Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
mārkaṃḍeyena vai rāmaḥ kathamatra prabodhitaḥ |
kathaṃ samāgamo bhūtaḥ kasminkāle kadā mune || 1 ||
[Analyze grammar]

mārkaṃḍeyaḥ kasya sutaḥ kathaṃ jāto mahātapāḥ |
nāmno'sya nigamaṃ brūhi yathābhūtaṃ mahāmune || 2 ||
[Analyze grammar]

pulastya uvāca |
atha te saṃpravakṣyāmi mārkaṃḍeyodbhavaṃ punaḥ |
purākalpe muniḥ pūrvaṃ mṛkaṃḍurnāma viśrutaḥ || 3 ||
[Analyze grammar]

bhṛgoḥ putro mahābhāgaḥ sabhāryastaptavāṃstapaḥ |
tasya putrastadā jāto vasatastu vanāṃtare || 4 ||
[Analyze grammar]

sapaṃcavārṣiko bhūto bāla eva guṇādhikaḥ |
jñāninā sa tadā dṛṣṭo bhramanbālastadāṃgaṇe || 5 ||
[Analyze grammar]

sthitvā sa suciraṃ kālaṃ bhāvyarthaṃ pratyabudhyata |
tasya pitrā sa vai pṛṣṭaḥ kiyadāyuḥ sutasya me || 6 ||
[Analyze grammar]

saṃkhyāyācakṣva varṣāṇi tasyālpānyadhikāni vā |
mṛkaṃḍunaivamuktastu sa jñānī vākyamabravīt || 7 ||
[Analyze grammar]

ṣaṇmāsamāyuḥ putrasya dhātrā sṛṣṭaṃ munīśvara |
naiva śokastvayā kāryaḥ satyametadudāhṛtam || 8 ||
[Analyze grammar]

sa tacchrutvā vaco bhīṣma jñāninā yadudāhṛtam |
athopanayanaṃ cakre bālakasya pitā tadā || 9 ||
[Analyze grammar]

āha cainaṃ pitāputramṛṣīṃstvamabhivādaya |
evamuktaḥ sa vai pitrā prahṛṣṭaścābhivādane || 10 ||
[Analyze grammar]

na varṇā varṇatāṃ vetti sarvavarṇābhivādanaḥ |
paṃcamāsāstvatikrāṃtā divasāḥ paṃcaviṃśatiḥ || 11 ||
[Analyze grammar]

mārgeṇātha samāyātā ṛṣayastatra sapta vai |
bālena tena te dṛṣṭāḥ sarve cāpyabhivāditāḥ || 12 ||
[Analyze grammar]

āyuṣmānbhava tairuktaḥ sa bālo daṃḍamekhalī |
uktvaivaṃ te punarbālamapaśyankṣīṇajīvitam || 13 ||
[Analyze grammar]

dināni paṃca tasyāyurjñātvā bhītāśca te nṛpa |
taṃ gṛhītvā bālakaṃ ca gatāste brahmaṇoṃtikam || 14 ||
[Analyze grammar]

pratimucya ca taṃ rājanpraṇipetuḥ pitāmaham |
ayamāveditastaistu tena brahmābhivāditaḥ || 15 ||
[Analyze grammar]

cirāyurbrahmaṇā bālaḥ proktaḥ sa ṛṣisannidhau |
tataste munayaḥ prītāḥ śrutvā vākyaṃ pitāmahāt || 16 ||
[Analyze grammar]

pitāmaha ṛṣīndṛṣṭvā provāca vismayānvitaḥ |
kāryeṇa yena cāyātaḥ koyaṃ bālo nivedyatām || 17 ||
[Analyze grammar]

tatasta ṛṣayo rājansarvaṃ tasmai nyavedayan |
putro mṛkaṃḍoḥ kṣīṇāyuḥ sāyuṣaṃ kuru bālakam || 18 ||
[Analyze grammar]

alpāyuṣastvasya munirbadhvemāṃ cāpi mekhalām |
yajñopavītaṃ daṃḍaṃ ca datvā cainamabodhayat || 19 ||
[Analyze grammar]

yaṃ kaṃcitpaśyase bāla bhramaṃtaṃ bhūtale janam |
tasyābhivādaḥ kartavya evamāha pitā vacaḥ || 20 ||
[Analyze grammar]

abhivādanaśīloyaṃ kṣitau dṛṣṭaḥ paribhraman |
tīrthayātrāprasaṃgena daivayogātpitāmaha || 21 ||
[Analyze grammar]

cirāyurbhava putreti proktosau tatra bālakaḥ |
kathaṃ vaco bhavetsatyamasmākaṃ bhavatā saha || 22 ||
[Analyze grammar]

evamuktastadā taistu brahmā lokapitāmahaḥ |
ṛtavākyādiyaṃ bhūmiḥ saṃsthitā sarvatobhayā || 23 ||
[Analyze grammar]

brahmovāca |
matsamaścāyuṣā bālo mārkaṃḍeyo bhaviṣyati |
kalpasyādau tathācāṃte mato me munisattamaḥ || 24 ||
[Analyze grammar]

evaṃ te munayo bālaṃ brahmaloke pitāmahāt |
saṃsādhya preṣayāmāsurbhūyopyenaṃ dharātalam || 25 ||
[Analyze grammar]

tīrthayātrāṃ gatā viprā mārkaṃḍeyo nijaṃ gṛham |
jagāma teṣu yāteṣu pitaraṃ svamathābravīt || 26 ||
[Analyze grammar]

brahmalokamahaṃ nīto munibhirbrahmavādibhiḥ |
dīrghāyuśca kṛtaścāsmi varāndatvā visarjitaḥ || 27 ||
[Analyze grammar]

etadanyacca me dattaṃ gataṃ ciṃtākaraṃ tava |
kalpasyādau tathā cāṃte bhaviṣye samanaṃtare || 28 ||
[Analyze grammar]

lokakarturbrahmaṇohaṃ prasādāttasya vai pitaḥ |
puṣkaraṃ vai gamiṣyāmi tapastaptuṃ samudyataḥ || 29 ||
[Analyze grammar]

tatrāhaṃ devadeveśamupāsiṣye pitāmaham |
sarvakāmāvāptikaraṃ sarvārātinibarhaṇam || 30 ||
[Analyze grammar]

sarvasaukhyapradaṃ devamindrādīnāṃ parāyaṇam |
brahmāṇaṃ toṣayiṣyāmi sarvalokapitāmaham || 31 ||
[Analyze grammar]

mārkaṃḍeyavacaḥ śrutvā mṛkaṃḍurmunisattamaḥ |
jagāma paramaṃ harṣaṃ kṣaṇamekaṃ samucchvasan || 32 ||
[Analyze grammar]

dhairyaṃ sumanasā sthāya idaṃ vacanamabravīt |
adya me saphalaṃ janma jīvitaṃ ca sujīvitam || 33 ||
[Analyze grammar]

sarvasya jagatāṃ sraṣṭā yena dṛṣṭaḥ pitāmahaḥ |
tvayā dāyādavānasmi putreṇa vaṃśadhāriṇā || 34 ||
[Analyze grammar]

tvaṃ gaccha paśya deveśaṃ puṣkarasthaṃ pitāmaham |
dṛṣṭe tasminjagannāthe na jarāmṛtyureva ca || 35 ||
[Analyze grammar]

nṛṇāṃ bhavati saukhyāni tathaiśvaryaṃ tapo'kṣayam |
trīṇi śṛṅgāṇi śubhrāṇi trīṇi prasravaṇāni ca || 36 ||
[Analyze grammar]

puṣkarāṇi tathā trīṇi navidmastatra kāraṇam |
kanīyāṃsaṃ madhyamaṃ ca tṛtīyaṃ jyeṣṭhapuṣkaram || 37 ||
[Analyze grammar]

śṛṃgaśabdābhidhānāni śubhaprasravaṇāni ca |
brahmāviṣṇustathā rudro nityaṃ sannihitāstrayaḥ || 38 ||
[Analyze grammar]

puṣkareṣu mahārājā nātaḥ puṇyatamaṃ bhuvi |
virajaṃ vimalaṃ toyaṃ triṣu lokeṣu viśrutam || 39 ||
[Analyze grammar]

brahmalokasya panthānaṃ dhanyāḥ paśyaṃti puṣkaraṃ |
yastu varṣaśataṃ sāgramagnihotramupāsate || 40 ||
[Analyze grammar]

kārtikīṃ vā vasedekāṃ puṣkare samameva ca |
kartummayā na śakitaṃ karmaṇā naiva sādhitam || 41 ||
[Analyze grammar]

tadayatnāttvayā tāta mṛtyussarvaharo jitaḥ |
tatra dṛṣṭassa deveśo brahmā lokapitāmahaḥ || 42 ||
[Analyze grammar]

nānyo martyastvayā tulyo bhavitā jagatītale |
ahaṃ vai toṣito yena pañcavārṣikajanmanā || 43 ||
[Analyze grammar]

vareṇa tvaṃ madīyena upamāṃ cirajīvinām |
gamiṣyasi na sandehastathāśīrvacanammama || 44 ||
[Analyze grammar]

evaṃ vadanti te sarve vraja lokānyathepsitān |
evaṃ labdhaprasādena mṛkaṇḍutanayena ca || 45 ||
[Analyze grammar]

āśramaḥsthāpitastena mārkaṇḍāśrama ityuta |
tatra snātvā śucirbhūtvā vājapeyaphalaṃ labhet || 46 ||
[Analyze grammar]

sarvapāpaviśuddhātmā cirāyurjāyate naraḥ |
pulastya uvāca |
tathānyaṃ te pravakṣyāmi itihāsaṃ purātanam || 47 ||
[Analyze grammar]

yathā rāmeṇa vai tīrthaṃ puṣkaraṃ tu vinirmitam |
citrakūṭātpurā rāmo maithilyā lakṣmaṇena ca || 48 ||
[Analyze grammar]

atrerāśramamāsādya papraccha munisattamam |
rāma uvāca |
kāni puṇyāni tīrthāni kiṃ vā kṣetraṃ mahāmune || 49 ||
[Analyze grammar]

yatra gatvā naro yoginviyogaṃ saha baṃdhubhiḥ |
naiva prāpnoti bhagavantanmamācakṣva suvrata || 50 ||
[Analyze grammar]

anena vanavāsena rājñastu maraṇena ca |
bharatasya viyogena paritapye hyahaṃ tribhiḥ || 51 ||
[Analyze grammar]

tadvākyaṃ rāghaveṇoktaṃ śrutvā viprarṣabhastadā |
dhyātvā ca suciraṃ kālamidaṃ vacanamabravīt || 52 ||
[Analyze grammar]

atriruvāca |
sādhu pṛṣṭaṃ tvayā vīra raghūṇāṃ vaṃśavardhana |
mama pitrā kṛtaṃ tīrthaṃ puṣkaraṃ nāma viśrutam || 53 ||
[Analyze grammar]

parvatau dvau ca vikhyātau maryādā yajñaparvatau |
kuṃḍatrayaṃ tayormadhye jyeṣṭhamadhyakaniṣṭhakam || 54 ||
[Analyze grammar]

teṣu gatvā daśarathaṃ piṃḍadānena tarpaya |
tīrthānāṃ pravaraṃ tīrthaṃ kṣetrāṇāmapi cottamam || 55 ||
[Analyze grammar]

aviyogā ca surasā vāpī raghukulodvaha |
tathā saubhāgyakūponyaḥ sujalo raghunaṃdana || 56 ||
[Analyze grammar]

teṣu piṃḍapradānena pitaro mokṣamāpnuyuḥ |
ābhūtasaṃplavaṃ kālametadāha pitāmahaḥ || 57 ||
[Analyze grammar]

tatra rāghava gacchasva bhūyopyāgamanaṃ kriyāḥ |
tatheti coktvā rāmopi gamanāya mano dadhe || 58 ||
[Analyze grammar]

ṛkṣavaṃtamabhikramya nagaraṃ vaidiśaṃ tathā |
carmaṇvatīṃ samuttīrya prāptosau yajñaparvatam || 59 ||
[Analyze grammar]

tamatikramya vegena madhyame puṣkare sthitaḥ |
pitṝnsaṃtarpayāmāsa adbhirdevāṃśca sarvaśaḥ || 60 ||
[Analyze grammar]

snānāvasāne rāmeṇa mārkaṃḍo munipuṃgavaḥ |
āgacchanśiṣyasaṃyukto dṛṣṭastatraiva dhīmatā || 61 ||
[Analyze grammar]

gatvā vai saṃmukhaṃ tasya praṇipatya ca sādaram |
pṛṣṭo'viyogadaḥ kūpaḥ katamasyāṃ diśi prabho || 62 ||
[Analyze grammar]

suto daśarathasyāhaṃ rāmo nāma janaiḥ smṛtaḥ |
saubhāgyavāpīṃ tāṃ draṣṭumahaṃ prāptotriśāsanāt || 63 ||
[Analyze grammar]

tatsthānaṃ tau ca vai kūpau bhagavānprabravītu me |
evamuktaśca rāmeṇa mārkaṃḍaḥ pratyuvāca ha || 64 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
sādhu rāghava bhadraṃ te sukṛtaṃ bhavatā kṛtam |
tīrthayātrāprasaṃgena yatprāptosīha sāṃpratam || 65 ||
[Analyze grammar]

ehyāgacchasva paśya svavāpīṃ tāmaviyogadām |
aviyogaśca sarvaiśca kūpa evātra jāyate || 66 ||
[Analyze grammar]

āmuṣmike caihike ca jīvatopi mṛtasya vā |
etadvākyaṃ munīṃdrasya śrutvā lakṣmaṇapūrvajaḥ || 67 ||
[Analyze grammar]

sasmāra rāmo rājānaṃ tadā daśarathaṃ nṛpa |
bharataṃ saha śatrughnraṃbhātṝnanyāṃścanāgarān || 68 ||
[Analyze grammar]

evaṃciṃtayatastasya saṃdhyākālo vyajāyata |
upāsya paścimāṃ saṃdhyāṃ munibhiḥsaha rāghavaḥ || 69 ||
[Analyze grammar]

suṣvāpa tāṃ niśāṃ tatra bhrātṛbhāryāsamanvitaḥ |
vibhāvaryavasāne tu svapnāṃte raghunaṃdanaḥ || 70 ||
[Analyze grammar]

pitrā mātrā tathā cānyairayodhyāyāṃ sthitaḥ kila |
vivāhamaṃgale vṛtte bahubhirbāṃdhavaiḥ saha || 71 ||
[Analyze grammar]

samāsīnaḥ sabhāryo'sāvṛṣibhiḥ parivāritaḥ |
lakṣmaṇenāpyevameva dṛṣṭo'sau sītayā tathā || 72 ||
[Analyze grammar]

prabhāte tu munīnāṃ tatsarvameva prakīrtitam |
ṛṣibhiśca tathetyuktaḥ satyametadraghūttama || 73 ||
[Analyze grammar]

mṛtasya darśane śrāddhaṃ kāryamāvaśyakaṃ smṛtam |
vṛddhikāmāstu pitarastathā caivānnakāṃkṣiṇaḥ || 74 ||
[Analyze grammar]

dadaṃti darśanaṃ svapne bhaktiyuktasya rāghava |
aviyogastu te bhrātrā pitrā ca bharatena ca || 75 ||
[Analyze grammar]

caturdaśānāṃ varṣāṇāṃ bhavitā rāghava dhruvam |
kuru śrāddhaṃ tathā vīra rājño daśarathasya ca || 76 ||
[Analyze grammar]

amī ca ṛṣayaḥ sarve tava bhaktāḥ kṛtakṣaṇāḥ |
ahaṃ ca jamadagniśca bhāradvājaśca lomaśaḥ || 77 ||
[Analyze grammar]

devarātaḥ śamīkaśca ṣaḍete vai dvijottamāḥ |
śrāddhe ca te mahābāho saṃbhārāṃstvamupāhara || 78 ||
[Analyze grammar]

mukhyaṃ ceṃgudipiṇyākaṃ badarāmalakaiḥ saha |
śrīphalāni ca pakvāni mūlaṃ coccāvacaṃ bahu || 79 ||
[Analyze grammar]

mārgeṇa cātha māṃsena dhānyena vividhena ca |
tṛptiṃ prayaccha viprāṇāṃ śrāddhadānena suvrata || 80 ||
[Analyze grammar]

puṣkarāraṇyamāsādya niyato niyatāśanaḥ |
pitṝṃstarpayate yastu sośvamedhamavāpnuyāt || 81 ||
[Analyze grammar]

snānārthaṃ tu vayaṃ rāma gacchāmo jyeṣṭhapuṣkaram |
ityuktvā te gatāḥ sarve munayo rāghavaṃ nṛpa || 82 ||
[Analyze grammar]

lakṣmaṇaṃ cābravīdrāmo medhyamāhara me mṛgam |
śuddhekṣaṇaṃ ca śaśakaṃ kṛṣṇaśākaṃ tathā madhu || 83 ||
[Analyze grammar]

jaṃbīrāṇi ca mukhyāni mūlāni vividhāni ca |
pakvāni ca kapitthāni phalānyanyāni yāni ca || 84 ||
[Analyze grammar]

tānyāharasva vai śrāddhe kṣipramevāstu lakṣmaṇa |
tathā tatkṛtavānsarvaṃ rāmādeśācca rāghavaḥ || 85 ||
[Analyze grammar]

badareṅgudiśākāni mūlāni vividhāni ca |
tatrāhṛtya ca rāmeṇa kūṭākāraḥ kṛto mahān || 86 ||
[Analyze grammar]

paripakvaṃ ca jānakyā siddhaṃ rāme niveditam |
snātvā rāmo yogavāpyāṃ munīṃstānanupālayan || 87 ||
[Analyze grammar]

madhyāhnāccalite sūrye kāle kutapake tathā |
āyātā ṛṣayaḥ sarve ye rāmeṇānumaṃtritāḥ || 88 ||
[Analyze grammar]

tānāgatānmunīndṛṣṭvā vaidehī janakātmajā |
rāmāṃtikaṃ parityajya vrīḍitā'nyatra saṃsthitā || 89 ||
[Analyze grammar]

vismayotphullanayanā ciṃtayānā ca vepatī |
brāhmaṇā neha jānaṃti śrāddhakāle hyupasthitāḥ || 90 ||
[Analyze grammar]

rāmeṇa bhojitā viprāḥ smṛtyuktena yathāvidhi |
vaidikyaśca kṛtāssarvāḥ satkriyā yāssamīritāḥ || 91 ||
[Analyze grammar]

purāṇokto vidhiścaiva vaiśvadevikapūrvakaḥ |
bhuktavatsu ca vipreṣu datvā piṃḍānyathākramam || 92 ||
[Analyze grammar]

preṣiteṣu yathāśakti datvā teṣu ca dakṣiṇām |
gateṣu vipramukhyeṣu priyāṃ rāmo'bravīdidam || 93 ||
[Analyze grammar]

kimarthaṃ subhru naṣṭāsi munīndṛṣṭvā tvihāgatān |
tatsarvaṃ tvamidaṃ tatvaṃ kāraṇaṃ vada māciram || 94 ||
[Analyze grammar]

bhavitavyaṃ kāraṇena tacca gopyaṃ na me kuru |
śāpitāsi mama prāṇairlakṣmaṇasya śucismite || 95 ||
[Analyze grammar]

evamuktā tadā bhartrā trapayā'vāṅmukhī sthitā |
vimuṃcaṃtī sā'śrupātaṃ rāghavaṃ vākyamabravīt || 96 ||
[Analyze grammar]

śṛṇu tvaṃ nātha yaddṛṣṭamāścaryamiha yādṛśam |
rāma tvayā'ciṃtyamāno rājeṃdrastviha cāgataḥ || 97 ||
[Analyze grammar]

sarvābharaṇasaṃyuktau dvau cānyau ca tathāvidhau |
dvijānāṃ dehasaṃyuktāstrayaste raghunaṃdana || 98 ||
[Analyze grammar]

pitarastu mayā dṛṣṭā brāhmaṇāṃgeṣu rāghava |
dṛṣṭvā trapānvitā cāhamapakrāṃtā tavāṃtikāt || 99 ||
[Analyze grammar]

tvayā vai bhojitā viprāḥ kṛtaṃ śrāddhaṃ yathāvidhi |
valkalājinasaṃvītā kathaṃ rājñaḥ puraḥsarā || 100 ||
[Analyze grammar]

bhavāmi ripuvīraghna satyametadudāhṛtam |
kauśeyāni ca vastrāṇi kaikeyyāpahṛtāni ca || 101 ||
[Analyze grammar]

tataḥ prabhṛti caivāhaṃ cīriṇī tu vanāśrayam |
jñātvāhaṃ na vade kiṃcinmā te duḥkhaṃ bhavatviti || 102 ||
[Analyze grammar]

nāhaṃ smarāmi vai māturna pituśca paraṃtapa |
kadā bhaviṣyatīhāṃto vanavāsasya rāghava || 103 ||
[Analyze grammar]

etadevāniśaṃ rāma ciṃtayaṃtyāḥ punaḥ punaḥ |
vrajaṃti divasā nātha tava padbhyāṃ śapāmyaham || 104 ||
[Analyze grammar]

svahastena kathaṃ rājño dāsye vai bhojanaṃ tvidam |
dāsānāmapi yo dāso nopabhuṃjītayatkvacit || 105 ||
[Analyze grammar]

etādṛśī kathaṃ tvasmai saṃpradātuṃ samutsahe |
yāhaṃ rājñā purā dṛṣṭā sarvālaṅkārabhūṣitā || 106 ||
[Analyze grammar]

bālavyajanahastā ca vījayaṃtī narādhipam |
sā svedamaladigdhāṃgī kathaṃ paśyāmi bhūmipam || 107 ||
[Analyze grammar]

vyaktaṃ triviṣṭapaṃ prāptastvayā putreṇa tāritaḥ |
dṛṣṭvā māṃ duḥkhitāṃ bālāṃ vane kliṣṭāmanāgasam || 108 ||
[Analyze grammar]

śokaḥ syātpārthivasyāsya tena naṣṭāsmi rāghava |
bhavānprāṇasamo rāma na te gopyaṃ mamatviha || 109 ||
[Analyze grammar]

satyena tena caivātha spṛśāmi caraṇau tava |
tacchrutvā rāghavaḥ prītaḥ priyāṃ tāṃ priyavādinīm || 110 ||
[Analyze grammar]

aṃkamānīya sudṛḍhaṃ pariṣvajya ca sādaram |
bhuktau bhojyaṃ tadā vīrau paścādbhuktā ca jānakī || 111 ||
[Analyze grammar]

evaṃ sthitau tadā sā ca tāṃ rātriṃ tatra rāghavau |
udite ca sahasrāṃśau gamanāya mano dadhuḥ || 112 ||
[Analyze grammar]

pratyaṅmukhaṃ gataḥ krośaṃ jyeṣṭhaṃ yāvacca puṣkaram |
pūrvabhāge puṣkarasya yāvattiṣṭhati rāghavaḥ || 113 ||
[Analyze grammar]

śuśrāva ca tato vācaṃ devadūtena bhāṣitam |
bho bho rāghava bhadraṃ te tīrthametatsudurlabham || 114 ||
[Analyze grammar]

asminsthāne sthito vīra ātmanaḥ puṇyatāṃ kuru |
devakāryaṃ tvayā kāryaṃ haṃtavyā devaśatravaḥ || 115 ||
[Analyze grammar]

tato hṛṣṭamanā vīro hyabravīllakṣmaṇaṃ vacaḥ |
saumitre'nugṛhītohaṃ devadevena brahmaṇā || 116 ||
[Analyze grammar]

atrāśramapadaṃ kṛtvā māsamekaṃ ca lakṣmaṇa |
vrataṃ caritumicchāmi kāyaśodhanamuttamam || 117 ||
[Analyze grammar]

tatheti lakṣmaṇenokte vrataṃ parisamāpyatu |
piṃḍadānādibhirdānaiḥ śrāddhaiścaiva pitāmahān || 118 ||
[Analyze grammar]

puṣkare tu tadā rāmo'tarpayadvidhivattadā |
kanakā suprabhā caiva naṃdā prācī sarasvatī || 119 ||
[Analyze grammar]

paṃcasrotāḥ puṣkareṣu pitṝṇāṃ tuṣṭidāyinī |
dainaṃdinīṃ pitṝṇāṃ tu pūjāṃ tāṃ pitṛpūrvikām || 120 ||
[Analyze grammar]

racayitvā tadā rāmo lakṣmaṇaṃ vākyamabravīt |
ehi lakṣmaṇa śīghraṃ tvaṃ puṣkarājjalamānaya || 121 ||
[Analyze grammar]

pādaprakṣālanaṃ kṛtvā śayanaṃ kuru saṃstare |
vibhāvaryāṃ nivṛttāyāṃ yāsyāmo dakṣiṇāṃ diśam || 122 ||
[Analyze grammar]

lakṣmaṇastvabravīdvākyaṃ sītayānīya tāṃ payaḥ |
nāhaṃ rāma sarvakāle dāsabhāvaṃ karomi te || 123 ||
[Analyze grammar]

iyaṃpuṣṭācasubhṛśaṃpīvarīcamamāpyuta |
kiṃ tvaṃ kariṣyasyanayā bhāryayā vada sāṃpratam || 124 ||
[Analyze grammar]

kiṃ vā mṛtasya vai pṛṣṭha iyaṃ yāsyati te priyā |
rakṣase tvaṃ sadā kālaṃ supuṣṭāṃ caiva sarvadā || 125 ||
[Analyze grammar]

hṛṣṭā caiṣā kleśayati satataṃ māṃ raghūttama |
tvaṃ ca kleśayase rāma paratra jāyate kṣatiḥ || 126 ||
[Analyze grammar]

tvatkṛte ca sadā cāhaṃ pipāsāṃ kṣudhayā saha |
saṃsahāmi na saṃdehaḥ paratra ca niśāmaya || 127 ||
[Analyze grammar]

mṛtānāṃ pṛṣṭhataḥ kaścidgato naiva ca dṛśyate |
bhāryyā putro dhanaṃ cāpi evamāhurmanīṣiṇaḥ || 128 ||
[Analyze grammar]

mṛtaśca te pitā rāma tyaktvā rājyamakaṃṭakam |
vinikṣipya vane tvāṃ ca kaikeyyāḥ priyakāmyayā || 129 ||
[Analyze grammar]

ihasthitā sā kaikeyī dhanaṃ sarve ca bāṃdhavāḥ |
mahārājo daśaratha eka eva gato gatim || 130 ||
[Analyze grammar]

manyehaṃ na tvayā sārdhaṃ sītā yāsyati vai dhruvam |
kariṣyase kimanayā vada rāghava sāṃpratam || 131 ||
[Analyze grammar]

śrutvā cāśrutapūrvaṃ hi vākyaṃ lakṣmaṇabhāṣitam |
vimanā rāghavastasthau sītā cāpi varānanā || 132 ||
[Analyze grammar]

yaduktaṃ lakṣmaṇenātha sītā sarvaṃ cakāra ha |
snātvā bhuktvā tato vīrau puṣkare puṣkarekṣaṇau || 133 ||
[Analyze grammar]

nītvā vibhāvarīṃ tatra gamanāya mano dadhuḥ |
ehyuttiṣṭha ca saumitre vrajāmo dakṣiṇāṃ diśam || 134 ||
[Analyze grammar]

saumitrirabravīdrāma nāhaṃ yāsye kathaṃcana |
vraja tvamanayā sārdhaṃ bhāryayā kamalekṣaṇa || 135 ||
[Analyze grammar]

nānyadvanaṃ gamiṣyāmi naivāyodhyāṃ ca rāghava |
asminvane vasiṣyāmi varṣāṇīha caturdaśa || 136 ||
[Analyze grammar]

mayā vinā tvayodhyāyāṃ yadi tvaṃ na gamiṣyasi |
anena vartmanā bhūpa āgaṃtavyaṃ tvayā vibho || 137 ||
[Analyze grammar]

yadi jīvāmi tatkālaṃ punaryāsye pituḥ puram |
tapassaṃbhāvayiṣyāmi mayā tvaṃ kiṃ kariṣyasi || 138 ||
[Analyze grammar]

vraja saumya śivaḥ paṃthāmā ca te paripaṃthinaḥ |
paśyāmi tvāṃ punaḥ prāptaṃ sabhāryaṃ kamalekṣaṇam || 139 ||
[Analyze grammar]

pitṛpaitāmahaṃ rājyamayodhyāyāṃ narādhipa |
śatrughnabharatau cobhau tvadājñākaraṇe sthitau || 140 ||
[Analyze grammar]

ahaṃ te pratikūlastu vanavāse viśeṣataḥ |
anārataṃ divā cāhaṃ rātrau caiva paraṃtapa || 141 ||
[Analyze grammar]

karmakartuṃ na śakromi vraja saumya yathāsukham |
evaṃ bruvāṇaṃ saumitrimuvāca raghunaṃdanaḥ || 142 ||
[Analyze grammar]

kathaṃ pūrvamayodhyāyā nirgatosi mayā saha |
vane vatsyāmyahaṃ rāma navavarṣāṇi paṃca ca || 143 ||
[Analyze grammar]

na tu tvayā virahitaḥ svargepi nivase kvacit |
yā gatiste naravyāghra mama sāpi bhaviṣyati || 144 ||
[Analyze grammar]

prasādaḥ kriyatāṃ mahyaṃ naya māmapi rāghava |
idānīmardhamārge tvaṃ kathaṃ sthāsyasi śatruhan || 145 ||
[Analyze grammar]

lakṣmaṇastvabravīdrāmaṃ nāhaṃ gaṃtā vane punaḥ |
lakṣmaṇaṃ saṃsthitaṃ jñātvā rāmo vacanamabravīt || 146 ||
[Analyze grammar]

māmanuvraja saumitra eko yāsyāmi kānanam |
dvitīyā me tviyaṃ sītā rāmeṇoktastu lakṣmaṇaḥ || 147 ||
[Analyze grammar]

gṛhītvā'tha samuttasthau rāmavākyaṃ sa lakṣmaṇaḥ |
maryādāparvataṃ prāptau kṣetrasīmāṃ paraṃtapau || 148 ||
[Analyze grammar]

ajagaṃdhaṃ ca deveśaṃ devadevaṃ pinākinam |
aṣṭāṃgapraṇipātena natvā rāmastrilocanam || 149 ||
[Analyze grammar]

tuṣṭāva prayataḥ sthitvā śaṃkaraṃ pārvatīpriyam |
kṛtāṃjalipuṭo bhūtvā romāṃcitaśarīrakaḥ || 150 ||
[Analyze grammar]

sātvikaṃ bhāvamāpanno vinirdhūtarajastamāḥ |
lokānāṃ kāraṇaṃ devaṃ bubudhe vibudhādhipam || 151 ||
[Analyze grammar]

rāma uvāca |
kṛtsnasya yo'sya jagataḥ sa carācarasya kartā kṛtasya ca punaḥ sukhaduḥkhadaśca |
saṃhāraheturapi yaḥ punaraṃtakāle taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 152 ||
[Analyze grammar]

yo'yaṃ sakṛdvimalacāruvilolatoyāṃ gaṃgāṃ mahormiviṣamāṃ gaganātpataṃtīm |
mūrdhnā dadhe'srajamiva pravilolapuṣpāṃ taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 153 ||
[Analyze grammar]

kailāsaśailaśikharaṃ parikampyamānaṃ kailāsaśṛṃgasadṛśena daśānanena |
yatpādapadmavidhṛtaṃ sthiratāṃ dadhāra taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 154 ||
[Analyze grammar]

yenāsakṛddanusutāḥ samare nirastā vidyādharoragagaṇāśca varaiḥ samagraiḥ |
saṃyojitā munivarāḥ phalamūlabhakṣāstaṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 155 ||
[Analyze grammar]

dakṣādhvare ca nayane ca tathā bhagasya pūṣṇastathā daśanapaṃktimapātayacca |
tastaṃbhayaḥ kuliśayuktamatheṃdrahastaṃ taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 156 ||
[Analyze grammar]

enaḥkṛtopiviṣayeṣvapisaktacittājñānānvayaśrutaguṇairapinaivayuktāḥ |
yaṃ saṃśritāḥ sukhabhujaḥ puruṣā bhavaṃti taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 157 ||
[Analyze grammar]

atriprasūtiravikoṭisamānatejāḥ saṃtrāsanaṃ vibudhadānavasattamānām |
yaḥ kālakūṭamapibatprasabhaṃ sudīptaṃ taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 158 ||
[Analyze grammar]

brahmeṃdrarudramarutāṃ ca saṣaṇmukhānāṃ dadyādvaraṃ subahuśo bhagavānmaheśaḥ |
nandiṃ ca mṛtyuvadanātpunarujjahāra taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 159 ||
[Analyze grammar]

ārādhitaḥ sutapasā himavannikuṃje dhūmavratena manasāpi parairagamye |
saṃjīvanīmakathayadbhṛgave mahātmā taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 160 ||
[Analyze grammar]

nānāvidhairgajabiḍālasamānavaktrairdakṣādhvarapramathanairbalibhirgaṇaiṃdraiḥ |
yobhyarcitomaragaṇaiśca salokapālaistaṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 161 ||
[Analyze grammar]

śaṃkheṃdukuṃdadhavalaṃ vṛṣabhaṃ pravīramāruhya yaḥ kṣitidhareṃdrasutānuyātaḥ |
yātyaṃbaraṃ pralayameghavibhūṣitaṃ ca taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 162 ||
[Analyze grammar]

śāṃtaṃ muniṃ yamaniyogaparāyaṇaistairbhīmairmahograpuruṣaiḥ pratinīyamānam |
bhaktyānataṃ stutiparaṃ prasabhaṃ rarakṣa taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 163 ||
[Analyze grammar]

yaḥ savyapāṇi kamalāgranakhena devastatpaṃcamaṃ prasabhameva purassurāṇām |
brāhmaṃ śirastaruṇapadmanibhaṃ cakartta taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 164 ||
[Analyze grammar]

yasya praṇamya caraṇau varadasya bhaktyā stutvā ca vāgbhiramalābhirataṃdritātmā |
dīptastamāṃsi nudate svakarairvivasvāṃstaṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 165 ||
[Analyze grammar]

ye tvāṃ surottamaguruṃ puruṣā vimūḍhā jānaṃti nāsya jagataḥ sacarācarasya |
aiśvaryamānanigamānuśayena paścātte yātanāmanubhavaṃtyaviśuddhacittāḥ || 166 ||
[Analyze grammar]

tasyaivaṃ stuvato'vocacchūlapāṇirvṛṣadhvajaḥ |
uvāca vacanaṃ hṛṣṭo rāghavaṃ tuṣṭamānasaḥ || 167 ||
[Analyze grammar]

rudra uvāca |
rāma hṛṣṭosmi bhadraṃ te jātastvaṃ nirmale kule |
tvaṃ cāpi jagatāṃ vaṃdyo devo mānuṣarūpadhṛt || 168 ||
[Analyze grammar]

tvayā nāthena vai devāḥ sukhinaḥ śāśvatīḥ samā |
seviṣyaṃte ciraṃ kālaṃ gate varṣe caturdaśe || 169 ||
[Analyze grammar]

ayodhyāmāgataṃ tvāṃ ye drakṣyaṃti bhuvi mānavāḥ |
sukhaṃ te'tra bhajiṣyaṃti svarge vāsantathākṣayam || 170 ||
[Analyze grammar]

devakāryaṃ mahatkṛtvā āgacchethāḥ punaḥ purīm |
rāghavastu tathā devaṃ natvā śīghraṃ vinirgataḥ || 171 ||
[Analyze grammar]

iṃdramārgāṃ nadīṃ prāpya jaṭājūṭaṃ niyamya ca |
abravīllakṣmaṇaṃ rāma idamarpaya me dhanuḥ || 172 ||
[Analyze grammar]

rāmavākyaṃ tu tacchrutvā sītāṃ vai lakṣmaṇo'bravīt |
kimarthaṃ devi rāmeṇa tyaktohaṃ kāraṇaṃ vinā || 173 ||
[Analyze grammar]

aparādhaṃ na jānāmi kupito yanmahābhujaḥ |
rāmeṇāhaṃ parityaktaḥ prāṇāṃstyakṣyāmyasaṃśayam || 174 ||
[Analyze grammar]

naiva me jīvitenārtho dhigdhiṅmāṃ kulapāṃsanam |
āryasya yena vai manyurjanitaḥ pāpakāriṇā || 175 ||
[Analyze grammar]

kāṃstu lokāngamiṣyāmi apadhyāto mahātmanā |
ubhau hastau mukhe kṛtvā sāśrukaṃṭho'bravīdidam || 176 ||
[Analyze grammar]

nāparādhyāmi rāmasya karmaṇā manasā girā |
spṛṣṭau te caraṇau devi mama nānyā gatirbhavet || 177 ||
[Analyze grammar]

tataḥ sītā'bravīdrāmaṃ tyaktaḥ kimanujastvayā |
vaiṣamyaṃ tyajyatāṃ bāle lakṣmaṇe lakṣmivardhane || 178 ||
[Analyze grammar]

rāghavastvabravītsītāṃ nāhaṃ tyakṣyāmi lakṣmaṇam |
na kadācidapi svapne lakṣmaṇasya mataṃ priye || 179 ||
[Analyze grammar]

śrutapūrvaṃ ca suśroṇi kṣetrasyāsya viceṣṭitam |
atra kṣetre janāssatyaṃ sarve hi svārthatatparāḥ || 180 ||
[Analyze grammar]

parasparaṃ na paśyaṃti svātmanaśca hitaṃ vacaḥ |
na śṛṇvaṃti pituḥ putrāḥ putrāṇāṃ pitarastathā || 181 ||
[Analyze grammar]

na śiṣyā hi gurorvākyaṃ śiṣyasyāpi tathā guruḥ |
arthānubaṃdhinīprītirna kaścitkasyacitpriyaḥ || 182 ||
[Analyze grammar]

ityevaṃ kathayanneva prāpto revāṃ mahānadīm |
cakrebhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā || 183 ||
[Analyze grammar]

tarpayitvā ca salilaiḥ svānpitṝndaivatānyapi |
udīkṣya ca muhuḥ sūryaṃ devatāśca samāhitaḥ || 184 ||
[Analyze grammar]

kṛtābhiṣekastu rarāja rāmaḥ sītā dvitīyaḥ saha lakṣmaṇena |
kṛtābhiṣekaḥ saha śailaputryā guhena sārdhaṃ bhagavāniveśaḥ || 185 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 33

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: