[Analyze grammar]

rakṣaṇeti caturthyantaṃ tadvibhaktyantamanvataḥ |
asurādyantakaparaṃ padaṃ sarvādyanantaram || 346 ||
[Analyze grammar]

grahaṃ nivāraṇāyeti huṃphaḍantamitīritam |
mantrasya nārado draṣṭā virāṭchandaśca devatā || 347 ||
[Analyze grammar]

kaṣṇāvatāro bhagavān japasthānaṃ puroditam |
sahasraśaḥ pratisthānaṃ japaḥ proktaścaturmukha || 348 ||
[Analyze grammar]

sahasrāṃśa |
japātsidhyati mantro'yaṃ sādhayatyakhilaṃ phalam |
mantrāntaram. |
aścaryamaparaṃ mantraṃ vakṣyāmi kamalāsana || 349 ||
[Analyze grammar]

uccārya praṇavaṃ pūrvaṃ mādharaṃ tadanantaraṃ |
caturthyantamudīryātha tadvibhaktyantamadbhutam || 350 ||
[Analyze grammar]

mādhāram |
bhogeśvarapadaṃ tadvattadva cca kripadaṃ tataḥ |
suparṇādidhvajāntaṃ ca padaṃ tādṛgvibhaktikam || 351 ||
[Analyze grammar]

ccatripadam |
pītādivāsaśśabdāntaṃ vāsudevapadaṃ tataḥ |
tadvibhaktiśaro yojyaṃ natyanto manuruddhṛtaḥ || 352 ||
[Analyze grammar]

pūrvamaṅgāni yojyāni pūrvavannātiricyate |
ṛṣiśchando devatā ca pūrvatphalameva ca || 353 ||
[Analyze grammar]

bīja |
dharmārthakāmamokṣādi nehabhūyaḥ pratanyate |
mālāmantraḥ. |
mālāmantraṃ tāvadarṇaṃ devasya madhuvidviṣaḥ || 354 ||
[Analyze grammar]

kṛṣṇāvatārarūpasya caturvargaphalapradam |
uddharāmi yathā tatvaṃ yathā tadavadhāryatām || 355 ||
[Analyze grammar]

tathyaṃ |
nigamādi dviṣaṭkārṇaṃ sarojamṛtadhāmakam |
krodhaṃ pracaṇḍaṃ madhubhicchaṅkhakumbhṛtānvitāḥ || 356 ||
[Analyze grammar]

niyamādi |
krodhaścaṇḍakramaḥ kumbhaśaṅkāgni madhusūdanāḥ |
daraśrīvatsa eṇeśa krodhassūkṣma mataḥ param || 357 ||
[Analyze grammar]

krodhā caṇḍa |
vāsudevo gadī pāpahananaṃ ca caturgatim |
agnibindhu rviriñcyādi devāśśaṅkha macāṃ mukham || 358 ||
[Analyze grammar]

pavitramagnimadhubhi dbhadrapāṇidvayaṃ punaḥ |
vaidharaṃ paścimavasuṃ dakṣendu bhuvanātmakam || 359 ||
[Analyze grammar]

sūkṣmacakṣu gartissomaḥ kumbhāgni saguhālayau |
pavitragopanau vāyuṃ paścimāgniṃ madhudviṣaḥ || 360 ||
[Analyze grammar]

vairāja mādhavīvighnassāraṅgāsidharāḥ paraḥ |
bandhuvai rājahuta bhukpaṅchātmadviradā sanāḥ || 361 ||
[Analyze grammar]

bhukpannagadviradānanāḥ |
tmanaḥ |
gopanaśśaṅkhadinakṛdṛta vaidharamārutāḥ |
abjotadehāvadriśca yāntabhadratrivikramāḥ || 362 ||
[Analyze grammar]

yāntrabhadrastrivikramāḥ |
mahendraśaṅkha madhaubhinmārutāḥ kakubhāhvayāḥ |
bhrugugovanavighneśajanma hantreṇasaṃhitāḥ || 363 ||
[Analyze grammar]

hṛdveṇu saṃjñitāḥ |māruto gopano vāyurindu bhāsramaindavam |
ṛtaṃ lakṣmīṃ mahāmāyāṃ krodhāgni varuṇāhvayāḥ || 364 ||
[Analyze grammar]

atrirvighnadvayaṃ śaṅkho dviradassūkṣmalocanaḥ |
śriyaḥ patiṃ tathājanmahantāraṃ vakratuṇḍakam || 365 ||
[Analyze grammar]

hutāśacaṇḍamadhubhiddaraśukladineśvarāḥ |
kālātmā pratimākārajayapāvakabhadrakāḥ || 366 ||
[Analyze grammar]

udaikaścakṣuramṛtavikramā vidhipāvakau |
dakṣo vidhiścartadhāmā dakṣagopanamabjaja || 367 ||
[Analyze grammar]

śaṅkhamādiṃ gadadhvaṃsaṃ māhendraṃ pañcabindukam |
sadhruvaṃ cendirābījaṃ puṣṭibījaṃ tataḥ param || 368 ||
[Analyze grammar]

kāmabījaṃ pāśabījaṃ śrīvatsaṃ bindumastakam |
cakrakhaḍgadharo brahmā padmanābho'tha paścimaḥ || 369 ||
[Analyze grammar]

vai rāja dakṣakamala śrīdharāḥ pītavāmanāḥ |
indirāpāpahananā gopanā vittavardhanāḥ || 370 ||
[Analyze grammar]

vaidharaṃ dakṣakamalaśrīdharāḥpītavāmanau |
madhusūdana nāsikyakuśeśayaramādharāḥ |
śrīvatsadvandvabahulavitteśamadhuvidviṣaḥ || 371 ||
[Analyze grammar]

kapidhvajo gadī yāntadakṣa śrīdhara candramāḥ |
pītādidevaśśītāṃśurmāyā kamalamabjaja || 372 ||
[Analyze grammar]

paścimāḥ |
manurdakṣautadehau ca dṛṣṭiśśaṅkhaghaṭāhvayaḥ |
māyā karālāmikāra caṇḍārṇavasumastakam || 373 ||
[Analyze grammar]

nādādiṃ paściṃ padmanābhaṃ vai rājavikramau |
pāvakaṃ chordhvalokeśaṃ paścimaṃ cā prameyakam || 374 ||
[Analyze grammar]

kharvavikramamāhendrabhallāyudhasudhārasāḥ |
vighnamandaravighneśamādhavīsupratiṣṭhitāḥ || 375 ||
[Analyze grammar]

kumbhodarāmaśubhada pīyūṣāgni guhālayāḥ |
paścimānavighneśa māyāmandhara yugmakāḥ || 376 ||
[Analyze grammar]

vasumūrdhā mahendrādi devāḥ kapilasaṃyutāḥ |
jṛmbhalo yāntasubhaga hutāśadhanadāḥ paraḥ || 377 ||
[Analyze grammar]

kamalasaṃbhavapamala saṃyutaḥ |
govinda vighbhuvana vidhiḥ paścimasaṃkṣitāḥ |
saptārciḥ pītavarṇābhaṃ devaro matimāṃ stathā || 378 ||
[Analyze grammar]

śaṅkhagopanavairāja śrīdharo dhanadābhidhaḥ |
madhudviṭkuñjara mukhacaturgatisapannagāḥ || 379 ||
[Analyze grammar]

bhadrahasto madhudveṣī gadadhvaṃsī dvayānvitaḥ |
bhadrapāṇistathāpuṇyaṃ sanasīruhasambhava || 380 ||
[Analyze grammar]

sudhāraso vasurbhūmirgopanākhyamataḥ param |
karālabinduvighneśau pañca bindhu śubhāhvayāḥ || 381 ||
[Analyze grammar]

guhāhvayāḥ |
madhuhantā tathā brahmā māyā vighnāśca vāmanāḥ |
yāntamādhavapīyūṣavai rājāḥ pañcabindukam || 382 ||
[Analyze grammar]

śaśāṅkakamalau bhadrapāṇi dṛgvaidharānvitāḥ |
eṇeśakumbhadṛksaśrī śrīdharāścāntayādikāḥ || 383 ||
[Analyze grammar]

sragvai |
gadī ca ṛtadhāmā ca dinakṛdvaruṇomṛgaḥ |
vairājaṃ madhuhantāraṃ viṣṇvābhaṃ brahmasādhanam || 384 ||
[Analyze grammar]

viṣkambhaṃ |
mānuṣeśaṃ tathā dakṣaṃ madhusūdanavaidharau |
ṛkṣeśabhuvanau yāntaṃ madhuśatru himālayāḥ || 385 ||
[Analyze grammar]

guhalayāḥ |
udayo'gni pavitrāśca bandhuśrīmadhuvidviṣaḥ |
vakratuṇḍa viriñcau dvau hṛṣīkeśa śubhābhidhau || 386 ||
[Analyze grammar]

bhāntādi devasumukhau puṇḍarīka vidarbitau |
purṇacandraṃ sarāmaṃ ca vaidharaṃ mohanāśanam || 387 ||
[Analyze grammar]

hāntādi |
samāraṃ camādharaṃ ca |
pīyūṣarāmadṛk śaṅkha madhuśatru dhanādhipāḥ |
svāhādharaṃ vaidharaṃ ca govindaṃ vijayābhidham || 388 ||
[Analyze grammar]

śvasano dṛṣṭi madubhiddherambamakarālayāḥ |
kukeśayamadudveṣi pītamādhavamārutāḥ || 389 ||
[Analyze grammar]

acāṃ dvitīyaṃ nṛhariṃ vasumastakamabjaja |
sūkṣmadṛk sordhvalokeśa vai rājamadhuvidviṣaḥ || 390 ||
[Analyze grammar]

sūkṣmadṛkityādi madhudviṣaḥ ityantaṃ sārdhaślokatrayaṃ kvacinnāsti |
pāpahantā tathā somadakṣākaravidarbhitau |
acāṃ dvitīyamanalaṃ kamalāmṛtavaijayāḥ || 391 ||
[Analyze grammar]

dvayaṃ bandhuṃ tathā dakṣaṃ skandhanāgni trivikramam |
svayambhūrjanmahantā ca piyūṣāgnimadudviṣaḥ || 392 ||
[Analyze grammar]

dṛṣṭivikrama yāntau ca kumbhabandhuṃ caturmukha |
atrimārutamākāra bhadrahastāssavikramāḥ || 393 ||
[Analyze grammar]

yāntaśca |
vakratuṇḍānilau vighnadṛgdineśadvayaṃ tathā |
kuñjarāsyaṃ paścimāsyaṃ vakratuṇḍaṃ tathākṣaram || 394 ||
[Analyze grammar]

mandarassarvaro dhaścha gadī ca ṛtadhā raviḥ |
pracaṇḍapi ṇḍamākāra madhubhidvaruṇābhidham || 395 ||
[Analyze grammar]

dhāhvogadī cakrī tathā |
ṇḍikā |
acāmekādaśaṃ lakṣmī muddhṛtya kamalāsana |
samira kalaśau bandhusubhagau makarālayam || 396 ||
[Analyze grammar]

kamalau |
sakaviṃ puṇḍararuciṃ mārutāmṛtavikramāḥ |
ekādaśyāntamadubhicchuklaśaṅkhendavastathā || 397 ||
[Analyze grammar]

sadhruvaṃ |
ekadṛk dhānta |
pullalocana mokārakheṭakī mārutābhidhaḥ |
subhadravasuvighneśavaidharāḥ pretanāyakāḥ || 398 ||
[Analyze grammar]

moṅkāra |
sarāmavighnadṛgdakṣa madhusūdanamanvataḥ |
yāntavāyudhanādhyakṣaramādharagaṇādhipāḥ || 399 ||
[Analyze grammar]

samāra |
bhujaṅgahutabhukpuṇya dakṣadvivasugopanāḥ |
subhagomandaradvandva magni bhadraka rāhvayam || 400 ||
[Analyze grammar]

bandhumastakapañcāntā viṣkambhadviradānanāḥ |
vikramo dakṣahutabhugbhrahmasādhanamabjaja || 401 ||
[Analyze grammar]

madhumastakapañcāṅga |
vakratuṇḍadharau śukla kumbhāgnidviradāsanāḥ |
madhusūdanapañcānta paśchimā ṛtamandarāḥ || 402 ||
[Analyze grammar]

vaidharogni śirāśśaṅkha śuklakumbhavapuśśirāḥ |
sūkṣmadṛkcordhvavijaya varuṇā vittavardhanāḥ || 403 ||
[Analyze grammar]

yaṣṭiṃ saroruhaṃ yāntaṃ paścimāgnissamandarāḥ |
dyumaṇissadhruvaṃ śuklaṃ varuṇo daramanvataḥ || 404 ||
[Analyze grammar]

daya |
otadehaṃ tathā dakṣaṃ vakratuṇḍaṃ karālakam |
agnireṇeśa śrīvatsa kumbhāgni sahapaścimau || 405 ||
[Analyze grammar]

ṛtaṃ bhallāyudhaṃ gopapāśapāṇijanārdanāḥ |
atriṃ śrīvatsamanalaṃ vāyuṃ śuklaṃ jalāśayam || 406 ||
[Analyze grammar]

agniṃ |
vasuṃ madhudviṣaṃ candraṃ śrīdharogniścaturmukha |
saṃprasāraṇavairājavasuśuklamadudviṣaḥ || 407 ||
[Analyze grammar]

brahma |
vaidharo bhadracaṇḍāṃśu śvasanau dakṣaśrīdharau |
cakrī samandaramacāṃ pañcamaṃ kamalodbhava || 408 ||
[Analyze grammar]

udayaṃ vighnanayanāvādikhaḍgadharā ramā |
vai rājapadmāhutabhukpañca bindudhanādhipāḥ || 409 ||
[Analyze grammar]

agnirugrātmamadhubiddhṛdayā hlādamakṣaram |
gadadhvaṃsaṃ śriyaḥ kāntaṃ vanasraksasamiraṇam || 410 ||
[Analyze grammar]

aniruddhātma |
kumbhavikrama pañcānta ṛtabhāskaravaijayāḥ |
bhuvano'mṛtavai rāja vasubhallakarālakāḥ || 411 ||
[Analyze grammar]

vai rāja janmahantāraṃ dviradaḥ kumbhavaijayāḥ |
svaśirogniṃ tathā śuklapītakumbhāssayāminī || 412 ||
[Analyze grammar]

nādhaṃ ramādharaṃ vighnumāyāṃ caiva saroruham |
hutā śakapilākṣau dvau paścima vratadhānilau || 413 ||
[Analyze grammar]

chaladhvaṃsī pavitrāhva hṛṣīkeśahutāśanam |
kāntādipītaphaṇabṛddakṣavāmanamastakān || 414 ||
[Analyze grammar]

māntādi |
haurambho'gni rmadhudveṣī śubhadodaramaindavam |
pāṭaladvandvamoṅkāracaṇḍāṃśukapilākṣaram || 415 ||
[Analyze grammar]

kamalognissabhuvana dakṣagopanayaṣṭikāḥ |
hutāśatārkṣyamadhubhi nnāsikyaṃ caturāsana || 416 ||
[Analyze grammar]

kamalobhuvanaṃ dakṣaṃ gopanāyana yaṣṭikāḥ |
śrībījaṃca gadadhvaṃsaṃ pītaurvaṃdhruvamādimat |
pāṭalobanduvijaya vai rājamṛgavallabhāḥ || 417 ||
[Analyze grammar]

kakubho mādhavaparaṃ ṭhaṭhānto manurīritaḥ |
nārado'sya munirdraṣṭā varivaṃ chandha īritaḥ || 418 ||
[Analyze grammar]

kakubendrāyavaparaṃ |
devatā devadeveśaḥ kṛṣṇaḥ kamalasambhava |
aṅgāni pūrvavacchāsya puraścaryā ca pūrvavat || 419 ||
[Analyze grammar]

jātipuṣpaurbilva phalaissamidbhirhomamācaret |
chāyāyāṃ bilvavṛkṣasya japahomādikaṃ bhavet || 420 ||
[Analyze grammar]

puṣpauḥ |
āṇimādikamaiśvaryaṃ puruṣārtha catuṣṭayam |
phalaṃ dadāti mantro'yaṃ mantravidbhassusādhitaḥ || 421 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 27

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: