Padma-samhita [sanskrit]
80,291 words
The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.
Chapter 28
pādmasaṃhitāyām |
caryāpādeaṣṭāviṃśo'dhyāyaḥ |
aṣṭāviṃśo'dhyāyaḥ |
śrībhagavān |
yajñamūrtimantraḥ. |
hebrahman yajñavapuṣamantrassaṃprati kathyate |
mahāphalaṃ procyamānamimaṃ tvamavadhāraya || 1 ||
[Analyze grammar]
ātmane iti paryantamaṣṭākṣaravaduddharet |
kālādyanalamadhyaṃ ca vigrahāntaṃ padaṃ tataḥ || 2 ||
[Analyze grammar]
caturthyanto mūrtiśīrṣaṃ yajñādipadamanvataḥ |
tadvibhaktyantamaparaṃ ṭhaṭhāntaṃ manurīritaḥ || 3 ||
[Analyze grammar]
bī masyā nalaṃ mukhyamanusvārāntamuddharet |
aṅgāni cānalādīni ṣaḍbhārāntānyanukramāt || 4 ||
[Analyze grammar]
sānusvārāṇi yojyāni kraturdraṣṭā viruṭpunaḥ |
chandhaśca yajñamūrtyātmā devatā bhagavān hariḥ || 5 ||
[Analyze grammar]
lakṣatrayaṃ japaḥkāryo mantrasyāsya prasādhane |
phalaṃ prasūte dharmādipuruṣārtha catuṣṭayam || 6 ||
[Analyze grammar]
annādhipatimantraḥ. |
annādhipatimantrasya prabhāporūpameva ca |
kathyate saṃprati brahman na vācyaṃ yasya kasya cit || 7 ||
[Analyze grammar]
praṇavādirmanussarvo viśeṣastūcyate'dhunā |
mukhyamarṇaṃ bhadrapāṇiṃ dviruktaṃ tadanantaram || 8 ||
[Analyze grammar]
mukhavarṇam |
ādidevaṃ dhanapatiṃ māyāmuddhṛtya paścimam |
viṣṇuṃ vijayanāmānamādyaṃ vāyumanantaram || 9 ||
[Analyze grammar]
devadattaṃ ca dakṣādimādyaṃ dakṣaṃ punastathā |
ādidevaṃ manuṣyeśaṃ dviruktaṃ mukhyamanvataḥ || 10 ||
[Analyze grammar]
mandaraṃ pāpahananamṛtadhā vaiṣṇavākṣaram |
śaṅkhamādimacāmanvagdviḥ proktaṃ pretanāyakam || 11 ||
[Analyze grammar]
praṇavādiṃ ṭhaṭhetyantamiti mantraṃ caturmukha |
bījamasya pravakṣyāmi dvādaśātmānamuddharet || 12 ||
[Analyze grammar]
jvalanaṃ vāmanaṃ bindumetadevāṅgamucyate |
ākārādikramāddīrghasvarabhaktirviśeṣa kṛt || 13 ||
[Analyze grammar]
vit |
astre viśeṣo viṣṇuśca visargaśca samiritaḥ |
vyāso draṣṭāsya mantrasya chandastu bṛhatī tathā || 14 ||
[Analyze grammar]
devatānnapatiḥprokto mantrasyāsya caturmukha |
anyathā śṛṇu vakṣyāmi bahvannaphaladaṃ śubham || 15 ||
[Analyze grammar]
bahmarṇa |
natyantaṃ prapaṇavaṃ pūrvaṃ varuṇaṃ ca trivikram |
krodharūpaṃ pracaṇḍaṃ ca viṣṇuṃ varuṇamanvataḥ || 16 ||
[Analyze grammar]
mādhavaṃ pūrṇacandraṃ ca pīyūṣātmānameva ca |
ādiṃ vaiśvānaraṃ mukhyaṃ pavitraṃ praṇavādi ca || 17 ||
[Analyze grammar]
ekanetramakāraṃ ca śvasanaṃ mādhavaṃ tataḥ |
mandaraṃ praṇavādyaṃ ca dīptimantraṃ caturmukha || 18 ||
[Analyze grammar]
gopanaṃ jṛmbhalaṃ viṣṇuṃ māhendraṃ gopanaṃ tataḥ |
vāyuvādyaṃ ṭhaṭhāntaṃ ca varṇoddhāra itīritaḥ || 19 ||
[Analyze grammar]
bījamaṅgāni pūrvoktamṛṣirasya parāśaraḥ |
chandaścha devī gāyatraṃ devatānnapatirbhavet || 20 ||
[Analyze grammar]
pūrṇendhubimbamadhyasthe sitapadme vikasvare |
āsīnaṃ dhavalākāraṃ nilakuñchitamūrdhajam || 21 ||
[Analyze grammar]
dukūlakṣaumavasanaṃ bālayogya vibhūṣaṇam |
kaladhautamayaṃ prātaṃ vāyasānnena pūritam || 22 ||
[Analyze grammar]
vibhūṣitam |
bibhrāṇaṃ dakṣiṇe haste dadhyodana mathetare |
dhyāyellakṣatrayaṃ dhīmān japettadgatamānasaḥ || 23 ||
[Analyze grammar]
anena juhuyāccāgnau niyataṃ mantravittamaḥ |
bahvannatvamavāpnoti sarvamiṣṭaṃ labheti ca || 24 ||
[Analyze grammar]
śaktīśamantraḥ. |
śaktīśamantramadhunā kathayāmi caturmukha |
āditassaptavarṇānāmuddhāraḥ pūrvamiritaḥ || 25 ||
[Analyze grammar]
krodhanaṃ hṛdayāhlādaṃ bhuvanaṃ bhāskaraṃ tataḥ |
guhālayamanussvāraṃ ravimagniṃ ca mārutam || 26 ||
[Analyze grammar]
sayaṣṭiṃ pītamādyarṇaṃ kamalaṃ krodharūpiṇam |
mādhavīṃ pañcabinduṃ ca hananaṃ cāprameyakam || 27 ||
[Analyze grammar]
vai rājamapaprameyaṃ ca puruṣātmāca mādhavaḥ |
nārāyaṇaṃ caturthyantaṃ ṭhaṭheti manurīritaḥ || 28 ||
[Analyze grammar]
aṃśumān vītihotraścha vāmano bindumastakaḥ |
aṅgaṃ ca bījaṃ pūrvoktamṛṣiścāpi parāśaraḥ || 29 ||
[Analyze grammar]
chandaśca devī gāyatraṃ śaktīśo devatā tathā |
japeddvādaśa lakṣaṃ tu prāpnu yātsarvamipsitam || 30 ||
[Analyze grammar]
kālanemimantraḥ. |
kālanemimanurbrahman kathyate sarvasādhakaḥ |
ādyarṇāḥ pūrvavatsaptapīyūṣātmā trivikramaḥ || 31 ||
[Analyze grammar]
ugradehaḥ pracaṇḍaśca viṣṇuḥ kalaśamādhavau |
kamalaṃ gopanayutaṃ mahendraṃ viṣṇumastakam || 32 ||
[Analyze grammar]
vighneśaṃ devadattaṃ ca dakṣaṃ māyāpariṣkṛtam |
pataṅgamṛtadhāmānaṃ vaidharaṃ ca caturgatim || 33 ||
[Analyze grammar]
devadevaṃ ca |
pataṅgāmṛta |
ādyaṃ sudhārasaṃ māyāmatrirgopanahavyavāṭ |
ādyaṃ sumukha mādyaṃ ca śvasanaṃ cāprameyakam || 34 ||
[Analyze grammar]
mākāraṃ |
huṃphaḍantaṃ ṭhaṭhaparaṃ manurevaṃ samuddhṛtaḥ |
bījaṃ vakṣye dinakaraṃ bhuvanaṃ yaṣṭimastakam || 35 ||
[Analyze grammar]
kruddhādi pūrvavaccāṅgaṃ nārado mandradarśanaḥ |
chandho virāṭ devatā ca kālanemiśchaturmukha || 36 ||
[Analyze grammar]
japasaṅkhyāphalaṃ cāpi dviṣaṭkākṣaravadbhavet |
trailokyamohanamantraḥ. |
trailokya mohanaṃ mantraṃ kathayāmi yathātatham || 37 ||
[Analyze grammar]
udgīthaṃ kamalaṃ pītaṃ vāmanaṃ dhruvamastakam |
ekākṣaro manurayaṃ devatāṅgamanukramāt || 38 ||
[Analyze grammar]
bindu |
ṣaḍbhiryutamacāmādvaisyānusvāraṃ prajayojayet |
ṛṣirvṛddhamanuśchandho devī gāyatramiritam || 39 ||
[Analyze grammar]
trailokyamohano devo devatā japatarpaṇam |
homaśca phalamapyasya nidhisthānopalambhanam || 40 ||
[Analyze grammar]
japan bhūyastathā sarvaṃ durlabhaṃ phalamaśnute |
tasyaiva mantrāntaram. |
ṣoḍaśārṇo manurbrahman trilokīmohanātmakaḥ || 41 ||
[Analyze grammar]
ucyate pūrvavatsaptavarṇānādyān samuddharet |
trailokya mohanapadaṃ caturthyantaṃ tataḥ param || 42 ||
[Analyze grammar]
tadvibhaktipadaṃ viṣṇupadaṃ svāhāntamuddharet |
manureṣa sa evāṅgaṃ bījaṃ pūrvavadīritam || 43 ||
[Analyze grammar]
muniḥ punastyaśchandaśca devatā pūrvavattathā |
japasaṅkhyā phalaṃ caiva mūlamantravadiṣyate || 44 ||
[Analyze grammar]
mantro navākṣaraścānyastrilokī mohanātmakaḥ |
trailokya mohanapadaṃ caturthyantaṃ namastathā || 45 ||
[Analyze grammar]
bījamaṅgamayaṃ caiva sarvakāmaphalapradam |
nigamādiṃ caturthyantaṃ padaṃ trailokya mohanam || 46 ||
[Analyze grammar]
atrakāmakāmeśvarī ityardhaṃ kvacidadhikamasti |
aṃśumālinamagniṃ ca pañcabinduṃ sayaṣṭikam |
śaṅkhinaṃ pulahaṃ pañca binduyaṣṭisamanvitam || 47 ||
[Analyze grammar]
tadbījaṃ ca dvirabhyasya natiśca tadanantaram |
dvādaśārṇātmakomantrastrilokīmohanātmakaḥ || 48 ||
[Analyze grammar]
pratyakṣaraṃ lakṣajapo dvādaśākṣaravatphalam |
kāmakāmeśvarīmantraḥ. |
kāmakāmeśvarī nāma mantrassarvaphalapradaḥ || 49 ||
[Analyze grammar]
udgīthaṃ pūrvamucārya bhāskaraṃ jvalanaṃ tataḥ |
mahāmāyāṃ yaṣṭiyutāmityekākṣaramuddharet || 50 ||
[Analyze grammar]
ेtadevāṅgamuditaṃ śaunako munirucyate |
chandaśca devī gāyatraṃ devatā puruṣottamaḥ || 51 ||
[Analyze grammar]
lakṣamekaṃ japenmantrī sarvān kāmānavāpnuyāt |
śaṅkhakundendudhavalaṃ caturcāhuṃ kirīṭinam || 52 ||
[Analyze grammar]
garuḍārūḍhamāropya devīṃ vāmoruviṣṭare |
dāḍimikusumaprakhyāṃ sarvākalpapariṣkṛtām || 53 ||
[Analyze grammar]
vāśāṅkuśadharāṃ lakṣmīṃ kāmavihvālalocanām |
kāmakāmeśvarīmeva dhyāyedekāgramānasaḥ || 54 ||
[Analyze grammar]
trailokyamohanamālāmantraḥ. |
trailokyamohanaṃ nāma manussaṃpratikathṛte |
brahmakośamudīryādau natyantaṃ tadanantaram || 55 ||
[Analyze grammar]
padāni sambudhyāntāni krameṇoddhārayetsudhīḥ |
puruṣādyuttamapadaṃ rupamaprati meti ca || 56 ||
[Analyze grammar]
mādica |
lakṣmyādi ca nivāsāntaṃ sakalādiṃ jagatpadam |
kṣobhaṇāntaṃ ca sarvādipadaṃ strīhṛdayāvadhi || 57 ||
[Analyze grammar]
vidāraṇaśiraścāpi trayādi bhuvanāvadhi |
unmādakaraparyantaṃ surāsurapadaṃ tataḥ || 58 ||
[Analyze grammar]
manujeti samuccārya sundarījanamanvataḥ |
manāṃsīti samuccārya tāpayeti caturmukha || 59 ||
[Analyze grammar]
dīpayeti padaṃ paścācchoṣayeti ca māraya |
stambhaya drāvayākarṣaparyantaṃ ca kriyāpadam || 60 ||
[Analyze grammar]
dvirvaktavyaṃ tato brahman paramaṃ subhagāvadhi |
sambudhyantaṃ ca saubhāgyaṃ kareti padamanvataḥ || 61 ||
[Analyze grammar]
tadā brahman prathamam |
karoti ca padaṃ tataḥ |
sarvakāmapradaṃ procya padaṃ cāmukamityataḥ |
haneti dvissamuccārya cakreṇa gadayeti ca || 62 ||
[Analyze grammar]
khaḍgena sarvabāṇaiśca dvirbhindheti paṭhettataḥ |
pāśeneti tato bandha bandheti ca padadvayam || 63 ||
[Analyze grammar]
aṅkuśeneti saṃprocya tāḍayeti dvirabhyaset |
kurvanti dvissamuccārya kiṃ tiṣṭhapadamanvataḥ || 64 ||
[Analyze grammar]
tāvadyāvatpade procya samīhitapadaṃ tataḥ |
me siddhirbhavatūccārya me huṃphaḍiti śīrṣakam || 65 ||
[Analyze grammar]
hetu |
ityeṣa mālāmantrasya samuddhāraḥ pradarśitaḥ |
nigamādiranantaṃ ca aurvaṃ candrārdha śekharam || 66 ||
[Analyze grammar]
bījamevaṃ samuddhṛtya ṣaḍaṅgāni manuḥ punaḥ |
ṣoḍhā vibhajya kartavyā ṛṣissyānnalakūbaraḥ || 67 ||
[Analyze grammar]
chando'ticchandanāmāsya devatā puruṣottamaḥ |
dhyāyettameva puruṣaṃ sādhayenmantravittamaḥ || 68 ||
[Analyze grammar]
dhyātvā |
aṣṭabāhuṃ viśālākṣaṃ garuḍārūḍhamacyutam |
akalaṅkaśaśiprakhyaṃ pūrṇendusadṛśāsanam || 69 ||
[Analyze grammar]
subhrūlalāṭamakuṭaṃ lāvaṇyāmṛtasāgaram |
pītakauśeyavasanaṃ kapolāmṛṣṭakuṇḍalam || 70 ||
[Analyze grammar]
yuvānaṃ |
cakraṃ ca musalaṃ bāṇamaṅkuśaṃ dakṣiṇe bhuje |
śaṅkhaṃ kaumodakīṃ śārṅgaṃ pāśaṃ vāmeṣu bibhratam || 71 ||
[Analyze grammar]
sarvalakṣaṇasaṃpūrṇaṃ sarvākalpapariṣkṛtam |
divya candanaliptāṅgaṃ divya sragdāmabhūṣitam || 72 ||
[Analyze grammar]
srasvastra |
devyo'ṣṭau paritastasya vālavyajanapāṇayaḥ |
vījayanti sadā devaṃ kāmavihvalalocanāḥ || 73 ||
[Analyze grammar]
etābhyo bahiraṣṭau ca dikṣu cakrādidhāriṇaḥ |
puruṣā devadeveśaṃ praṇipatya bahisthitāḥ || 74 ||
[Analyze grammar]
evaṃ saparivāraṃ taṃ dhyātvā devaṃ samāhitaḥ |
saptāhaṃ mantrajāpena vaśyā manujayoṣitaḥ || 75 ||
[Analyze grammar]
divaseṣu ca tāvatsu punaryakṣyādiyoṣitaḥ |
tiṣṭhanti saṃmukhāssarvā manmathāviṣṭacetasaḥ || 76 ||
[Analyze grammar]
bhajantimantriṇaṃ mantra vaibhavānmohayanti ca |
japī bhūyāstathā kāmān sarvānvindatyasaṃśayaḥ || 77 ||
[Analyze grammar]
prabhāvāt |
japan bhūyastadā |
kiṃ punarbahunoktena devaḥ pratyakṣatāmiyāt |
śāntiḥ puṣṭiśca dharmaśca kāmārthau mokṣa eva ca || 78 ||
[Analyze grammar]
kāmārthausa dharmau |
pātālākāśagamanamantardhānamadṛśyatām |
nidhānaṃ phalasiddhiṃ ca khananaṃ cauṣadhaṃ tathā || 79 ||
[Analyze grammar]
balasiddhiṃ |
pādukāṃ gulikāṃ cāpi rasāyanamanuttamam |
akṣasūtraṃ daraṃ khaḍgaṃ tathā vetālasādhanam || 80 ||
[Analyze grammar]
aṣṭasūtradharam |
phalāni durlabhānyeva sidhyanti manuvaibhavāt |
pratyekaṃ na pradarśante granthavistarabhīrubhiḥ || 81 ||
[Analyze grammar]
phalānāṃ digiyaṃ proktā durlabhānāṃ caturmukha |
trailokyamohanākhyasya kāmakāmeśvarasya ca || 82 ||
[Analyze grammar]
ekākṣaramukhasyoktaṃ phalaṃ mantrasya padmaja |
yajñavarāhamantraḥ. |
mantraṃ yajñavarāhasya vakṣyāmi kamalāsana || 83 ||
[Analyze grammar]
gṛhītvā pūrvavatsapta varṇānādyānanukramāt |
sparsāntaṃ bhāskaraṃ cādyaṃ kalaśaṃ praṇapādi ca || 84 ||
[Analyze grammar]
kamalam. kevalam |
analaṃ cādidevāntaṃ bhāskaraṃ madhusūdanam |
śvasanaṃ varṇamādyaṃ ca oṣadhīśamacāṃ mukham || 85 ||
[Analyze grammar]
bahulaṃ |
vahniṃ pracetasaṃ mukhyaṃ mārutaṃ praṇavādi ca |
musaliṃ candradhavalamacāmādimanantaram || 86 ||
[Analyze grammar]
śrīvatsamādimanalaṃ mahāmāyāgnigopanam |
daraṃ viṣṇuṃ khaḍgadharaṃ vijayaṃ śrīdharaṃ tathā || 87 ||
[Analyze grammar]
śrīdharaṃ vijayaṃ |
piyūṣarūpamanalaṃ mādhavaṃ vaidharaṃ tathā |
ādiṃ pavitradhṛṣṭiṃ ca praṇavādivibhūṣitam || 88 ||
[Analyze grammar]
śvasanaṃ cāprameyaṃ ca kalātmā viṣṇumastakaḥ |
varuṇaṃ dahanākrāntaṃ vaidharaṃ mādhavākṣaram || 89 ||
[Analyze grammar]
varuṇaṃ cādivarṇaṃ ca tathaipogrātma saṃmitam |
analaṃ mādhavopetaṃ mandaraṃ prathamaṃ marut || 90 ||
[Analyze grammar]
saptamam |
māyayo |
madhusūdanavikrāntaṃ pavanaṃ śvetarociṣam |
varuṇaṃ vītihotraṃ ca subhadraṃ ca guhālayam || 91 ||
[Analyze grammar]
vai rājamādidevāntaṃ vijayaṃ mandaraṃ tathā |
bhadrapāṇiṃ mṛgeśaṃ ca vaidharaṃ yaṣṭimastakam || 92 ||
[Analyze grammar]
ugrātmā parvataṃ cādimṛtadhāmapariṣkṛtam |
vighneśaṃ mārutaṃ caikanetraṃ śuklaśirastathā || 93 ||
[Analyze grammar]
subhadraṃ cordhvalokeśaṃ nābhipaṅkajasambhava |
mādhavīmaprameyaṃ ca vanamālī jhaṣa stathā || 94 ||
[Analyze grammar]
māhendraṃ gopanayutaṃ mārutaṃ prathamasvaram |
bhallāyudhaṃ hṛṣīkeśaṃ subhadraṃ bhuvanaṃ vasuṃ || 95 ||
[Analyze grammar]
pracetasaṃ kalātmāna mamṛtaṃ savisargakam |
pavitramādiṃ vai rājaṃ mukhyaṃ pavanamādavau || 96 ||
[Analyze grammar]
mākāram |
subhadramaurvaṃ dakṣaṃ ca mukha dvipadamirayet |
śaśāṅkaṃ dvipadaṃ vahnibhuvanaṃ dvipadaṃ paṭhet || 97 ||
[Analyze grammar]
dviḥ paramirayet |śaśāṅkaṃ bhuvanaṃ vahniṃ bhuvanaṃ dviradaṃ paṭhet ||
acāṃ dvitīyaṃ dṛṣṭiṃ ca māyāṃ kamalamādiśet |
havyavāḍgopanayutaṃ bhāskaraṃ madhusūdanam || 98 ||
[Analyze grammar]
kalaśamādiśet. kamalamādimam |
visasvān |
prabhañjanamakāraṃ ca sūkṣmadṛgbhuvanaṃ tathā |
mādhavīṃ rāmasahitaṃ paścimānanamādimat || 99 ||
[Analyze grammar]
prabhañcane tyādisārdhaṃ ślokadvayaṃkvacinnāsti |
ekanetramikāraṃ ca vijayaṃ kalaśaṃ tathā |
mandaraṃ devadattaṃ ca vaidharaṃ viṣṇumastakam || 100 ||
[Analyze grammar]
dvirbrūyādgāpanā krāntaṃ paścimānanamādimat |
prabhañjanamakāraṃ caṭhaṭhānto manurīritaḥ || 101 ||
[Analyze grammar]
ntaṃ ca |
sūkṣmadṛgbhuvanaṃ sargaṃ bījametatsamuddhṛtam |
mantraṃ ṣoḍhā vibhajyāṅgakalpanaṃ kāśyapo muniḥ || 102 ||
[Analyze grammar]
chando virāṭ stomaghoṇī devatā kamalāsana |
japo lakṣadviṣaṭkaṃ syātphalaṃ sarvaṃ yathāpuram || 103 ||
[Analyze grammar]
dīrghaghoṇī. somaṛṣiḥ |
darodaranṛsiṃhamantraḥ. |
darodaranṛsiṃhasya manussaṃprati kathyate |
oṃkāraṃ pūrvamuddhṛtya kamalaṃ śatrudāhakam || 104 ||
[Analyze grammar]
kalaśam |
guhālayaṃ sayaṣṭiṃ ca gopatiṃ bhuvanaṃ dhruvam |
pullalocanamādyaṃ ca hṛdayā hlādanaṃ tathā || 105 ||
[Analyze grammar]
modanam |
bhadrapāṇiṃ svarādiṃ ca jvalanaṃ cādimaṃ tathā |
oṣadhīśamikāraṃ ca yaṣṭiṃ bhāskaragopanau || 106 ||
[Analyze grammar]
śvasanaṃ ca natirmantro nārasiṃha udīritaḥ |
ayameva manurbhījaṃ chando gāyatramiritam || 107 ||
[Analyze grammar]
devatā nṛharirdraṣṭā kapilo dhyānamucyate |
darodare sukhāsīnaṃ śatapatre vikasvare || 108 ||
[Analyze grammar]
taptajāmbhūnadanibhaṃ caturbhāhumudāyudham |
paryaṅkabandhasubhagaṃ prasāritabhujadvayam || 109 ||
[Analyze grammar]
jānunorupariṣṭācca sarvākalpapariṣkṛtam |
vyāttānanaṃ trinayanaṃ sakhadambholibhīṣaṇam || 110 ||
[Analyze grammar]
siṃhasyārdhaṃ narasyārdhaṃ meghagambhūragarjitam |
evaṃ dhyātvā japedaṣṭalakṣaṃ mantrī samāhitaḥ || 111 ||
[Analyze grammar]
sāvitre maṇḍale devamāsīnaṃ sarvakāmadam |
dhyāyellabheta dharmādi puruṣārthacatuṣṭayam || 112 ||
[Analyze grammar]
bahunātrakimuktena sarvān kāmānavāvapnuyāt |
puruṣacatuṣṭayamantranirdeśaḥ. |
caturṇāṃ puruṣādīnāṃ manussaṃprati kathyate || 113 ||
[Analyze grammar]
praṇavādīn saptavarṇān samuddhṛtya yathā puram |
svaṃ svaṃ nāma caturthyantaṃ mantrāneṣāṃ prakalpayet || 114 ||
[Analyze grammar]
tathā |
teṣāṃ bījāni vakṣyāmi varṇoddhāraiḥ kramādaham |
tigmāśurgopanayutassadaṇḍaḥ puruṣātmanaḥ || 115 ||
[Analyze grammar]
mārtāṇḍaḥ pañcabinduśca sendussatyassa kathyate |
vairājaṃ pāpakaṃ pañcabinduṃ nāsikya meva ca || 116 ||
[Analyze grammar]
sendram |
mucyate |
trayūtanuṃ hṛṣīkeśaṃ yaṣṭiṃ cānantanāmani |
ṛṣiśchando devatā ca phalamaṣṭākṣare tathā || 117 ||
[Analyze grammar]
hayagrīvamantraḥ. |
hayagrīvasya mantrasya varṇoddhāraḥ pradarśyate |
saptavarṇān samuddhṛtya vijayaṃ bahulaṃ tataḥ || 118 ||
[Analyze grammar]
kālātmā caika dṛgvahniṃ gopatiṃ viṣṇumastakam |
śvasanaṃ praṇavādiṃ ca lakṣmīṃ bindumanantaram || 119 ||
[Analyze grammar]
kalātmā kāmātmā |
bandhu |
jvalanaṃ gopanayutaṃ śaśāṅkaṃ mādhavaṃ tathā |
svāhāntamaśvaśirasaḥ kathitaṣṣoḍaśākṣaraḥ || 120 ||
[Analyze grammar]
sa eva bījamaṅgāni kruddholkādi yathāpuram |
ṛṣirbṛhaspatirhyasya cchando gāyatramucyate || 121 ||
[Analyze grammar]
devo hayaśirā nāma devatā kamalāsana |
daśalakṣaṃ japenmantraṃ mahet jñānamavāpnuyāt || 122 ||
[Analyze grammar]
daśalakṣam ityādi kartavyam ityantaṃ kvacinna |
oṃkārapūrvaṃ natyantaṃ caturthī devatā kramāt |
ṭhaṭhānto mantrarojoyaṃ daśākṣaravidarbhitaḥ || 123 ||
[Analyze grammar]
bījāni pūrvavatsarvaṃ kartavyaṃ kamalāsana |
hayagrīvamālāmantraḥ. |
ato'nyaṃ vājiśiraso mālāmandraṃ bravīmite || 124 ||
[Analyze grammar]
smartavyam |
arṇasaptakamuddhṛtya padaṃ hayaśirāstathā |
caturthyantaṃ sarvavidyālayeti padamanvataḥ || 125 ||
[Analyze grammar]
sakalā maraśabdādi gurave padamuddharet |
samastapratiśabdādi hantānantetyanantaram || 126 ||
[Analyze grammar]
malaśabdāni |
hatanande |
vīryaṃ tejaḥ padaṃ paścāt jñānaiśvaryapadaṃ tataḥ |
śaktiścaiva balaṃ caiva sarvādyāvāsamanvataḥ || 127 ||
[Analyze grammar]
śaktiśabdaścaturthyantassarvanyāsasamanvitaḥ |
tadvibhaktiṃ tataḥ paścātparamātmapadaṃ tataḥ |
caturthyantaṃ vāsudevaśabdastā dṛgvibhaktikaḥ || 128 ||
[Analyze grammar]
jñānajñeyapadaṃ tadvadvyaktāvyaktaparāya ca |
sarvaduṣṭāsuraṃ procyaduritaṃ vrajinaṃ tathā || 129 ||
[Analyze grammar]
pramāthi tadvibhaktyantaṃ tatsadrucirapūrvakam |
padaṃ ca turagāyeti jñānamuccārya mūrtaye || 130 ||
[Analyze grammar]
iti coccārya tasyānu sahasraṃ koṭimanvataḥ |
padaṃ vidyādinikaṃ muñca gaccha pade tataḥ || 131 ||
[Analyze grammar]
sphoṭirvijṛmbhirlloḍantaṃ dvirvaktavyaṃ ca tij padam |
sarvāditejomadhyaṃ ca nidhyantaṃ ca padatrayam || 132 ||
[Analyze grammar]
caturthyantaṃ samuccārya nirdhūta padamanvataḥ |
vikīrṇapadamucācārya prākpradīptapadaṃ tataḥ || 133 ||
[Analyze grammar]
vadīrṇapada |
kesaraṃ ca saṭāśabdaṃ kalāpapadamanvataḥ |
pradīptasūryamaṃśuṃ ca pratīkāśapadaṃ tataḥ || 134 ||
[Analyze grammar]
bhāskarākāraśabdaṃ ca ūṣmamūrdhvajamanvataḥ |
śaṅkhamābhamatāṅghriṃ ca prasaravrātadīptimān || 135 ||
[Analyze grammar]
dravatkanakamuccārya piṅgalāyatamānanam |
mahāsvarasamākāraṃ viśuddhadaśanaṃ tataḥ || 136 ||
[Analyze grammar]
paṅtkiṃ vinirgatāṃ coktvā virājitapadaṃ tathā |
lokatrayadravaddīptapadaṃ cāmikarādimat || 137 ||
[Analyze grammar]
śrutvā |
piṅgalāyatamucchārya viṣphāritapadaṃ paṭhet |
locanādi mahāśabdaṃ vibhīṣaṇa padānvitam || 138 ||
[Analyze grammar]
nāsikāpuṭamadrīndra śikharākārasaṃyutam |
ruciraṃ padamuccārya vikuñchitapadaṃ tathā || 139 ||
[Analyze grammar]
mahāśravaṇasaṃyuktaṃ śreyaseti paṭhetpadam |
tacchabdaṃ ca caturthyantaṃ duṣṭasatvānanantaram || 140 ||
[Analyze grammar]
mahāśuvarṇasaṃyukta śravaṇeti padaṃ paṭhet |bindiśchindi stathā māri rmardistrāsiśca dātavaḥ |
loḍantā dvissamuccārya syauṃ vau mitipadadvayam || 141 ||
[Analyze grammar]
dhvaṃsi hanti tathādhmāpi hanti grahasi tāḍaya |
paci rmathiśca te ete coḍantā dviḥ kṛtā stathā || 142 ||
[Analyze grammar]
dhvaṃsirṇyanta stathādhmāpirhantirgranthistathādibhiḥ |pacirmathiśca |
rmandiśca |
paravidyāpadaṃ procyacchindhirṇyantaḥ prayujyatām |
amityuktvā tathā nārī loṇmadhyamaśirāḥ smṛtaḥ || 143 ||
[Analyze grammar]
ehyehi bhagavan śabdaṃ vajraśabdamanantaram |
aṅkuśeneti tadanuprocya cākarṣayeti ca || 144 ||
[Analyze grammar]
bhagavacchabdaṃ yajña |
hṛdayā dyādiranvaksyādbhakti pūrvajaneti ca |
jihvādinilayaṃ procya baḍabānalamanvataḥ || 145 ||
[Analyze grammar]
nyādimanvak |
sambadhyantaṃ viśvamūrtiṃ saumanasyamanantaram |
bhagavannitivaktavya moṃkāraṃ hṛdayaṃ tataḥ || 146 ||
[Analyze grammar]
moṅkaurahṛdayaṃ tataḥ |sadādibrahma |
sadā yadbrahma sadasadātmeti ca padaṃ punaḥ |
cidghanādi ca turthyantaṃ bhagavatpadamirayet || 147 ||
[Analyze grammar]
sadā sadbrāhma sadāsaccātmeti |
ṭhaṭhāntamuddharedevaṃ hayagrīvaṃ caturmukha |
pūrvoktamevāsya bījaṃ pūrvavacchāṅgapaddhatiḥ || 148 ||
[Analyze grammar]
vyāso munirhayagrīvo devatā cchanda utkṛtiḥ |
dhyāyan hayaśirovaktrātudvāntaṃ phenamulbaṇam || 149 ||
[Analyze grammar]
pibanniva sudhīrmantra rājaṃ mantraviduccaret |
ayutaṃ niyutaṃ vāpi japenmantrasya siddhaye || 150 ||
[Analyze grammar]
balaṃ |
japo mantrasya siddhadaḥ |
vidyāpāramavāpnoti vāgīśatvaṃ ca padmaja |
vyākhyātṛtvaṃ ca kartṛtvaṃ śāstrāṇāṃ bahuvartmanām || 151 ||
[Analyze grammar]
sakṛdgrahaṇamātreṇa vidyāssarvāḥ pratiṣṭhitāḥ |
avismṛtiśca tāsu syātpuruṣārthacatuṣṭaye || 152 ||
[Analyze grammar]
avismṛtiśca nāsyasyātpuru |
nāsādhyaṃ kiñsidasyāsti dīrghamāyuśca vindati |
mukundādimantranirdeśaḥ . |
ṣaṇṇāṃ mukundamukhyānāṃ manussaṃprati kathyate || 153 ||
[Analyze grammar]
saptārṇān purvamuccārya nāmadheyāni ṣaṭtathā |
caturthyantāni yojyāni śiṣṭārṇānevamuddharet || 154 ||
[Analyze grammar]
śabdānyevaṃ sa |
babhrumantraḥ. |
jīmūtamādiṃ nāsikye varuṇaṃ praṇavādi ca |
sabinduṃ bhāskaraṃ rephe pañcabinduṃ sayaṣṭikam || 155 ||
[Analyze grammar]
jīmūtamādiṃ ityarabhya nāsikyamuddharet ityantaṃ kvacinna |
repham |
ṭhaṭhāntaṃ ca mukundhasya munurevaṃ samuddhṛtaḥ |
bhāskaraṃ pāvakaṃ pañca binduryaṣṭisamanvitaḥ || 156 ||
[Analyze grammar]
akṣaraṃ ca dvirabhyasyenmārtāṇḍaṃ ca guhānvayam |
sānusvāraṃ dvirabhyasyedviṣṇuśabdamanantaram || 157 ||
[Analyze grammar]
caturthyantaṃ ṭhaṭhāntaṃ ca babhrormanurudīritaḥ |
vṛṣākapimantraḥ. |
parvataṃ bhuvanaṃ bhānumūrdhvalokeśanāsike || 158 ||
[Analyze grammar]
bhāskaraṃ pāvakaṃ pañca binduṃ nāsikyamuddharet |
phaṭkāraṃ ca hutāntaṃ ca manuścaivaṃ vṛṣākapeḥ || 159 ||
[Analyze grammar]
khubhadaṃ pāvakaṃ caiva pañcabi ndusadarthakam |
akṣaraṃ taddviruccārya ṭhaṭhānto mantra īritaḥ || 160 ||
[Analyze grammar]
nduṃ sadaṇdakaṃ |
ṭhāntomantra udīritaḥ |
śaurimantraḥ. |
śaurestathāparaṃ vakṣye daśārhaṃ manumabjaja |
savitāraṃ bṛhadbhānuṃ sayaṣṭiṃ pañcabindukam || 161 ||
[Analyze grammar]
hutāntaśca manuḥ prokto |
vaikuṇṭhamantraḥ. |
vaikuṇṭhamanurucyate |
paramātmā caturthyantaṃ varuṇaṃ prathamaṃ svaram || 162 ||
[Analyze grammar]
nāsikyaṃ kumbhamākāramardhenduṃ bhāskaraṃ tataḥ |
hṛṣīkeśamanusvāraṃ nārāyaṇapadaṃ tataḥ || 163 ||
[Analyze grammar]
caturthyantaṃ ṭhaṭhāntaṃ ca vaikuṇṭhamanurīritaḥ |
ṣaṇṇāṃ ṛṣyādīni. |
ṛṣiśchando devatā ca bījamaṅgāni ṣaṭtathā || 164 ||
[Analyze grammar]
aṣṭākṣaravadeteṣāṃ phalāni ca caturmukha |
aparājitamantraḥ. |
athāparājitaṃ mantraṃ vakṣyāmi kamalāsana || 165 ||
[Analyze grammar]
nigamādīn saptavarṇān gṛhītvādau yathāpuram |
caturthya ntāna ntapūrvamantaśśabdaṃ samuddharet || 166 ||
[Analyze grammar]
ntaṃ mantra |
sahasrādi ca śīrṣāntaṃ tadvibhaktipadaṃ punaḥ |
tatsugandhaṃ tathākṣīramudārṇava padānvitam || 167 ||
[Analyze grammar]
tatsubandaṃ |
śāyineti padaṃ procya śeṣabhojapadaṃ tathā |
paryaṅketi caturthyantaṃ tadvibhaktiśca vāhanam || 168 ||
[Analyze grammar]
śāyinnina |
garuḍādi padaṃ paścādvāsudevapadaṃ tataḥ |
tadvibhaktiśca satyantaṃ vāsaḥpītādi tādṛśam || 169 ||
[Analyze grammar]
saṅkarṣaṇādimantranirdeśaḥ. |
saṃpūrvaṃ karṣaṇapadaṃ sambudhyantamanantaram |
pradyumnādyaniruddhaṃ ca tadvibhaktipadaṃ smṛtam || 170 ||
[Analyze grammar]
saṃpūrṇaṃ |
hayādiśīrṣaṃ sambuddhau varāhaṃ tadvidiṣyate |
nṛsiṃha vāmanapade trivikramamanantaram || 171 ||
[Analyze grammar]
rāmaśabdaṃ triruccārya kṛṣṇeti padamuddaret |
varapradeti natyantamastītyanvakkriyāpadam || 172 ||
[Analyze grammar]
teca śabdaṃ caturthyanta masureti padaṃ tataḥ |
daityayakṣapade coktvā rākṣaseti padaṃ tataḥ || 173 ||
[Analyze grammar]
madhureti |
bhūtaṃ piśācaṃ siddhaṃ ca yoginī ḍhākinīti ca |
brahmādi rākṣasapadaṃ vināyaka padaṃ tataḥ || 174 ||
[Analyze grammar]
pūtanā revatīskandapurogamasamuddhṛtiḥ |
gṛhīdīti ca nakṣatra gṛhīnityapyanukramāt || 175 ||
[Analyze grammar]
anyāṃśceti mahatpurvaṃ gṛhāniti paṭhetpadam |
haniṃ dahiṃ paciṃ caiva mathihyanta śabanvitam || 176 ||
[Analyze grammar]
idamardhaṃ kvacidadhikamasti |
anibhirdviḥ patiṃ caiva patibhyantaṃ samanvitam |
ākhyātaṃ dvissamuccārya gṛhāṇeti tathaiva ca || 177 ||
[Analyze grammar]
āviśa dhvaṃ siraparāstrasidruhyantaloṭparāḥ |
catvāro dhātavo mantre dvirvaktavyāścaturmukha || 178 ||
[Analyze grammar]
cakraṃ gadāṃ ca vajraṃ ca tṛtīyā ntamudīrayet |
bhasmīkurvityanukramya bāhuṃ sambaddiśīrṣakam || 179 ||
[Analyze grammar]
sahasrārapadaṃ sarvaṃ mukhya praharaṇāyudham |
jayeti vijayeti dve pade dviḥ procya padmaja || 180 ||
[Analyze grammar]
sahasrādi |
anantamaparā pūrvajitaṃ pratihataṃ tathā |
naṅpārvaṃ netṛparyantaṃ sahasrādipadaṃ tataḥ || 181 ||
[Analyze grammar]
pūrvaṃ jitaṃ pratijayaṃ |
prajvalirjvalirityete loḍantedvissamu ddharet |
viśvarūpaṃ samuddhṛtya madhusūdanamanvataḥ || 182 ||
[Analyze grammar]
ccaret |
mahāpuruṣavaikuṇṭhanārāyaṇapadaṃ tataḥ |
padmādinābhiparyantaṃ hṛṣīkeśapadaṃ tataḥ || 183 ||
[Analyze grammar]
sarvamuktvā tathā bhūtaṃ vaśīkaraṇamuddharet |
śaṅkhacakragadāmuktvā dhareti tadanantaram || 184 ||
[Analyze grammar]
vaśaṅkarama nūddharet |
uddhṛtya sarvabhūtaṃ ca namaskṛtapadaṃ tathā |
sarvamanvaṅnāgapadaṃ pramardanapadānvitam || 185 ||
[Analyze grammar]
sarvaṃ prapaṭhyānupūrvādasurotsādhanaṃ tataḥ |
sarvadevamanukramya mahāśvaramudīrayet || 186 ||
[Analyze grammar]
sarvaṃ gṛhaṃ samuccārya nivāraṇapadaṃ tathā |
yantramanyaṃ ca sarvādi prabhañjanapadaṃ tataḥ || 187 ||
[Analyze grammar]
yañcamadhyaṃ ca pūrvādi |
sarvaduḥkhapraśamanaṃ sarvajvara vināśanam |
sarvabandhamanukramya vimokṣaṇapadaṃ tathā || 188 ||
[Analyze grammar]
nivāraṇaṃ |
dussvapnamadhyaṃ sarvādivināśanamanuddharet |
namaskṛtāntaṃ sarvādibhūtamadhyaṃ padatrayam || 189 ||
[Analyze grammar]
padadvayaṃ pūrvavatsyādapakarṣaṇamācaret |
janārdaneti sambuddhau namaścāstviti te padam || 190 ||
[Analyze grammar]
aprameyamanusvārasahitaṃ bījamiritam |
mantraṃ ṣoḍhā vibhajyāṅgamṛṣiḥ padyunma ucyate || 191 ||
[Analyze grammar]
chandho'ticchanda etasya viśvarūpaśca devatā |
sādhayenmantravinmantramaṣṭākṣarasamādinā || 192 ||
[Analyze grammar]
aparājitamantreṇa nāsādhyaṃ vidyate phalam |
vaśyamucchāṭanaṃ caiva tathāmāraṇakarmaca || 193 ||
[Analyze grammar]
kṛtyādi bhūtadoṣāṇāṃ nivāraṇamanuttamam |
phalāni lipsussarvāṇi mantramenaṃ samāśrayet || 194 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 28
Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)
1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I
Buy now!