Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādeṣaḍviṃśo'dhyāyaḥ |
ṣaḍviṃśo'dhyāyaḥ |
viṣṇugāyatrīkalpaḥ. |
śrībhagavān |
gāyatrīṃ vaiṣṇavīṃ brahman caturviṃśākṣarātmikām |
śṛṇu vakṣyāmi paramaṃ rahasyaṃ kathyate'dhunā || 1 ||
[Analyze grammar]

mātṛkācakramabhyarcyachandasāmādimuddharet |
ādidevaśirāścātra vighneśaṃ tadanantaram || 2 ||
[Analyze grammar]

vahnyantaṃ gopanaṃ paścācchaṅkhaṃ viṣṇuśiraḥ smṛtam |
sumukhaṃ gopanayuta manyacca marudādimat || 3 ||
[Analyze grammar]

tathā |
manvakca |
māyāśritaṃ sudhādhāma vaidharo'nvakaccha mandaram |
viṣṇuśīrṣo bhāskaro'tha māthavādhiṣṭhitaḥ kramāt || 4 ||
[Analyze grammar]

māyāyutaṃ sudhādhāma vijayo |
ādidevasamākrāntaḥ kumbhaśuklodayāvahau |
vaidharo devatāntaśca pīyūṣarucirāśirāḥ || 5 ||
[Analyze grammar]

kumbhaṃ śuklodayāvubhau |vaidharo devadattāntaḥ pīyūṣa |
anilaḥ praṇavādyanto mahāmāyāśirāḥ kramāt |
dhanadonu tato dakṣo viṣṇumūrdhātha bhāskaraḥ || 6 ||
[Analyze grammar]

yādodonūtano |
māyāśirāśca vairājo viṣṇvanto bhadrapāṇiyuk |
otadehaḥ paraḥ kumbhastrivikramaparassmṛtaḥ || 7 ||
[Analyze grammar]

krodhanaṃ vanamālyantaṃ tadvayaṃ bhuvanāvadhi |
vasargaḥ pāpahantā ca vahniścādyarṇasaṃyutaḥ || 8 ||
[Analyze grammar]

cakāraścotadehaścha dvau dṛṣṭirviṣṇumūrdhakaḥ |
daraśca gopanaścobhau vijayorṇassamuddhṛtaḥ || 9 ||
[Analyze grammar]

dvau vṛṣṭirviṣṇu mūrdhvagaḥ |
vijayo'ntaḥ |
gāyatryakṣaranyāsavarṇadevatādiḥ. |
candaścha devī gāyatramṛṣirbrahmādhidaivatam |
viṣṇuṣṣaḍaṅgāni tathā kruddholkādīni padmaja || 10 ||
[Analyze grammar]

mūrdhādipādaparyantamakṣaranyasanaṃ matam |
mūrdhniphāle nayanayornāsikāpuṭayostathā || 11 ||
[Analyze grammar]

śrotrayorāsyagalayorhṛdaye buhumūlayoḥ |
nyāsaḥ kūrparayoścaiva tathaiva maṇibandhayoḥ || 12 ||
[Analyze grammar]

hastayoḥ kukṣimadhye ca guhyecorvośca jaṅghayoḥ |
pādayośca kramādevaṃ nyāsaḥproktaścaturmukha || 13 ||
[Analyze grammar]

pītaṃ kaktaṃ ca dhūmrābhaṃ śvetaṃ kṛṣṇaṃ ca lohitam |
valarkṣaṃ pītakaṃ raktaṃ śyāmaṃ śaṅkhanibhaṃ tathā || 14 ||
[Analyze grammar]

pāṭalaṃ sphaṭikābhaṃ ca pītaṃ rajatasannibham |
candradīdhitisaṅkāśaṃ padmakiñjalkasannibham || 15 ||
[Analyze grammar]

tārābhaṃ bandhujīvābhaṃ nakṣatrābhaṃ ca pāṭalam |
japākusamasaṅkāśaṃ taptajāmbānadaprabham || 16 ||
[Analyze grammar]

raviprabhaṃ cākṣarāṇāṃ varṇabhedaḥ pradarśitaḥ |
sandhyātraye dhyeyasvarūpam. |
kālameghanibhaṃ saumyaṃ caturbāhuṃ kirīṭinam || 17 ||
[Analyze grammar]

canarṇānām |
śaṅkhacakragadāpāṇiṃ garuḍārūḍhamacyutam |
evaṃ dhyātvā'rcayeddevaṃ prātaḥ kāle samāhitaḥ || 18 ||
[Analyze grammar]

sphaṭikopalasaṅkāśaṃ garuḍārūḍhavigraham |
madhyandine'rcayitvā tamācarejjapamātmavān || 19 ||
[Analyze grammar]

mācaret |
pradoṣeṣu caturhastaṃ vainateyoparisthitam |
śyāmalaṃ puṇḍarīkākṣaṃ dhyāyanmantra mudīrayet || 20 ||
[Analyze grammar]

mudīrayan |
siddhaye jasasaṅkhyā. |
kuryāttriṣavaṇasnānaṃ vratasthassaṃyatendriyaḥ |
caturviṃśati lakṣeṇa mantrajāpena sidhyati || 21 ||
[Analyze grammar]

mantravitsādhakovāritarpaṇaṃ homakarmaca |
kurvannāpnoti sakalāṃ siddhimiṣṭāṃ sudarlabhām || 22 ||
[Analyze grammar]

gomūtrayāvakāhāro japellakṣamatandritaḥ |
pātakebhyo mahadbhyopi mucyate nātra saṃśayaḥ || 23 ||
[Analyze grammar]

brahmakūrcaṃ piban lakṣatrayaṃ mantraṃ japansudhīḥ |
tatsamebhyaḥ pātakebhyo vimuktomantravittamaḥ || 24 ||
[Analyze grammar]

mucyate |
aṣṭhākṣaravadanuṣṭhānam. |
brahmādi devatāssarvā ninīṣurvaśamātmanaḥ |
aṇimādiphalaṃ prevsustathaivākarṣaṇodyataḥ || 25 ||
[Analyze grammar]

aṇimādiguṇān |
vaśīkāre ca sarveṣāṃ pātālagamane tathā |
gandharvayakṣapramukhān pramukhānātmanassadā || 26 ||
[Analyze grammar]

cikīrṣuraṣṭākṣaravadanutiṣṭhecchaturmukha |
sakṛduccārayanmantraṃ viṣṇugāyatrisaṃjñitam || 27 ||
[Analyze grammar]

vedānāmasakṛtsarva śākhādhyayanapuṇyabhāk |
keśakīṭādiduṣṭāni havīṃṣi dhyānamāsthitaḥ || 28 ||
[Analyze grammar]

udīrayan sakṛt |
etajjapena mantracatuṣṭayaprāstiḥ. |
spṛṣṭvā japenmantramidaṃ sadyaḥ śuddhāni padmaja |
caturṇāṃ mūlamantrāṇāṃ phalametena sidhyati || 29 ||
[Analyze grammar]

śrīkarāṣṭākṣaramantraḥ. |
śrīkaraṃ mantramaparaṃ vakṣye sarvārthasādhanam |
aṣṭākṣaraṃ caturvaktra rahasyaṃ paramaṃ śṛṇu || 30 ||
[Analyze grammar]

varṇacakraṃ likhitvādau samabhyarcya tataḥ punaḥ |
uddharecchrīkarāṣṭārṇaṃ mantraṃ mantraprabhāvavit || 31 ||
[Analyze grammar]

cakraṃ likhitvā bhūmyādau |
ādau samuddharaittāramudayaṃ tadanantaram |
dvirekanetramāyāntaṃ krodhanaṃ kaustubhākṣaram || 32 ||
[Analyze grammar]

viṣṇuśīrṣaṃ tato lakṣmīmanalaṃ tadanantaram |
mahāmāyāyutaṃ padmamaprameyamanantaram || 33 ||
[Analyze grammar]

agnimādiṃ caturvaktraṭhaṭheti śrīkarāhvayam |
tadbījādinirdeśaḥ. |
bhījamasya pravakṣyāmi yathātatvamudīryate || 34 ||
[Analyze grammar]

caturvaktraṃ paṭheti |
dīptimānanalaḥ pañca bindurardhenduniṣṭhitā |
bījamaṅgāni ṣaṭcāpi kruddolkādīni pūrvavat || 35 ||
[Analyze grammar]

bindurvinduśca niṣṭhitam |
chandhaśca devī gāyatramṛṣirasya prajāpatiḥ |
devatā devadeveśaḥ pratyarṇaṃ pūrvavat smṛtam || 36 ||
[Analyze grammar]

ṛṣiśchandodaivataṃ ca |
dhyeyadevatāsvarūpam. |
dhyānaṃ saṃprati kathyate |
kalpakānokahacchāyāmāśritya sukhaśītalām || 37 ||
[Analyze grammar]

garuḍasya caturbāhossarvālaṅkāradhāriṇaḥ |
skandhadeśe sukhāsīnamaṣṭabāhuṃ kirīṭinam || 38 ||
[Analyze grammar]

kundendudhavalaṃ saumyaṃ sarvākalpapariṣkṛtam |
divyagandhaviliptāṅgaṃ divyamālāvibhūṣitam || 39 ||
[Analyze grammar]

pītāmbaradharaṃ nīlakuntalairupaśobhitam |
cakraṃ ca musalaṃ bhāṇamaṅkuśaṃ dadhataṃ bhujaiḥ || 40 ||
[Analyze grammar]

caturbhirdakṣiṇairanyeśśaṅkhaṃ kaumodakīṃ tathā |
śārṅgaṃ pāśaṃca kalyāṇaiḥ prasannendunibhānanam || 41 ||
[Analyze grammar]

garuḍopi ca hastābhyāmubhābhyāṃ pādapaṅkaje |
devasya dhārayan kumbhaṃ pūrṇaṃ pīyūṣavāriṇā || 42 ||
[Analyze grammar]

itarābhyāṃ ca hastābhyāṃ spṛśannāsye sthitaṃ tathā |
śriyaṃ ca vāmorutale rukmābhāṃ kṣaumavāsinīm || 43 ||
[Analyze grammar]

divyagandhaviliptāṅgāṃ sarvākalpapariṣkṛtām |
subhrālalāṭamukuṭāṃ karṇaviśrāntalocanām || 44 ||
[Analyze grammar]

lāvaṇyāmṛtatoyena varṣantīmiva sarvataḥ |
pāśāṅkuśadharāṃ lakṣmīṃ kandarpaśarapīḍitām || 45 ||
[Analyze grammar]

taponiyamastatphalaṃ ca. |
dhyātvaivaṃ pūjayitvātu vratasthassaṃyatendriyaḥ |
dvādaśāhaṃ japenmantraṃ dhyātvā pārśve nidhidvayam || 46 ||
[Analyze grammar]

ūrdhvabāhurjaletiṣṭhannurodaghne samāhitaḥ |
ādityābhimukho mantrī juhuyācca samicchatam || 47 ||
[Analyze grammar]

bilvodbhavaistathālakṣmīṃ kusumaiḥ pāyasodanaiḥ |
śuddhodanairghṛtāktaiśca aṣṭottarasahasrakam || 48 ||
[Analyze grammar]

evaṃ kṛte vidhānena puṣṭirutpadyate'calā |
pauṣṭikādi ca pūrvoktaphalaṃ pūrvoktasaṅkhyayā || 49 ||
[Analyze grammar]

pādukādi ca pūrvoktaṃ |
śāntikaṃ pauṣṭikaṃ karmamantreṇānena sādhayet |
lakṣmīnārāyaṇamandrakalpaḥ. |
lakṣmīnārāyaṇāhvānaṃ mantraṃ paramadurlabham || 50 ||
[Analyze grammar]

tasyoddhāraṃ pravakṣyāmi śṛṇu varṇakrameṇa tam |
udgīthaṃ manujeśānaṃ viṣṇuṃ mandara meva tat || 51 ||
[Analyze grammar]

tu |
motavat || sūkṣmadṛṅmukhyama paraṃ gadinaṃ mukhyamarpitaṃ |ādvarṇaṃ vijayam |
sūktīndumukhyamaparaṃ gadinaṃ kumbhamarpitam |
ādyantaṃ vijayaṃ dattaṃ māhendraṃ cāprameyakam || 52 ||
[Analyze grammar]

garuḍaṃ dakṣamaparaṃ mahāmāyāṃ vināyakam |
ādidevaṃ tato vahniṃ gopanaṃ ca caturgatim || 53 ||
[Analyze grammar]

ādyaṃ pracaṇḍamākāraṃ śaṅkhamādiṃ ṭhaṭheti ca |
uddṛtya ṣoḍaśārṇaṃ tanmantraṃ bījaśca kathyate || 54 ||
[Analyze grammar]

bījaṃ tu |
dyumaṇiṃ bindumaparaṃ vāmanaṃ bindumuddharet |
aṅgāni pūrvamuktāni chandho gāyatramucyate || 55 ||
[Analyze grammar]

nahni |
viddhi śukro munirdevo lakṣmīnārāyaṇassmṛtaḥ |
japaṣṣoḍaśalakṣaṃ tu tadardhaṃ vāritarpaṇam || 56 ||
[Analyze grammar]

daivaṃ śukro |
homastatardhomantrasya phalānyāhuryathā kramam |
saṅkarṣaṇamantraḥ |
saṅkarṣaṇādimūrdīnāṃ tisṛṇāṃ manurucyate || 57 ||
[Analyze grammar]

puram |
āditaḥ pūrvavatsapta varṇānāmamanupūrvaśaḥ |
uddhāraśśiṣṭavarṇānāṃ brahman saṃprati kathyate || 58 ||
[Analyze grammar]

dīptimān vahniraurvaścha druvaśśuklastathādimān |
binduḥ prajāpatiścādyo vahnirugro mukhaṃ tataḥ || 59 ||
[Analyze grammar]

sumukhaṃ gopanayutaṃ vāyurādyaṃ ṭhaṭhāntitam |
dvādaśāroṇātmako mantrobījamaṅgaṃ ca pūrvavat || 60 ||
[Analyze grammar]

sukhaṃ ca |
chandaśca devī gāyatramṛṣisyānnīlalohitaḥ |
devassaṅkarṣaṇo varṇo devatā tatvanirṇayaḥ || 61 ||
[Analyze grammar]

dvādaśākṣaravat jñeyaḥ puraścaraṇamīritam |
phalāni pūrvamuktāni vāksiddhirmahatī bhavet || 62 ||
[Analyze grammar]

jñānaṃ ca mahadāpnoti yaccānyadadhikāṅkṣitam |
tatsarvamacirādeva sidhyenmantraprabhāvataḥ || 63 ||
[Analyze grammar]

śaṅkhagokṣīradhavalaṃ caturbhāhuṃ kirīṭinam |
vasānaṃ vasanaṃ kṣaumaṃ pūrṇacandranibhāvanam || 64 ||
[Analyze grammar]

muktāṃ bhūyiṣṭhamākalpaṃ sauvarṇamatiśobhanam |
dadhānaṃ mukhyahastena jñānamudrāsamanvitam || 65 ||
[Analyze grammar]

pustakaṃ vāmahastena bibhrāṇaṃ bhujayordvayoḥ |
ūrdhvayossphāṭikaṃ śaṅkhamakṣamālāṃ yathātatham || 66 ||
[Analyze grammar]

sphāṭikīṃ dakṣiṇe haste akṣamālāṃ |
dhavalaiḥ kālajaiḥ puṣpaiśśobhitaṃ vanamālayā |
śvetapadme sukhāsīnamevaṃ dhyāyīta mantravit || 67 ||
[Analyze grammar]

dhyāyato buddhiratulā bhavet jñānaṃ ca puṣkalam |
śāntikaṃ pauṣṭikaṃ karma kuryādetena padmaja || 68 ||
[Analyze grammar]

bahunā kiṃ pralāpena dviṣaṭkākṣaravatphalam |
sarvamāpnoti manunā sādhakaḥ kamalāsana || 69 ||
[Analyze grammar]

pradyumnamantraḥ. |
pradyumnamantramadhunā sarvakāmaphalapradam |
bravīmi tasya coddhāraṃ kathyate'kṣaraśaḥ kramāt || 70 ||
[Analyze grammar]

ādita ssaptavarṇānāmuddhāraḥ pūrvamīritaḥ |
asyāsādhāraṇārṇānāṃ saṃpratyuddhāra ucyate || 71 ||
[Analyze grammar]

sarva |
pāpmānamanalaṃ viṣṇumantraṃ vāyumukāravat |
mandaraṃ bhadrapāṇiṃ ca madhusūdanamārutau || 72 ||
[Analyze grammar]

āgneyī daśa caikaṃ cāpyarṇassaṃhananaṃ matam |
anusvāraparo viṣṇurbhīja maṅgaṃ ca pūrvavat || 73 ||
[Analyze grammar]

maṅgāni |
ṛṣissanatkumārassyācchando gāyatramucyate |
pradyumno devatā mantrassādhanaṃ phalameva ca || 74 ||
[Analyze grammar]

pūrvoktam |
aniruddhamantraḥ. |
mantramaparamāniruddhamataḥ param |
śṛṇu brahman yathāpūrvaṃ saptārṇānāmanukramāt || 75 ||
[Analyze grammar]

uddhāraḥ pariśiṣṭānāmārṇānāṃ kathyate' dhunā |
praṇavādyobhadrahastomāyā saptārcireva ca || 76 ||
[Analyze grammar]

kramāt |
udayau dvau ca subhago gopano vāyurādimān |
bījamasyāprameyaśca visargaśchāvasānataḥ || 77 ||
[Analyze grammar]

ṛṣiśca sanakaśchandaḥ pūrvavaddevatā tathā |
aniruddho dvādaśārṇaḥ krameṇa samudīritaḥ || 78 ||
[Analyze grammar]

yathāpuraṃ ṣaḍaṅgāni sādhanaṃ phalameva ca |
caturviṃśatimūrtimantranirdeśaḥ. |
caturviṃśatimūrtināṃ samākhyā dvādaśādibhiḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 26

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: