Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

| bhīṣma uvāca |
kasminkāle bhagavatā brahmaṇā lokakāriṇā |
yajñiyairyaṣṭumārabdhaṃ tadbhavānvaktumarhati || 1 ||
[Analyze grammar]

kiṃ nāmāna ṛtvijaste brahmaṇā ye prakalpitāḥ |
kā ca vai dakṣiṇā teṣāṃ dattā tena mahātmanā || 2 ||
[Analyze grammar]

yathābhūtaṃ yathāvṛttaṃ tathā tvaṃ me prakīrtaya |
sumahatkautukaṃ jātaṃ yajñaṃ paitāmahaṃ prati || 3 ||
[Analyze grammar]

pulastya uvāca |
pūrvameva mayā khyātaṃ yadā svāyaṃbhuvo manuḥ |
sṛṣṭvā prajāpatīnsarvānuktaḥ sṛṣṭiṃ kuruṣva vai || 4 ||
[Analyze grammar]

svayaṃ tu puṣkaraṃ gatvā yajñasyāhṛtya vistaram |
sasaṃbhārānsamānāyya vahnyagāre sthitobhavat || 5 ||
[Analyze grammar]

gāyaṃti nityaṃ gaṃdharvā nṛtyaṃtyapsarasāṃ gaṇāḥ |
brahmodgātā hotādhvaryuścatvāro yajñavāhakāḥ || 6 ||
[Analyze grammar]

ekaikasya trayaścānye parivārāḥ svayaṃkṛtāḥ |
brahmā ca brahmaṇācchaṃsī potā cāgnīdhra eva ca || 7 ||
[Analyze grammar]

ānvīkṣikī sarvavidyā brāhmī hyeṣā catuṣṭayī |
udgātā ca pratyudgātā pratihartā subrahmaṇyaḥ || 8 ||
[Analyze grammar]

catuṣṭayī dvitīyaiṣā tūdgātuśca prakīrtitā |
hotā ca maitrāvaruṇastathā'cchāvāka eva ca || 9 ||
[Analyze grammar]

grāvastucca caturthotra tṛtīyā ca catuṣṭayī |
adhvaryuśca pratiṣṭhātā neṣṭonnetā tathaiva ca || 10 ||
[Analyze grammar]

catuṣṭayī caturthyeṣā proktā śaṃtanunaṃdana |
ete vai ṣoḍaśa proktā ṛtvijo vedaciṃtakaiḥ || 11 ||
[Analyze grammar]

śatāni trīṇi ṣaṣṭiśca yajñāḥ sṛṣṭāḥ svayaṃbhuvā |
etāṃścaiteṣu sarveṣu pravadaṃti sadā dvijān || 12 ||
[Analyze grammar]

sadasyaṃ kecidicchaṃti trisāmādhvaryumeva ca |
brahmāṇaṃ nāradaṃ cakre brāhmaṇācchaṃsi gautamam || 13 ||
[Analyze grammar]

devagarbhaṃ ca potāramāgnīdhraṃ caiva devalam |
udgātāṃgirasaḥ pratyudgātā ca pulahastathā || 14 ||
[Analyze grammar]

nārāyaṇaḥ pratihartā subrahmaṇyotrirucyate |
tasminyajñe bhṛgurhotā vasiṣṭho maitra eva ca || 15 ||
[Analyze grammar]

acchāvākaḥ kratuḥ prokto grāvastuccyavanastathā |
pulastyoddhvaryurevāsītpratiṣṭhātā ca vai śibiḥ || 16 ||
[Analyze grammar]

bṛhaspatistatra neṣṭā unnetā śāṃśapāyanaḥ |
dharmaḥ sadasyastatrāsītputrapautrasahāyavān || 17 ||
[Analyze grammar]

bharadvājaḥ śamīkaśca purukutso yugaṃdharaḥ |
enakastīrṇakaścaiva keśaḥ kutapa eva ca || 18 ||
[Analyze grammar]

gargo vedaśirāścaiva trisāmāddhvaryavaḥ kṛtāḥ |
kaṇvādayastathā cānye mārkaṃḍo gaṃḍireva ca || 19 ||
[Analyze grammar]

putrapautrasametāśca saśiṣyāḥ sahabāṃdhavāḥ |
karmāṇi tatra kurvāṇā divāniśamataṃdritāḥ || 20 ||
[Analyze grammar]

manvaṃtare vyatīte tu yajñasyāvabhṛthobhavat |
dakṣiṇā brahmaṇe dattā prācī hotustu dakṣiṇā || 21 ||
[Analyze grammar]

addhvaryave pratīcī tu udgātuścottarā tathā |
trailokyaṃ sakalaṃ brahmā dadau teṣāṃ tu dakṣiṇām || 22 ||
[Analyze grammar]

dhenūnāṃ ca śataṃ prājñairdātavyaṃ yajñasiddhaye |
aṣṭau tu yajñavāhānāṃ catvāriṃśādhikāstathā || 23 ||
[Analyze grammar]

dvitīyasthānināṃ caiva caturviṃśatprakīrtitāḥ |
ṣoḍaśaiva tṛtīyānāṃ deyā vai dhenavaḥ śubhāḥ || 24 ||
[Analyze grammar]

dvādaśaiva tathā cānyā āgnīdhrādiṣu dāpayet |
anayā saṃkhyayā caiva grāmāndāsīrajāvikaṃ || 25 ||
[Analyze grammar]

sahasrabhojyaṃ dātavyaṃ snātvā cāvabhṛthe kratau |
yajamānena sarvasvaṃ deyaṃ svāyaṃbhuvobravīt || 26 ||
[Analyze grammar]

addhvaryūṇāṃ sadasyānāṃ svecchayā dānamiṣyate |
viṣṇuṃ cāhūya vai brahmā vākyamāha mudānvitaḥ || 27 ||
[Analyze grammar]

abhiprasādya sāvitrīṃ tvamihānaya suvrata |
tvayi dṛṣṭe na sā kopaṃ kariṣyati śubhānanā || 28 ||
[Analyze grammar]

snigdhaiḥ sānunayairvākyairhetuyuktairviśeṣataḥ |
tvaṃ sadā madhurābhāṣī jihvā te sravatemṛtam || 29 ||
[Analyze grammar]

yaḥ karoti na te vākyaṃ trailokye na sa dṛśyate |
gaṃdharvaiḥ sahito gatvā priyāṃ mama samānaya || 30 ||
[Analyze grammar]

tvayā prasāditā sāddhvī tuṣṭā sā tveṣyati dhruvam |
vilaṃbo na tvayā kāryo vraja mādhava māciram || 31 ||
[Analyze grammar]

lakṣmīste purato yātu sāvitryāḥ sadanaṃ śubhā |
tasyāstvaṃ padavīṃ gaccha sāṃtvayasva priyāṃ mama || 32 ||
[Analyze grammar]

na ca te vipriyaṃ devi viviktaṃ kartumīhate |
mukhaṃ prekṣya sadā kālaṃ vartate tava suṃdari || 33 ||
[Analyze grammar]

evaṃvidhāni vākyāni madhurāṇi bahūni ca |
devī śrāvayitavyā sā yathātuṣṭā'cirādbhavet || 34 ||
[Analyze grammar]

evamuktastadā viṣṇurbrahmaṇā lokakāriṇā |
jagāma tvarito bhūtvā sāvitrī yatra tiṣṭhati || 35 ||
[Analyze grammar]

dūrādevāgacchamānaṃ patnyā saha ca keśavam |
uttasthau satvarā bhūtvā viṣṇunā cābhivaṃditā || 36 ||
[Analyze grammar]

namaste devadeveśi brahmapatni namostu te |
tvāṃ namaskṛtya sarvo hi janaḥ pāpātpramucyate || 37 ||
[Analyze grammar]

pativratā mahābhāgā brahmaṇastvaṃ hṛdi sthitā |
aharniśaṃ ciṃtayaṃstvāṃ prasādaṃ tebhikāṃkṣati || 38 ||
[Analyze grammar]

sakhīṃ caināṃ priyāṃ pṛccha lakṣmīṃ bhṛgusutāṃ satīm |
yadi ca śraddadhā nāsi vākyādasmātsulocane || 39 ||
[Analyze grammar]

evamuktvā tataḥ śauriḥ sāvitryāścaraṇadvayam |
ubhābhyāṃ caiva hastābhyāṃ kṣama devi namostu te || 40 ||
[Analyze grammar]

jagadvaṃdye jaganmātariti spṛṣṭvā'bhyavandata |
saṃkocya pādau sā devī svakareṇa karau hareḥ || 41 ||
[Analyze grammar]

gṛhītvovāca taṃ viṣṇuṃ sarvaṃ kṣāntaṃ mayācyuta |
iyaṃ lakṣmīḥ sadā vatsa hṛdaye te nivatsyati || 42 ||
[Analyze grammar]

vinā tvayā na cānyatra ratiṃ yāsyati karhicit |
bhṛgoḥ patnyāṃ samutpannā patnyeṣā tava suvratā || 43 ||
[Analyze grammar]

devadānavayatnena saṃbhūtā codadhau punaḥ |
bhagavānyatra tatraiṣā avatāraṃ ca kurvatī || 44 ||
[Analyze grammar]

devatve devadehā vai mānuṣatve ca mānuṣī |
tvatsahāyā na saṃdeho dāṃpatyavratinī ciram || 45 ||
[Analyze grammar]

yanmayā cātra karttavyaṃ prabhotanmāṃ vadasva vai |
viṣṇuruvāca |
yajñāvasānaṃ saṃjātaṃ preṣitohaṃ tavāṃtikaṃ || 46 ||
[Analyze grammar]

sāvitrīmānaya kṣipraṃ mayā snānaṃ samācaret |
āgaccha tvaritā devi yāhi tatra mudānvitā || 47 ||
[Analyze grammar]

paśyasva svapatiṃ gatvā devaiḥ sarvaissamanvitam |
lakṣmīruvāca |
ārye uttiṣṭha śīghraṃ tvaṃ yāhi yatra pitāmahaḥ || 48 ||
[Analyze grammar]

vinā tvayā na yāsyāmi spṛṣṭau pādau mayā tava |
utthāpya sāgrahīddhastaṃ dakṣiṇā dakṣiṇe kare || 49 ||
[Analyze grammar]

cirāyamāṇāṃ sāvitrīṃ jñātvā devaḥ pitāmahaḥ |
samīpasthaṃ mahādevamidamāha tadā vacaḥ || 50 ||
[Analyze grammar]

gaccha tvamanayā sārddhaṃ pārvatyā'suradūṣaṇa |
gaurī tvadagrato yātu paścāttvaṃ gaccha śaṃkara || 51 ||
[Analyze grammar]

pratibodhyānaya yathā śīghramāyāti tatkuru |
evamuktau tadā tau tu pārvatīparameśvarau || 52 ||
[Analyze grammar]

gatvādiṣṭau daṃpatī tāṃ procaturbrahmaṇaḥ priyām |
bṛhatkṛtyaṃ tvayā tatra karaṇīyaṃ pativrate || 53 ||
[Analyze grammar]

pṛcchasvemāṃ varārohāṃ gaurīṃ parvatanaṃdinīm |
lakṣmīṃ caitāṃ viśālākṣīmiṃdrāṇīṃ vā śubhānane || 54 ||
[Analyze grammar]

yāsāṃ vā śraddhadhāsi tvaṃ pṛccha devi namostu te |
āśīrvādastayā datto devadevasya śūlinaḥ || 55 ||
[Analyze grammar]

śarīrārdhe ca te gaurī sadā sthāsyati śaṃkara |
anayā śobhase deva tvayā trailokyasuṃdara || 56 ||
[Analyze grammar]

sukhabhāgi jagatsarvaṃ tvayā nāthena śatruhan |
evaṃ bruvaṃtī sāvitrī gṛhītā brahmaṇaḥ priyā || 57 ||
[Analyze grammar]

gauryyā ca vāmahaste tu lakṣmyā vai dakṣiṇe kare |
abhivaṃdya tu tāṃ devīṃ śaṃkaro vākyamabravīt || 58 ||
[Analyze grammar]

ehyāgaccha mahābhāge yatra tiṣṭhati te patiḥ |
tatra gaccha varārohe strīṇāṃ bhartā parāgatiḥ || 59 ||
[Analyze grammar]

bṛhadāgrahaṇe devi praṇayādgaṃtumarhasi |
lakṣmīścaiṣā pārvatī ca sthitā devi tavāgrataḥ || 60 ||
[Analyze grammar]

etayorvacasā devi āvayośca śubhānane |
mānabhaṃgo na te kartuṃ yajyate brahmaṇaḥ priye || 61 ||
[Analyze grammar]

asmadabhyarthitā devi tatra yāhi mudānvitā |
gauryuvāca |
ahaṃ ca te priyā devi sarvadā vadasi svayam || 62 ||
[Analyze grammar]

lakṣmīśca te kare lagnā dakṣiṇe ca mayā dhṛtā |
ehyāgaccha mahābhāge yatra tiṣṭhati te patiḥ || 63 ||
[Analyze grammar]

nītā sā tu tadā tābhyāṃ devī sā madhyataḥ kṛtā |
purassarau viṣṇurudrau śakrādyāśca tathā surāḥ || 64 ||
[Analyze grammar]

gaṃdharvāpsarasaścaiva trailokyaṃ sacarācam |
tatrāyātā ca sā devī sāvitrī brahmaṇaḥ priyā || 65 ||
[Analyze grammar]

sāvitrīṃ sumukhīṃ dṛṣṭvā sarvalokapitāmahaḥ |
gāyatryā sahito brahmā idaṃ vacanamabravīt || 66 ||
[Analyze grammar]

eṣā devī karmakarī ahaṃ te vaśagasthitaḥ |
samādiśa varārohe yatte kāryaṃ mayā tviha || 67 ||
[Analyze grammar]

evamuktā ca sā devī svayaṃ devena brahmaṇā |
trapayādhomukhī devī na ca kiṃcidavocata || 68 ||
[Analyze grammar]

pādayoḥ patitā devī gāyatrī brahmacoditā |
kṛtavatyaparādhaṃ te kṣama devi namostu te || 69 ||
[Analyze grammar]

āliṃgya sādaraṃ kaṃṭhe sā pariṣvajya pīḍitāṃ |
gāyatrīṃ sāṃtvayāmāsa mānyaścaiṣa patirmama || 70 ||
[Analyze grammar]

karttavyaṃ vacanaṃ tasya strīṇāṃ prāṇeśvaraḥ patiḥ |
uktaṃ bhagavatā pūrvaṃ sṛṣṭikāle viriṃcinā || 71 ||
[Analyze grammar]

na ca strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣaṇam |
bhartā yadvadate vākyaṃ tattu kuryādakutsayā || 72 ||
[Analyze grammar]

bhartṛniṃdāṃ yā kurute svasṛniṃdāṃ tathaiva ca |
parivādaṃ pralāpaṃ vā narakaṃ sā tu gacchati || 73 ||
[Analyze grammar]

patyau jīvati yā nārī upavāsavrataṃ caret |
āyuṣyaṃ harate bharturmṛtā narakamicchati || 74 ||
[Analyze grammar]

evaṃ jñātvā tvayā bharturna kāryaṃ vipriyaṃ sati |
na cāsya dakṣiṇaṃ tvaṃgaṃ tvayā sevyaṃ kathaṃcana || 75 ||
[Analyze grammar]

sarvakārye tvahaṃ cāsya dakṣiṇaṃ pakṣamāśritā |
savyaṃ tvamāyessādhvi pārśve nāradapuṣkarau || 76 ||
[Analyze grammar]

brahmasthānāni cānyāni sthitānyāyatanāni ca |
labhe vai śobhamāneha yāvatsṛṣṭiḥ prajāyate || 77 ||
[Analyze grammar]

bhavatyā ca mayā caiva sthātavyaṃ ca na saṃśayaḥ |
puṣkare brahmaṇaḥ pārśve vāmaṃ ca tvaṃ samāśraya || 78 ||
[Analyze grammar]

anena copadeśena sukhaṃ tiṣṭha mayānvitā |
gāyatryuvāca |
evametatkariṣyāmi tava nirdeśakārikā || 79 ||
[Analyze grammar]

tavaivājñā mayā kāryā tvaṃ me prāṇasamā sakhī |
ahaṃ te tvanujā devi sadā māṃ pātumarhasi || 80 ||
[Analyze grammar]

devadevastadā brahmā puṣkare viṣṇunā saha |
snānāvasāne devānāṃ sarveṣāṃ pradadau varān || 81 ||
[Analyze grammar]

devānāṃ ca patiṃ śakraṃ jyotiṣāṃ ca divākaraṃ |
nakṣatrāṇāṃ tathā somaṃ rasānāṃ varuṇaṃ tathā || 82 ||
[Analyze grammar]

prajāpatīnāṃ dakṣaṃ ca nadīnāṃ caiva sāgaraṃ |
kuberaṃ ca dhanādhyakṣaṃ tathā cakre ca rakṣasāṃ || 83 ||
[Analyze grammar]

bhūtānāṃ caiva sarveṣāṃ gaṇānāṃ ca pinākinam |
mānavānāṃ manuṃ caiva pakṣiṇāṃ garuḍaṃ tathā || 84 ||
[Analyze grammar]

ṛṣīṇāṃ ca vasiṣṭhaṃ ca grahāṇāṃ ca prabhākaraṃ |
evamādīni vai datvā devadevaḥ pitāmahaḥ || 85 ||
[Analyze grammar]

viṣṇuṃ ca śaṃkaraṃ caiva brahmā provāca sādaram |
pṛthivyāḥ sarvatīrtheṣu bhavaṃtau pūjyasattamau || 86 ||
[Analyze grammar]

bhavadbhyāṃ na vinā tīrthaṃ puṇyatāmeti karhicit |
liṃgaṃ vā pratimā vāpi dṛśyate yatrakutracit || 87 ||
[Analyze grammar]

tattīrthaṃ puṇyatāṃ yāti sarvameva phalapradaṃ |
mānavā hyupahāraiśca ye kariṣyaṃti pūjanaṃ || 88 ||
[Analyze grammar]

yuṣmākaṃ māṃ puraskṛtya teṣāṃ rogabhayaṃ kutaḥ |
yeṣu rāṣṭreṣu yuṣmākamutsavāḥ pūjanādikāḥ || 89 ||
[Analyze grammar]

pravartsyaṃti kriyāḥ sarvā yatphalaṃ teṣu tacchṛṇu |
nādhayo vyādhayaścaiva nopasargā na kṣudbhayaṃ || 90 ||
[Analyze grammar]

viprayogo na cāpīṣṭairaniṣṭairnāpi saṃgatiḥ |
nākṣirogaḥ śirārtirvā pittaśūla bhagaṃdarāḥ || 91 ||
[Analyze grammar]

nābhicāraṃ bhayaṃ tatrāpasmāro na viṣūcikā |
vṛddhirnikāmatastasminsamyagbuddhiranuttamā || 92 ||
[Analyze grammar]

ārogyaṃ sarvataścaiva dīrghāyuśca prajādhanaṃ |
nākāle bhavitā mṛtyurgāvo nālpapayomucaḥ || 93 ||
[Analyze grammar]

nākālaphalitā vṛkṣā notpātabhayamaṇvapi |
etacchrutvā tato viṣṇurbrahmāṇaṃ stotumudyataḥ || 94 ||
[Analyze grammar]

viṣṇuruvāca |
namostvanaṃtāya viśuddhacetase svarūparūpāya sahasrabāhave |
sahasraraśmiprabhavāya vedhase viśāladehāya viśuddhakarmaṇe || 95 ||
[Analyze grammar]

samastaviśvārtiharāya śaṃbhave samastasūryānalatigmatejase |
namostu vidyāvitatāya cakriṇe samastadhīsthānakṛte sadā namaḥ || 96 ||
[Analyze grammar]

anādidevācyuta śekharaprabho bhāvyudbhavadbhūtapate maheśvara |
mahatpate sarvapate jagatpate bhuvaspate bhuvanapate sadā namaḥ || 97 ||
[Analyze grammar]

yajñeśa nārāyaṇa jiṣṇu śaṃkara kṣitīśa viśveśvara viśvalocana |
śaśāṃkasūryācyutavīraviśvapravṛttamūrtemṛtamūrta avyaya || 98 ||
[Analyze grammar]

jvaladdhutāśārci niruddhamaṃḍala pradeśanārāyaṇa viśvatomukha |
samastadevārtiharāmṛtāvyaya prapāhi māṃ śaraṇagataṃ tathā vibho || 99 ||
[Analyze grammar]

vaktrāṇyanekāni vibho tavāhaṃ paśyāmi yajñasya gatiṃ purāṇam |
brahmāṇamīśaṃ jagatāṃ prasūtiṃ namostu tubhyaṃ prapitāmahāya || 100 ||
[Analyze grammar]

saṃsāracakrakramaṇairanekaiḥ kvacidbhavāndevavarādhidevaḥ |
tatsarvavijñānaviśuddhasatvairupāsyase kiṃ praṇamāmyahaṃ tvām || 101 ||
[Analyze grammar]

evaṃ bhavaṃtaṃ prakṛteḥ purastādyo vettyasau sarvavidāṃ variṣṭhaḥ |
guṇānviteṣu prasabhaṃ vivedyo viśālamūrtistviha sūkṣmarūpaḥ || 102 ||
[Analyze grammar]

vākpāṇipādairvigatendriyopi kathaṃ bhavānvai sugatissukarmā |
saṃsārabaṃdhe nihiteṃdriyopi punaḥ kathaṃ devavarosi vedyaḥ || 103 ||
[Analyze grammar]

mūrttādamūrttaṃ na tu labhyate paraṃ paraṃ vapurdevaviśuddhabhāvaiḥ |
saṃsāravicchittikarairyajadbhiratovasīyeta caturmukha tvam || 104 ||
[Analyze grammar]

paraṃ na jānaṃti yato vapuste devādayopyadbhutarūpadhārin |
vibhovatāregrataraṃ purāṇamārādhayedyatkamalāsanastham || 105 ||
[Analyze grammar]

na te tattvaṃ viśvasṛjopi yonimekāṃtato vetti viśuddhabhāvaḥ |
paraṃ tvahaṃ vedmi kathaṃ purāṇaṃ bhavaṃtamādyaṃ tapasā viśuddham || 106 ||
[Analyze grammar]

padmāsano vai janakaḥ prasiddha evaṃ prasiddhirhyasakṛtpurāṇāt |
saṃciṃtya te nātha vibhuṃ bhavaṃtaṃ jānāti naivaṃ tapasāvihīnaḥ || 107 ||
[Analyze grammar]

asmādṛśaiśca pravarairvibodhyaṃ tvāṃ devamūrkhāḥ svamatiṃ vibhajya |
praboddhumicchanti na teṣu buddhirudārakīrtiṣvapi vedahīnāḥ || 108 ||
[Analyze grammar]

janmāṃtarairveda vivekabuddhibhirbhavedyathā vā yadi vā prakāśaḥ |
tallābhalubdhasya na mānuṣatvaṃ na devagaṃdharvapatiḥ śivaḥ syāt || 109 ||
[Analyze grammar]

na viṣṇurūpo bhagavānsusūkṣmaḥ sthūlosi devaḥ kṛtakṛtyatāyāḥ |
sthūlopi sūkṣmaḥ sulabhosi deva tvadbāhyakṛtyā narakepataṃti || 110 ||
[Analyze grammar]

vimucyate vā bhavati sthitesmindasrenduvahnyarkamarunmahībhiḥ |
tatvaiḥ svarūpaiḥ samarūpadhāribhirātmasvarūpe vitata svabhāvaḥ || 111 ||
[Analyze grammar]

iti stutiṃ me bhagavanhyanaṃta juṣasva bhaktasya viśeṣataśca |
samādhiyuktasya viśuddhacetasastvadbhāvabhāvaikamanonugasya || 112 ||
[Analyze grammar]

sadā hṛdistho bhagavannamaste namāmi nityaṃ bhagavanpurāṇa |
iti prakāśaṃ tava me tadīśastavaṃ mayā sarvagatiprabuddha || 113 ||
[Analyze grammar]

saṃsāracakre bhramaṇādiyuktā bhītiṃ punarnaḥ pratipālayasva || 114 ||
[Analyze grammar]

brahmovāca |
sarvajñastvaṃ na saṃdeho prajñārāśiśca keśava |
devānāṃ prathamaḥ pūjyaḥ sarvadā tvaṃ bhaviṣyasi || 115 ||
[Analyze grammar]

nārāyaṇādanaṃtaraṃ rudro bhaktyā viriṃcanam |
tuṣṭāva praṇato bhūtvā brahmāṇaṃ kamalodbhavam || 116 ||
[Analyze grammar]

namaḥ kamalapatrākṣa namaste padmajanmane |
namaḥ surāsuraguro kāriṇe paramātmane || 117 ||
[Analyze grammar]

namaste sarvadeveśa namo vai mohanāśana |
viṣṇornābhisthitavate kamalāsana janmane || 118 ||
[Analyze grammar]

namo vidrumaraktāṃga pāṇipallavaśobhine |
śaraṇaṃ tvāṃ prapannosmi trāhi māṃ bhavasaṃsṛteḥ || 119 ||
[Analyze grammar]

pūrvaṃ nīlāṃbudākāraṃ kuḍmalaṃ te pitāmaha |
dṛṣṭvā raktamukhaṃ bhūyaḥ patrakesarasaṃyutam || 120 ||
[Analyze grammar]

padmaṃ cānekapatrāntamasaṃkhyātaṃ niraṃjanam |
tatra sthitena tvayaiṣā sṛṣṭiścaiva pravartitā || 121 ||
[Analyze grammar]

tvāṃ muktvā nānyatastrāṇaṃ jagadvaṃdya namostu te |
sāvitrīśāpadagdhohaṃ liṃgaṃ me patitaṃ kṣitau || 122 ||
[Analyze grammar]

idānīṃ kuru me śāṃtiṃ trāhi māṃ saha bhāryayā |
brahmā vai pātu me pādau jaṃghe vai kamalāsanaḥ || 123 ||
[Analyze grammar]

viriṃco me kaṭiṃ pātu sṛṣṭikṛdguhyameva ca |
nābhiṃ padmanibhaḥ pātu jaṭharaṃ caturānanaḥ || 124 ||
[Analyze grammar]

urastu viśvasṛkpātu hṛdayaṃ pātu padmajaḥ |
sāvitrīpatirme kaṃṭhaṃ hṛṣīkeśo mukhaṃ mama || 125 ||
[Analyze grammar]

padmavarṇaśca nayane paramātmā śiro mama |
evaṃ nyasya gurornāma śaṃkaro nāmaśaṃkaraḥ || 126 ||
[Analyze grammar]

namaste bhagavanbrahmannityuktvā virarāma ha |
tatastuṣṭo haraṃ brahmā vākyametaduvāca ha || 127 ||
[Analyze grammar]

kaṃ te kāmaṃ karomyadya pṛccha māṃ yadyadicchasi |
rudra uvāca |
yadi prasanno me nātha varado yadi vā mama || 128 ||
[Analyze grammar]

tadekaṃ me vada vibho yasminsthāne bhavānsthitaḥ |
keṣukeṣu ca sthāneṣu tvāṃ paśyaṃti sadā dvijāḥ || 129 ||
[Analyze grammar]

nāmnā ca kena te sthānaṃ śobhate dharaṇītale |
tanme vadasva sarveśa tava bhaktiratasya ca || 130 ||
[Analyze grammar]

brahmovāca |
puṣkarehaṃ suraśreṣṭho gayāyāṃ ca caturmukhaḥ |
kānyakubje devagarbho bhṛgukakṣe pitāmahaḥ || 131 ||
[Analyze grammar]

kāveryyāṃ sṛṣṭikartā ca naṃdipuryyāṃ bṛhaspatiḥ |
prabhāse padmajanmā ca vānaryāṃ ca surapriyaḥ || 132 ||
[Analyze grammar]

dvāravatyāṃ tu ṛgvedī vaidiśe bhuvanādhipaḥ |
pauṃḍrake puṃḍarīkākṣaḥ piṃgākṣo hastināpure || 133 ||
[Analyze grammar]

jayaṃtyāṃ vijayaścāsmi jayaṃtaḥ puṣkarāvate |
ugreṣu padmahastohaṃ tamonadyāṃ tamonudaḥ || 134 ||
[Analyze grammar]

ahicchanne jayā naṃdī kāṃcīpuryāṃ janapriyaḥ |
brahmāhaṃ pāṭalīputre ṛṣikuṃḍe munistathā || 135 ||
[Analyze grammar]

mahitāre mukuṃdaśca śrīkaṃṭhaḥ śrīnivāsite |
kāmarūpe śubhākāro vārāṇasyāṃ śivapriyaḥ || 136 ||
[Analyze grammar]

mallikākṣe tathā viṣṇurmaheṃdre bhārgavastathā |
gonarde sthavirākāra ujjayinyāṃ pitāmahaḥ || 137 ||
[Analyze grammar]

kauśāṃbyāṃ tu mahābodhirayodhyāyāṃ ca rāghavaḥ |
muṃnīṃdraścitrakūṭe tu vārāho viṃdhyaparvate || 138 ||
[Analyze grammar]

gaṃgādvāre parameṣṭhī himavatyapi śaṃkaraḥ |
devikāyāṃ srucāhastaḥ sruvahastaścaturvaṭe || 139 ||
[Analyze grammar]

vṛṃdāvane padmapāṇiḥ kuśahastaśca naimiṣe |
goplakṣe caiva gopīndraḥ sacaṃdro yamunātaṭe || 140 ||
[Analyze grammar]

bhāgīrathyāṃ padmatanurjalānaṃdo jalaṃdhare |
kauṃkaṇe caiva madrākṣaḥ kāṃpilye kanakapriyaḥ || 141 ||
[Analyze grammar]

veṃkaṭe cānnadātā ca śaṃbhuścaiva kratusthale |
laṃkāyāṃ ca pulastyohaṃ kāśmīre haṃsavāhanaḥ || 142 ||
[Analyze grammar]

vasiṣṭhaścārbude caiva nāradaścotpalāvate |
melake śrutidātāhaṃ prapāte yādasāṃpatiḥ || 143 ||
[Analyze grammar]

sāmavedastathā yajñe madhure madhurapriyaḥ |
aṃkoṭe yajñabhoktā ca brahmavāde surapriyaḥ || 144 ||
[Analyze grammar]

nārāyaṇaśca gomaṃte māyāpuryāṃ dvijapriyaḥ |
ṛṣivede durādharṣo devāyāṃ suramardanaḥ || 145 ||
[Analyze grammar]

vijayāyāṃ mahārūpaḥ svarūpo rāṣṭravarddhane |
pṛthūdarastu mālavyāṃ śākaṃbharyāṃ rasapriyaḥ || 146 ||
[Analyze grammar]

piṃḍārake tu gopālaḥ śaṃkhoddhāreṃgavarddhanaḥ |
kādaṃbake prajādhyakṣo devādhyakṣaḥ samasthale || 147 ||
[Analyze grammar]

gaṃgādharo bhadrapīṭhe jalaśāpyahamarbude |
tryaṃbake tripurādhīśaḥ śrīparvate trilocanaḥ || 148 ||
[Analyze grammar]

mahādevaḥ padmapure kāpāle vaidhasastathā |
śṛṃgiberapure śaurirnaimiṣe cakrapāṇikaḥ || 149 ||
[Analyze grammar]

daṃḍapuryāṃ virūpākṣo gautamo dhūtapāpake |
haṃsanātho mālyavati dvijeṃdro valike tathā || 150 ||
[Analyze grammar]

iṃdrapuryāṃ devanātho dyūtapāyāṃ puraṃdaraḥ |
haṃsavāhastu laṃbāyāṃ caṃḍāyāṃ garuḍapriyaḥ || 151 ||
[Analyze grammar]

mahodaye mahāyajñaḥ suyajño yajñaketane |
siddhismare padmavarṇaḥ vibhāyāṃ padmabodhanaḥ || 152 ||
[Analyze grammar]

devadāruvane liṃgaṃ mahāpattau vināyakaḥ |
tryaṃbako mātṛkāsthāne alakāyāṃ kulādhipaḥ || 153 ||
[Analyze grammar]

trikūṭe caiva gonardaḥ pātāle vāsukistathā |
padmādhyakṣaśca kedāre kūṣmāṃḍe suratapriyaḥ || 154 ||
[Analyze grammar]

kuṃḍavāpyāṃ śubhāṃgastu sāraṇyāṃ takṣakastathā |
akṣoṭe pāpahā caiva aṃbikāyāṃ sudarśanaḥ || 155 ||
[Analyze grammar]

varadāyāṃ mahāvīraḥ kāṃtāre durganāśanaḥ |
anaṃtaścaiva parṇāṭe prakāśāyāṃ divākaraḥ || 156 ||
[Analyze grammar]

virājāyāṃ padmanābhaḥ svarudraśca vṛkasthale |
mārkaṃḍo vaṭake caiva vāhinyāṃ mṛgaketanaḥ || 157 ||
[Analyze grammar]

padmāvatyāṃ padmagṛho gagane padmaketanaḥ |
aṣṭottaraṃ sthānaśataṃ mayā te parikīrtitam || 158 ||
[Analyze grammar]

yatra vai mama sāṃnidhyaṃ trisaṃdhyaṃ tripurāṃtaka |
eteṣāmapi yastvekaṃ paśyate bhaktimānnaraḥ || 159 ||
[Analyze grammar]

sthānaṃ suvirajaṃ labdhvā modate śāśvatīḥ samāḥ |
mānasaṃ vācikaṃ caiva kāyikaṃ yacca duṣkṛtam || 160 ||
[Analyze grammar]

tatsarvaṃ nāśamāyāti nātra kāryā vicāraṇā |
yastvetāni ca sarvāṇi gatvā māṃ paśyate naraḥ || 161 ||
[Analyze grammar]

bhavate mokṣabhāgī ca yatrāhaṃ tatra vai sthitaḥ |
puṣpopahārairdhūpaiśca brāhmaṇānāṃ ca tarpaṇaiḥ || 162 ||
[Analyze grammar]

dhyānena ca sthireṇāśu prāpyate parameśvaraḥ |
tasya puṇyaphalaṃ cāgryamaṃte mokṣaphalaṃ tathā || 163 ||
[Analyze grammar]

sa brahmalokamāsādya tatkālaṃ tatra tiṣṭhati |
punaḥ sṛṣṭau bhaveddevo vairājānāṃ mahātapāḥ || 164 ||
[Analyze grammar]

brahmahatyādi pāpāni ihaloke kṛtānyapi |
akāmataḥ kāmato vā tāni naśyaṃti tatkṣaṇāt || 165 ||
[Analyze grammar]

ihaloke daridro yo bhraṣṭarājyothavā punaḥ |
sthāneṣveteṣu vai gatvā māṃ paśyati samādhinā || 166 ||
[Analyze grammar]

kṛtvā pūjopahāraṃ ca snānaṃ ca pitṛtarpaṇam |
kṛtvā piṃḍapradānaṃ ca socirādduḥkhavarjitaḥ || 167 ||
[Analyze grammar]

ekacchatro bhavedrājā satyametanna saṃśayaḥ |
iha rājyāni saubhāgyaṃ dhanaṃ dhānyaṃ varastriyaḥ || 168 ||
[Analyze grammar]

bhavaṃti vividhāstasya yairyātrā puṣkare kṛtā |
idaṃ yātrāvidhānaṃ yaḥ kurute kārayeta vā || 169 ||
[Analyze grammar]

śṛṇoti vā sa pāpaistu sarvaireva pramucyate |
agamyāgamanaṃ yena kṛtaṃ jānāti mānavaḥ || 170 ||
[Analyze grammar]

brahmakriyāyā lopena bahuvarṣakṛtena ca |
yātrāṃ cemāṃ sakṛtkṛtvā vedasaṃskāramāpnuyāt || 171 ||
[Analyze grammar]

kimatra bahunoktena idamastīha śaṃkara |
aprāpyaṃ prāpyate tena pāpaṃ cāpi vinaśyati || 172 ||
[Analyze grammar]

sarvayajñaphalaistulyaṃ sarvatīrthaphalapradam |
sarveṣāṃ caiva vedānāṃ samāptistena vai kṛtā || 173 ||
[Analyze grammar]

yaiḥ kṛtvā puṣkare saṃdhyāṃ sāvitrī samupāsitā |
svapatnīhastadattena pauṣkareṇa jalena tu || 174 ||
[Analyze grammar]

bhṛṃgāreṇa vareṇaiva mṛṇmayenāpi śaṃkara |
ānīya tajjalaṃ puṇyaṃ saṃdhyopāstirdinakṣaye || 175 ||
[Analyze grammar]

samādhinā samādheyā saprāṇāyāmapūrvikā |
tasyāṃ kṛtāyāṃ yatpuṇyaṃ tacchṛṇuṣva harādya me || 176 ||
[Analyze grammar]

tena dvādaśavarṣāṇi bhavetsaṃdhyā suvaṃditā |
aśvamedhaphalaṃ snāne dāne daśaguṇaṃ tathā || 177 ||
[Analyze grammar]

upavāsepyanaṃtaṃ ca svayaṃ proktaṃ mayānagha |
sāvitryāḥ purato yastu daṃpatyorbhojanaṃ dadet || 178 ||
[Analyze grammar]

tenāhaṃ bhojitastatra bhavāmīha na saṃśayaḥ |
dvitīyaṃ bhojayedyastu bhojitastena keśavaḥ || 179 ||
[Analyze grammar]

lakṣmīsahāyo varado varāṃstasya prayacchati |
umāsahāyastārtīye bhojitosi na saṃśayaḥ || 180 ||
[Analyze grammar]

athavā yā kumārīṇāṃ bhaktyā dadyācca bhojanam |
tasyāḥ kule bhavedvaṃdhyā na kadācicca durbhagā || 181 ||
[Analyze grammar]

na kanyā jananī kvāpi na bharturyā na vallabhā |
tasmātsarvaprayatnena sāvitryagre tu bhojanam || 182 ||
[Analyze grammar]

pāratramaihikaṃ vāpi kāmayadbhirnaraiḥ sadā |
dātavyaṃ sarvadā bhīṣma kaṭutailavivarjitam || 183 ||
[Analyze grammar]

na cāmlaṃ na ca vai kṣāraṃ strīṇāṃ bhojyaṃ kadācana |
bhakṣyaṃ paṃcaprakāraṃ ca rasaiḥ sarvaissusaṃskṛtam || 184 ||
[Analyze grammar]

ghṛtapūryaḥ supakvāśca bahukṣīrasamanvitāḥ |
śikhariṇī tathā peyā dadhikṣīrasamanvitā || 185 ||
[Analyze grammar]

āhlādakāriṇī puṃsāṃ strīṇāṃ cātīva vallabhā |
dhanadhānyāṃ janopetaṃ nārīṇāṃ ca śatākulam || 186 ||
[Analyze grammar]

pūpakaṃ śaṣkulaṃ tasyāṃ jāyate nātra saṃśayaḥ |
na jvaro na ca saṃtāpo na duḥkhaṃ na viyogitā || 187 ||
[Analyze grammar]

asau tārayate svānāṃ kulānāmekaviṃśatiṃ |
baṃdhubhiśca sutaiścaiva dāsīdāsairanaṃtakaiḥ || 188 ||
[Analyze grammar]

pūritaṃ ca kulaṃ tasyāḥ pūrikāṃ yā pradāsyati |
edhate ca ciraṃ kālaṃ putrapautrasamanvitam || 189 ||
[Analyze grammar]

kulaṃ ca sakalaṃ tasya śaṣkulaṃ yaḥ prayacchati |
putriṇyo vai duhitaro baṃdhubhiḥ sahitaṃ kulam || 190 ||
[Analyze grammar]

śikhariṇīpradātrīṇāṃ yuvatīnāṃ na saṃśayaḥ |
modate tu kulaṃ tasyāḥ sarvasiddhiprapūritam || 191 ||
[Analyze grammar]

modakānāṃ pradānena evamāha prajāpatiḥ |
etadeva tu gaurīṇāṃ bhojanaṃ hara śasyate || 192 ||
[Analyze grammar]

subhagā putriṇī sādhvī dhanaṛddhisamanvitā |
sahasrabhojinī śaṃbho janmajanma bhaviṣyati || 193 ||
[Analyze grammar]

pūpāni caiva puṇyāni kṛtāni madhurāṇi ca |
drākṣārasapradhānaṃ ca guḍakhaṃḍasamanvitam || 194 ||
[Analyze grammar]

śāradena tu dhānyena kṛtvā khaṃḍaṃ vimiśritat |
strīṇāṃ caiva tu peyāni bhakṣyāṇi ca dvijanmanām || 195 ||
[Analyze grammar]

iha cāvikavāsāṃsi varṣāyogyāni sarvaśaḥ |
yāniyāni ca peyāni tāni yogyāni dāpayet || 196 ||
[Analyze grammar]

pratipūjya vidhānena vasudānaiḥ sakaṃcukaiḥ |
kuṃkumenānuliptāṃgyaḥ sragdāmabhiralaṃkṛtāḥ || 197 ||
[Analyze grammar]

datvā tūpānahāvaṅghryornārikelaṃ kare tathā |
akṣṇoścaivāṃjanaṃ datvā siṃdūraṃ caiva mastake || 198 ||
[Analyze grammar]

guḍaṃ phalāni hṛdyāni vāṃchitāni mṛdūni ca |
haste datvā sapātrāṇi praṇipatya visarjayet || 199 ||
[Analyze grammar]

svayaṃ bhuṃjīta vai paścātsabaṃdhurbālakaiḥ saha |
athavā naiva saṃpattistīrthe dānaṃ ca bhājanam || 200 ||
[Analyze grammar]

gṛhe gataḥ pradāsyāmi hṛṣṭo deva prasīda me |
evameva pitṝṇāṃ ca āgatya svīya maṃdire || 201 ||
[Analyze grammar]

piṃḍapradānapūrvaṃ tu śrāddhaṃ kuryādvidhānataḥ |
pitarastasya vai tṛptā bhavaṃti brahmaṇo dinam || 202 ||
[Analyze grammar]

tīrthādaṣṭaguṇaṃ puṇyaṃ svagṛhe dadatāṃ śiva |
na ca paśyaṃti vai nīcāḥ śrāddhaṃ dvijātibhiḥ kṛtaṃ || 203 ||
[Analyze grammar]

ekāṃte tu gṛhe gupte pitṝṇāṃ śrāddhamiṣyate |
nīcadṛṣṭyā hataṃ tacca pitṝnnaivopatiṣṭhati || 204 ||
[Analyze grammar]

tasmātsarvaprayatnena śrāddhaṃ guptaṃ ca kārayet |
pitṝṇāṃ tṛptidaṃ proktaṃ svayameva svayaṃbhuvā || 205 ||
[Analyze grammar]

gaurībhaktyādhikā yā tu śastā jñātakriyā tu sā |
rājasī manasā jñātā janānāṃ kīrtidāyinī || 206 ||
[Analyze grammar]

guptaṃ dānaṃ sadā deyamātmano hitamicchatā |
pakvānnaṃ dṛśyatāmeti dīyamānaṃ janairbhuvi || 207 ||
[Analyze grammar]

dṛśyamānaṃ tu tattuṣṭyai dṛśyate neha karhicit |
ekasminbhojite vipre koṭirbhavati bhojitā || 208 ||
[Analyze grammar]

bhavane nātra saṃdehaḥ satyaṃ paurāṇikaṃ vacaḥ |
tīrthe tu brāhmaṇaṃ naiva parīkṣeta kathaṃcana || 209 ||
[Analyze grammar]

annārthinamanuprāptaṃ bhojyaṃ taṃ manurabravīt |
saktubhiḥ piṃḍadānaṃ ca saṃyāvaiḥ pāyasena vā || 210 ||
[Analyze grammar]

karttavyamṛṣibhirdṛṣṭaṃ piṇyākenaiṃgudena vā |
tilapiṇyākakairdeyaṃ bhaktimadbhirnaraiḥ sadā || 211 ||
[Analyze grammar]

śrāddhaṃ tatra tu kartavyamarghyāvāhanavarjitam |
svadhāṃ tu gṛdhrāḥ kākā vā naiva dṛṣṭyā haranti te || 212 ||
[Analyze grammar]

śrāddhaṃ tattairthikaṃ proktaṃ pitṝṇāṃ tṛptidaṃ param |
kartavyaṃ tatprayatnena bhaktirevātra kāraṇam || 213 ||
[Analyze grammar]

bhaktyā tuṣyanti pitarastuṣṭāḥ kāmāndiśanti te |
putraṃ pautraṃ dhanaṃ dhānyaṃ kāmānyānmanasecchati || 214 ||
[Analyze grammar]

bhaktyā cārādhito dadyānnṛṇāṃ prītaḥ pitāmahaḥ |
akālepyatha kāle vā tīrthe śrāddhaṃ sadā naraiḥ || 215 ||
[Analyze grammar]

prāptaireva sadā snānaṃ kartavyaṃ pitṛtarpaṇam |
piṃḍadānaṃ ca kartavyaṃ pitṝṇāṃ cātivallabham || 216 ||
[Analyze grammar]

pitaro hi nirīkṣante gotrajaṃ samupāgatam |
āśayā parayā yuktāḥ kāṃkṣaṃtassalilaṃ ca te || 217 ||
[Analyze grammar]

vilambo naiva kartavyo naiva vighnaṃ samācaret |
acchinnā santatisteṣāṃ sadā kālaṃ bhaviṣyati || 218 ||
[Analyze grammar]

pitaraḥ putradātāraṃ vṛddhiśrāddhābhikāṃkṣiṇaḥ |
tena te santaticchedaṃ na kurvanti hi karhicit || 219 ||
[Analyze grammar]

ataḥ śrāddhaṃ purā proktaṃ svayameva svayaṃbhuvā |
guṇottaraṃtuyatkāryaṃdvijaiḥpitṛparāyaṇaiḥ || 220 ||
[Analyze grammar]

tīrthe kṣetre gṛhe vāpi saṃkrāṃtau grahaṇepi vā |
viṣuve ayane cāpi janmarkṣe ca prapīḍite || 221 ||
[Analyze grammar]

etānvai śrāddhakālāṃstu purā svāyaṃbhuvobravīt |
kṛte śrāddhe na vai puṃsāṃ pīḍā bhavati dehajā || 222 ||
[Analyze grammar]

tadā putrakṛtaṃ vāpi sarvaṃ tyajati duṣkṛtam |
yathā na bhavitā pīḍā grahacoranṛpādikāt || 223 ||
[Analyze grammar]

duṣkṛtaṃ naśyate sarvaṃ paratra ca gatiṃ śubhām |
labhate nātra sandehaḥ prajāpativaco yathā || 224 ||
[Analyze grammar]

kṛte yuge puṣkarāṇi tretāyāṃ naimiṣaṃ smṛtam |
dvāpare ca kurukṣetraṃ kalau gaṃgāṃ samāśrayet || 225 ||
[Analyze grammar]

duṣkaraḥ puṣkare vāso duṣkaraṃ puṣkare tapaḥ |
yadanyatra kṛtaṃ pāpaṃ tīrthe tadyāti lāghavam || 226 ||
[Analyze grammar]

na tīrthakṛtamanyatra kvacitpāpaṃ vyapohati |
sāyaṃprātaḥ smaredyastu puṣkarāṇi kṛtāñjali || 227 ||
[Analyze grammar]

upaspṛṣṭaṃ bhavettena sarvatīrtheṣu bhārata |
sāyaṃprātarupaspṛśya puṣkare niyatendriyaḥ || 228 ||
[Analyze grammar]

kratūnsarvānavāpnoti brahmalokaṃ ca gacchati |
dvādaśābdaṃ dvādaśāhaṃ māsaṃ māsārdhameva ca || 229 ||
[Analyze grammar]

yo vasetpuṣkare nityaṃ sa gacchetparamāṃgatim |
sarveṣāmevalokānāṃbrahmalokoparisthitaḥ || 230 ||
[Analyze grammar]

yaicchetpuṣkaraṃgantuṃsonusevetapuṣkaram |
yathā lomavilomābhyāṃ tathā vyastasamastayoḥ || 231 ||
[Analyze grammar]

snātastu puṣkare samyakkoṭyāśca phalamuśnute |
vidhivatkriyamāṇeṣu sarvatīrtheṣu yatphalam || 232 ||
[Analyze grammar]

puṣkarālokanādeva naraḥ prāpnoti tatphalam |
daśakoṭisahasrāṇi tīrthānāṃ vai mahītale || 233 ||
[Analyze grammar]

sānnidhyaṃ puṣkare teṣāṃ trisaṃdhyaṃ kurunandana |
yāvattiṣṭhaṃti girayo yāvattiṣṭhantisāgarāḥ || 234 ||
[Analyze grammar]

tāvatpuṣkara mṛtyūnāṃ brahmaloko na saṃśayaḥ |
janmāntarasahasraiśca ājanmamaraṇāṃntikam || 235 ||
[Analyze grammar]

nirdahedduṣkṛtaṃ sarvaṃ sakṛtsnātvā tu puṣkare |
puṣkaraṃ duṣkaraṃ kṣetraṃ sarvapāpapraṇāśanam || 236 ||
[Analyze grammar]

idānīṃ śṛṇu me rājanpañcapātakanāśanam |
yajanaṃ devadevasya brahmaputra vasupradam || 237 ||
[Analyze grammar]

iha janmani dāridrya vyādhikuṣṭhādipīḍitaḥ |
alakṣmīvānaputrastu yo bhavetpuruṣo bhuvi || 238 ||
[Analyze grammar]

tasya sadyo bhavellakṣmīrāyuḥ pūrṇaṃ sutāssukham |
kṛtvā tu maṇḍalagataṃ lokapālasamanvitam || 239 ||
[Analyze grammar]

brahmāṇaṃ tu paraṃ devaṃ yaḥ paśyati vidhānataḥ |
pūjitaṃ navanābhena mantramūrtimayo nijam || 240 ||
[Analyze grammar]

kārtike māsi śuklāyāṃ paurṇamāsyāṃ viśeṣataḥ |
sarvāsu vā yajedevaṃ pūrṇimāsu vidhānataḥ || 241 ||
[Analyze grammar]

saṃkrāntau ca mahābāho candrasūryagrahepi vā |
yaḥ paśyati vibhuṃ devaṃ pūjitaṃ guruṇā nṛpa || 242 ||
[Analyze grammar]

tasya sadyo bhavettuṣṭiḥ pāpadhvaṃsaśca jāyate |
sa mānyo devatānāṃ ca bhavatīha narādhipa || 243 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ bhaktānāṃ tu parīkṣaṇam |
saṃvatsaraṃ guruḥ kuryājjātiśaucakriyādibhiḥ || 244 ||
[Analyze grammar]

upapannamiti jñātvā hṛdaye nāvadhārayet |
tepi bhaktiyutā dhyātvā tvācāryaṃ parameśvaram || 245 ||
[Analyze grammar]

saṃvatsaraṃ gurau bhaktiṃ kuryurviṣṇau yathā tathā |
prasādayeyuśca tataḥ pūrṇe saṃvatsare gurum || 246 ||
[Analyze grammar]

bhagavaṃstvatprasādena saṃsārārṇavatāraṇam |
parabrahmopāsanena viriṃcyārādhanena ca || 247 ||
[Analyze grammar]

sahasraśīrṣajapyena maṇḍalabrāhmaṇena ca |
dhyānena syāttathāsmākamupadeśaḥ pradīyatām || 248 ||
[Analyze grammar]

icchāmo vaidikīṃ lakṣmīṃ viśeṣeṇa prasīdatām |
abhyarthito gurustvevaṃ medhāvī taistadā tataḥ || 249 ||
[Analyze grammar]

yathāvidhi samabhyarcedbrahmāṇaṃ viṣṇumagrataḥ |
te baddhanetrāḥ svāpyāstu kārtikasya caturdaśīm || 250 ||
[Analyze grammar]

brāhme muhūrte cottthāya baddhapadmāsanāstu te |
dhyātvā guruṃ sahasrāre śvetavastropavītakam || 251 ||
[Analyze grammar]

śvetamālyāṃbaradharaṃ śvetagaṃdhānulepanam |
nirgamya ca bahirnadyāṃ kuryurnityamatandritāḥ || 252 ||
[Analyze grammar]

kṣīravṛkṣotthamācāryo dāpayeddantadhāvanam |
te ca taṃ bhakṣayeyurhi nadīṃ gatvā samudragām || 253 ||
[Analyze grammar]

itaradvā taṭākaṃ vā gṛhe vāpi vidhānataḥ |
tadbhakṣayeyurmaṃtreṇa maṃtritaṃ parameṣṭhinaḥ || 254 ||
[Analyze grammar]

āpohiṣṭheti maṃtreṇa saptakṛtvobhimaṃtritaṃ |
devasya tveti vai japtvā yuṃjāneti kare nyaset || 255 ||
[Analyze grammar]

irāvatyeti prakṣālya brahmodaneti vai mukhe |
bhakṣayitvā kṣipeddūraṃ patitaṃ ca nirīkṣayet || 256 ||
[Analyze grammar]

sammukhaṃ prāṅmukhaṃ vāpi vidiśaṃ cāpi vā gatam |
saṃmukhe devatālabdhirmaṃtrasiddhiśca jāyate || 257 ||
[Analyze grammar]

parāṅmukhe daṃtakāṣṭhe sarve devāḥ parāṅmukhāḥ |
uttareṇa gate tasminsiddhirbhavati vā na vā || 258 ||
[Analyze grammar]

dakṣiṇena bhavenmṛtyurgurostasya na saṃśayaḥ |
prekṣyāśubhaṃ svapedbhūmau devadevasya sannidhau || 259 ||
[Analyze grammar]

svapnāndṛṣṭvā guroragre śrāvayeyurvicakṣaṇāḥ |
tataḥ śubhāśubhaṃ tatra lakṣayetparamo guruḥ || 260 ||
[Analyze grammar]

paurṇamāsyāmatha snātvā tato devālayaṃ vrajet |
guruśca maṃḍalaṃ bhūmau kalpitāyāṃ tu vartayet || 261 ||
[Analyze grammar]

lakṣaṇairvividhairbhūmiṃ lakṣayitvā vidhānataḥ |
ṣoḍaśāraṃ likhetpadmaṃ navadhāramathāpi vā || 262 ||
[Analyze grammar]

aṣṭapatramatho vāpi likhittvā darśayedbudhaḥ |
netrabaṃdhaṃ tu kurvīta sitavastreṇa yatnataḥ || 263 ||
[Analyze grammar]

varṇānukramataḥ śiṣyānpuṣpahastānpraveśayet |
navanābhaṃ yadā kuryānmaṃḍalaṃ varṇakairbudhaḥ || 264 ||
[Analyze grammar]

iṃdrāṇīpūrvakaṃ devamiṃdramaiṃdryāṃ tu pūjayet |
lokapālaiḥ samaṃ tadvadagniṃ saṃpūjayennṛpa || 265 ||
[Analyze grammar]

diśi vahneryamaṃ yāmyāṃ naiṛtyāṃ caiva nirṛtim |
varuṇaṃ vāruṇāśāyāṃ vāyuṃ vāyavyagocare || 266 ||
[Analyze grammar]

dhanadaṃ cottare nyasya rudramīśānagocare |
kamaṃḍaluṃ pūrvato hi srucaṃ vai dakṣiṇe tathā || 267 ||
[Analyze grammar]

haṃsaṃ vai paścimāyāṃ tu uttarāyāṃ sruvaṃ tathā |
āgneyyāṃ ca brasīṃ dadyānnairṛtyāṃ pāduke tathā || 268 ||
[Analyze grammar]

vāyavyāṃ yogapaṭṭaṃ ca aiśānyāṃ ca galaṃtikām |
viṣṇustu pūrvataḥ pūjyo dakṣiṇe cāpi śaṃkaraḥ || 269 ||
[Analyze grammar]

paścime tu ravirdeva ṛṣayaścottare tathā |
madhye svayaṃ padmajanmā sāvitrī dakṣiṇe tathā || 270 ||
[Analyze grammar]

uttare caiva gāyatrī devī padmadalekṣaṇā |
ṛgvedaṃ pūrvato nyasya yajurvedaṃ ca dakṣiṇe || 271 ||
[Analyze grammar]

paścime sāmavedaṃ ca atharvaṃ cottare tathā |
itihāsapurāṇānicchaṃdojyautiṣamevaca || 272 ||
[Analyze grammar]

dharmaśāstrāṇi cānyāni iṃdrādi dikṣu vinyaset |
pūrvapatre balaṃ pūjya pradyumnaṃ dakṣiṇe dale || 273 ||
[Analyze grammar]

paścime cāniruddhaṃ ca vāsudevamathottare |
pūrvato vāmadevaṃ ca sadyojātaṃ tu dakṣiṇe || 274 ||
[Analyze grammar]

īśānaṃ paścime sthāpya tatpuruṣaṃ cottare tathā |
aghorassarvataḥ pūjya eṣā pūjā tu maṃḍale || 275 ||
[Analyze grammar]

pūrvato bhāskaraṃ pūjya dakṣiṇena divākaraṃ |
prabhākaraṃ paścime tu graharājamathottare || 276 ||
[Analyze grammar]

evaṃ pūjya vidhānena brahmāṇaṃ parameśvaram |
diṅmaṃḍale tu vinyasya aṣṭau kuṃbhānvidhānataḥ || 277 ||
[Analyze grammar]

brāhmaṃ tu kalaśaṃ madhye navamaṃ tatra kalpayet |
snāpayenmuktikāmaṃ tu brahmaṇo vai ghaṭena tu || 278 ||
[Analyze grammar]

śrīkāmaṃ vaiṣṇaveneha kalaśena tu pārthiva |
rājyārthinaṃ snāpayecca aiṃdreṇa kalaśena tu || 279 ||
[Analyze grammar]

dravyapratāpakāmaṃ tu āgneya ghaṭavāriṇā |
mṛtyuṃjayavidhānāya yāmyena snāpayennaram || 280 ||
[Analyze grammar]

duṣṭapradhvaṃsanāyālaṃ nairṛtena vidhīyate |
snāpayedvāruṇenāśu pāpanāśāya mānavaṃ || 281 ||
[Analyze grammar]

śarīrārogyakāmaṃ tu vāyavyenābhiṣecayet |
dravyasaṃpattikāmasya kaubereṇa vidhīyate || 282 ||
[Analyze grammar]

raudreṇa jñānakāmasya lokapālaghaṭāstvime |
ekaikena naraḥ snātvā sarvadoṣavivarjitaḥ || 283 ||
[Analyze grammar]

jāyate brahmasadṛśo rājāsadyo'tha vā naraḥ |
athavā dikṣu sarvāsu yathāsaṃkhyena lokapān || 284 ||
[Analyze grammar]

pūjayettu svanāmnā tu kuṃbhaireva vidhānataḥ |
evaṃ saṃpūjya devāṃstu lokapālānprasannadhīḥ || 285 ||
[Analyze grammar]

paścātparīkṣitānśiṣyānbaddhanetrānpraveśayet |
dagdhvāgneyyā dhāraṇayā vāyunā vidhunettataḥ || 286 ||
[Analyze grammar]

somenāpyāyitānkṛtvā śrāvayetsamayāṃstataḥ |
na niṃdyādbrāhmaṇāndevānviṣṇuṃ brahmāṇameva ca || 287 ||
[Analyze grammar]

iṃdramādityamagniṃ ca lokapālāngrahāṃstathā |
guruṃ ca brāhmaṇaṃ vāpi munīṃdraṃ pūrvadīkṣitam || 288 ||
[Analyze grammar]

evaṃ tu samayānśrāvya paścāddhomaṃ tu kārayet |
ūṃ namo bhagavate brahmaṇe sarvarūpiṇe huṃphaṭsvāhā || 289 ||
[Analyze grammar]

ṣoḍaśākṣaramaṃtreṇa homayejjvalitenale |
garbhādhānādikāḥ sarvā āhutīssaṃpradāpayet || 290 ||
[Analyze grammar]

tisṛbhistu vyāhṛtibhirdevadevasya sannidhau |
homāṃte dīkṣitaḥ paścāddāpayedgurudakṣiṇām || 291 ||
[Analyze grammar]

hastyaśvayānaśakaṭahemadhānyādikaṃ nṛpa |
dāpayedgurave prājño madhyame madhyamaṃ tathā || 292 ||
[Analyze grammar]

dāpayedapare yugmaṃ sahiraṇyaṃ tu tadguroḥ |
evaṃ kṛte tu yatpuṇyaṃ mahatsaṃjāyate tathā || 293 ||
[Analyze grammar]

tanna śakyaṃ nigaditumapi varṣaśatairapi |
dīkṣitotha purā bhūtvā pādmaṃ vai śṛṇuyādyadi || 294 ||
[Analyze grammar]

tena vedāḥ purāṇāni sarvamaṃtrāssasaṃgrahāḥ |
japtāssyuḥ puṣkare tīrthe prayāge siṃdhusāgare || 295 ||
[Analyze grammar]

devahrade kurukṣetre vārāṇasyāṃ viśeṣataḥ |
grahaṇe viṣuve caiva yatphalaṃ japatāṃ bhavet || 296 ||
[Analyze grammar]

phalaṃ śataguṇaṃ tacca puṣkarasthaṃ pitāmaham |
dṛṣṭvā prāpnoti vividhānkāmānkāmayate yadi || 297 ||
[Analyze grammar]

pūjāṃ vaidhānikīṃ kṛtvā dīkṣito yaḥ śṛṇoti ca |
devā api tapaḥ kṛtvā dhyāyaṃti ca vadanti ca || 298 ||
[Analyze grammar]

kadā me bhārate varṣe janma syāditi pārthiva |
dīkṣitāśca bhaviṣyāmaḥ pādmaṃ śroṣyāmahe kadā || 299 ||
[Analyze grammar]

pādmaṃ tu ṣoḍaśātmānaṃ nyasya dehe kadā vayam |
yāsyāmastu paraṃ sthānaṃ yadgatvā na punarbhavet || 300 ||
[Analyze grammar]

evaṃ jalpaṃti vibudhā manasā ciṃtayaṃti ca |
brahmayajñaṃ ca kārtikyāṃ kadā drakṣyāmahe nṛpa || 301 ||
[Analyze grammar]

evaṃ te vidhiruddiṣṭo mayāyaṃ kurusattama |
devagaṃdharvayakṣāṇāṃ sarvadā durlabho hyasau || 302 ||
[Analyze grammar]

evaṃ yo vetti tattvena yaśca paśyati maṃḍalam |
yaścemaṃ śṛṇuyāccaiva sarve muktā iti śrutiḥ || 303 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi rahasyamidamuttamam |
yena lakṣmīrdhṛtistuṣṭiḥ puṣṭiścāpi bhavennṛṇām || 304 ||
[Analyze grammar]

sarve grahāssadā saumyā jāyaṃte yena pārthiva |
ādityavāraṃ hastena pūrvamādāya bhaktitaḥ || 305 ||
[Analyze grammar]

bhaktaikena kṣipettāvadyāvatsapta ca saṃkhyayā |
tatastu saptame pūrṇe kuryādbrāhmaṇabhojanam || 306 ||
[Analyze grammar]

ādityaṃ caiva sauvarṇaṃ kṛtvā yatnena mānavaḥ |
raktavastrayugacchannaṃ chatrikāṃ pāduke tathā || 307 ||
[Analyze grammar]

upānahau ca dātavye sthāpayettāmrabhājane |
ghṛtena snapanaṃ kṛtvā saṃpūrṇāṃga dvijātaye || 308 ||
[Analyze grammar]

dāpayetkṛtyaviduṣe brāhmaṇāya viśeṣataḥ |
evaṃ kṛtau phalaṃ tasya bhavedārogyamuttamam || 309 ||
[Analyze grammar]

dravyasaṃpatsamagrāptiriti paurāṇikī kriyā |
avisaṃvādinī ceyaṃ śāṃti puṣṭipradā nṛṇām || 310 ||
[Analyze grammar]

tadvaccitrāsu saṃgṛhya somavāraṃ vicakṣaṇaḥ |
rātribhakṣaḥ kṣipedaṣṭau somavārānprayatnataḥ || 311 ||
[Analyze grammar]

pratyekaṃ brāhmaṇā bhojyā yathāśakti vicakṣaṇāḥ |
navame tu tataḥ pūrṇe kuryādbrāhmaṇabhojanam || 312 ||
[Analyze grammar]

vastrayugmaṃ ca dātavyaṃ tataḥ somaṃ pradāpayet |
kāṃsyabhājanasaṃsthaṃ tu kṣīrasaṃpūritaṃ tataḥ || 313 ||
[Analyze grammar]

tadvacchatraṃ pāduke ca tathopānatsamanvitam |
saṃpūrṇāṃgāya dātavyaṃ brāhmaṇāya viśeṣataḥ || 314 ||
[Analyze grammar]

svātyāmaṃgārakaṃ pūjya kṣapayennaktabhojanaiḥ |
aṣṭāvevaṃ ca yāvacca kuryādbrāhmaṇabhojanam || 315 ||
[Analyze grammar]

aṃgārakaṃ ca sauvarṇaṃ sthāpitaṃ tāmrabhājane |
dāpayedbrāhmaṇāyātha saṃpūrṇāṃgāya caiva hi || 316 ||
[Analyze grammar]

nakṣatrānukrameṇaiva kṣipennaktāni sapta vai |
aṣṭame tu kramātkheṭānsauvarṇāndāpayedbudhaḥ || 317 ||
[Analyze grammar]

agnikāryaṃ ca kurvīta yathādṛṣṭaṃ vidhānataḥ |
evaṃ kṛte bhavedyadvai tannibodha narādhipa || 318 ||
[Analyze grammar]

asaumyāśca grahāssarve saumyarūpā bhavaṃti ca |
sarve rogā vinaśyanti tuṣṭimāyānti devatāḥ || 319 ||
[Analyze grammar]

na virundhanti taṃ nāgāḥ pitarastarpitāstathā |
dussvapnanāśo bhavati śṛṇvatāṃ paṭhatāṃ tathā || 320 ||
[Analyze grammar]

yadi bhaumo ravisuto bhāskaro rāhuṇā saha |
ketuśca mūrdhni tiṣṭhaṃti raudrāḥ pīḍākarā grahāḥ || 321 ||
[Analyze grammar]

anena kṛtamātreṇa sasaubhāgyā bhavaṃti hi |
ya evaṃ kurute rājansadābhaktisamanvitaḥ || 322 ||
[Analyze grammar]

tasya sānugrahāḥ sarve śāṃtiṃ yacchaṃti nānyathā |
śanaiścaraṃ rāhuketū lohapātreṣu vinyaset || 323 ||
[Analyze grammar]

lohena kārayeccainānbrāhmaṇebhyaśca dāpayet |
kṛṣṇaṃ vastrayugaṃ deyameteṣāṃ prīṇanāya vai || 324 ||
[Analyze grammar]

sauvarṇāṃ gāśca dātavyāḥ śāṃtiśrīvijayepsubhiḥ |
vratāṃte sarva ete hi grahāssauvarṇakā nṛpa || 325 ||
[Analyze grammar]

dātavyāḥ śāṃtimicchadbhirvratāṃte dvijabhojanam |
yathāśakti dakṣiṇā ca grahāṇāṃ prītaye tathā || 326 ||
[Analyze grammar]

alpāyāsena rājeṃdra sarvānkāmānavāpnuyāt |
śaṃkarājjñānamanvicchedārogyaṃ bhāskarāttathā || 327 ||
[Analyze grammar]

hutāśanāddhanamicchedgatimicchejjanārdanāt |
brāhmyaṃ pitāmahāccaiva sarvajantupraśāṃtidam || 328 ||
[Analyze grammar]

bhīṣma uvāca |
yastvayā kathito yajño yajvanāṃ tu phalaṃ mahat |
tathāyuṣassvalpatayā anyaiḥ prāptuṃ na śakyate || 329 ||
[Analyze grammar]

svalyāyāsena yatpuṇyaṃ saṃvatsaramupoṣajam |
bhavettanme muniśreṣṭha kathayasva mahāphalam || 330 ||
[Analyze grammar]

pulastya uvāca |
idamarthaṃ mahārāja śveto rājā mahāyaśāḥ |
vasiṣṭhaṃ pṛṣṭavānpraśnaṃ kṣudhayā pīḍito bhṛśam || 331 ||
[Analyze grammar]

āsīdilāvṛte varṣe śveto rājā mahābalaḥ |
sa mahīṃ sakalāṃ jigye saptadvīpāṃ sapattanām || 332 ||
[Analyze grammar]

brahmaputro vasiṣṭhaśca āsīttasya purohitaḥ |
sa kadācinnṛpaśreṣṭho jitvā paramadhārmikaḥ || 333 ||
[Analyze grammar]

purohitamuvācedaṃ vasiṣṭhaṃ japatāṃ varam |
śveta uvāca |
bhagavannaśvamedhānāṃ sahasraṃ kartumutsahe || 334 ||
[Analyze grammar]

suvarṇarūpyaratnānāṃ dānaṃ kartuṃ dvijātiṣu |
pṛthivyāmannadānaṃ tu dātunnecchāmi vai guro || 335 ||
[Analyze grammar]

nānnena kiṃciddattena datte homni dvije prabho |
na kiṃcidvastviti jñātvā na dattaṃ tatkadācana || 336 ||
[Analyze grammar]

raktavastramalaṃkāraṃ grāmāṃśca nagarāṇi ca |
adadādbrāhmaṇebhyo'sau śveto rājā mahāyaśāḥ || 337 ||
[Analyze grammar]

nānnaṃ jalaṃ tena rājñā dattamāsītkadācana |
tato'śvamedhairbahubhiryajvāsau nṛpasattama || 338 ||
[Analyze grammar]

svargaṃ gataḥ puṇyajitaṃ tapastaptvārbudatrayam |
brāhmīṃ salokatāṃ prāptaḥ sarvālaṃkārabhūṣitaḥ || 339 ||
[Analyze grammar]

nṛtyaṃtyapsarasastatra gāyaṃte siddhayoṣitaḥ |
tuṃbururnāradastatra dvāvapyanugatau sadā || 340 ||
[Analyze grammar]

agāyetāṃ mahāprājñau munayaśca taponvitāḥ |
vedoktamaṃtraiḥ stuvanti anekakratuyājinam || 341 ||
[Analyze grammar]

evaṃ vibhavayuktasya rājñastasya mahātmanaḥ |
kṣudhāyā pīḍyate dehaṃ tṛṣṇayā ca viśeṣataḥ || 342 ||
[Analyze grammar]

sa tayā pīḍyamānastu kṣudhayā rājasattamaḥ |
vimānenāpyasau svargaṃ tyaktvāgādṛkṣaparvatam || 343 ||
[Analyze grammar]

yatrātmamūrtistatrāgātpurā dagdhā mahāvane |
tatrāsthīni svayaṃ gṛhya lihannāste sa pārthivaḥ || 344 ||
[Analyze grammar]

punarvimānamāruhya yayau nākaṃ narādhipaḥ |
atha kālena mahatā sa rājā saṃśitavrataḥ || 345 ||
[Analyze grammar]

svānyasthīni lihandṛṣṭo vasiṣṭhena purodhasā |
uktaśca kinnu rājendra svāsthibhakṣo narādhipa || 346 ||
[Analyze grammar]

evamuktastato rājā vasiṣṭhena maharṣiṇā |
uvāca vacanaṃ cedaṃ śveto rājātha taṃ munim || 347 ||
[Analyze grammar]

bhagavaṃstṛṭkṣudhārtohamannadānaṃ purā mayā |
na dattaṃ muniśārdūla tena māṃ kṣutprabādhate || 348 ||
[Analyze grammar]

evamuktastadā rājā vasiṣṭho munipuṃgavaḥ |
uvāca taṃ nṛpaṃ bhūyo vākyametanmahāmuniḥ || 349 ||
[Analyze grammar]

kiṃ te karomi rājeṃdra kṣudhitasya viśeṣataḥ |
vastu kasyāpi kiṃciddhi nā'dattamupatiṣṭhati || 350 ||
[Analyze grammar]

ratnahemapradānena bhogavānjāyate naraḥ |
annadānapradānena sarvakāmaiḥ pradīpitaḥ || 351 ||
[Analyze grammar]

tanna dattaṃ tvayā rājanstokaṃ matvā narādhipaḥ |
śveta uvāca |
adattasya ca saṃbhūtiryathā bhavati me guro || 352 ||
[Analyze grammar]

vasiṣṭha tvatprasādena tanmamācakṣva pṛcchataḥ |
vasiṣṭha uvāca |
astyekaṃ kāraṇaṃ yena jāyate nātra saṃśayaḥ || 353 ||
[Analyze grammar]

tacchṛṇuṣva naravyāghra kathyamānaṃ mayā tava |
āsīdrājā purā kalpe vinītāśveti kīrtitaḥ || 354 ||
[Analyze grammar]

sa cāśvamedhamārebhe yajñaṃ kartuṃ varaṃ nṛpaḥ |
yajanāṃte dvijeṃdrebhyo dattaṃ go'śvādi yācitam || 355 ||
[Analyze grammar]

nānnaṃ dattaṃ tena kiṃcitsvalpaṃ matvā yathā tvayā |
tataḥ kālena mahatā mṛto'sau jāhnavī taṭe || 356 ||
[Analyze grammar]

māyāpuryāṃ vinītāśvaḥ sārvabhaumo'bhavannṛpaḥ |
svargaṃ ca gatavānso'pi yathā rājā bhavānprabho || 357 ||
[Analyze grammar]

asāvapi kṣudhāviṣṭa evamevāgato'bhavat |
martyaloke nadītīre gaṃgāyāṃ nīlaparvate || 358 ||
[Analyze grammar]

vimānenārkavarṇena bhāsvatā devavannṛpa |
dadarśa tatsvakaṃ dehaṃ tathā svaṃ ca purohitam || 359 ||
[Analyze grammar]

hotāraṃ brāhmaṇaṃ nāma yajaṃtaṃ jāhnavī taṭe |
taṃ dṛṣṭvā'sāvapi punaḥ paryapṛcchadidvajottamam || 360 ||
[Analyze grammar]

kṣudhāyāḥ kāraṇaṃ rājansa hotā tamuvāca ha |
tiladhenuṃ ca vai rājanghṛtadhenuṃ ca sattama || 361 ||
[Analyze grammar]

jaladhenuṃ ca dhenuṃ ca rasadhenuṃ ca pārthiva |
dehi śīghraṃ yena bhavāṃstṛṭkṣudhāvarjito divi || 362 ||
[Analyze grammar]

rame tayāvadādityastapate divi caṃdramāḥ |
evamuktastato rājā taṃ punaḥ pṛṣṭavānidam || 363 ||
[Analyze grammar]

tiladhenusthitiṃ brūhi tathā kṛtvā dadāmyaham |
purohita uvāca |
vidhānaṃ tiladhenostu tacchṛṇuṣva narādhipa || 364 ||
[Analyze grammar]

dhenussyātṣoḍaśāḍhakya caturbhirvatsako bhavet |
ikṣudaṃḍamayāḥ pādā dantāḥ puṣpamayāḥ śubhāḥ || 365 ||
[Analyze grammar]

nāsā gaṃdhamayī tasyā jihvā guḍamayī tathā |
pucche srakkalpanīyāsyādghaṃṭābharaṇabhūṣitā || 366 ||
[Analyze grammar]

īdṛśīṃ kalpayitvā tu svarṇaśṛṃgīṃ tu kalpayet |
raupyakhurāṃ kāṃsyadohāṃ pūrvadhenuvidhānataḥ || 367 ||
[Analyze grammar]

kṛtvā tāṃ brāhmaṇāyāśu dāpayenmaṃtrato nṛpa |
sthitāṃ kṛṣṇājine dhenuṃ vāsobhirgopitāṃ śubhām || 368 ||
[Analyze grammar]

sūtreṇāsūtritāṃ kṛtvā paṃcaratnasamanvitām |
sarvauṣadhisamāyuktāṃ maṃtrapūtāṃ tu dāpayet || 369 ||
[Analyze grammar]

annamme jāyatāṃ sadyaḥ pānaṃ sarvarasāstathā |
kāmānsaṃpādayāsmākaṃ tiladheno dvijerpitā || 370 ||
[Analyze grammar]

gṛhṇāmi devi tvāṃ bhaktyā kuṭumbārthe viśeṣataḥ |
dehi kāmānvitānsarvāṃstiladheno namostu te || 371 ||
[Analyze grammar]

evaṃ vidhānato dattā tiladhenurnṛpottama |
sarvakāmasamāvāptiṃ kurute nātra saṃśayaḥ || 372 ||
[Analyze grammar]

jaladhenustathaiveha kuṃbhaireva prakalpitā |
dattā tu vidhinā kāmānsadyaḥ sarvānprayacchati || 373 ||
[Analyze grammar]

dhenuśataṃ tathā dattaṃ pūrṇimā niyamena hi |
sāvitrī iva vai svarge sarvakāmapradā bhavet || 374 ||
[Analyze grammar]

ghṛtadhenustathā dattā vidhānena vicakṣaṇaiḥ |
sarvakāmasamāvāptiṃ kurute kāṃtidā bhavet || 375 ||
[Analyze grammar]

rasadhenustathā dattā kārtike māsi pārthiva |
sarvānkāmānprayacchettu nityaṃ sā gatidā bhavet || 376 ||
[Analyze grammar]

etatte sarvamākhyātaṃ samāsādbahuvistaram |
apāraṃ phalamuddiṣṭaṃ brahmaṇā sarvakarmaṇā || 377 ||
[Analyze grammar]

tṛṣṇayā kṣudhayā yadvā pīḍito rājasattama |
taddānaṃ kārtike deyaṃ pūrvaṃ dehi narādhipa || 378 ||
[Analyze grammar]

brahmāṃḍaṃ sarvasaṃpannaṃ bhūtaratnauṣadhīyutam |
devadānavayakṣaiśca yuktametatsadā vibho || 379 ||
[Analyze grammar]

etattu sakalaṃ kṛtvā sarvato rajatānvitam |
suratnasūryacaṃdrāḍhyaṃ kārtike dvādaśī dine || 380 ||
[Analyze grammar]

athavā paṃcadaśyāṃ tu kārtikasyaiva nānyataḥ |
purohitāya gurave dāpayedbhaktimānnaraḥ || 381 ||
[Analyze grammar]

brahmāṃḍodaravartīni yāni bhūtāni pārthiva |
tāni dattāni vai tena samāsātkathitaṃ tava || 382 ||
[Analyze grammar]

yadyajñairyajato rājansamāptavaradakṣiṇaiḥ |
sarvaṃ phalaṃ tatkhaṃḍasya brahmāṃḍasya viśeṣataḥ || 383 ||
[Analyze grammar]

yaḥ punaḥ sakalaṃ cedaṃ brahmāṃḍaṃ pradiśennaraḥ |
tena japtaṃ hutaṃ dattaṃ paṭhitaṃ kīrtitaṃ bhavet || 384 ||
[Analyze grammar]

rājovāca |
vidhiṃ brahmāṃḍadānasya kṛtvā tatmokṣabhāgbhavet |
kālaṃ deśaṃ vipratīrthaṃ sarvaṃ tvaṃ vada menagha || 385 ||
[Analyze grammar]

kṛtena yena sarvasya phalabhāgī bhavāmyaham |
kutsitasyāsya bhāvasya mokṣassyādacirācca me || 386 ||
[Analyze grammar]

vasiṣṭha uvāca |
evaṃ śrutvā tato rājanpurodhāstasya sa dvijaḥ |
brahmāṃḍaṃ kārayāmāsa sauvarṇaṃ sarvadhātubhiḥ || 387 ||
[Analyze grammar]

yutaṃ niṣkasahasreṇa padmaṃ tatra hyakalpayat |
tatra brahmā tasya madhyepadmarāgairalaṃkṛtaḥ || 388 ||
[Analyze grammar]

sāvitryā caiva gāyatryā ṛṣibhirmunibhiḥ saha |
nāradādyāḥ sutāḥ sarva indrādyāśca divaukasaḥ || 389 ||
[Analyze grammar]

sauvarṇavigrahāḥ sarve brahmaṇastu puraḥsarāḥ |
varāharūpī bhagavānlakṣmyā saha sanātanaḥ || 390 ||
[Analyze grammar]

nīlaṃ marakataṃ caiva bhūṣāyāṃ tasya kārayet |
gomedaistasya vai śobhāṃ kārayeta ca buddhimān || 391 ||
[Analyze grammar]

moktikaiścāpi somasya śobhāṃ vajrairdivākare |
grahāṇāṃ caiva sarveṣāṃ suvarṇāni ca dāpayet || 392 ||
[Analyze grammar]

svarṇātsaptaguṇaṃ raupyaṃ raupyāttāmraṃ tathāvidham |
tataḥ saptaguṇaṃ kāryaṃ kāṃsyaṃ saptaguṇaṃ tathā || 393 ||
[Analyze grammar]

kāṃsyātsaptaguṇaṃ kāryaṃ trapu caiva narādhipa |
trapusaptaguṇaṃ sīsaṃ sīsāllohaṃ ca kārayet || 394 ||
[Analyze grammar]

saptadvīpāssamudrāśca sapta vai kulaparvatāḥ |
anayā saṃkhyayā kṛtvā nipuṇaiḥ śilpibhistataḥ || 395 ||
[Analyze grammar]

pādapādīni bhūtāni rājatānyeva kārayet |
āraṇyāni ca sattvāni sauvarṇāni ca kārayet || 396 ||
[Analyze grammar]

vṛkṣānvanaspatīngulmatṛṇaparṇāni vīrudhaḥ |
sarvaṃ prakalpya vidhivattīrthe deyaṃ vicakṣaṇaiḥ || 397 ||
[Analyze grammar]

kurukṣetre gayāyāṃ ca prayāge'marakaṃṭake |
dvāravatyāṃ prabhāse ca gaṃgādvāre ca puṣkare || 398 ||
[Analyze grammar]

tīrtheṣveteṣu vai deyaṃ grahaṇe śaśisūryayoḥ |
dinacchidreṣu sarveṣu ayane dakṣiṇottare || 399 ||
[Analyze grammar]

vyatīpāte bahuguṇaṃ viṣuve ca viśeṣataḥ |
dātavyametadrājeṃdra vicāraṃ naiva kārayet || 400 ||
[Analyze grammar]

śālāgnihotriṇaṃ kṛtvā surūpaṃ ca guṇānvitam |
sapatnīkaṃ ca saṃpūjya bhūṣayitvā ca bhūṣaṇaiḥ || 401 ||
[Analyze grammar]

purohitaṃ mukhyatamaṃ kṛtvā'nye ca tathā dvijāḥ |
caturviṃśadguṇopetāḥ sapatnīkā nimaṃtritāḥ || 402 ||
[Analyze grammar]

aṃgulīyāni ca tathā karṇaveṣṭaṃ ca dāpayet |
evaṃvidhāṃstu tānpūjya teṣāmagre susaṃsthitaḥ || 403 ||
[Analyze grammar]

aṣṭāṃgapraṇipātena praṇamya ca punaḥpunaḥ |
purohitāya purataḥ kṛtvā vai karasaṃpuṭam || 404 ||
[Analyze grammar]

yūyaṃ vai brāhmaṇāḥ prītā maitratvenānugṛhṇata |
saumukhyena dvijaśreṣṭhā bhūyaḥ pūtatarastvahaḥ || 405 ||
[Analyze grammar]

bhavatāṃ prītiyogena svayaṃ prītaḥ pitāmahaḥ |
brahmāṃḍena tu dattena toṣaṃ yātu janārdanaḥ || 406 ||
[Analyze grammar]

pinākapāṇirbhagavānśakraśca tridaśeśvaraḥ |
ete toṣaṃ samāyāṃtu anudhyānāddvijottamāḥ || 407 ||
[Analyze grammar]

evaṃ stutvā tato rājā brāhmaṇānvedapāragān |
brahmāṇḍaṃ tu guroḥ prādātsavidhānaṃ punaḥ kṣaṇāt || 408 ||
[Analyze grammar]

sarvakāmaistatastṛpto yayau svargaṃ narādhipaḥ |
tenaiva guruṇā tacca vibhaktaṃ brāhmaṇaiḥ saha || 409 ||
[Analyze grammar]

dattaṃ tenāpi cānyebhyo brahmāṃḍaṃ ca narādhipa |
brahmāṃḍe bhūmidāne ca grāhī caiko na vai bhavet || 410 ||
[Analyze grammar]

gṛhṇandoṣamavāpnoti brahmahatyāṃ na saṃśayaḥ |
sarveṣāṃ caiva pratyakṣaṃ dātavyaṃ parikīrtya vai || 411 ||
[Analyze grammar]

dīyamānaṃ ca paśyaṃti tepi pūtā bhavaṃti hi |
darśanādeva te muktā bhavaṃntyeva na saṃśayaḥ || 412 ||
[Analyze grammar]

yā bhīmadvādaśī proktā svarṇaṃ toyaṃ mṛgājinaṃ |
etāni kṛtvā paśyantu dṛṣṭairetaiḥ kriyāphalaṃ || 413 ||
[Analyze grammar]

ayatnādeva labhyeta kartuścaiva salokatā |
sadā gāvaḥ praṇamyāśca maṃtreṇānena pārthiva || 414 ||
[Analyze grammar]

namo gobhyaḥ śrīmatībhyaḥ saurabheyībhya eva ca |
namo brahmasutābhyaśca pavitrābhyo namonamaḥ || 415 ||
[Analyze grammar]

maṃtrasya cāsya smaraṇādgodānaphalamāpnuyāt |
tasmāttvamapi rājeṃdra puṣkare tīrtha uttame || 416 ||
[Analyze grammar]

kārtikyāṃ tu viśeṣeṇa godānaphalamāpsyasi |
yatkiṃcidvidyate pāpaṃ striyo vā puruṣasya vā || 417 ||
[Analyze grammar]

puṣkare snānamātreṇa tadaśeṣaṃ praṇaśyati |
pṛthivyāṃ yāni tīrthāni āsamudrāttu bhārata || 418 ||
[Analyze grammar]

puṣkare tānyupāyāṃti kārtikyāṃ tu viśeṣataḥ || 419 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 34

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: