Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 5 - Ādhiṣṭhānika-vilāsa

iti |
śrīcaitanyaprabhuṃ vande bālo 'pi yadanugrahāt |
taren nānāmatagrāhavyāptaṃ pūjākramārṇavam || 1 ||
[Analyze grammar]

śrīmadgopāladevasyāṣṭādaśākṣarayantrataḥ |
likhyate'rcāvidhir gūḍhaḥ kramadīpikayekṣitaḥ || 2 ||
[Analyze grammar]

āgamoktena mārgeṇa bhagavān brāhmaṇair api |
sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ || 3 ||
[Analyze grammar]

tathā ca viṣṇuyāmale |
kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ |
dvāpare tu purāṇoktaḥ kalāv āgamasambhavaḥ || 4 ||
[Analyze grammar]

aśuddhāḥ śūdrākalpā hi brāhmaṇāḥ kalisambhavāḥ |
teṣām āgamamārgeṇa śuddhir na śrautavartmanā || 5 ||
[Analyze grammar]

śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ |
gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam || 6 ||
[Analyze grammar]

dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān |
tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet || 7 ||
[Analyze grammar]

prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau |
dvāre ca dakṣiṇe dhātṛvidhātārau ca paścime || 8 ||
[Analyze grammar]

jayaṃ ca vijayaṃ caiva balaṃ prabalam uttare |
dvandvaśastv evam abhyarcya dehalyāṃ vāstupuruṣam || 9 ||
[Analyze grammar]

dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet |
tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet || 10 ||
[Analyze grammar]

gaṇeśaṃ mandirasyāgnikoṇe durgāṃ ca nairṛte |
vāṇīṃ vāyavya aiśāne kṣetrapālaṃ tathārcayet || 11 ||
[Analyze grammar]

sanātanaḥ āgneye koṇe gaṇeśam arcayet |
tathā coktaṃ kramadīpikāyām |
parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ |
dvārāgrābalipīṭhe'rcyāḥ pakṣīndraś ca tadagrataḥ || caṇḍapracaṇḍau prāg dhātṛvidhātārau ca dakṣiṇe |
jayaḥ savijayaḥ paścād balaḥ prabala uttare || ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet |
pūjyo vāstupumāṃs tatra tatra dvāḥpīthamadhyataḥ || dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī |
koṇeṣu vighnaṃ durgāṃ ca vāṇīṃ kṣetre samarcayet || iti |
dvāḥśākhām āśrayan vāmāṃ saṅkocyāṅgāni dehalīm |
aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam || 12 ||
[Analyze grammar]

tathā ca sāradātilake |
kiṃcit spṛśan vāmaśākhāṃ dehalīṃ laṅghayan guruḥ |
aṅgaṃ saṅkocayann antaḥ praviśed dakṣiṇāṅghriṇā || 13 ||
[Analyze grammar]

tanmāhātmyaṃ ca haribhaktisudhodaye |
praviśann ālayaṃ viṣṇor arcanārthaṃ subhaktimān |
na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ || 14 ||
[Analyze grammar]

nairṛte vāstupuruṣaṃ brahmāṇam api pūjayet |
āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt || 15 ||
[Analyze grammar]

tatpūjāmantraś coktaḥ |
praṇavādicaturthyantaṃ devanāma namo 'ntakam |
pūjāmantram idaṃ proktaṃ sarvatrārcanakarmaṇi || 16 ||
[Analyze grammar]

iti |
atha kṛṣṇāgratas tiṣṭhan kṛtvā digbandhanaṃ kṣipet |
puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ || 17 ||
[Analyze grammar]

tataś cāsanamantreṇābhimantryābhyarcya cāsanam |
tasminn upaviśet padmāsanena svastikena vā || 18 ||
[Analyze grammar]

tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet |
udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ || 19 ||
[Analyze grammar]

tatra ca ekādaśaskandhe āsīnaḥ prāg udagvārcet sthirāyāntv atha sammukhaḥ || 20 ||
[Analyze grammar]

āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ |
kūrmo devatā āsanābhimantreṇa viniyogaḥ || 21 ||
[Analyze grammar]

pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā |
tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam || 22 ||
[Analyze grammar]

nāradapañcarātre vaṃśāśmadārudharaṇītṛṇapallavanirmitam |
varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam |
kṛṣṇājinaṃ kambalaṃ vā nānyad āsanam iṣyate || 23 ||
[Analyze grammar]

anyatra ca |
kṛṣṇājinaṃ vyāghracarma kauṣeyaṃ vetranirmitam |
vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu || 24 ||
[Analyze grammar]

nāradapañcarātre |
vaṃśād āhur daridratvaṃ pāṣāṇe vyādhisambhavam |
dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane || 25 ||
[Analyze grammar]

tṛṇāsane yaśohāniṃ pallave cittavibhramam |
darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam || 26 ||
[Analyze grammar]

kiṃ ca śrībhagavadgītāsu |
śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ |
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram || 27 ||
[Analyze grammar]

iti |
yathokatam upaviśyātha sampradāyānusārataḥ |
śaṅkhādipūjāsambhārān nyaset tattatpadeṣu tān || 28 ||
[Analyze grammar]

svasya vāmāgrataḥ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ |
tatraivārdhyādipātrāṇi nyasyec ca dvāri bhāgaśaḥ || 29 ||
[Analyze grammar]

tulasīgandhapuṣpādibhājanāni ca dakṣiṇe |
vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā || 30 ||
[Analyze grammar]

dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ |
sambhārānaparān nyaset svadṛṣṭiviṣaye pade |
karaprakṣālanārthaṃ ca pātram ekaṃ svapṛṣṭhataḥ || 31 ||
[Analyze grammar]

devīpurāṇe |
nānāvicitrarūpāṇi puṇḍarīkākṛtīni ca |
śaṅkhanīlotpalābhāni pātrāṇi parikalpayet || 32 ||
[Analyze grammar]

ratnādiracitāny eva kāñcīmūlayutāni ca |
yathāśobhaṃ yathālābhaṃ tathā pātrāṇi kārayet || 33 ||
[Analyze grammar]

kiṃ ca |
haṃsapātreṇa sarvāṇi cepsitāni labhen mune |
arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet |
tāmrapātreṇa saubhāgyaṃ dharmaṃ mṛṇmayasambhavam || 34 ||
[Analyze grammar]

vārāhe |
sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam |
tān sarvān samparityajya tāmraṃ tu mama rocate || 35 ||
[Analyze grammar]

pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam |
viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam || 36 ||
[Analyze grammar]

dīkṣitānāṃ viśuddhānāṃ mama karmaparāyaṇaḥ |
sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam || 37 ||
[Analyze grammar]

iti |
kecic ca tāmrapātreṣu gavyāder yogadoṣataḥ |
tāmrātiriktam icchanti madhuparkasya bhājanam || 38 ||
[Analyze grammar]

tathaiva śaṅkham evārdhyapātram icchanti kecana |
śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam |
arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ || 39 ||
[Analyze grammar]

maṅgalārthaṃ ca kalasaṃ sajalaṃ karakānvitam |
phalādisahitaṃ divyaṃ nyased bhagavato 'grataḥ || 40 ||
[Analyze grammar]

tathā ca skānde |
kumbhaṃ sakarakaṃ divyaṃ phalakarpūrasaṃyutam |
nyased arcanakāle tu kṛṣṇasyātīva vallabham || 41 ||
[Analyze grammar]

iti |
kiṃ ca |
sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset |
kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ || 42 ||
[Analyze grammar]

prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān |
kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ |
kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi || 43 ||
[Analyze grammar]

yata uktaṃ bhaviṣye |
āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā |
yavāḥ siddhārthakāś caivam arghyo 'ṣṭāṅgaḥ prakīrtitaḥ || 44 ||
[Analyze grammar]

pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca |
nikṣiped viṣṇupatrīṃ cety evaṃ dravyacatuṣṭayam || 45 ||
[Analyze grammar]

tathaivācamanīyārthaṃ pātre dravyatrayaṃ budhaḥ |
jātīphalaṃ lavaṅgaṃ ca kakkolam api nikṣipet || 46 ||
[Analyze grammar]

madhuparkīyapātre ca gavyaṃ dadhi payo ghṛtam |
madhukhaṇḍam apīty evaṃ nikṣiped dravyapañcakam || 47 ||
[Analyze grammar]

kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ || 48 ||
[Analyze grammar]

yata uktaṃ śrīviṣṇudharme ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate || 49 ||
[Analyze grammar]

ādivārāhe ca |
dadhisarpir madhusamaṃ pātre auḍumbare mama |
madhunas tu alābhe tu guḍena saha miśrayet || 50 ||
[Analyze grammar]

ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet |
tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet || 51 ||
[Analyze grammar]

teṣām abhāve puṣpādi tattadbhāvanayā kṣipet |
nāradas tv āha vimalenodakenaiva pūryate || 52 ||
[Analyze grammar]

mūlena pātreṇaikena maṣṭakṛtvo 'bhimantrayet |
kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā || 53 ||
[Analyze grammar]

pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ |
paṭhen maṅgalaśāntiṃ tāṃ yārcane sammatā satām || 54 ||
[Analyze grammar]

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrā |
sthirair aṅgais tuṣṭuvāṃsas tanubhir vyaśema devahitaṃ yad āyuḥ || 55 ||
[Analyze grammar]

svasti na indro vṛddhaśravāḥ |
svasti naḥ pūṣā viśvadevāḥ |
svasti nas tārkṣo 'riṣṭanemiḥ |
svasti no bṛhaspatir dadhātu || 56 ||
[Analyze grammar]

iti |
paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu || iti |
apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ |
ye bhūtā vighnakartāras te naśyantu śivājñayā || 57 ||
[Analyze grammar]

ity udīryāstramantreṇa vāmapādasya pārṣṇinā |
ghātais tribhir budho vighnān bhaumān sarvān nivārayet || 58 ||
[Analyze grammar]

āntarīkṣāṃś ca tenaivordhvordhvatālatrayeṇa hi |
nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ || 59 ||
[Analyze grammar]

tataḥ kṛtāñjalir vāme śrīguruṃ paramaṃ gurum |
parameṣṭhiguruṃ ceti named guruparamparām || 60 ||
[Analyze grammar]

gaṇeśaṃ dakṣiṇe bhāge durgām agre'tha pṛṣṭhataḥ |
kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam || 61 ||
[Analyze grammar]

tataś cāstreṇa saṃśodhya karau kurvīta tena hi |
tālatrayaṃ diśāṃ bandham agniprākāram eva ca || 62 ||
[Analyze grammar]

śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam |
avyayabrahmasamparkād bhūtaśuddhir iyaṃ matā || 63 ||
[Analyze grammar]

bhūtaśuddhiṃ vinā kartur japahomādikāḥ kriyāḥ |
bhavanti niṣphalāḥ sarvā yathāvidhy apy aniṣṭhitāḥ || 64 ||
[Analyze grammar]

karakacchapikāṃ kṛtvātmānaṃ buddhyā hṛdabjataḥ |
śiraḥsahasrapatrābje paramātmani yojayet |
pṛthivyādīni tattvāni tasmin līnāni bhāvayet || 65 ||
[Analyze grammar]

vāmahastaṃ tathottānam adho dakṣiṇabandhitam |
karakacchapikā mudrā bhūtaśuddhau prakīrtitā || 66 ||
[Analyze grammar]

dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛtavarṣataḥ |
utpādya draḍhayitvāsupratiṣṭhāṃ vidhinācaret || 67 ||
[Analyze grammar]

ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām |
vātsalyād dhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet || 68 ||
[Analyze grammar]

tathā ca trailokyasaṃmohanatantre |
nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ |
vahninā hṛdayasthena dahet tac ca kalevaram || 69 ||
[Analyze grammar]

sahasrāre mahāpadme lalāṭasthe sthitaṃ vidhum |
sampūrṇamaṇḍalaṃ śuddhaṃ cintayed amṛtātmakam || 70 ||
[Analyze grammar]

tasmād galitadhārābhiḥ plāvayed bhasmasād budhaḥ |
ābhir varṇamayībhiś ca pañcabhūtātmakaṃ vapuḥ |
pūrvavad bhāvayed devīm || 71 ||
[Analyze grammar]

ity ādi |
kiṃ cāgre |
tatas tasmāt samākṛṣya praṇavena tu mantravit |
tat tejo hṛdaye nyasya cintayed viṣṇum avyayam || 72 ||
[Analyze grammar]

kiṃ vā cintanamātreṇa bhūtaśuddhiṃ vidhāya tām |
prāṇāyāmāṃś tataḥ kuryāt sampradāyānusarataḥ || 73 ||
[Analyze grammar]

recaḥ ṣoḍaśamātrābhiḥ pūro dvātriṃśatā bhavet |
catuḥṣaṣṭhyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ || 74 ||
[Analyze grammar]

virecya pavanaṃ pūrvaṃ saṃkocya gudamaṇḍalam |
pūrayitvā vidhānena svaśaktyā kumbhake sthitaḥ || 75 ||
[Analyze grammar]

tatra praṇavam abhyasyan bījaṃ vā mantram ūrdhvagam |
ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ || 76 ||
[Analyze grammar]

tad dhyānaṃ coktam |
viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghri |
śroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam |
hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi || 77 ||
[Analyze grammar]

kvacic ca |
rudras tu recake brahmā pūrake dhyeyadevatā |
śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt || 78 ||
[Analyze grammar]

tathā hi |
nābhisthāne pūrakeṇa cintayet kamalāsanam |
brahmāṇaṃ raktagaurāṅgaṃ caturvaktraṃ pitāmaham || 79 ||
[Analyze grammar]

nīlotpaladalaśyāmaṃ hṛdi madhye pratiṣṭhitam |
caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet || 80 ||
[Analyze grammar]

recekanaiśvaraṃ dhyānaṃ lalāṭe sarvapāpaham |
śuddhasphaṭikasaṅkāśaṃ kuryād vai nirmalaṃ budhaḥ || 81 ||
[Analyze grammar]

iti |
ekāntibhiś ca bhagavān sarvadevamayaḥ prabhuḥ |
kṛṣṇaḥ priyajanopetaś cintanīyo hi sarvataḥ || 82 ||
[Analyze grammar]

pādme devahūtivikuṇḍalasaṃvāde |
yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ |
api duṣkṛtakarmāṇas tair eva hatakilbiṣāḥ || 83 ||
[Analyze grammar]

divase divase vaiśya prāṇāyāmās tu ṣoḍaśa |
api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ || 84 ||
[Analyze grammar]

tapāṃsi yāni tapyante vratāni niyamāś ca ye |
gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ || 85 ||
[Analyze grammar]

ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet |
saṃvatsaraśataṃ sāgraṃ prāṇāyāmas tu tatsamaḥ || 86 ||
[Analyze grammar]

pātakaṃ tu mahad yac ca tathā kṣudropapātakam |
prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ || 87 ||
[Analyze grammar]

iti |
nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ |
ato yathāsampradāyaṃ nyāsān kuryād yathāvidhi || 88 ||
[Analyze grammar]

ṛṣicchandodevatādi smṛtvādau mātṛkāmanoḥ |
śirovaktrahṛdādau ca nyasya taddhyānam ācaret || 89 ||
[Analyze grammar]

tac coktam |
pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm |
mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye || 90 ||
[Analyze grammar]

akārādīn kṣakārāntān varṇānādau tu kevalān |
lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam || 91 ||
[Analyze grammar]

tac ca vivicyoktam |
lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ |
oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca || 92 ||
[Analyze grammar]

pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃsake |
kakudyase ca hṛtpūrvaṃ pāṇipādayuge tataḥ |
jaṭharānanayor nyasen mātṛkārṇān yathākramam || 93 ||
[Analyze grammar]

iti |
sānusvārān visargāḍhyān sānusvāravisargakān |
nyased bhūyo 'pi tān vidvān evaṃ vāracatuṣṭayam || 94 ||
[Analyze grammar]

kaṇṭhahṛnnābhiguhyeṣu pāyubhrūmahdyayos tathā |
sthite ṣoḍaśapatrābje krameṇa dvādaśacchade || 95 ||
[Analyze grammar]

daśapatre ca ṣaṭpatre catuṣpatre dvipatrake |
nyased ekaikapatrānte sabindvekaikam akṣaram || 96 ||
[Analyze grammar]

smṛtvā ṛṣyādikāṃ varṇān mūrtibhiḥ keśavādibhiḥ |
kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt || 97 ||
[Analyze grammar]

nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ |
saptadhātūn prāṇajīvau krodham apy ātmane'ntakān || 98 ||
[Analyze grammar]

udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam |
nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim || 99 ||
[Analyze grammar]

prathamaṃ keśavo nārāyaṇaḥ paścāc ca mādhavaḥ |
govindaś ca tathā viṣṇur madhusūdana eva ca || 100 ||
[Analyze grammar]

trivikramo vāmano 'tha śrīdharaś ca tataḥ param |
ṛṣīkeśaḥ padmanābhas tato dāmodaras tathā || 101 ||
[Analyze grammar]

vāsudevaḥ saṅkarṣaṇaḥ pradyumno 'thāniruddhakaḥ |
cakrī gadī tathā śārṅgī khaḍgī śaṅkhī halī tathā || 102 ||
[Analyze grammar]

muṣalī ca tathā śūlī pāśī caivāṅkuśī tathā |
mukundo nandajaś caiva tathā nandī naras tathā || 103 ||
[Analyze grammar]

narakajid dhariḥ kṛṣṇaḥ satyaḥ sātvata eva ca |
tataḥ śauris tathā śūras tataḥ paścāj janārdanaḥ || 104 ||
[Analyze grammar]

bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ |
balo balānujo bālo vṛṣaghno vṛṣa eva ca || 105 ||
[Analyze grammar]

haṃso varāho vimalo nṛsiṃhaś ceti mūrtayaḥ || 106 ||
[Analyze grammar]

kīrtiḥ kāntis tuṣṭipuṣṭī dhṛtiḥ śāntiḥ kriyā dayā |
medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī || 107 ||
[Analyze grammar]

prītī ratir jayā durgā prabhā satyā ca caṇḍikā |
vāṇī vilāsinī caiva vijayā virajā tathā || 108 ||
[Analyze grammar]

viśvā ca vinadā caiva sunandā ca smṛtis tathā |
ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā || 109 ||
[Analyze grammar]

ramomā kledinī klinnā vasudā vasudhā parā |
parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā || 110 ||
[Analyze grammar]

amoghā vidyutety ekapañcāśat śaktayo matāḥ |
dadāty ayaṃ keśavādinyāso 'trākhilasampadam || 111 ||
[Analyze grammar]

amutrācyutasārūpyaṃ nayati nyāsamātrataḥ || 112 ||
[Analyze grammar]

tad uktaṃ |
dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ |
medhāyuḥsmṛtidhṛtikīrtikāntilakṣmī |
saubhāgyaiś ciram upabṛṃhito bhavet saḥ || 113 ||
[Analyze grammar]

anyatra ca |
keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ |
acyutatvaṃ dadāty eva satyaṃ satyaṃna saṃśayaḥ || 114 ||
[Analyze grammar]

iti |
yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram |
bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt || 115 ||
[Analyze grammar]

tathā coktam |
amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ |
samupetya ramāṃ prathīyasīṃ punar ante haritāṃ vrajaty asau || 116 ||
[Analyze grammar]

makārādikakārāntavarṇair yuktaṃ sabindukaiḥ |
namaḥ parāyeti pūrvam ātmane nama ity anu || 117 ||
[Analyze grammar]

nāma jīvāditattvānāṃ nyaset tattatpade kramāt |
nyāsenānena loko hi bhavet pūjādhikāravān || 118 ||
[Analyze grammar]

tatrādau sakale nyasej jīvaprāṇau kalevare |
hṛdaye maty ahaṅkāramanāṃsīti trayaṃ tataḥ || 119 ||
[Analyze grammar]

śabdaṃ sparśaṃ tato rūpaṃ rasaṃ gandhaṃ ca mastake |
mukhe hṛdi ca guhye ca pādayoś ca yathākramam || 120 ||
[Analyze grammar]

śrotraṃ tvacaṃ dṛśaṃ jihvāṃ ghrāṇaṃ svasvapade tataḥ |
vākpāṇipāyūpasthāni svasvapade tathā || 121 ||
[Analyze grammar]

ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani |
vadane hṛdaye liṅge pādayoś ca yathākramam || 122 ||
[Analyze grammar]

hṛdi hṛtpuṇḍarīkaṃ ca dviṣaṭdvyaṣṭadaśādikam |
kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam |
varṇaiḥ saha sarephaiś ca kramān nyaset sabindukaiḥ || 123 ||
[Analyze grammar]

vāsudevaṃ ṣakāreṇa parameṣṭhiyutaṃ ca ke |
yakāreṇa mukhe saṅkarṣaṇaṃ nyaset pumanvitam || 124 ||
[Analyze grammar]

hṛdi nyasel lakāreṇa pradyumnaṃ viśvasaṃyutam |
aniruddhaṃ nivṛttyāḍhyaṃ vakāreṇa ca guhyake |
nārāyaṇaṃ ca sarvāḍhyaṃ lakāreṇaiva pādayoḥ || 125 ||
[Analyze grammar]

nṛsiṃhaṃ kopasaṃyuktaṃ tadbījenākhilātmani |
tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ || 126 ||
[Analyze grammar]

tathā coktam |
atattvavyāptyarūpasya tatprāpter hetunā punaḥ |
tattvanyāsam iti prāhur nyāsatattvavido budhāḥ || 127 ||
[Analyze grammar]

yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam |
tadātmanānupraviśya bhagavān iha tiṣṭhati |
yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam || 128 ||
[Analyze grammar]

prāṇāyāmāṃs tataḥ kuryān mūlamantraṃ japan kramāt |
vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ || 129 ||
[Analyze grammar]

athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa |
dvātriṃśac ca catuḥṣaṣṭhiṃ kāmabījaṃ japan kramāt || 130 ||
[Analyze grammar]

tathā ca kramadīpikāyām |
recayen mārutaṃ dakṣayā dakṣiṇaḥ pūrayed vāmayā madhyanāḍyā punaḥ |
dhārayed īritaṃ recakāditrayaṃ syāt kalādantavidyākhyamātrācyukam || 131 ||
[Analyze grammar]

sanātanaḥ tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayatirecayed iti |
dakṣayā dakṣiṇanāḍyā dakṣiṇaḥ vidvān janaḥ |
madhyanāḍyā suṣumṇayā dhārayet |
evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt |
recakādiṣu triṣu krameṇāvadhikālam āhakalāḥ ṣoḍaśa |
dantā dvātriṃśat |
vidyāś catuḥṣaṣṭhis tattatsaṅkhyakamātrātmakam ity arthaḥ |
mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ |
vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā |
tatrāpy aṅguliniyamo 'py uktaḥ |
kaniṣṭhānāmikāṅguṣṭhair yan nāsāpuṭadhāraṇam |
prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā || iti |
tatraiva |
purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ |
ṣoḍaśa ya iha samācared dineśaḥ paripūyate sa khalu māsato 'ṃ haṃsaḥ || 132 ||
[Analyze grammar]

tato nijatanūm eva pūjāpīṭhaṃ prakalpayet |
pīṭhasyādhāraśaktyādīn nyaset svāṅgeṣu tāravat || 133 ||
[Analyze grammar]

ādhāraśaktiṃ prakṛtiṃ kūrmānantau ca tatra tu |
pṛthivīṃ kṣīrasindhuṃ ca śvetadvīpaṃ ca bhāsvaram || 134 ||
[Analyze grammar]

śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi |
nyaset pradakṣiṇatvena dharmajñāne tato 'ṃsayoḥ || 135 ||
[Analyze grammar]

ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane |
trike'jñānam avairāgyam anaiśvaryaṃ ca pārśvayoḥ || 136 ||
[Analyze grammar]

hṛdabje'nantapadmaṃ ca sūrySTARTuśikhinān tathā |
maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ || 137 ||
[Analyze grammar]

sattva rajas tamaś cātmāntarātmānau ca tatra hi |
paramātmānam apy ātmādyādyavarṇaiḥ sabindukaiḥ || 138 ||
[Analyze grammar]

jñānātmānaṃ ca bhuvaneśvarībījena saṃyutam |
tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt || 139 ||
[Analyze grammar]

tāś coktāḥ |
vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ |
prahvī satyā tatheśānānugrahā navam smṛtā || 140 ||
[Analyze grammar]

iti |
nyaset tadupariṣṭhāc ca pīṭhamantraṃ yathoditam |
ṛṣyādikaṃ smared asyāṣṭādaśārṇamanos tataḥ || 141 ||
[Analyze grammar]

jñeyāś caikāntibhiḥ kṣīrasamudrādicatuṣṭayam |
kramāc chrīmathurāvṛndāvanaṃ tatkuñjanīpakāḥ || 142 ||
[Analyze grammar]

tathā ca brahmasaṃhitāyām ādipuruṣarahasyastotre |
sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ |
bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣitiviralacārāḥ katipaye || 143 ||
[Analyze grammar]

kramadīpikāyāṃ |
evaṃ hṛdayaṃ bhagavān viṣṇuḥ sarvānvitaś ca bhūtātmā |
ṅe'ntāḥ savāsudevāḥ sarvātmayutaṃ ca saṃyogaṃ || 144 ||
[Analyze grammar]

yogāvadhaś ca padmaṃ pīṭhāt ṅeyuto natiś cānte |
pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu || 145 ||
[Analyze grammar]

sanātanaḥ tāraḥ praṇavaḥ |
tato hṛdayaṃ nama iti padam |
tataś ca bhagavān iti viṣṇur iti ca |
sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti |
ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ |
tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam |
tataś ca yogasyāvadhau ante padmaṃ yogapadmam iti |
tadante ṅeyuktaś caturthyantaḥ pīṭhātmā |
tadante ca natiḥ namaḥśabdaḥ |
evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham |
tathā ca śāradātilake |
namo bhagavate brūyād viṣṇave ca padaṃ vadet |
sarvabhūtātmane vāsudevāyeti vadet tataḥ || sarvātmasaṃyogapadād yogapadmapadaṃ punaḥ |
pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ || iti |
sanatkumārakalpe ca |
oṃ namaḥ padam ābhāṣya tathā bhagavatepadam |
vāsudevāya ity uktvā sarvātmeti padaṃ tathā || saṃyogayogety uktvā ca tathā pīṭhātmane padam |
vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ || iti || 144 ||
[Analyze grammar]

oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīcchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ || 146 ||
[Analyze grammar]

tathā ca saṃmohanatantre śivomāsaṃvāde |
ṛṣir nārada ity ukto gāyatrīcchanda ucyate |
gopaveśadharaḥ kṛṣṇo devatā parikīrtitaḥ || 147 ||
[Analyze grammar]

bījaṃ manmathasaṃjñaṃ tu priyā śaktir havir bhujaḥ |
tvam eva parameśāni asyādhiṣṭhātṛdevatā |
caturvargaphalāvāptyai viniyogaḥ prakīrtitaḥ || 148 ||
[Analyze grammar]

catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet |
dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai || 149 ||
[Analyze grammar]

nyasyec ca vyāpakatvena tāny aṅgāni karadvaye |
tāny aṅgulīṣu pañcātha kecid varṇān svarān api || 150 ||
[Analyze grammar]

te coktāḥ |
drāvaṇakṣobhaṇākarṣavaśīkṛtsrāvaṇās tathā |
śoṣaṇo mohanaḥ sandīpanas tāpanamādanau || 151 ||
[Analyze grammar]

iti |
kiṃ ca |
namo 'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām |
vaṣaḍyutaṃ ca kavacaṃ huṃyugastraṃ ca phaḍyutam || 152 ||
[Analyze grammar]

nyasyanti punar aṅguṣṭhau tarjanyau madhyame tathā |
anāmike kaniṣṭhe ca kramād aṅgaiś ca pañcabhiḥ || 153 ||
[Analyze grammar]

punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca |
nyasyanti yugapat sarvāṇy aṅgais taiḥ pañcabhiḥ kramāt || 154 ||
[Analyze grammar]

nyasyanti ca ṣaḍaṅgāni hṛdayādīni tanmanoḥ |
hṛdayādiṣu caiteṣāṃ pañcaikaṃ dikṣu ca kramāt || 155 ||
[Analyze grammar]

ṣaḍaṅgāni coktāni sammohanatantre sanatkumārakalpe |
varrṇenaikena hṛdayaṃ tirbhir eva śiro matam |
caturbhiś ca śikhā proktā tathaiva kavacaṃ matam |
netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam || 156 ||
[Analyze grammar]

iti |
tataś cāpādam ākeśān nyased dorbhyām imaṃ manum |
vārāṃs trīn vyāpakatvena nyasec ca praṇavaṃ sakṛt || 157 ||
[Analyze grammar]

tato 'ṣṭādaśavarṇāṃś ca mantrasyāsya yathākramam |
dante lalāṭe bhrūmadhye karṇayor netrayor dvayoḥ || 158 ||
[Analyze grammar]

nāsayor vadane kaṇṭhe hṛdi nābhau kaṭidvaye |
guhye jānudvaye caikaṃ nyased ekaṃ ca pādayoḥ || 159 ||
[Analyze grammar]

santo nyasyanti tārādinamo 'nantāṃs tān sabindukān |
śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare || 160 ||
[Analyze grammar]

atha padanyāsaḥ tāraṃ śirasi vinyasya pañca mantrapadāni ca |
nyasen netradvaye vaktre hṛdguhyāṅghriṣu ca kramāt || 161 ||
[Analyze grammar]

dehe ca vyāpakatvena nyaset tāny akhile punaḥ |
kecit tāni namo 'ntāni nyasyanty ādyākṣaraiḥ saha || 162 ||
[Analyze grammar]

svāhāntāni tathā trīṇi saṃmiśrāṇy uttarottaraiḥ |
guhyād galān mastakāc ca vyāpayya caraṇāvadhi || 163 ||
[Analyze grammar]

nyāso 'tra jñānaniṣṭhānāṃ guhyādiviṣayas tu yaḥ |
svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ || 164 ||
[Analyze grammar]

ṛṣyādīn saptabhāgāṃś ca nyased asya manoḥ kramāt |
mūrdhāsyahṛtsu kucayoḥ punar hṛdi punar hṛdi || 165 ||
[Analyze grammar]

veṇvākhyāṃ vanamālākhyāṃ mudrāṃ sandarśayet tataḥ |
śrīvatsākhyāṃ kaustubhākhyāṃ blivākhyāṃ ca manoramām || 166 ||
[Analyze grammar]

itthaṃ naystaśarīraḥ san kṛtvā digbandhanaṃ punaḥ |
karakacchapikāṃ kṛtvā dhāyec chrīnandanandanam || 167 ||
[Analyze grammar]

atha prakaṭasaurabhodgalitamādhvikotphullasat |
prasūnanavapallavaprakaranamraśākhair drumaiḥ |
praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarec chiśiritaṃ śivaṃ sitamatis tu vṛndāvanam || 168 ||
[Analyze grammar]

vikāsisumanorasāsvādanamañjulaiḥ sañcarac |
chilīmukhamukhodgatair mukharitāntaraṃ jhaṅkṛtaiḥ |
kapotaśukaśārikāparabhṛtādibhiḥ patribhir virāṇitam itas tato bhujagaśatrunṛtyākulam || 169 ||
[Analyze grammar]

kalindaduhituś calallaharivipruṣāṃ vāhibhir vinidrasarasīruhodararajaścayoddhūsaraiḥ |
pradīpitamanobhavavrajavilāsinīvāsasāṃ vilolanavihāribhiḥ satatasevitaṃ mārutaiḥ || 170 ||
[Analyze grammar]

pravālanavapallavaṃ marakatacchadaṃ vajramauktika prakarakorakaṃ kamalarāganānāphalam |
sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet || 171 ||
[Analyze grammar]

suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ |
pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ || 172 ||
[Analyze grammar]

tadratnakuṭṭimaniviṣṭamahiṣṭhayoga |
pīṭhe'ṣṭapatram araṇaṃ kamalaṃ vicintya |
udyadvirocanasarocir amuṣya madhye sañcintayet ssukhaniviṣṭam atho mukundam || 173 ||
[Analyze grammar]

sūtrāmaratnadalitāñjanameghapuñja |
pratyagranīlajalajanmasamānabhāsam |
susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam || 174 ||
[Analyze grammar]

rolambalālitasuradrumasūnakalpi |
tottaṃsam utkacanavotpalakarṇapūram |
lolālakasphuritabhālatalapradīpta |
gorocanātilakam uccalacillimālam || 175 ||
[Analyze grammar]

āpūrṇaśāradagatāṅkaśaśāṅkabimba |
kāntānanaṃ kamalapatraviśālanetram |
ratnasphuranmakarakuṇḍalaraśmidīpta |
gaṇḍasthalīmukuram unnatacārunāsam || 176 ||
[Analyze grammar]

sindūrasundaratarādharam indukunda |
mandāramandahasitadyutidīpitāṅgam |
vanyapravālakusumapracayāvakpta |
graiveyakojjvalamanoharakambukaṣṭham || 177 ||
[Analyze grammar]

mattabhramadbhramarajuṣṭavilambamāna |
santānakaprasavadāmapariṣkṛtāṃsam |
hārāvalībhagaṇarājitapīvaroro |
vyomasthalīlalitakaustubhabhānumantam || 178 ||
[Analyze grammar]

śrīvatsalakṣaṇasulakṣitam unnatāṃsa |
ājānupīnaparivṛttasujātabāhum |
ābandhurodaram udāragabhīranābhiṃ bhṛṅgāṅganānikaravañjularomarājim || 179 ||
[Analyze grammar]

nānāmaṇipraghaṭitāṅgadakaṅkaṇormi |
graiveyasārasananūpuratundabandham |
divyāṅgarāgaparipiñjaritāṅgayaṣṭi |
māpītavastraparivītanitambabimbam || 180 ||
[Analyze grammar]

cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim |
māṇikyadarāṇalasannakharājirāja |
dratnāṅgulicchadanasundarapādapadmam || 181 ||
[Analyze grammar]

matsyāṅkuśāradaraketuyavābjavajra |
saṃlakṣitāruṇakarāṅghritalābhirāmam |
lāvaṇyasārasamudāyavinirmitāṅga |
saundaryanirjitamanobhavadehakāntim || 182 ||
[Analyze grammar]

āsyāravindaparipūritaveṇurandhra |
lolatkarāṅgulisamīritadivyarāgaiḥ |
śaśvadddravīkṛtavikṛṣṭasamastajantu |
santānasantatim anantasukhāmburāśim || 183 ||
[Analyze grammar]

gobhir mukhāmbujavilīnavilocanābhi |
rūdhobharaskhalitamantharamandagābhiḥ |
dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhi |
rālambvāladhilatābhivītam || 184 ||
[Analyze grammar]

saprasravastanavicūṣaṇapūrṇaniśca |
lāsyāvaṭakṣaritapheniladugdhamugdhaiḥ |
veṇupravartitamanoharamandragīta |
dattoccakarṇayugalair api tarṇakaiś ca || 185 ||
[Analyze grammar]

pratyagraśṛṅgamṛdumastakasamprahāra |
saṃrambhavalganavilolakhurāgrapātaiḥ |
āmedurair bahulasāsnagalair udagra |
pucchaiś ca vatsataravatsatarīnikāyaiḥ || 186 ||
[Analyze grammar]

hambāravakṣubhitadigvalayair mahadbhi |
rapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ |
uttambhitaśrutipuṭīparivītavaṃśa |
dhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ || 187 ||
[Analyze grammar]

gopaiḥ samānaguṇaśīlavayovilāsa |
veśaiś ca mūrcchitakalasvanaveṇuvīṇaiḥ |
mandroccatārapaṭagānaparair vilola |
dorvallarīlalitalāsyavidhānadakṣaiḥ || 188 ||
[Analyze grammar]

jaṅghāntapīvarakaṭīrataṭīnibaddha |
vyālolakiṅkiṇighaṭāraṭitair aṭadbhiḥ |
mugdhais tarakṣunakhakalpitakaṇṭhabhūṣai |
ravyaktamañjuvacanaiḥ pṛthukaiḥ parītam || 189 ||
[Analyze grammar]

atha sulalitagopasundarīṇāṃ pṛthunivivīṣanitambamantharāṇām |
gurukucabharabhaṅgurāvalagna |
trivalivijṛmbhitaromarājibhājām || 190 ||
[Analyze grammar]

tadatimadhuracāruveṇuvādyā |
mṛtarasapallavitāṅgajāṅghripāṇām |
mukulavisararamyarūḍharomo |
dgamasamalaṅkṛtagānavallarīṇām || 191 ||
[Analyze grammar]

tadatiruciramandahāsacandrā |
tapaparijṛmbhitarāgavārirāśeḥ |
taralatarataraṅgabhaṅgavipruṭ |
prakarasamaśramabindusantatānām || 192 ||
[Analyze grammar]

tadatilalitamandacillicāpa |
cyutaniśitekṣaṇamārabāṇavṛṣṭyā |
dalitasakalamarmavihvalāṅga |
pravisṛtaduḥsahavepathuvyathānām || 193 ||
[Analyze grammar]

tadatisubhagakamrarūpaśobhā |
mṛtarasapānavidhānalālasābhyām |
praṇayasalilapūravāhinīnā |
malasavilolavilocanāmbujābhyām || 194 ||
[Analyze grammar]

visraṃsatkavarīkalāpavigalatphullaprasūnasrava |
nmādhvīlampaṭacañcarīkaghaṭayā saṃsevitānāṃ muhuḥ |
māronmādamadaskhalanmṛdugirām ālolakāñcyucchvasa |
nnīvīviślathamānacīnahicayāntāvirnitambatviṣām || 195 ||
[Analyze grammar]

skhalitalalitapādāmbhojamandābhidhāna |
kvaṇitamaṇitulākoṭyākulāśāmukhānām |
caladadharadalānāṃ kuṭnalapakṣmalākṣi |
dvayasarasiruhāṇām ullasatkuṇḍalānām || 196 ||
[Analyze grammar]

drāghiṣṭhaśvasanasamīraṇābhitāpa |
pramlānībhavadaruṇoṣṭhapallavānām |
nānopāyanavilasatkarāmbujānā |
mālībhiḥ satataniṣevitaṃ samantāt || 197 ||
[Analyze grammar]

tāsām āyatalolanīlanayanavyākoṣanīlāmbuja |
sragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam |
tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ vibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm || 198 ||
[Analyze grammar]

gopagopīpaśūnāṃ bahiḥ smared agrato 'sya gīrvāṇaghaṭām |
vittārthinīṃ viriñcitrinayana |
śatamanyupūrvikāṃ stotraparām || 199 ||
[Analyze grammar]

taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam |
yogīndrān atha pṛṣṭhe mumukṣa |
māṇān samādhinā sanakādyān || 200 ||
[Analyze grammar]

savye sakāntān atha yakṣasiddha |
gandharvavidyādharacāraṇāṃś ca |
sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ || 201 ||
[Analyze grammar]

śaṅkhSTARTukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam |
tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam || 202 ||
[Analyze grammar]

nānāvidhaśrutigaṇānvitasaptarāga |
grāmatrayīgatamanoharamūrchanābhiḥ |
samprīṇayantam uditābhir amuṃ mahatyā sañcintayen nabhasi dhātṛsutaṃ munīndram || 203 ||
[Analyze grammar]

śrīgautamīyatantre |
atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam |
pītāmbaradharaṃ kṛṣṇaṃ puṇḍarīkanibhekṣaṇam || 204 ||
[Analyze grammar]

raktanetrādharaṃ raktapāṇapādanakhaṃ śubham |
kaustubhodbhāsitoraskaṃ nānāratnavibhūṣitam || 205 ||
[Analyze grammar]

taddhāmavilasanmuktābaddhahāropaśobhitam |
nānāratnaprabhodbhāsimukuṭaṃ divyatejasam || 206 ||
[Analyze grammar]

harakeyūrakaṭakakuṇḍalaiḥ parimaṇḍitam |
śrīvatsavakṣasaṃ cārunūpurādyupaśobhitam || 207 ||
[Analyze grammar]

nānāratnavicitraiś ca kaṭisūtrāṅgulīyakaiḥ |
barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṅkṛtam || 208 ||
[Analyze grammar]

kadambakusumodbaddhavanamālāvibhūṣitam |
sacandratārakānandivimalāmbarasannibham || 209 ||
[Analyze grammar]

veṇuṃ gṛhītvā hastābhyāṃ mukhe saṃyojya saṃsthitam |
gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim || 210 ||
[Analyze grammar]

svargād iva paribhraṣṭakanyakāśataveṣṭitam |
sarvalakṣaṇasampannaṃ saundaryeṇābhiśobhitam || 211 ||
[Analyze grammar]

mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api |
lelihyamānaṃ vatsaiś ca dhenubhiś ca samantataḥ || 212 ||
[Analyze grammar]

siddhagandharvayakṣaiś ca apsarobhir vihaṅgamaiḥ |
surāsuramanuṣyaiś ca sthāvaraiḥ pannagair api || 213 ||
[Analyze grammar]

mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ |
nāradena vaśiṣṭhena viśvāmitreṇa dhīmatā || 214 ||
[Analyze grammar]

parāśareṇa vyāsena bhṛguṇāṅgirasā tathā |
dakṣeṇa śaunakātribhyāṃ siddhena kapilena ca || 215 ||
[Analyze grammar]

sanakādyir munīndraiś ca brahmalokagatair api |
anyair api ca saṃyuktaṃ kṛṣṇaṃ dhyāyed aharniśam || 216 ||
[Analyze grammar]

saṅkṣepeṇa śrīsanatkumārakalpe'pi |
avyān mīlatkalāyadyutir ahiripupicchollasat keśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ |
śrīmadvaktrāravindapratisahitśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ || 217 ||
[Analyze grammar]

iti |
dhyātvaivaṃ bhagavantaṃ taṃ samprārthya ca yathāsukham |
ādau sampūjayet sarvair upacāraiś ca mānasaiḥ || 218 ||
[Analyze grammar]

lekhyā ye bahir arcayām upacārā vibhāgaśaḥ |
te sarve'py antararcāyāṃ kalpanīyā yathāruci || 219 ||
[Analyze grammar]

śrīnāradapañcarātre |
svāgataṃ devadeveśa sannidhau bhava keśava |
gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvinām || 220 ||
[Analyze grammar]

iti |
athopacārair bāhyaiś ca svātmany eva sthitaṃ prabhum |
pūjayan sthāpayed ādau śaṅkhaṃ satsampradāyataḥ || 221 ||
[Analyze grammar]

svasya vāmāgrato bhūmāv ullikhya tryasramaṇḍalam |
tatāstrakṣālitaṃ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ || 222 ||
[Analyze grammar]

śaṅkhe hṛdayamantreṇa gandhapuṣpākṣatān kṣipet |
vyutkrāntair mātṛkārṇais taṃ śiro 'ntaiḥ kena pūrayet || 223 ||
[Analyze grammar]

sabindunā makāreṇa tadādhāre'gnimaṇḍalam |
sampūjayed akāreṇa śaṅkhe cādityamaṇḍalam || 224 ||
[Analyze grammar]

ukāreṇa jale somamaṇḍalaṃ ca tathārcayet |
tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam || 225 ||
[Analyze grammar]

kṛṣṇaṃ cāvāhya hṛtpadmād gālinīṃ śikhayekṣayet |
netramantreṇa vīkṣyāntaḥ kavacenāvaguṇṭhaet || 226 ||
[Analyze grammar]

kuryān nyāsaṃ jale mūlamantrāṅgānāṃ tato diśaḥ |
baddhvāstreṇāmṛtīkuṛyād atha taddhenumudrayā || 227 ||
[Analyze grammar]

tac cakramudrayā rakṣya salilaṃ matsyamudrayā |
ācchādya saṃspṛśan śaṅkhaṃ japen mūlaṃ tato 'ṣṭaśaḥ || 228 ||
[Analyze grammar]

taj jalaṃ prokṣaṇīpātre kiṃcit kṣiptvā trir ukṣayet |
taccheṣeṇārcanadravyajātāni svatanūm api || 229 ||
[Analyze grammar]

kaniṣṭhāṅguṣṭhakau saktau karayor itaretaram |
tarjanīmadhyamānāmāḥ saṃhatā bhugnasajjitāḥ |
mudraiṣā gālinī proktā śaṅkhasyopari cālitā || 230 ||
[Analyze grammar]

tato 'pāsyāvaśiṣṭāntaḥ śaṅkhaṃ vardhanikāmbunā |
punar āpūrya kṛṣṇāgre nyased ācārataḥ satām || 231 ||
[Analyze grammar]

gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam |
pīṭhanyāsānusāreṇa pīṭhaṃ cātmani pūjayet || 232 ||
[Analyze grammar]

tato japan kāmabījaṃ tristhānasthaṃ paraṃ mahaḥ |
mūlamantrātmakaṃ bījenaikībhūtaṃ vicintayet || 233 ||
[Analyze grammar]

tac ca pañcāṅganyāsena sākāraṃ sveṣṭadaivatam |
vicintya pañcāṅgādīni nyasyet tasmin yathātmani || 234 ||
[Analyze grammar]

kuryur bhagavati prādurbhūte kṛṣṇe ca vaiṣṇavāḥ |
tattannyāsān abhedāya manor bhagavatā saha || 235 ||
[Analyze grammar]

kecin nyasyanti tattvādīnn avyaktāni yathoditam |
mantrārṇaiḥ svarahaṃsādyair bhūṣaṇeṣu prabhoḥ kramāt || 236 ||
[Analyze grammar]

tasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan |
āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ || 237 ||
[Analyze grammar]

tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi |
dakṣastanordhve śrīvatsaṃ savye tatraiva kaustubham || 238 ||
[Analyze grammar]

vaiṣṇavaś candanenāmum ālipyopakaniṣṭhayā |
prāgvad dīpaśikhākāratilakāni dviṣaḍ likhet || 239 ||
[Analyze grammar]

yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam |
dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet || 240 ||
[Analyze grammar]

gītādibhiś ca santoṣya kṛṣṇam asmai tato 'khilam |
aśakto bahir arcāyām arpayej japam ācaret || 241 ||
[Analyze grammar]

vaiṣṇavatantre |
aśvamedhasahasrāṇi vājapeyaśatāni ca |
ekasya dhyānayogasya kalāṃ nārhanti ṣoḍaśīm || 242 ||
[Analyze grammar]

bṛhannāradīye śrīvāmanaprādurbhāve |
yannāmoccāraṇād eva sarve naśyanty upadravāḥ |
stotrair vā arhaṇābhir vā kim u dhyānena kathyate || 243 ||
[Analyze grammar]

nāradapañcarātre śrībhagavannāradasaṃvāde |
ayaṃ yo mānaso yāgo jarāvyādhibhayāpahaḥ |
sarvapāpaughaśamano bhāvābhāvakaro dvija |
satatābhyāsayogena dehabandhād vimocayet || 244 ||
[Analyze grammar]

yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate |
kramoditena vidhinā tasya tuṣyāmy ahaṃ mune || 245 ||
[Analyze grammar]

smaraṇadhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat |
jñeyaṃ tadadhikaṃ cātrāntaryāgāṅgatayā tayoḥ || 246 ||
[Analyze grammar]

evaṃ yathāsampradāyaṃ śaktyā yāvanmanaḥsukham |
antaḥpūjāṃ vidhāyādāv ārabheta bahis tataḥ || 247 ||
[Analyze grammar]

tathā coktaṃ nāradena |
dhyātvā ṣoḍaśasaṅkhyātair upacāraiś ca mānasaiḥ |
samyag ārādhanaṃ kṛtvā bāhyapūjāṃ samācaret || 248 ||
[Analyze grammar]

atha bahiḥpūjā anujñāṃ dehi bhagavan bahir yoge mama prabho |
śrīkṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret || 249 ||
[Analyze grammar]

tatra tv anekaśaḥ santi pūjāsthānāni tatra ca |
śrīmūrtayo bahuvidhāḥ śālagrāmaśilās tathā || 250 ||
[Analyze grammar]

saṃmohanatantre |
śālagrāme manau yantre sthaṇḍile pratimādiṣu |
hareḥ pūjā tu kartavyā kevale bhūtale na tu || 251 ||
[Analyze grammar]

ekādaśaskandhe śrīmaduddhavasaṃvāde |
sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam |
bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me || 252 ||
[Analyze grammar]

sūrye tu vidyayā trayyā haviṣāgnau yajeta mām |
ātithyena tu viprāgrye goṣv aṅga yavasādinā || 253 ||
[Analyze grammar]

vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā |
vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ || 254 ||
[Analyze grammar]

sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani |
kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām || 255 ||
[Analyze grammar]

dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ |
yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ || 256 ||
[Analyze grammar]

tatraiva |
śailī dārumayī lauhī lepyā lekhyā ca saikatī |
manomayī maṇimayī pratimāṣṭavidhā matā || 257 ||
[Analyze grammar]

calācaleti dvividhā pratiṣṭhā jīvamandiram |
udvāsāvāhane na staḥ sthirāyām uddhavārcane || 258 ||
[Analyze grammar]

asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam |
snapanaṃ tv avilepyāyām anyatra parimārjanam || 259 ||
[Analyze grammar]

gopālamantroddiṣṭatvāt tacchrīmūrtir apekṣitā |
tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo 'khilāḥ || 260 ||
[Analyze grammar]

śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde |
ādimūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat |
caturmūrtiḥ paraṃ proktaṃ ekaiko bhidyate tridhā |
keśavādiprabhedena mūrtidvādaśakaṃ smṛtam || 261 ||
[Analyze grammar]

paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari |
vāmopari gadā yasya cakraṃ cādho vyavasthitam |
ādimūrtes tu bhedo 'yaṃ keśaveti parkīrtyate || 262 ||
[Analyze grammar]

adharottarabhāvena kṛtam etat tu yatra vai |
nārāyaṇākhyā sā mūrtiḥ sthāpitā bhuktimuktidā || 263 ||
[Analyze grammar]

savyādhaḥ paṅkajaṃ yasya pāñcajanyaṃ tathopari |
dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam |
ādimūrtes tu bhedo 'yaṃ mādhaveti prakīrtyate || 264 ||
[Analyze grammar]

dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā |
vāmordhvasaṃsthitaṃ padmaṃ śaṅkhaṃ cādho vyavasthitam |
saṅkarṣaṇasya bhedo 'yaṃ govindeti prakīrtyate || 265 ||
[Analyze grammar]

dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā |
saṅkarṣaṇasya bhedo 'yaṃ viṣṇur ity abhiśabdyate || 266 ||
[Analyze grammar]

dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate |
vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate |
madhusūdananāmāyaṃ bhedaḥ saṅkarṣaṇasya ca || 267 ||
[Analyze grammar]

vāmordhvasaṃsthitaṃ cakram adhaḥ śaṅkhaṃ pradarśyate |
brahmāṇḍagaṃ vāmapādaṃ dakṣiṇaṃ śeṣapṛṣṭhagam || 269 ||
[Analyze grammar]

dakṣiṇordhvaṃ sahasrāraṃ pāñcajanyam adhaḥsthitam |
saptatālapramāṇena vāmanaṃ kārayet sadā || 270 ||
[Analyze grammar]

ūrdhvaṃ dakṣiṇataś cakram adhaḥ padmaṃ vyavasthitam |
padmā padmakarā vāme pārśve yasya vyavasthitā || 271 ||
[Analyze grammar]

sthito vāpy upaviṣṭo vā sānurāgo vilāsavān |
pradyumnasya hi bhedo 'yaṃ śrīdhareti prakīrtyate || 272 ||
[Analyze grammar]

dakṣiṇordhvaṃ mahācakraṃ kaumudī tadadhaḥsthitā |
vāmordhve nalinaṃ yasya adhaḥ śaṅkhaṃ virājate |
hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ || 273 ||
[Analyze grammar]

dakṣiṇordhve puṇḍarīkaṃ pāñcajanyam adhas tathā |
vāmordhve saṃsthitaṃ cakraṃ kaumudī tadadhaḥsthitā |
padmanābheti sā mūrtiḥ sthāpitā mokṣadāyinī || 274 ||
[Analyze grammar]

dakṣiṇordhve pāñcajanyam adhastāt tu kuśeśayam |
savordhve kaumudī caiva hetirājam adhaḥsthitam |
aniruddhasya bhedo 'yaṃ dāmodara iti smṛtaḥ || 275 ||
[Analyze grammar]

eteṣāṃ tu striyau kārye padmavīṇādhare śubhe || 276 ||
[Analyze grammar]

siddhārthasaṃhitāyām |
vāsudevo gadāśaṅkhacakrapadmadharo mataḥ |
padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ || 277 ||
[Analyze grammar]

śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā |
gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ || 278 ||
[Analyze grammar]

cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ |
padmaṃ kaumodakīṃ śaṅkhaṃ cakraṃ dhatte'py adhokṣajaḥ || 279 ||
[Analyze grammar]

saṅkarṣaṇo gadāśaṅkhapadmacakradharaḥ smṛtaḥ |
cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhujaiḥ || 280 ||
[Analyze grammar]

gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ |
cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ || 281 ||
[Analyze grammar]

gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā |
śaṅkhaṃ kaumodakīṃ cakram upSTARTraḥ padmam udvahet || 282 ||
[Analyze grammar]

cakraśaṅkhagadāpadmadharaḥ pradyumna ucyate |
padmaṃ kaumodakīṃ cakraṃ śaṅkhaṃ dhatte trivikramaḥ || 283 ||
[Analyze grammar]

śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā |
padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ || 284 ||
[Analyze grammar]

cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ |
padmaṃ sudarśanaṃ śaṅkhaṃ gadāṃ dhatte janārdanaḥ || 285 ||
[Analyze grammar]

aniruddhaś cakragadāśaṅkhapadmalasadbhujaḥ |
hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet || 286 ||
[Analyze grammar]

padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā |
padmaṃ cakraṃ gadāṃ śaṅkhaṃ dhatte dāmodaraḥ sadā || 287 ||
[Analyze grammar]

śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ |
śaṅkhaṃ kaumodakīṃ padmaṃ cakraṃ viṣṇur bibharti yaḥ || 288 ||
[Analyze grammar]

etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt || 289 ||
[Analyze grammar]

matsyapurāṇe ca |
etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā |
vistareṇa na śaknoti bṛhaspatir api dvijāḥ || 290 ||
[Analyze grammar]

iti |
sevāniṣṭhā hareḥ śrīmadvaiṣṇavāḥ pāñcarātrikāḥ |
prākaṭyād akhilāṅgānāṃ śrīmūrtiṃ bahu manyate || 291 ||
[Analyze grammar]

sevyā nijanijair eva mantraiḥ svasveṣṭamūrtayaḥ |
śālagrāmātmake rūpe niyamo naiva vidyate || 292 ||
[Analyze grammar]

dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ |
sevyā dhyānānurūpaiś ca mūrtiḥ kṛṣṇasya daivataiḥ || 293 ||
[Analyze grammar]

anyāś ca vividhā śrīmadavatārādimūrtayaḥ |
prādurbhāvavidhāv agre lekhyās tattadviśeṣataḥ || 294 ||
[Analyze grammar]

nityakarmaprasaṅge'tra mūrtijanmapratiṣṭhayoḥ |
vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ || 295 ||
[Analyze grammar]

gautamīyatantre |
gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat |
pāṣāṇaṃ tadbhavaṃ yat tat śālagrāmam iti smṛtam || 296 ||
[Analyze grammar]

skandapurāṇe |
snigdhā kṛṣṇā pāṇḍarā vā pītā nīlā tathaiva ca |
vakrā rukṣā ca raktā ca mahāsthūlā tv alāñchitā || 297 ||
[Analyze grammar]

kapilā dardurā bhagnā bahucakraikacakrikā |
bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ |
baddhacakrāthavā kācid bhagnacakrā tv adhomukhī || 298 ||
[Analyze grammar]

tatraiva |
snigdhā siddhikarī mantre kṛṣṇā kīrtiṃ dadāti ca |
pāṇḍarā pāpadahanī pītā putraphalapradā || 299 ||
[Analyze grammar]

nīlā sandiśate lakṣmīṃ raktā rogapradāyikā |
rakṣā codvegadā nityaṃ vakrā dāridryadāyikā || 300 ||
[Analyze grammar]

sthūlā nihati caivāyur niṣphalā tu alāñchitā |
kapilā karburā bhagnā bahucakraikacakrikā || 301 ||
[Analyze grammar]

bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ || 302 ||
[Analyze grammar]

baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī |
pūjayed yaḥ pramādena duḥkham eva labheta saḥ || 303 ||
[Analyze grammar]

agnipurāṇe ca |
tathā vyālamukhī bhagnā viṣayā baddhacakrikā |
vikārāvartanābhiś ca nārasiṃhī tathaiva ca || 304 ||
[Analyze grammar]

kapilā vibhramāvartā rekhāvartā ca yā śilā |
duḥkhadā sā tu vijñeyā sukhadā na kadācana || 305 ||
[Analyze grammar]

snigdhā śyāmā tathā muktāmāyā vā samacakrikā |
ghoṇimūrtir anantākhyā gambhīrā sampuṭā tathā || 306 ||
[Analyze grammar]

sūkṣmamūrtir amūrtiś ca sammukhā siddhidāyikā |
dhātrīphalapramāṇā yā kareṇobhayasampuṭā |
pūjanīyā prayatnena śilā caitādṛśī śubhā || 307 ||
[Analyze grammar]

iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet |
pūjite phalam āpnoti ihaloke paratra ca || 308 ||
[Analyze grammar]

yata uktaṃ śrībhagavatā brāhme |
khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśvabhinnaṃ vibheditam |
śālagrāmasamudbhūtaṃ śailaṃ doṣāvahaṃ na hi || 309 ||
[Analyze grammar]

śrīrudreṇa ca skānde |
khaṇḍitaṃ truṭitaṃ bhagnaṃ śālagrāme na doṣabhāk |
iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet || 310 ||
[Analyze grammar]

tathā |
cakraṃ vā kevalaṃ tatra padmena saha saṃyutam |
kevalā vanamālā vā harir lakṣmyā saha sthitaḥ || 311 ||
[Analyze grammar]

mukhyāḥ snighdādayas tatrāmukhyā raktādayo matāḥ |
mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ || 312 ||
[Analyze grammar]

brāhme śrībhagavadbrahmasaṃvāde |
nivasāmi sadā brahman śālāgrāmākhyaveśmani |
tatraiva rathacakrāṅkabhedanāmāni me śṛṇu || 313 ||
[Analyze grammar]

dvāradeśe same cakre dṛśyate nāntarīyake |
vāsudevaḥ sa vijñeyaḥ śuklābhaś cātiśobhanaḥ || 314 ||
[Analyze grammar]

dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ |
saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ || 315 ||
[Analyze grammar]

pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca |
śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet || 316 ||
[Analyze grammar]

aniruddhas tu nīlābho vartulaś cātiśobhanaḥ |
rekhātrayaṃ tu tad dvāri pṛṣṭhaṃ padmena lāñchitam || 317 ||
[Analyze grammar]

saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ |
śyāmaṃ nārāyaṇaṃ vidyān nābhicakraṃ tathonnatam || 318 ||
[Analyze grammar]

dīrgharekhāsamopetaṃ dakṣiṇe śuṣiraṃ pṛthu |
ūrdhvaṃ mukhaṃ vijānīyāt dvāre ca harirūpiṇam || 319 ||
[Analyze grammar]

kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ |
parameṣṭhī lohitabhaḥ padmacakrasamanvitaḥ || 320 ||
[Analyze grammar]

bilvākṛtis tathā pṛṣṭhe śuṣiraṃ cātipuṣkalam |
kṛṣṇavarṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ |
bramacaryeṇa pūjyo 'sāv anyathā vighnado bhavet || 321 ||
[Analyze grammar]

kvacic ca |
kapilo narasiṃho 'tha pṛthucakre ca śobhane |
brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet || 322 ||
[Analyze grammar]

narasiṃhas tribinduḥ syāt kapilaḥ pañcabindukaḥ |
brahmacaryeṇa pūjyaḥ syād anyathā sarvavighnadaḥ || 323 ||
[Analyze grammar]

sthūlaṃ cakradvayaṃ madhye guḍalākṣāsavarṇakam |
dvāropari tathā rekhā padmākārā suśobhanā || 324 ||
[Analyze grammar]

sphuṭitaṃ viṣamaṃ cakraṃ nārasiṃhaṃ tu kāpilam |
sampūjya muktim āpnoti saṃgrāme vijayī bhavet || 325 ||
[Analyze grammar]

pādme kārttikamāhātmye ca |
yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam |
rekhāś ca keśarākārā nārasiṃho mato hi saḥ || 326 ||
[Analyze grammar]

brāhme |
vārāhaṃ śaktiliṅge ca cakre ca viṣame smṛte |
indranīlanibhaṃ sthūlaṃ trirekhālāñchitaṃ śubham || 327 ||
[Analyze grammar]

pādme ca tatraiva |
varāhākṛtir ābhugnaś cakrarekhāsv alaṅkṛtaḥ |
vārāha iti sa prokto bhuktimuktiphalapradaḥ || 328 ||
[Analyze grammar]

brāhma eva |
dīrghā kāñcanavarṇā yā bindutrayavibhūṣitā |
matsyākhyā sā śilā jñeyā bhuktimuktiphalapradā || 329 ||
[Analyze grammar]

kvacic ca |
matsyarūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet |
bindutrayam āyuktaṃ kāsyavarṇaṃ viśobhanam || 330 ||
[Analyze grammar]

brāhma eva |
kūrmas tathonnataḥ pṛṣṭhe vartulāvartapūritaḥ |
haritaṃ varṇam ādhatte kaustubhena ca cihnitaḥ || 331 ||
[Analyze grammar]

pādme ca tatraiva kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ || 332 ||
[Analyze grammar]

brāhma eva |
hayagrīvo 'ṅkuśākāro rekhā cakraśamīpagāḥ |
bahucakrasamāyuktaṃ pṛṣṭhe nīradanīlakam || 333 ||
[Analyze grammar]

kvacic ca |
hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi |
bahubindusamākīrṇe dṛśyante nīlarūpakāḥ || 334 ||
[Analyze grammar]

pādme ca tatraiva |
hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet |
tathāsau syād dhayagrīvaḥ pūjito jñānado bhavet || 335 ||
[Analyze grammar]

kiṃ ca |
aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā |
padmākṛtir bhaved vāpi hayaśīrṣas tv asau mataḥ || 336 ||
[Analyze grammar]

brāhme eva |
vaikuṇṭham maṇivarṇābhaṃ cakram ekaṃ tathā dhvajam |
dvāropari tathā rekhā padmākārā suśobhanā || 337 ||
[Analyze grammar]

śrīdharas tu tathā devaś cihnito vanamālayā |
kadambakusumākāro rekhāpañcakabhūṣitaḥ || 338 ||
[Analyze grammar]

vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ |
atasīkusumaprakhyo bindunā pariśobhitaḥ || 339 ||
[Analyze grammar]

anyatra ca |
vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ |
ūrdhvacakras tv adhaś cakraḥ so 'bhīṣṭārthaprado 'rcitaḥ || 340 ||
[Analyze grammar]

brāhme eva |
sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ |
vāmapārśve gadācakre rekhe caiva tu dakṣiṇe || 341 ||
[Analyze grammar]

pādme kārttikamāhātmye |
cakrākāreṇa paṅktiḥ sā yatra rekhāmayī bhavet |
sa sudarśana ity evaṃ khyātaḥ pūjāphalapradaḥ || 342 ||
[Analyze grammar]

brāhme |
dāmodaras tathā sthūlo madhye cakraṃ pratiṣṭhitam |
dūrvābhaṃ dvārasaṅkīrṇaṃ pītā rekhā tathaiva ca || 343 ||
[Analyze grammar]

pādme ca tatraiva |
uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam |
cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ || 344 ||
[Analyze grammar]

anyatra ca |
sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavet tu yaḥ |
cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā || 345 ||
[Analyze grammar]

nānāvarṇo hy anantākhyo nāgabhogena cihnitaḥ |
anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ || 346 ||
[Analyze grammar]

pādme ca tatraiva |
anantacakro bahubhiś cihnair apy upalakṣitaḥ |
anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ || 347 ||
[Analyze grammar]

dṛśyate śikhare liṅgaṃ śālagrāmasamudbhavam |
yasya yogeśvaro nāma brahmahatyāṃ vyapohati || 348 ||
[Analyze grammar]

āraktaḥ padmanābhākhyaṃ paṅkajacchatrasaṃyutam |
tulasyā pūjayen nityaṃ daridras tv īśvaro bhavet || 349 ||
[Analyze grammar]

candrākṛtiṃ hiraṇyākhyaṃ raśmijālaṃ vinirdiśet |
suvarṇarekhābahulaṃ sphaṭikadyutiśobhitam || 350 ||
[Analyze grammar]

kiṃ ca |
ardhacandrākṛtir devo hṛṣīkeśa udāhṛtaḥ |
tam arcya labhate svargaṃ viṣayāṃś ca samīhitām || 351 ||
[Analyze grammar]

vāmapārśve same cakre kṛṣṇavarṇaḥ sa bindukaḥ |
lakṣmīnṛsiṃho vikhyāto bhuktimuktiphalapradaḥ || 352 ||
[Analyze grammar]

trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ |
vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe || 353 ||
[Analyze grammar]

pradakṣiṇāvartakṛtavanamālāvibhūṣitā |
yā śilā kṛṣṇasaṃjñā sā dhanadhānyasukhapradā || 354 ||
[Analyze grammar]

gautamīye |
bahubhir janmabhiḥ puṇyair yadi kṛṣṇaśilāṃ labhet |
goṣpadena tu cihnena janus tena samāpyate || 355 ||
[Analyze grammar]

catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ |
dve cakre madhyadeśe tu sā śilā tu caturmukhā || 356 ||
[Analyze grammar]

kiṃ ca pādme tatraiva |
vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai |
śālagrāmaśilā yā sā viṣṇupañjarasaṃjñitā || 357 ||
[Analyze grammar]

nāgavat kuṇḍalībhūtarekhāpaṅktiḥ sa śeṣakaḥ |
padmākāre ca paṅktī dve madhye lambā ca rekhikā |
garuḍaḥ sa tu vijñeyaś catuś cakro janārdanaḥ || 358 ||
[Analyze grammar]

catuś cakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ |
lakṣmīnārāyaṇaḥ śrīmān bhuktimuktiphalapradaḥ || 359 ||
[Analyze grammar]

etal lakṣaṇayuktās tu śālagrāmaśilāḥ śubhāḥ |
yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ || 360 ||
[Analyze grammar]

tathā ca śrībhagavadbrahmasaṃvāde tatraiva |
yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā |
tasmāt tāṃ pūjayen nityaṃ dharmakāmārthasiddhaye || 361 ||
[Analyze grammar]

tatrāpy āmalakītulyā sūkṣmā cātīva yā bhavet |
tasyām eva sadā brahman śriyā saha vasāmy aham || 362 ||
[Analyze grammar]

śālagrāmaśilāsparśāt koṭijanmāghanāśanam |
kiṃ punar yajanaṃ tatra harisānnidhyakārakam || 363 ||
[Analyze grammar]

pādme māghamāhātmye tatraiva |
yaḥ pūjayed dhariṃ cakre śālagrāmaśilodbhave |
rājasūyasahasreṇa teneṣṭaṃ prativāsaram || 364 ||
[Analyze grammar]

yad āmananti vedāntā brahma nirguṇam acyutam |
tatprasādo bhaven nṛṇāṃ śālagrāmaśilārcanāt || 365 ||
[Analyze grammar]

mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate |
yathā tathā harir vyāpī śālagrāme prakāśate || 366 ||
[Analyze grammar]

api pāpasamācārāḥ karmaṇy anadhikāriṇaḥ |
śālagrāmārcakā vaiśya naiva yānti yamālayam || 367 ||
[Analyze grammar]

na tathā ramate lakṣmyāṃ na tathā nijamandire |
śālagrāmśilācakre yathā sa ramate sadā || 368 ||
[Analyze grammar]

agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā |
yenārcito hariś cakre śālagrāmaśilodbhave || 369 ||
[Analyze grammar]

kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ |
so 'pi yāti harer lokaṃ śālagrāmaśilārcanāt || 370 ||
[Analyze grammar]

yaḥ pūjayati govindaṃ śālagrāme sadā naraḥ |
āhūtasamplavaṃ yāvat na sa pracyavate divaḥ || 371 ||
[Analyze grammar]

vinā tīrthair vinā dānair vinā yajñair vinā matim |
muktiṃ yāti naro vaiśya śālagrāmaśilārcanāt || 372 ||
[Analyze grammar]

narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām |
na yāti vaiśya pāpo 'pi śālagrāme'cyutārcakaḥ || 373 ||
[Analyze grammar]

dīkṣāvidhānamantrajñaś cakre yo balim āharet |
sa yāti vaiṣṇavaṃ dhāma satyaṃ satyaṃ mayoditam || 374 ||
[Analyze grammar]

naivedyair vividhaiḥ puṣpair dhūpair dīpair vilepanaiḥ |
gītavāditrastotrādyaiḥ śālagrāmaśilārcanam || 375 ||
[Analyze grammar]

kurute mānavo yas tu kalau bhaktiparāyaṇaḥ |
kalpakoṭisahasrāṇi ramate sannidhau hareḥ || 376 ||
[Analyze grammar]

liṅgais tu koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ |
śālagrāmaśilāyāṃ tu ekenāpīha tat phalam || 377 ||
[Analyze grammar]

śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ |
tatra devāsurā yakṣā bhuvanāni caturdaśa || 378 ||
[Analyze grammar]

śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ |
pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi || 379 ||
[Analyze grammar]

śālagrāmaśilā yatra tattīrthaṃ yojanatrayam |
yatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet || 380 ||
[Analyze grammar]

śālagrāmasamīpe tu krośamātraṃ samantataḥ |
kīkaṭo 'pi mṛto yāti vaikuṇṭhabhavanaṃ nara || 381 ||
[Analyze grammar]

śālagrāmaśilācakraṃ yo dadyād dānam uttamam |
bhūcakraṃ tena dattaṃ syāt saśailavanakānanam || 382 ||
[Analyze grammar]

skānde kārttikamāhātmye śrīśivaskandasaṃvāde |
śālagrāmaśilāyāṃ tu trailokyaṃ sacarācaram |
mayā saha mahāsena līnaṃ tiṣṭhati sarvadā || 383 ||
[Analyze grammar]

dṛṣā praṇamitā yena snāpitā pūjitā tathā |
yajñakoṭisamaṃ puṇyaṃ gavāṃ koṭiphalaṃ labhet || 384 ||
[Analyze grammar]

kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ |
śālagrāmaśilāṃ vipra sampūjyaivācyuto bhavet || 385 ||
[Analyze grammar]

śālagrāmaśilābimbaṃ hatyākoṭivināśanam |
smṛtaṃ saṅkīrtitaṃ dhyātaṃ pūjitaṃ ca namaskṛtam || 386 ||
[Analyze grammar]

śālagrāmaśilāṃ dṛṣṭvā yānti pāpāny anekaśaḥ |
siṃhaṃ dṛṣṭvā yathā yānti vane mṛgagaṇā bhayāt || 387 ||
[Analyze grammar]

namaskaroti manujaḥ śālagrāmaśilārcane |
pāpāni vilayaṃ yānti tamaḥ sūryodaye yathā || 388 ||
[Analyze grammar]

kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam |
bhaktyā vā yadi vā'bhaktyā kṛtvā muktim avāpnuyāt || 389 ||
[Analyze grammar]

vaivasvataṃ bhayaṃ nāsti tathā maraṇajanmanoḥ |
yaḥ kathāṃ kurute viṣṇoḥ śālagrāmaśilāgrataḥ || 390 ||
[Analyze grammar]

gītair vādyais tathā stotraiḥ śālagrāmaśilārcanam |
kurute mānavo yas tu kalau bhaktiparāyaṇaḥ |
kalpakoṭisahasrāṇi ramate viṣṇusadmani || 391 ||
[Analyze grammar]

śālagrāmanamaskāre'bhāvenāpi naraiḥ kṛte |
bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi || 392 ||
[Analyze grammar]

madbhaktibaladarpiṣṭhā matprabhuṃ na namanti ye |
vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te || 393 ||
[Analyze grammar]

śālagrāmaśilāyāṃ tu sadā putra vasāmy aham |
dattaṃ devena tuṣṭena svasthānaṃ mama bhaktitaḥ || 394 ||
[Analyze grammar]

padmakoṭisahasrais tu pūjite mayi yat phalam |
tat phalaṃ koṭiguṇitaṃ śālagrāmaśilārcane || 395 ||
[Analyze grammar]

pūjito ahaṃ na tair martyair namito 'haṃ na tair naraiḥ |
na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam || 396 ||
[Analyze grammar]

śālagrāmaśilāgre tu yaḥ karoti mamārcanam |
tenārcito 'haṃ satataṃ yugānām ekaviṃśatim || 397 ||
[Analyze grammar]

kim arcitair liṅgaśatair viṣṇubhaktivivarjitaiḥ |
śālagrāmaśilābimbaṃ nārcitaṃ yadi putraka || 398 ||
[Analyze grammar]

anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam |
śālagrāmaśilālagnaṃ sarvaṃ yāti pavitratām || 399 ||
[Analyze grammar]

yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam |
dveṣṭi vai yāti narakaṃ yāvad indrāś caturdaśa || 400 ||
[Analyze grammar]

sakṛd apy arcite bimbe śālagrāmaśilodbhave |
muktiṃ prayānti manujā nūnaṃ sāṅkhyena varjitāḥ || 401 ||
[Analyze grammar]

malliṅgaiḥ koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ |
śālagrāmaśilāyāṃ tu ekenāpi hi tad bhavet || 402 ||
[Analyze grammar]

tasmād bhaktyā ca madbhaktaiḥ prītyarthe mama putraka |
kartavyaṃ satataṃ bhaktyā śālagrāmaśilārcanam || 403 ||
[Analyze grammar]

śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ |
tatra devāsurā yakṣā bhuvanāni caturdaśa || 404 ||
[Analyze grammar]

śālagrāmaśilāgre tu sakṛt piṇḍena tarpitāḥ |
vasanti pitaras tasya na saṅkhyā tatra vidyate || 405 ||
[Analyze grammar]

pramāṇam asti sarvasya sukṛtasya hi putraka |
phalaṃ pramāṇahīnaṃ tu śālagrāmaśilārcane || 406 ||
[Analyze grammar]

yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām |
viprāya viṣṇubhaktāya teneṣṭaṃ bahubhiḥ makhaiḥ || 407 ||
[Analyze grammar]

atraprabhṛti ślokā ākare na dṛśyante |
mānuṣye durlabhā loke śālagrāmodbhavā śilā |
prāpyate na vinā puṇyaiḥ kalikāle viśeṣataḥ || 408 ||
[Analyze grammar]

sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam |
śālagrāmaśilā śuddhā gṛhe yasya ca pūjitā || 409 ||
[Analyze grammar]

saṃniyamySTARTriyagrāmaṃ śālagrāmaśilārcanam |
yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk || 410 ||
[Analyze grammar]

kāle vā yadi vākāle śālagrāmaśilārcanam |
bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk || 411 ||
[Analyze grammar]

dveṣeṇāpi ca lobhena dambhena kapaṭena vā |
śālagrāmodbhavaṃ devaṃ dṛṣṭvā pāpāt pramucyate || 412 ||
[Analyze grammar]

aśucir vā durācāraḥ satyaśaucavivarjitaḥ |
śālagrāmaśilāṃ spṛṣṭvā sadya eva śucir bhavet || 413 ||
[Analyze grammar]

tilaprasthaśataṃ bhaktyā yo dadāti dine dine |
tat phalaṃ samavāpnoti śālagrāmaśilārcane || 414 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta |
jāyate meruṇā tulyaṃ śālagrāmaśilārpitam || 415 ||
[Analyze grammar]

vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ |
cakrapūjām avāpnoti samyak śāstroditaṃ phalam || 416 ||
[Analyze grammar]

tatraiva cānyatra |
skandhe kṛtvā tu yo 'dhvānaṃ vahate śailanāyakam |
tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sacarācaram || 417 ||
[Analyze grammar]

brahmahatyādikaṃ pāpaṃ yat kiñcit kurute naraḥ |
tat sarvaṃ nirdahaty āśu śālagrāmaśilārcanam || 418 ||
[Analyze grammar]

na pūjanaṃ na mantrāś ca na japo na ca bhāvanā |
na stutir nopacāraś ca śālagrāmaśilārcane || 419 ||
[Analyze grammar]

śālagrāmaśilā yatra tat tīrthaṃ yojanatrayam |
tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet || 420 ||
[Analyze grammar]

śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ |
pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi || 421 ||
[Analyze grammar]

śālagrāmasamīpe tu krośamātraṃ samantataḥ |
kīkaṭo 'pi mṛto yāti vaikuṇṭhabhuvanaṃ naraḥ || 422 ||
[Analyze grammar]

pādme ca |
śālagrāmaśilācakraṃ yo dadyād dānam uttamam |
bhūcakraṃ tena dattaṃ syāt saśailavanakānanam || 423 ||
[Analyze grammar]

garuḍapurāṇe |
tiṣṭhanti nityaṃ pitaro manuṣyās tīrthāni gaṅgādikapuṣkarāṇi |
yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe || 424 ||
[Analyze grammar]

pādme kārttikamāhātmye śrīyamadhūmrakeśasaṃvāde |
śālagrāmaśilāyāṃ tu yair naraiḥ pūjito hariḥ |
saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet || 425 ||
[Analyze grammar]

kārttike mathurāyāṃ tu sārūpyaṃ diśate hariḥ |
śālagrāmaśilāyāṃ vai pitṝṇ uddiśya pūjitaḥ |
kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām || 426 ||
[Analyze grammar]

bṛhannāradīye ca yajñadhvajopākhyānānte |
śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ |
na bādhante'surās tatra bhūtavetālakādayaḥ || 427 ||
[Analyze grammar]

śālagrāmaśilā yatra tattīrthaṃ tat tapovanam |
yataḥ sannihitas tatra bhagavān madhusūdanaḥ || 428 ||
[Analyze grammar]

śālagrāmaśilās tāś ca yadi dvādaśa pūjitāḥ |
śataṃ vā pūjitaṃ bhaktyā tadā syād adhikaṃ phalam || 429 ||
[Analyze grammar]

pādme māghamāhātmye devadūtavikuṇḍalasaṃvāde |
śilā dvādaśa bho vaiśya śālagrāmaśilodbhavāḥ |
vidhivat pūjitā yena tasya puṇyaṃ vadāmi te || 430 ||
[Analyze grammar]

koṭidvādaśaliṅgais tu pūjitaiḥ svarṇapaṅkajaiḥ |
yat syād dvādaśakāleṣu dinenaikena tad bhavet || 431 ||
[Analyze grammar]

yaḥ punaḥ pūjayed bhaktyā śālagrāmaśilāśatam |
uṣitvā sa harer loke cakravartīha jāyate || 432 ||
[Analyze grammar]

skānde kārttikamāhātmye śrīśivaskandasaṃvāde |
dvādaśaiva śilā yo vai śālagrāmasamudbhavāḥ |
arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me || 433 ||
[Analyze grammar]

koṭiliṅgasahasrais tu pūjitair jāhnavītaṭe |
kāśīvāse yugāny aṣṭau dinenaikena tad bhavet || 434 ||
[Analyze grammar]

kiṃ punar bahunā yas tu pujayed vaiṣṇavo naraḥ |
na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ || 435 ||
[Analyze grammar]

tatraiva |
śālagrāmaśilāyāṃ yo mūlyam udghātayen naraḥ |
vikretā cānumantā ca yaḥ parīkṣām udīrayet || 436 ||
[Analyze grammar]

sarve te narakaṃ yānti yāvad āhūtasamplavam |
ataḥ saṃvarjayed vipra cakrasya krayavikrayam || 437 ||
[Analyze grammar]

tatraiva |
śālagrāmaśilāyāṃ tu pratiṣṭhā naiva vidyate |
mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ || 438 ||
[Analyze grammar]

iti |
ato 'dhiṣṭhānavargeṣu sūryādiṣv iva mūrtiṣu |
śālagrāmaśilaiva syād adhiṣṭhānottamaṃ hareḥ || 439 ||
[Analyze grammar]

pādme tatraiva |
hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca |
samabhyarcya hariṃ yānti narās te vaiṣṇavaṃ padam || 440 ||
[Analyze grammar]

athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ |
śālagrāmeśilācakre vajrakīṭavinirmite || 441 ||
[Analyze grammar]

adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam |
sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam || 442 ||
[Analyze grammar]

tatraiva kārttikamāhātmye yamadhūmrakeśasaṃvāde |
pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja |
śailī dārumayī lauhī lepyā lekhyā ca saikatā |
manomayī maṇimayī śrīmūrtir aṣṭadhā smṛtā || 443 ||
[Analyze grammar]

śālagrāmaśilāyāṃ tu sākṣāt śrīkṛṣṇasevanam |
nityaṃ saṃnihitas tatra vāsudevo jagadguruḥ || 444 ||
[Analyze grammar]

skānde kārttikamāhātmye śrīśivaskandasaṃvāde |
suvarṇārcā na ratnārcā na śilārcā surottama |
śālagrāmaśilāyāṃ tu sarvadā vasate hariḥ || 445 ||
[Analyze grammar]

ata evoktam |
hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam |
śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ || 446 ||
[Analyze grammar]

śālagrāmaśilārūpabhagavanmahimāmbudheḥ |
ūrmīn gaṇayituṃ śakyaḥ śrīcaitanyāśrito 'pi kaḥ || 447 ||
[Analyze grammar]

pādme |
śālagrāmaśilāpūjā vinā yo 'śnāti kiñcana |
sa caṇḍālādiviṣṭhāyām ākalpaṃ jāyate kṛmiḥ || 448 ||
[Analyze grammar]

skānde ca |
gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ |
na matir jāyate yasya śālagrāmaśilārcane || 449 ||
[Analyze grammar]

iti |
evaṃ śrībhagavān sarvaiḥ śālagrāmaśilātmakaḥ |
dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ || 450 ||
[Analyze grammar]

tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge |
brāhmaṇakṣatriyaviśāṃ sacchūdrāṇām athāpi vā |
śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana || 451 ||
[Analyze grammar]

tatraivānyatra |
striyo vā yadi vā śūdrā brāhmaṇāḥ kṣatriyādayaḥ |
pūjayitvā śilācakraṃ labhante śāśvataṃ padam || 452 ||
[Analyze grammar]

iti |
ato niṣedhakaṃ yad yad vacanaṃ śrūyate sphuṭam |
avaiṣṇavaparaṃ tat tad vijñeyaṃ tattvadarśibhiḥ || 453 ||
[Analyze grammar]

yathā |
brāhmaṇasyaiva pūjyo 'haṃ śucer apy aśucer api |
strīśūdrakarasaṃsparśo vajrād api suduḥsahaḥ || 454 ||
[Analyze grammar]

praṇavoccāraṇārcaiva śālagrāmaśilārcanāt |
brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt || 455 ||
[Analyze grammar]

sanātanaḥ tad eva śrīnāradoktyā pramāṇayatibrāhmaṇeti |
satāṃ vaiṣṇavānāṃ śūdrāṇāṃ śālagrāme śrīśālagrāmaśilārcane anyeṣām asatāṃ śūdrāṇām |
ataeva śūdram adhikṛtyoktaṃ vāyupurāṇe |
ayācakaḥ pradātā syāt kṛṣiṃ vṛttyartham ācaret |
purāṇaṃ śṛṇuyān nityaṃ śālagrāmaṃ ca pūjayet || iti |
evaṃ mahāpurāṇānāṃ vacanaiḥ sahabrāhmaṇasyaiva pūjyo 'ham iti vacanasya virodhān mātsaryaparaiḥ smārtaiḥ kaiścit kalpitam iti mantavyam |
yadi ca yuktyā siddhaṃ samūlaṃ syāt tarhi cāvaiṣṇaviḥ śūdrais tādṛśībhiś ca strībhis tatpūjā na kartavyā yathāvidhi gṛhītaviṣṇudīkṣākaiś ca taiḥ kartvyeti vyavasthāpanīyam |
yataḥ śūdreṣv antyajeṣv api madhye ye vaiṣṇavās te śūdrādayo na kilocyante |
tathā ca nāradīye śvapaco 'pi mahīpāla viṣṇor bhakto dvijodhikaḥ iti |
itihāsasamuccaye |
na śūdrā bhagavadbhaktaṃ niṣādaṃ śvapacaṃ tathā |
vīkṣate jātisāmānyāt sa yāti narakaṃ dhruvam || iti |
pādme ca |
na śūdrā bhagavadbhaktās te tu bhāgavatā narāḥ |
sarvavarṇeṣu te śūdrā ye na bhaktā janārdane || iti |
etadādikaṃ cāgre vaiṣṇavamāhātmye vistareṇa vyaktaṃ bhāvi |
kiṃ ca bhagavaddīkṣāprabhāvena śūdrādīnām api viprasāmyaṃ siddham eva |
tathā ca tatrayathā kāñcanatāṃ yāti ity ādi |
etac ca prāgdīkṣāmāhātmye likhitam eva |
ata eva tṛtīyaskandhe devahūtivākyam |
yannāmadheyaśravaṇānukīrtanād yatprahvaṇād yatsmaraṇād api kvacit |
śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt || iti |
savanāya yajanāya kalpate yogyo bhavatīty arthaḥ |
ata eva vipraiḥ saha vaiṣṇavānām ekatraiva gaṇanā |
tathā ca haribhaktisudhodaye śrībhagavadbrahmasaṃvāde |
tīrthāny aśvatthataravo gāvo viprās tathā svayam |
madbhaktāś ceti vijñeyāḥ pañca te tanavo mama || iti |
caturthaskandhe śrīpṛthumahārājavarṇane |
sarvatrāskhalitādeśaḥ saptadvīpaikadaṇḍadhṛk |
anyatra brāhmaṇakulād anyatrācyutagotrataḥ || iti |
īmahārājasyoktau mā jātu tejaḥ prabhaven maharddhibhis titikṣayā tapasā vidyayā ca |
dedīpyamāne ñjitadevatānāṃ kule svayaṃ rājakulād dvijānām || iti |
atra śrīsvāmipādānāṃ ṭīkāmahatyaś ca tā ṛddhayaś ca tābhir yadrājakulasya tejas tat tasmāt sakāśād dvijānāṃ viprāṇāṃ kule ajito devatāpūjyo yeṣāṃ vaiṣṇavānāṃ teṣāṃ kule mā jātu prabhavet |
kadācid api prabhavaṃ na karotu |
kathambhūte ? samṛddhibhir vināpi svayam eva titikṣādibhir dedīpyamāna iti |
purañjanoktau ca |
tasmin dadhe damam ahaṃ tava vīrapatni yo 'nyatra bhūsurakulāt kṛtakilbiṣas tam |
paśye na vītabhayam unmuditaṃ trilokyām anyatra vai muraripor itaratra dāsāt || iti |
tatrāpi saiva ṭīkāhe vīrapatni ! yas te kṛtāparādhaḥ |
tasminn ahaṃ brāhmaṇakulād anyatra anyasmin muraripudāsād itaratra ca damaṃ dadhe daṇḍaṃ karomīty adi |
īdṛśāni ca vacanāni śrībhāgavatādau bahūny eva santi |
itthaṃ vaiṣṇavānāṃ brāhmaṇaiḥ saha sāmyam eva sidhyati |
kiṃ caviprād dviṣaḍguṇayutāt ity ādivacanair vaiṣṇavabrāhmaṇebhyo nīcajātijātānām api vaiṣṇavānāṃ śraiṣṭhyaṃ nirdiśyatetarām |
ata evoktaṃ śrībhagavatā śrīhayagrīveṇa śrīhayaśīrṣapañcarātre śrīpuruṣottamapratiṣṭhānte |
mūrtipānāṃ tu dātavyā deśikārdhena dakṣiṇā |
tadardhaṃ vaiṣṇavānāṃ tu tadardhaṃ taddvijanmanām || iti |
ato yuktam eva likhita sarvair bhagavataḥ paraiḥ pūjya iti |
tathā ca brahmavaivarte priyavratopākhyāne dharmavyādhasyāpi śrīśālagrāmaśilāpūjanam uktam |
tataḥ sa vismitaḥ śrutvā dharmavyādhasya tadvacaḥ |
tasthau sa ca samānīya darśayāmāsa tav ubhau || niniktavasanau vṛddhāvāsanasthau nijau gurū |
śālagrāmaśilāṃ caiva tatsamīpe supūjitam || iti |
śvādatvam atra śvabhakṣakajātiviśeṣatvam eva śvānam attīti nirukter vartamānaprayogāt kravyādavat tacchīlatvaprāpteḥ |
kādācitkabhakṣaṇaprāyaścittavivakṣāyāṃ tv atītaḥ prayogaḥ kriyeta |
rūḍhir yogam apaharatīti nyāyena ca tad virudhyate |
ataeva śvapaca iti tair vyākhyātam |
savanaṃ cātra somayāga ucyate |
tataś cāsya bhagavannāmaśravaṇādyekatarāt sadya eva savanayogyatāpratikūladurjātitvaprārambhakaprārabdhapāpanāśaḥ pratipadyate |
uddhavaṃ prati bhagavatā ca tasmāt bhaktiḥ punāti manniṣṭhā śvapākān api sambhavāt iti kaimutyārtham eva proktam ity āyāti |
kintu yogyatvam atra śvapacatvaprāpakaprārabdhapāpavicchinnatvamātram ucyate |
savanārthaṃ tu guṇāntarādhānam apekṣata eva |
brāhmaṇakumārāṇāṃ śaukre janmani yogyatve saty api sāvitradaiksyajanmāpekṣāvat |
sāvitrādijanmani tu sadācāraprāpter iti savane pravṛttir na yujyate |
tasmāt pūjyatvamātre tātparyam ity abhipretya ṭīkākṛdbhir apy uktam anena pūjyatvaṃ lakṣyata iti |
tathāpi jātidoṣaharatvena prārabdhahāritvaṃ tu vyaktam evāyātam |
sandhāryaā vaiṣṇavair yatnāc chālagrāmaśilā'suvat |
sā cārcyā dvārakācakrāṅkitopetaiva sarvadā || 456 ||
[Analyze grammar]

brāhme tatraiva |
śālagrāmodbhavo devo devo dvāravatībhavaḥ |
ubhayoḥ saṅgamo yatra muktis tatra na saṃśayaḥ || 457 ||
[Analyze grammar]

skānde śrībrahmanāradasaṃvāde |
cakrāṅkitā śilā yatra śālagrāmaśilāgrataḥ |
tiṣṭhate muniśārdūla vardhante tatra sampadaḥ || 458 ||
[Analyze grammar]

tatraivānyatra |
pratyahaṃ dvādaśa śilāḥ śālagrāmasya yo 'rcayet |
dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate || 459 ||
[Analyze grammar]

śrīprahlādasaṃhitāyām |
ekaḥ sudarśano dvābhyāṃ lakṣmīnārāyaṇaḥ smṛtaḥ |
tribhis trivikramo nāma caturbhiś ca janārdanaḥ || 460 ||
[Analyze grammar]

pañcabhir vāsudevas tu ṣaḍbhiḥ pradyumna ucyate |
saptabhir baladevas tu aṣṭabhiḥ puruṣottamaḥ || 461 ||
[Analyze grammar]

navabhiś ca navavyūho daśabhir daśamūrtikaḥ |
ekādaśaiś cāniruddho dvādaśair dvādaśātmakaḥ |
anyeṣū bahucakreṣu anantaḥ parikīrtitaḥ || 462 ||
[Analyze grammar]

vārāhe |
ye kecic caiva pāṣāṇā viṣṇucakreṇa mudritāḥ |
teṣāṃ sparśanamātreṇa mucyate sarvapātakaiḥ || 463 ||
[Analyze grammar]

gāruḍe sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ || 464 ||
[Analyze grammar]

skānde ca |
bhaktyā vā yadi vābhaktyā cakrāṅkaṃ pūjayen naraḥ |
api cet sudurācāro mucyate nātra saṃśayaḥ || 465 ||
[Analyze grammar]

dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau |
etad vai cakratīrthaṃ tu yac chilā cakracihnitā |
muktidā pāpināṃ loke mlecchadeśe'pi pūjitā || 466 ||
[Analyze grammar]

kapilapañcarātre |
ekacakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ |
sudarśanābhidho yo 'sau mokṣaikaphaladāyakaḥ || 467 ||
[Analyze grammar]

lakṣmīnārāyaṇo dvābhyāṃ bhuktimuktiphalapradaḥ |
ebhiś cācyutarūpo 'sau phalam aindraṃ prayacchati || 468 ||
[Analyze grammar]

caturbhujaś catuścakraś caturvargaphalapradaḥ |
pañcabhir vāsudevaś ca janmamṛtyubhayāpahaḥ || 469 ||
[Analyze grammar]

ṣaḍbhiḥ pradyumna evāsau lakṣmīṃ kāntiṃ dadāti saḥ |
saptabhir balabhadro 'sau gotrakīrtivivardhanaḥ || 470 ||
[Analyze grammar]

dadāti vāñchitaṃ sarvam aṣṭabhiḥ puruṣottamaḥ |
navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam || 471 ||
[Analyze grammar]

rājyaprado daśabhis tu daśāvatārakaḥ smṛtaḥ |
ekādaśabhir aiśvaryam aniruddhaḥ prayacchati || 472 ||
[Analyze grammar]

nirvāṇaṃ dvādaśātmāsau saukhyadaś ca supūjitaḥ || 473 ||
[Analyze grammar]

tatraiva |
kṛṣṇa mṛtyuprado nityaṃ dhūmraś caiva bhayāvahaḥ |
asvāsthyaṃ karburo dadyān nīlas tu dhanahānidaḥ || 474 ||
[Analyze grammar]

chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam |
pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ || 475 ||
[Analyze grammar]

putrapautradhanaiśvaryasukham atyantam uttamam |
dadāti śuklavarṇaś ca tasmād enaṃ samarcayet || 476 ||
[Analyze grammar]

śrīprahlādasaṃhitāyām |
kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā |
rogārtiṃ karburā dadyāt pītā vittavināśinī || 477 ||
[Analyze grammar]

dhūmrābhā vittanāśāya bhagnā bhāryāvināśikā |
sacchidrā ca trikoṇā ca tathā viṣamacakrikā |
ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi || 478 ||
[Analyze grammar]

gārgyagālavayoḥ |
sukhadā samacakrā tu dvādaśī cottamā śubhā |
vartulā caturasrā ca narāṇāṃ ca sukhapradā || 479 ||
[Analyze grammar]

trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca |
ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā |
phalaṃ notpadyate tatra pūjitāyāṃ kadācana || 480 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Ādhiṣṭhānika-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: