Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
uktaṃ bhagavatā sarvaṃ purāṇāśrayasaṃyutaṃ |
tathā śvetena brahmāṃḍaṃ gurave pratipāditaṃ || 1 ||
[Analyze grammar]

śrutvaitatkautukaṃ jātaṃ yathā tenāsthilehanaṃ |
kṛtaṃ kṣudhāpanodārthe annadānādvinā dvija || 2 ||
[Analyze grammar]

tadahaṃ śrotumicchāmi pṛthivyāṃ ye ca pārthivāḥ |
annadānāddivaṃ prāptāḥ kratavaścānnamūlakāḥ || 3 ||
[Analyze grammar]

kathaṃ tasya matirnaṣṭā śvetasya ca mahātmanaḥ |
na dattaṃ tenānnadānamṛṣibhirvā na darśitam || 4 ||
[Analyze grammar]

aho māhātmyamannasya iha dattasya yatphalam |
paratra bhujyate puṃbhiḥ svargaścākṣayatāṃ vrajet || 5 ||
[Analyze grammar]

annadānaṃ paraṃ viprāḥ kīrtayaṃti sadotthitāḥ |
annadānātsuredreṇa trailokyamiha bhujyate || 6 ||
[Analyze grammar]

śatakraturiti proktaḥ sarvaireva dvijottamaiḥ |
tenāvasthāṃ tatsadṛśīṃ prāptavāṃstridaśeśvaraḥ || 7 ||
[Analyze grammar]

dānadevagataḥ svargaṃ tvattaḥ sarvaṃ śrutaṃ mayā |
aparaṃ ca purāvṛttaṃ nivṛttaṃ yadi karhicit || 8 ||
[Analyze grammar]

bhūyopi śrotumicchāmi tanme vada mahāmate |
pulastya uvāca |
etadākhyānakaṃ pūrvamagastyena mahātmanā || 9 ||
[Analyze grammar]

rāmāya kathitaṃ rājaṃstatte vakṣyāmi sāṃpratam |
bhīṣma uvāca |
kasminvaṃśe samutpanno rāmo'sau nṛpasattamaḥ || 10 ||
[Analyze grammar]

yasyāgastyena kathitaścetihāsaḥ purātanaḥ |
pulastya uvāca |
raghuvaṃśe samutpanno rāmo nāma mahābalaḥ || 11 ||
[Analyze grammar]

devakāryaṃ kṛtaṃ tena laṃkāyāṃ rāvaṇo hataḥ |
pṛthivīṃ rājyasaṃsthasya ṛṣayo'bhyāgatā gṛhe || 12 ||
[Analyze grammar]

prāptāste tu mahātmāno rāghavasya niveśanam |
pratīhārastato rāmamagastyavacanāddrutam || 13 ||
[Analyze grammar]

āvedayāmāsa ṛṣīnprāptāstāṃśca tvarānvitaḥ |
dṛṣṭvā rāmaṃ dvārapālaḥ pūrṇacaṃdramivoditam || 14 ||
[Analyze grammar]

kausalyāsuta bhadraṃ te suprabhātādya śarvarī |
draṣṭumabhyudayaṃ tedya samprāpto raghunaṃdana || 15 ||
[Analyze grammar]

agastyo munibhiḥ sārdhaṃ dvāri tiṣṭhati te nṛpa |
śrutvā prāptānmunīnrāmastānbhāskarasamadyutīn || 16 ||
[Analyze grammar]

prāha vākyaṃ tadā dvāsthaṃ praveśaya tvarānvitaḥ |
kimarthaṃ tu tvayā dvāri niruddhā munisattamāḥ || 17 ||
[Analyze grammar]

rāmavākyānmunīṃstāṃstu prāveśayadyathāsukham |
dṛṣṭvā tu tānmunīṃnprāptānpratyuvāca kṛtāṃjali || 18 ||
[Analyze grammar]

rāmo'bhivādya praṇata āsaneṣu nyaveśayat |
te tu kāṃcanacitreṣu svāstīrṇeṣu sukheṣu ca || 19 ||
[Analyze grammar]

kuśottareṣu cāsīnāḥ samaṃtānmunipuṃgavāḥ |
pādyamācamanīyaṃ ca dadau cārghyaṃ purohitaḥ || 20 ||
[Analyze grammar]

rāmeṇa kuśalaṃ pṛṣṭā ṛṣayaḥ sarva eva te |
maharṣayo vedavida idaṃ vacanamabruvan || 21 ||
[Analyze grammar]

kuśalaṃ te mahābāho sarvatra raghunaṃdana |
tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hatavidviṣam || 22 ||
[Analyze grammar]

hṛtā sītātipāpena rāvaṇena durātmanā |
patnī te raghuśārdūla tasyā evaujasā hataḥ || 23 ||
[Analyze grammar]

asahāyena caikena tvayā rāma raṇe hataḥ |
yādṛśaṃ te kṛtaṃ karma tasya kartā na vidyate || 24 ||
[Analyze grammar]

iha saṃbhāṣituṃ prāptā dṛṣṭvā pūtāḥ sma sāṃpratam |
darśanāttava rājeṃdra sarve jātāstapasvinaḥ || 25 ||
[Analyze grammar]

rāvaṇasya vadhāttedya kṛtamaśrupramārjanam |
datvā puṇyāmimāṃ vīra jagatyabhayadakṣiṇām || 26 ||
[Analyze grammar]

diṣṭyā vardhasi kākutstha jayenāmitavikrama |
dṛṣṭassaṃbhāṣitaścāsi yāsyāmaścāśramānsvakān || 27 ||
[Analyze grammar]

araṇyaṃ te praviṣṭasya mayā ceṃdraśarāsanam |
arpitaṃ cākṣayau tūṇau kavacaṃ ca paraṃtapa || 28 ||
[Analyze grammar]

bhūyopyāgamanaṃ kāryamāśrame me raghūdvaha |
evamuktvā tu te sarve munayoṃtarhitā'bhavan || 29 ||
[Analyze grammar]

gateṣu munimukhyeṣu rāmo dharmabhṛtāṃ varaḥ |
ciṃtayāmāsa tatkāryaṃ kiṃ syānme muninoditam || 30 ||
[Analyze grammar]

bhūyopyāgamanaṃ kāryamāśrame raghunaṃdana |
avaśyameva gaṃtavyaṃ mayā'gastyasya sannidhau || 31 ||
[Analyze grammar]

śrotavyaṃ devaguhyaṃ tu kāryamanyacca yadvadet |
evaṃ ciṃtayatastasya rāmasyāmitatejasaḥ || 32 ||
[Analyze grammar]

kariṣye niyataṃ dharmaṃ dharmo hi paramā gatiḥ |
sutavarṣasahasrāṇi daśa rājyamakārayat || 33 ||
[Analyze grammar]

dadato juhvataścaiva jagmustānyekavarṣavat |
prajāḥ pālayatastasya rāghavasya mahātmanaḥ || 34 ||
[Analyze grammar]

etasminneva divase vṛddho jānapado dvijaḥ |
mṛtaṃ putramupādāya rāmadvāramupāgataḥ || 35 ||
[Analyze grammar]

uvāca vividhaṃ vākyaṃ snehākṣarasamanvitam |
duṣkṛtaṃ kiṃtu me putra pūrvadehāṃtare kṛtam || 36 ||
[Analyze grammar]

tvāmekaputraṃ yadahaṃ paśyāmi nidhanaṃ gatam |
aprāptayauvanaṃ bālaṃ paṃcavarṣaṃ gatāyuṣam || 37 ||
[Analyze grammar]

akāle kālamāpannaṃ duḥkhāya mama putraka |
akṛtvā pitṛkāryāṇi gato vaivasvatakṣayam || 38 ||
[Analyze grammar]

rāmasya duṣkṛtaṃ vyaktaṃ yena te mṛtyurāgataḥ |
bālavadhyā brahmavadhyā strīvadhyā caiva rāghavam || 39 ||
[Analyze grammar]

pravekṣyati na sandehaḥ sabhārye tu mṛte mayi |
śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam || 40 ||
[Analyze grammar]

nivārya taṃ dvijaṃ rāmo vasiṣṭhaṃ vākyamabravīt |
kiṃ mayādya ca kartavyaṃ kāryamevaṃ vidhe sthite || 41 ||
[Analyze grammar]

prāṇānahaṃ juhomyagnau parvatādvā patehyaham |
kathaṃ śuddhimahaṃ yāmi śrutvā brāhmaṇabhāṣitam || 42 ||
[Analyze grammar]

vasiṣṭhasyāgrataḥ sthitvā rājño dīnasya nāradaḥ |
pratyuvāca śrutaṃ vākyamṛṣīṇāṃ sannidhau tadā || 43 ||
[Analyze grammar]

śṛṇu rāma yathākālaṃ prāpto vai bālasaṃkṣayaḥ |
purā kṛtayuge rāma sarvatra brāhmaṇottaram || 44 ||
[Analyze grammar]

abrāhmaṇo na vai kaścittapastapati rāghava |
amṛtyavastadā sarve jāyaṃte cirajīvinaḥ || 45 ||
[Analyze grammar]

tretāyuge punaḥ prāpte brahmakṣatramanuttamam |
adharmo dvāpare teṣāṃ vaiśyānśūdrāṃstathāviśat || 46 ||
[Analyze grammar]

evaṃ niraṃtaraṃ juṣṭamudbhūtamanṛtaṃ punaḥ |
adharmasya trayaḥ pādā eko dharmasya cāgataḥ || 47 ||
[Analyze grammar]

tataḥ pūrve bhṛśaṃ trastā varṇā brāhmaṇapūrvakāḥ |
bhūyaḥ pādastu dharmasya dvitīyaḥ samapadyata || 48 ||
[Analyze grammar]

tasmindvāparasaṃjñe tu tapo vaiśyaṃ samāviśat |
yugatrayasya vaidharmyaṃ dharmasya pratitiṣṭhati || 49 ||
[Analyze grammar]

kalisaṃjñe tataḥ prāpte vartamāne yugeṃtime |
adharmaścānṛtaṃ caiva vavṛdhāte nararṣabha || 50 ||
[Analyze grammar]

bhavitā śūdrayonyāṃ tu tapaścaryā kalau yuge |
sa te viṣayaparyaṃte rājannugrataraṃ tapaḥ || 51 ||
[Analyze grammar]

śūdrastapati durbuddhistena bālavadhaḥ kṛtaḥ |
yasyādharmamakāryaṃ vā viṣaye pārthivasya hi || 52 ||
[Analyze grammar]

pure vā rājaśārdūla kurute durmatirnaraḥ |
kṣipraṃ sa narakaṃ yāti yāvadābhūtasaṃplavam || 53 ||
[Analyze grammar]

caturthaṃ tasya pāpasya bhāgamaśnāti pārthivaḥ |
sattvaṃ puruṣaśārdūla gacchasva viṣayaṃ svakam || 54 ||
[Analyze grammar]

duṣkṛtaṃ yatra paśyethāstatra yatnaṃ samācara |
evaṃ te dharmavṛddhiśca balasya vardhanaṃ tathā || 55 ||
[Analyze grammar]

bhaviṣyati naraśreṣṭha bālasyāsya ca jīvanam |
nāradenaivamuktastu sāścaryo raghunaṃdanaḥ || 56 ||
[Analyze grammar]

praharṣamatulaṃ lebhe lakṣmaṇaṃ cedamabravīt |
gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa || 57 ||
[Analyze grammar]

bālasya ca śarīraṃ tvaṃ tailadroṇyāṃ nidhāpaya |
gaṃdhaiśca paramodāraistailaiścaiva sugaṃdhibhiḥ || 58 ||
[Analyze grammar]

yathā na śīryate bālastathā saumya vidhīyatām |
yathā śarīraṃ guptaṃ syādbālasyākliṣṭakarmaṇaḥ || 59 ||
[Analyze grammar]

vipattiḥ paribhedo vā na bhavettattathā kuru |
tathā saṃdiśya saumitraṃ lakṣmaṇaṃ śubhalakṣaṇam || 60 ||
[Analyze grammar]

manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ |
iṃgitaṃ tattu vijñāya kāmagaṃ hemabhūṣitam || 61 ||
[Analyze grammar]

ājagāma muhūrtāttu samīpaṃ rāghavasya hi |
sobravītprāñjalirvākyamahamasmi narādhipa || 62 ||
[Analyze grammar]

agre tava mahābāho kiṃkaraḥ samupasthitaḥ |
bhāṣitaṃ suciraṃ śrutvā puṣpakasya narādhipa || 63 ||
[Analyze grammar]

abhivādya maharṣīṃstānvimānaṃ sodhyarohata |
dhanurgṛhītvā tūṇau ca khaḍgaṃ cāpi mahāprabham || 64 ||
[Analyze grammar]

nikṣipya nagare vīrau saumitri bharatāvubhau |
prāyātpratīcīṃ tvarito vicinvansusamāhitaḥ || 65 ||
[Analyze grammar]

uttarāmagamatpaścāddiśaṃ himavadāśritām |
pūrvāmapi diśāṃ gatvā tathā'paśyannarādhipaḥ || 66 ||
[Analyze grammar]

sarvāṃ śuddhasamācārāmādarśamiva nirmalām |
tato diśaṃ samākrāmaddakṣiṇāṃ raghunaṃdanaḥ || 67 ||
[Analyze grammar]

śailasya uttare pārśve dadarśa sumahatsaraḥ |
tasminsarasi tapyaṃtaṃ tāpasaṃ sumahattapaḥ || 68 ||
[Analyze grammar]

dadarśa rāghavo bhīmaṃ laṃbamānamadhomukhaṃ |
tamupāgamya kākutsthastapyamānaṃ tu tāpasam || 69 ||
[Analyze grammar]

uvāca rāghavo vākyaṃ dhanyastvamamaraprabha |
kasyāṃ yonau tapovṛddhirvartate dṛḍhaniścaya || 70 ||
[Analyze grammar]

ahaṃ dāśarathī rāmaḥ pṛcchāmi tvāṃ kutūhalāt |
kortho vyavasitastubhyaṃ svargalokotha vetaraḥ || 71 ||
[Analyze grammar]

kimarthaṃ tapyase vā tvaṃ śrotumicchāmi tāpasa |
brāhmaṇo vāsi bhadraṃ te kṣatriyo vātha durjayaḥ || 72 ||
[Analyze grammar]

vaiśyastṛtīyavarṇo vā śūdro vā satyamucyatām |
tapaḥ satyātmakaṃ nityaṃ svargalokaparigrahe || 73 ||
[Analyze grammar]

sātvikaṃ rājasaṃ caiva tacca satyātmakaṃ tapaḥ |
jagadupakāraheturhi sṛṣṭaṃ tadvai viriṃcinā || 74 ||
[Analyze grammar]

raudraṃ kṣatriyatejojaṃ tattu rājasamucyate |
parasyotsādanārthāya taccāsuramudāhṛtam || 75 ||
[Analyze grammar]

aṃgāni nihnute yo vā asṛgdigdhāni bhāgaśaḥ |
paṃcāgniṃsādhayedvāpi siddhiṃ vā mṛtyumeva vā || 76 ||
[Analyze grammar]

āsuro hyeṣa te bhāvo na ca me tvaṃ dvijo mataḥ |
satyaṃ te vadataḥ siddhiranṛte nāsti jīvitam || 77 ||
[Analyze grammar]

tasya tadbhāṣitaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ |
avākśirāstathā bhūto vākyametaduvāca ha || 78 ||
[Analyze grammar]

svāgataṃ te nṛpaśreṣṭha cirāddṛṣṭosi rāghava |
putrabhūtosmi te cāhaṃ pitṛbhūtosi menagha || 79 ||
[Analyze grammar]

athavā naitadevaṃ hi sarveṣāṃ nṛpatiḥ pitā |
satvamarcyo'si bho rājanvayaṃ te viṣaye tapaḥ || 80 ||
[Analyze grammar]

carāmastatrabhāgosti pūrvaṃ sṛṣṭaḥ svayaṃbhuvā |
na dhanyāḥ smo vayaṃ rāma dhanyastvamasi pārthiva || 81 ||
[Analyze grammar]

yasya te viṣaye hyevaṃ siddhimicchaṃti tāpasāḥ |
tapasā tvaṃ madīyena siddhimāpnuhi rāghava || 82 ||
[Analyze grammar]

yadetadbhavatā proktaṃ yonau kasyāṃ tu te tapaḥ |
śūdrayoniprasūtohaṃ tapa ugraṃ samāsthitaḥ || 83 ||
[Analyze grammar]

devatvaṃ prārthaye rāma svaśarīreṇa suvrata |
na mithyāhaṃ vade bhūpa devalokajigīṣayā || 84 ||
[Analyze grammar]

śūdraṃ māṃ viddhi kākutstha śaṃbūkaṃ nāma nāmataḥ |
bhāṣatastasya kākutsthaḥ khaḍgaṃ tu ruciraprabhaṃ || 85 ||
[Analyze grammar]

niṣkṛṣya kośādvimalaṃ śiraściccheda rāghavaḥ |
tasminśūdre hate devāḥ sendrāścāgnipurogamāḥ || 86 ||
[Analyze grammar]

sādhusādhviti kākutsthaṃ praśaśaṃsurmuhurmuhuḥ |
puṣpavṛṣṭiśca mahatī devānāṃ susugaṃdhinī || 87 ||
[Analyze grammar]

ākāśādvipramuktā tu rāghavaṃ sarvatokirat |
suprītāścābruvandevā rāmaṃ vākyavidāṃvaram || 88 ||
[Analyze grammar]

surakāryamidaṃ saumya kṛtaṃ te raghunaṃdana |
gṛhāṇa ca varaṃ rāma yamicchasi mahāvrata || 89 ||
[Analyze grammar]

tvatkṛtena hi śūdro'yaṃ saśarīro'bhyagāddivaṃ |
devānāṃ bhāṣitaṃ śrutvā rāghavaḥ susamāhitaḥ || 90 ||
[Analyze grammar]

uvāca prāñjalirvākyaṃ sahasrākṣaṃ puraṃdaram |
yadi devāḥ prasannā me varārho yadi vāpyaham || 91 ||
[Analyze grammar]

karmaṇā yadi me prītā dvijaputraḥ sa jīvatu |
varametaddhi bhavatāṃ kāṃkṣitaṃ paramaṃ hi me || 92 ||
[Analyze grammar]

mamāparādhādbālo'sau brāhmaṇasyaikaputrakaḥ |
aprāptakālaḥ kālena nīto vaivasvata kṣayam || 93 ||
[Analyze grammar]

taṃ jīvayata bhadraṃ vo nānṛtī syāmahaṃ guroḥ |
dvijasya saṃśruto hyartho jīvayiṣyāmi te sutam || 94 ||
[Analyze grammar]

madīyenāyuṣā bālaṃ pādenārddhena vā surāḥ |
jīvedayaṃ varo mahyaṃ varakoṭyadhiko vṛtaḥ || 95 ||
[Analyze grammar]

rāghavasya tu tadvākyaṃ śrutvā vibudhasattamāḥ |
pratyūcuste mahātmānaṃ prītāḥ prītisamanvitāḥ || 96 ||
[Analyze grammar]

nirvṛto bhava kākutstha brāhmaṇasyaikaputrakaḥ |
jīvitaṃ prāptavānbhūyaḥ sametaścāpi baṃdhubhiḥ || 97 ||
[Analyze grammar]

yasminmuhūrte kākutstha śūdroyaṃ vinipātitaḥ |
tasminmuhūrte sahasā jīvena samayujyata || 98 ||
[Analyze grammar]

svasti prāpnuhi bhadraṃ te sādhayāmaḥ paraṃtapaḥ |
agastyasyāśramapade draṣṭāraḥ sma mahāmunim || 99 ||
[Analyze grammar]

sa tatheti pratijñāya devānāṃ raghunaṃdanaḥ |
āruroha vimānaṃ taṃ puṣpakaṃ hemabhūṣitam || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 35

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: