Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 4 - Śrīvaiṣṇavālaṅkāra-vilāsa

iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śaucīyo nāma tṛtīyo vilāsaḥ |
snātvā śrīkṛṣṇacaitanyanāmatīrthottame sakṛt |
nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati || 1 ||
[Analyze grammar]

atha svagṛham āgacched ādau natveṣṭadevatām |
gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān || 2 ||
[Analyze grammar]

tathā ca śrīnṛsiṃhapurāṇe |
jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān |
pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet || 3 ||
[Analyze grammar]

mandiraṃ mārjayed viṣṇor vidhāyācamanādikam |
kṛṣṇaṃ paśyan kīrtayaṃś ca dāsyenātmānam arpayet || 4 ||
[Analyze grammar]

śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā |
bhaktyā tat parito limped abhukṣec ca tadaṅganam || 5 ||
[Analyze grammar]

vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye || 6 ||
[Analyze grammar]

ekādaśaskandhe śrībhagavaduddhavasaṃvāde bhagavaddharmakathane |
sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ |
gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā || 7 ||
[Analyze grammar]

śrīnṛsiṃhapurāṇe |
narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret |
samastapāpanirmukto viṣṇuloke sa modate || 8 ||
[Analyze grammar]

śrīviṣṇudharmottare |
saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye |
rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ || 9 ||
[Analyze grammar]

pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ tāvanty abdāni sa sukhī nākam āsādya modate || 10 ||
[Analyze grammar]

śrīvārāhe |
yāvatkāni prahārāṇi bhūmisaṃmārjane daduḥ |
tāvadvarṣasahasrāṇi śākadvīpe mahīyate || 11 ||
[Analyze grammar]

jāyate mama bhaktaś ca sarvadharmasamanvitaḥ |
śucir bhāgavataḥ śuddho hy aparādhavivarjitaḥ || 12 ||
[Analyze grammar]

tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram |
śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati || 13 ||
[Analyze grammar]

nandanaṃ vanam āśritya modate cāpsaraiḥ saha |
nandanāc ca paribhraṣṭo mama karmavyavasthitaḥ |
sarvasaṅgāt parityajya mama lokaṃ tu gacchati || 14 ||
[Analyze grammar]

tatraiva |
gomayaṃ gṛhya vai bhūmiṃ mama veśmopalepayet |
yāvatas tu padāṃs tatra samantād upalepayet |
tāvadvarṣasahasrāṇi madbhakto jāyate tathā || 15 ||
[Analyze grammar]

samīpe yadi vā dūre yaś cālayati gomayam |
yāvat tasya padāgrāṇi tāvat svarge mahīyate || 16 ||
[Analyze grammar]

śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ |
madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ || 17 ||
[Analyze grammar]

yaś cālepayate bhūmiṃ gomayena dṛḍhavrataḥ |
tasya dṛṣṭvānulepaṃ tu mama tuṣṭiḥ prajāyate || 18 ||
[Analyze grammar]

goś ca yasyāḥ purīṣeṇa kriyate bhūmilepanam |
ekenaiva tu lepena goyonyā vipramucyate || 19 ||
[Analyze grammar]

sthānopalepane bhūme salilaṃ yo dadāti me |
tasya puṇyaṃ mahābhāge śṛṇu tattvena niṣkalam || 20 ||
[Analyze grammar]

yāvanti jalabindūni lipyamānasya sundari |
tāvadvarṣasahasrāṇi svargaloke mahīyate || 21 ||
[Analyze grammar]

yāvanto bindavaḥ kecit pānīyasya vasundhare |
tāvad varṣasahasrāṇi krauñcadvīpe mahīyate || 22 ||
[Analyze grammar]

krauñcadvīpāt paribhraṣṭaḥ sarvadharmaparāyaṇaḥ |
sarvasaṅgān parityajya mama lokaṃ ca gacchati || 23 ||
[Analyze grammar]

śrīviṣṇudharmottare |
kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā |
gomayena śubhān lokān ayatnād eva gacchati || 24 ||
[Analyze grammar]

hastapramāṇaṃ bhūbhāgam upalipya narādhipa |
devarāmāśataṃ nāke labhate satataṃ naraḥ || 25 ||
[Analyze grammar]

nārasiṃhe |
gomayena mṛdā toyair yaḥ kuryād upalepanam |
cāndrāyaṇaphalaṃ prāpya viṣṇuloke mahīyate || 26 ||
[Analyze grammar]

tatraiva śrīdharmarājasya dūtānuśāsane |
saṃmārjanaṃ yaḥ kurute gomayenopalepanam |
karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam || 27 ||
[Analyze grammar]

śrīviṣṇudharmottare |
abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye |
sa śāntatāpo bhavati nātra kāryā vicāraṇā || 28 ||
[Analyze grammar]

abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ |
sarvapāpavinirmukto vāruṇaṃ lokam aśnute || 29 ||
[Analyze grammar]

sarvatobhadrapadmādīn abhijñaḥ svastikāni ca |
viracayya vicitrāṇi maṇḍayed dharimandiram || 30 ||
[Analyze grammar]

tathā ca nārasiṃhe |
saṃmārjanopalepābhyāṃ raṅgapadmādiśobhanam |
kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ || 31 ||
[Analyze grammar]

skandapurāṇe kārttikaprasaṅge |
agamyagamane pāpam abhakṣyasya ca bhakṣaṇe |
sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham || 32 ||
[Analyze grammar]

aṇumātraṃ tu yaḥ kuryān maṇḍalaṃ keśavāgrataḥ |
mṛdā dhātuvikāraiś ca divi kalpaśataṃ vaset || 33 ||
[Analyze grammar]

śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham |
kārttike tu viśeṣeṇa punāty āsaptamaṃ kulam || 34 ||
[Analyze grammar]

maṇḍalaṃ kurute nityaṃ yā nārī keśavāgrataḥ |
saptajanmāni vaidhavyaṃ na prāpnoti kadācana || 35 ||
[Analyze grammar]

gṛhītvā gomayaṃ yā tu maṇḍalaṃ keśavāgrataḥ |
bhartur viyogaṃ nāpnoti santateś ca dhanasya ca || 36 ||
[Analyze grammar]

prāṅgaṇaṃ varṇakopetaṃ svastikaiś ca samanvitam |
devasya kurute yas tu krīḍate bhuvanatraye || 37 ||
[Analyze grammar]

nāradīye |
mṛdā dhātuvikārair vā varṇakair gomayena vā |
viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī || 38 ||
[Analyze grammar]

haribhaktisudhodaye |
upalipyālayaṃ viṣṇoś citrayitvātha varṇakaiḥ |
viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī || 39 ||
[Analyze grammar]

āgame |
vidiggatacatuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ |
mārjayet svastikākāraṃ śvetapītāruṇāsitaiḥ || 40 ||
[Analyze grammar]

tatra ca pañcarātravacanam |
rajāṃsi pañcavarṇāni maṇḍalārthaṃ hi kārayet |
śālitaṇḍulacūrṇena śuklaṃ vā yavasambhavam || 41 ||
[Analyze grammar]

raktakuṅkumasindūragairikādisamudbhavam |
haritālodbhavaṃ pītaṃ rajanīsambhavaṃ kvacit |
kṛṣṇaṃ dagdhair haridyavair haritpītair vimiśritam || 42 ||
[Analyze grammar]

tato dhvajapatākādi vinyasya harimandire |
vicitraṃ bhūṣayet tac ca bhagavadbhaktimān naraḥ || 43 ||
[Analyze grammar]

dhvajam āropayed yas tu prāsādopari bhaktitaḥ |
tasya brahmapade vāsaḥ krīḍate brahmaṇā saha || 44 ||
[Analyze grammar]

bṛhannāradīye |
yaḥ kuryād viṣṇubhavane dhvajāropaṇam uttamam |
saṃpūjyate viriñcyādyaiḥ kim anyair bahubhāṣitaiḥ || 45 ||
[Analyze grammar]

tatraivāgre ca |
paṭo dhvajasya viprSTARTra yāvac calati vāyunā |
tāvanti pāpajālāni naśyanty eva na saṃśayaḥ || 46 ||
[Analyze grammar]

mahāpātakayukto vā yukto vā sarvapātakaiḥ |
dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ || 47 ||
[Analyze grammar]

āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti dhārmikāḥ |
te'pi sarve pramucyante mahāpātakakoṭibhiḥ || 48 ||
[Analyze grammar]

iti |
evaṃ bṛhannāradīye khyātaṃ yac cānyad adbhutam |
dhvajāropaṇamāhātmyaṃ tad draṣṭavyam ihākhilam || 49 ||
[Analyze grammar]

dvārakāmāhātmye |
kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam |
sadaiva tasya loke tu vāsas tasya na cānyataḥ || 50 ||
[Analyze grammar]

viṣṇudharmottare |
patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani |
vāyulokam avāpnoti bahūn abdagaṇān dvijaḥ || 51 ||
[Analyze grammar]

dodhūyate yathā sā tu vāyunā keśavālaye |
tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate || 52 ||
[Analyze grammar]

dvārakāmāhātmye tatraiva |
bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani |
devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ || 53 ||
[Analyze grammar]

yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam |
nandate cāpsaroyuktaḥ svāgataṃ tasya devarāṭ || 54 ||
[Analyze grammar]

tatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat |
pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet || 55 ||
[Analyze grammar]

nārasiṃhe |
pādapīṭhaṃ ca kṛṣṇasya bilvapatreṇa dharṣayet |
uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate || 56 ||
[Analyze grammar]

mārkaṇḍeyapurāṇe |
uḍumbarāṇām amlena kṣāreṇa trapusīsayoḥ |
bhasmāmbubhiś ca kāmsyānāṃ śuddhiḥ plāvo dravasya ca || 57 ||
[Analyze grammar]

vāyupurāṇe ca |
maṇivajrapravālānāṃ muktāśaṅkhopalasya ca |
siddhārthakānāṃ kalkena tilakalkena vā punaḥ || 58 ||
[Analyze grammar]

brāhme |
suvarṇarūpyaśaṅkhāśmaśuktiratnamayāni ca |
kāṃsyāyastāmraraityāni trapusīsamayāni ca || 59 ||
[Analyze grammar]

nirlepāni tu śudhyanti kevalenodakena tu |
śūdrocchiṣṭhāni śodhyāni tridhā kṣārāmlavāribhiḥ || 60 ||
[Analyze grammar]

iti |
atiduṣṭaṃ tu pātrādi viśodhyātithyakarmaṇe |
yuñjyāt tatparivartāya prabhukarmāntarāya vā || 61 ||
[Analyze grammar]

etasya parivartena prabhave'nyat samarpayet |
ity ayaṃ sarvato loke sadācāro virājate || 62 ||
[Analyze grammar]

manuḥ |
tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca |
śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ || 63 ||
[Analyze grammar]

śaṅkhaḥ |
amlodakena tāmrasya sīsasya trapuṇas tathā |
kṣāreṇa śuddhiṃ kāṃsyasya lauhasya ca vinirdiśet || 64 ||
[Analyze grammar]

kiṃ ca |
sūtikocchiṣṭhabhāṇḍasya surādyupahatasya ca |
triḥsaptamārjanāc chuddhir na tu kāṃsyasya tāpanam || 65 ||
[Analyze grammar]

anyatra ca |
tāmram amlena śudhyena na cedāmiṣalepanam |
āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti || 66 ||
[Analyze grammar]

brāhme |
sūtikāśavaviṇmūtrarajaḥsvalahatāni ca |
prakṣeptavyāni tāny agnau yac ca yāvat sahed api || 67 ||
[Analyze grammar]

ata eva devalaḥ |
lohānāṃ dahanāc chuddhir bhasmanā gomayena vā |
dahanāt khananād vāpi śailānām ambhasāpi vā || 68 ||
[Analyze grammar]

kāṣṭhānāṃ takṣaṇāc chuddhir mṛdgomayajalair api |
mṛṇmayānāṃ tu pātrāṇāṃ dahanāc chuddhir iṣyate || 69 ||
[Analyze grammar]

manuḥ |
madyair mūtraiḥ purīṣair vā ṣṭhīvanaih pūyaśoṇitaiḥ |
saṃspṛṣṭaṃ naiva śuddhyeta punaḥpākena mṛnmayam || 70 ||
[Analyze grammar]

vṛddhaśātātapaḥ |
saṃhatānāṃ tu pātrāṇāṃ yad ekam upahanyate |
tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt || 71 ||
[Analyze grammar]

tatra śaṅkhaḥ |
tāntavaṃ malinaṃ pūrvam adbhiḥ kṣāraiś ca śodhayet |
aṃśubhiḥ śoṣayitvā vā vāyunā vā samāharet || 72 ||
[Analyze grammar]

ūrṇāpaṭṭāṃśukakṣaumadukūlāvikacarmaṇām |
alpāśauce bhavec chuddhiḥ śoṣaṇaprokṣaṇādibhiḥ || 73 ||
[Analyze grammar]

tāny evāmedhyaliptāni nenijyād gaurasarṣapaiḥ |
dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalabalkalaiḥ || 74 ||
[Analyze grammar]

tulikādyupadhānāni puṣparatnāmbarāṇi ca |
śodhayitvātape kiṃcit karair unmārjayen muhuḥ || 75 ||
[Analyze grammar]

paścāc ca vāriṇā prokṣya śucīty evam udāharet |
tāny apy atimalāktāni yathāvat pariśodhayet || 76 ||
[Analyze grammar]

śātātapaḥ |
kusumbhakuṅkumāraktās tathā lākṣārasena ca |
prakṣālanena śudhyanti caṇḍālasparśane tathā || 77 ||
[Analyze grammar]

yamaḥ |
kṛṣṇājinānāṃ vātaiś ca bālānāṃ mṛdbhir ambhasā |
gomūtreṇāsthidantānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ || 78 ||
[Analyze grammar]

śaṅkhaḥ |
siddhārthakānāṃ kalkena dantaśṛṅgamayasya ca |
gobālaiḥ phalapātrāṇām asthnāṃ syāc chṛṅgavat tathā || 79 ||
[Analyze grammar]

kiṃ ca |
niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca |
kusumbhakusumānāṃ ca ūrṇākārpāsayos tathā |
prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ || 80 ||
[Analyze grammar]

manuḥ adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām |
prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate || 81 ||
[Analyze grammar]

cailavatcarmaṇāṃ śuddhir vaidalānāṃ tathāeva ca |
śākamūlaphalānāṃ ca dhānyavatśuddhir iṣyate || 82 ||
[Analyze grammar]

prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati |
mārjanaupāñjanair veśma punaḥpākena mṛtmayam || 83 ||
[Analyze grammar]

kiṃ ca |
yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ |
tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu || 84 ||
[Analyze grammar]

bṛhaspatiḥ |
vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam |
atiduṣṭasya tanmātraṃ tyajec chittvā tu śuddhaye || 85 ||
[Analyze grammar]

viṣṇuḥ |
mṛtparṇatṛṇakāṣṭhānāṃ śvāsthicāṇḍālavāyasaiḥ |
sparśane vihitaṃ śaucaṃ somasūryāṃśumārutaiḥ || 86 ||
[Analyze grammar]

baudhāyanaḥ |
āsanaṃ śayanaṃ yānaṃ nāvaḥ panthās tṛṇāni ca |
mārutārkeṇa śudhyanti pakveṣṭaracitāni ca || 87 ||
[Analyze grammar]

tatra baudhāyanaḥ |
vrīhayaḥ prokṣaṇād adbhiḥ śākamūlaphalāni ca |
tanmātrasyāpahārād vā nistuṣīkaraṇena ca || 88 ||
[Analyze grammar]

śaṅkhaḥ |
śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca |
bhāṇḍāni plāvayed adbhiḥ śākamūlaphalāni ca || 89 ||
[Analyze grammar]

brāhme dravadravyāṇi bhūrīṇi pariplāvyāni cāmbhasā || 90 ||
[Analyze grammar]

śasyāni vrīhayaś caiva śākamūlaphalāni ca |
tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu || 91 ||
[Analyze grammar]

bṛhaspatiḥ |
tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca |
tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi || 92 ||
[Analyze grammar]

avilīnaṃ tathā sarpir vilīnaṃ śrapaṇena tu |
ādhāradoṣe tu nayet pātrāt pātrāntaraṃ dravam || 93 ||
[Analyze grammar]

ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ |
śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati || 94 ||
[Analyze grammar]

kiṃ ca manuḥ |
ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃ cana |
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt || 95 ||
[Analyze grammar]

iti |
anye'pi śuddhividhayo dravyāṇāṃ smṛtiśāstrataḥ |
apekṣyā vaiṣṇavair jñeyās tattadvistāraṇair alam || 96 ||
[Analyze grammar]

praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ |
samāharet śrītulasīṃ puṣpādi ca yathoditam || 97 ||
[Analyze grammar]

yac ca hārītavacanam |
snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ |
devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat || 98 ||
[Analyze grammar]

iti |
tac ca madhyāhnasnānaviṣayam yata uktaṃ pādme vaiśākhamāhātmye |
asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi |
tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati || 99 ||
[Analyze grammar]

svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā |
ācamyāyamya ca prāṇān kṛtanyāso hariṃ smaret || 100 ||
[Analyze grammar]

tato gaṅādikaṃ smṛtvā tulasīmiśritair jalaiḥ |
pūrṇe pātre samastāni tīrthāny āvāhayet kṛtī || 101 ||
[Analyze grammar]

āvāhanamantraś cāyam |
gaṅge ca yamune caiva godāvari sarasvati |
narmade sindhu kāveri jale'smin sannidhiṃ kuru || 102 ||
[Analyze grammar]

iti |
athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ |
āvāhayed dvādaśabhir nāmabhir jalabhājane || 103 ||
[Analyze grammar]

dvādaśanāmāni |
nalinī nandinī sītā mālinī ca mahāpagā |
viṣṇupādārghyasambhūtā gaṅgā tripathagāminī |
bhāgīrathī bhogavatī jāhnavī tridaśeśvarī || 104 ||
[Analyze grammar]

padmapurāṇe ca vaiśākhamāhātmye |
nandinīty eva te nāma vedeṣu nalinīti ca |
dakṣā pṛthvī ca vihagā viśvagāthā śivapriyā || 105 ||
[Analyze grammar]

vidyādharī mahādevī tathā lokaprasādinī |
kṣemaṃkarī jāhnavī ca śāntā śāntipradāyinī || 106 ||
[Analyze grammar]

athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat |
kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet || 107 ||
[Analyze grammar]

tathā coktaṃ śrīnāradapañcarātre |
svasthitaṃ puṇḍarīkākṣaṃ mantramūrtiṃ prabhuṃ smaret |
anantādityasaṅkāśaṃ vāsudevaṃ caturbhujam || 108 ||
[Analyze grammar]

śaṅkhacakragadāpadmadharaṃ pītāmbarāvṛtam |
śyāmalaṃ śāntavadanaṃ prasannaṃ varadekṣaṇam || 109 ||
[Analyze grammar]

divyacandanaliptāṅgaṃ cārahāsamukhāmbujam |
anekaratnasaṃchannajvalanmakarakuṇḍalam || 110 ||
[Analyze grammar]

vanamālāparivṛtaṃ nāradādibhir arcitam |
keyūravalayopetaṃ suvarṇamukuṭojjvalam |
sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam || 111 ||
[Analyze grammar]

tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani |
cintayed brahmarandhreṇa praviśantīṃ svakāṃ tanum |
tayā saṃkṣālayet sarvam antardehagataṃ malam || 112 ||
[Analyze grammar]

tatkṣaṇād virajā mantrī jāyate sphaṭikopamaḥ |
idaṃ snānāntaraṃ māntrāt sahasram adhikaṃ smṛtam || 113 ||
[Analyze grammar]

iti |
sakṛn nārāyaṇety ādi vacanaṃ tatra kīrtayet |
snānakāle tu tannāma saṃsmarec ca mahāprabhum || 114 ||
[Analyze grammar]

tathā ca kūrmapurāṇe |
āpo nārāyaṇodbhūtās tā evāsyāyanaṃ yathaḥ |
tasmān nārāyaṇaṃ devaṃ snānakāle smared budhaḥ || 115 ||
[Analyze grammar]

iti |
snāyād uṣṇodakenāpi śakto 'py āmalakais tathā |
tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu || 116 ||
[Analyze grammar]

ṣaṭtriṃśanmate |
āpaḥ svabhāvato medhyā viśeṣād agniyogataḥ |
tena santaḥ praśaṃsanti snānam uṣṇena vāriṇā || 117 ||
[Analyze grammar]

yamaś ca |
āpaḥ svayaṃ sadā pūtā vahnitaptā viśeṣataḥ |
tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam || 118 ||
[Analyze grammar]

yac coktaṃ śaṅkhena |
snātasya vahnitaptena tathaivātapavāriṇā |
śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet || 119 ||
[Analyze grammar]

iti |
tat tu kāmyanaimittikaviṣayam |
ata evoktaṃ gargeṇa |
kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca |
nityaṃ yādṛcchikaṃ caiva yathāruci samācaret || 120 ||
[Analyze grammar]

tatra yamaḥ |
putrajanmani saṅkrāntau grahaṇe candrasūryayoḥ |
aspṛśyasparśane caiva na snāyād uṣṇavāriṇā || 121 ||
[Analyze grammar]

vṛddhamanuḥ |
paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇavāriṇā |
sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ || 122 ||
[Analyze grammar]

tatra mārkaṇḍeyaḥ |
tuṣyaty āmalakair viṣṇur ekādaśyāṃ viśeṣataḥ |
śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ || 123 ||
[Analyze grammar]

saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet |
na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ || 124 ||
[Analyze grammar]

bhṛguḥ |
amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm |
saṅkrāntau ravivāre ca snānamālakais tyajet || 125 ||
[Analyze grammar]

yājñavalkyaḥ |
dhātrīphalair amāvasyāsaptamīnavamīṣu ca |
yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ || 126 ||
[Analyze grammar]

tatra bṛhaspatiḥ sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ || 127 ||
[Analyze grammar]

ṣaṭtriṃśanmate |
tathā saptamyamāvasyāsaṅkrāntigrahaṇeṣu ca |
dhanaputrakalatrārthī tilaspṛṣṭaṃ na saṃspṛśet || 128 ||
[Analyze grammar]

tatraiva ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu || 129 ||
[Analyze grammar]

yogīyājñavalkyaḥ |
daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ |
catvāri tasya naśyanti āyuḥ prajñā yaśodhanam || 130 ||
[Analyze grammar]

mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā |
tailenābhyañjayed yas tu caturbhiḥ parihīyate || 131 ||
[Analyze grammar]

pañcadaśyāṃ caturdaśyāṃ saptamyāṃ ravisaṅkrame |
dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet || 132 ||
[Analyze grammar]

anyac ca |
saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api |
aṣṭamyāṃ ca caturdaśyāṃm amāvasyāṃ viśeṣataḥ || 133 ||
[Analyze grammar]

kiṃ ca snāne vā yadi vāsnāne pakkatailaṃ na duṣyati || 134 ||
[Analyze grammar]

kiṃ ca atrismṛtau |
tailābhyukto ghṛtābhyakto viṇmūtre kurute dvijaḥ |
ahorātroṣito bhūtvā pañcagavyena śudhyati || 135 ||
[Analyze grammar]

athāṅgam alam uttārya snātvā vidhivad ācaret |
nāsālagnena culukodakenaivāghamarṣaṇam || 136 ||
[Analyze grammar]

tato gurvādipādodaiḥ prāgvat kṛtvābhiṣecanam |
kāryo 'bhiṣekaḥ śaṅkhena tulasīmiśritair jalaiḥ || 137 ||
[Analyze grammar]

gāruḍe |
mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ |
sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate || 138 ||
[Analyze grammar]

tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ |
mucyate sarvapāpebhyo yadyapi brahmahā bhavet || 139 ||
[Analyze grammar]

tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine |
daśāśvamedhāvabhṛtaṃ labhate snānajaṃ phalam || 140 ||
[Analyze grammar]

tulasīdalasaṃmiśraṃ toyaṃ gaṅgāsamaṃ viduḥ |
yo vahec chirasā nityaṃ dhṛtā bhavati jāhnavī || 141 ||
[Analyze grammar]

pādodakaṃ tāmrapātre kṛtvā satulasīdalam |
śaṅkhaṃ kṛtvābhiṣiñceta mūlenaiva svamūrdhani || 142 ||
[Analyze grammar]

tanmāhātmye coktaṃ pādme kārttikamāhātmye |
dvārakācakrasaṃyuktaśālagrāmaśilājalam |
śaṅkhe kṛtvā tu nikṣiptaṃ snānārthaṃ tāmrabhājane |
tulasīdalasaṃyuktaṃ brahmahatyāvināśanam || 143 ||
[Analyze grammar]

iti |
snānaśāṭītareṇaiva vāsasāmbhāṃsi gātrataḥ |
saṃmārjya vāsasī dadhyāt paridhānottarīyake || 144 ||
[Analyze grammar]

tatrātriḥ |
adhautaṃ kārudhautaṃ vā paredyudhautam eva vā |
kāṣāyaṃ malinaṃ vastraṃ kaupīnaṃ ca parityajet || 145 ||
[Analyze grammar]

na cārdram eva vasanaṃ paridadhyāt kadācana || 146 ||
[Analyze grammar]

nagno malinavastraḥ syāt nagnaś cārdhapaṭas tathā |
nagno dviguṇavastraḥ syān nagno raktapaṭas tathā || 147 ||
[Analyze grammar]

nagnaś ca syūtavastraḥ syān nagnaḥ snigdhapaṭas tathā |
dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca || 148 ||
[Analyze grammar]

śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api |
mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam || 149 ||
[Analyze grammar]

japahomopavāseṣu dhautavastradharo bhavet |
alaṅkṛtaḥ śucir maunī śrāddhādau ca jitSTARTriyaḥ || 150 ||
[Analyze grammar]

gobhilaḥ ekavastro na bhuñjīta na kuryād devanārcanam || 151 ||
[Analyze grammar]

trailokyasammohanapañcarātre śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet || 152 ||
[Analyze grammar]

aṅgirāḥ |
śaucaṃ sahasraromāṇāṃ vāyvagnyarkSTARTuraśmibhiḥ |
retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati || 153 ||
[Analyze grammar]

anyatra ca |
chinnaṃ vā sandhitaṃ dagdhm āvikaṃ na praduṣyati |
āvikena tu vastreṇa mānavaḥ śrāddham ācaret |
gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam || 154 ||
[Analyze grammar]

na kuryāt sandhitaṃ vastraṃ devakarmaṇi bhūmipa |
na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet || 155 ||
[Analyze grammar]

kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet |
rajakād āhṛtaṃ yac ca na tad vastraṃ bhavec chuci || 156 ||
[Analyze grammar]

kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam |
mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet || 157 ||
[Analyze grammar]

āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama |
pitṛdevamanuṣyāṇāṃ kriyāyāṃ ca praśasyate || 158 ||
[Analyze grammar]

dhautādhautaṃ tathā dagdhaṃ sandhitaṃ rajakāhṛtam |
śukramūtraraktaliptaṃ tathāpi paramaṃ śuci || 159 ||
[Analyze grammar]

agnir āvikavastraṃ ca brahmaṇāś ca tathā kuśāḥ |
caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā || 160 ||
[Analyze grammar]

kiṃ cānyatra |
dhārayed vāsasī śuddhe paridhānottarīyake |
acchinnasudaśe śukle ācāmet pīṭhasaṃsthitaḥ || 161 ||
[Analyze grammar]

bahvṛcapariśiṣṭe |
yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet |
anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet || 162 ||
[Analyze grammar]

gośakṛnmayaṃ bhinnaṃ tathā palāśapaippalam |
lohabaddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ || 163 ||
[Analyze grammar]

tatraiva |
dānam ācamanaṃ homaṃ bhojanaṃ devatārcanam |
prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam || 164 ||
[Analyze grammar]

āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ |
kṛtāvaskthiko yas tu prauḍhapādaḥ sa ucyate || 165 ||
[Analyze grammar]

iti |
tato bhūmigatāṅghriḥ san niviśyācamya darbhabhṛt |
ūrdhvapuṇḍrādikaṃ kuryāt śrīgopīcandanādinā || 166 ||
[Analyze grammar]

tatrādāv anulepena bhagavaccaraṇābjayoḥ |
nirmālyena prasādena sarvāṇy aṅgāni mārjayet || 167 ||
[Analyze grammar]

tad uktaṃ brāhme śrībhagavatā |
śālagrāmaśilālagnaṃ candanaṃ dhārayet sadā |
sarvāṅgeṣu mahāśuddhisiddhaye kamalāsana || 168 ||
[Analyze grammar]

iti |
tato dvādaśabhiḥ kuryān nāmabhiḥ keśavādibhiḥ |
dvādaśāṅgeṣu vidhivad ūrdhvapuṇḍrāṇi vaiṣṇavaḥ || 169 ||
[Analyze grammar]

padmapurāṇe uttarakhaṇḍe |
lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare |
vakṣaḥsthale mādhavaṃ tu govindaṃ kaṇṭhakūpake || 170 ||
[Analyze grammar]

viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam |
trivikramaṃ kandhare tu vāmanaṃ vāmapārśvake || 171 ||
[Analyze grammar]

śrīdharaṃ vāmabāhau tu hṛṣīkeśaṃ tu kandhare |
pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset || 172 ||
[Analyze grammar]

tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani || 173 ||
[Analyze grammar]

kiṃ ca |
ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam |
lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate || 174 ||
[Analyze grammar]

iti |
evaṃ nyāsaṃ samācarya sampradāyānusārataḥ |
nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye || 175 ||
[Analyze grammar]

oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ || 176 ||
[Analyze grammar]

iti |
pādme śrībhagavaduktau |
matpriyārthaṃ śubhārthaṃ vā rakṣārthe caturānana |
matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ |
madbhakto dhārayen nityam ūrdhvapuṇḍraṃ bhayāpaham || 177 ||
[Analyze grammar]

tatraiva śrīnāradoktau |
yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam |
vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam || 178 ||
[Analyze grammar]

tatraivottarakhaṇḍe |
ūrdhvapuṇḍrair vihīnas tu kiṃcit karma karoti yaḥ |
iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ || 179 ||
[Analyze grammar]

ūrdhvapuṇḍrair vihīnas tu sandhyākarmādikaṃ caret |
tat sarvaṃ rākṣasaṃ nityaṃ narakaṃ cādhigacchati || 180 ||
[Analyze grammar]

anyac ca |
ūrdhvapuṇḍre tripuṇḍraṃ yaḥ kurute narādhamaḥ |
bhaṅktvā viṣṇugṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam || 181 ||
[Analyze grammar]

ata eva pādme śrīnāradoktau |
yac charīraṃ manuṣyāṇām ūrdhvapuṇḍraṃ vinā kṛtam |
draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet || 182 ||
[Analyze grammar]

padmapurāṇe |
ūrdhvapuṇḍraṃ mṛdā saumyaṃ lalāṭe yasya dṛśyate |
sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ || 183 ||
[Analyze grammar]

skānde |
tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe'pi ca |
naivānyan nāma ca brūyāt pumān nārārāyaṇād ṛte || 184 ||
[Analyze grammar]

dhārayed viṣṇunirmālyaṃ dhūpaśeṣaṃ vilepanam |
vaiṣṇavaṃ kārayet puṇḍraṃ gopīcandanasambhavam || 185 ||
[Analyze grammar]

tatraiva kārttikaprasaṅge |
yasyordhvapuṇḍraṃ dṛśyeta lalāṭe no narasya hi |
taddarśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet || 186 ||
[Analyze grammar]

anyatrāpi |
vaiṣṇavānāṃ brāhmaṇānām ūrdhvapuṇḍraṃ vidhīyate |
anyeṣāṃ tu tripuṇḍraṃ syād iti brahmavido viduḥ || 187 ||
[Analyze grammar]

tripuṇḍraṃ yasya viprasya ūrdhvapuṇḍraṃ na dṛśyate |
taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret || 188 ||
[Analyze grammar]

ūrdhvapuṇḍre na kurvīta vaiṣṇavānāṃ tripuṇḍrakam |
kṛtatripuṇḍramartyasya kriyā na prītaye hareḥ || 189 ||
[Analyze grammar]

ataevottarakhaṇḍe |
aśvatthapatrasaṅkāśo veṇupatrākṛtis tathā |
padmakuṭmalasaṅkāśo mohanaṃ tritayaṃ smṛtam || 190 ||
[Analyze grammar]

skānde kārttikaprasaṅge |
ūrdhvapuṇḍro mṛdā śubhro lalāṭe yasya dṛśyate |
caṇḍālo 'pi viśuddhātmā yāti braham sanātanam || 191 ||
[Analyze grammar]

ūrdhvapuṇḍre sthitā lakṣmīr ūrdhvapuṇḍre sthitaṃ yaśaḥ |
ūrdhvapuṇḍre sthitā muktir ūrdhvapuṇḍre sthito hariḥ || 192 ||
[Analyze grammar]

padmapurāṇe |
ūrdhvapuṇḍraṃ mudā saumyaṃ lalāṭe yasya dṛśyate |
sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ || 193 ||
[Analyze grammar]

tatraivottarakhaṇḍe śivomāsaṃvāde |
ūrdhvapuṇḍrasya madhye tu viśāle sumanohare |
lakṣmyā sārdhaṃ samāsīno devadevo janārdanaḥ || 194 ||
[Analyze grammar]

tasmād yasya śarīre tu ūrdhvapuṇḍraṃ dhṛto bhavet |
tasya dehaṃ bhagavato vimalaṃ mandiraṃ śubham || 195 ||
[Analyze grammar]

ūrdhvapuṇḍradharo vipraḥ sarvalokeṣu pūjitaḥ |
vimānavaram āruhya yāti viṣṇoḥ paraṃ padam || 196 ||
[Analyze grammar]

ūrdhvapuṇḍradharaṃ dṛṣṭvā sarvapāpaiḥ pramucyate |
namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet || 197 ||
[Analyze grammar]

ūrdhvapuṇḍradharaṃ vipraṃ yaḥ śrāddhe bhojayiṣyati |
ākalpakoṭipitaras tasya tṛptā na saṃśayaḥ || 198 ||
[Analyze grammar]

ūrdhvapuṇḍradharo yas tu kuryāc chrāddhaṃ śubhānane |
kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet || 199 ||
[Analyze grammar]

yajñadānatapaścaryājapahomādikaṃ ca yat |
ūrdhvapuṇḍradharaḥ kuryāt tasya puṇyam anantakam || 200 ||
[Analyze grammar]

śrībrahmāṇḍapurāṇe |
aśucir vāpya nācāro manasā pāpam ācaran |
śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ || 201 ||
[Analyze grammar]

tatraiva śrībhagavadvacanam |
ūrdhvapūṇḍradharo martyo mriyate yatra kutracit |
śvapāko 'pi vimānastho mama loke mahīyate || 202 ||
[Analyze grammar]

ūrdhvapūṇḍradharo martyo gṛhe yasyānnam aśnute |
tadā viṃśatkulaṃ tasya narakād uddharāmy ahaṃ || 203 ||
[Analyze grammar]

śrībrahmāṇḍapurāṇe |
vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ |
ūrdhvapūṇḍraṃ mahābhāga sa yāti paramāṃ gatim || 204 ||
[Analyze grammar]

daśāṅgulapramāṇaṃ tu uttamottamam ucyate |
navāṅgulaṃ madhyamaṃ syād aṣṭāṅgulam ataḥ param || 205 ||
[Analyze grammar]

etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet || 206 ||
[Analyze grammar]

padmapurāṇe uttarakhaṇḍe tatraiva |
ekāntino mahābhāgāḥ sarvabhūtahite ratāḥ |
sāntarālaṃ prakurvīran puṇḍraṃ haripadākṛtim || 207 ||
[Analyze grammar]

śyāmaṃ śāntikaraṃ proktaṃ raktaṃ vaśyakaraṃ tathā |
śrīkaraṃ pītam ity āhuḥ śvetaṃ mokṣakaraṃ śubham || 208 ||
[Analyze grammar]

vartulaṃ tiryag achidraṃ hrasvaṃ dīrghaṃ tataṃ tanum |
vakraṃ virūpaṃ baddhāgraṃ chinnamūlaṃ padacyutam || 209 ||
[Analyze grammar]

aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam |
vigandham avasahyaṃ ca puṇḍram āhur anarthakam || 210 ||
[Analyze grammar]

ārabhya nāsikāmūlaṃ lalāṭāntaṃ likhen mṛdā |
nāsikāyās trayo bhāgā nāsāmūlaṃ pracakṣyate || 211 ||
[Analyze grammar]

samārabhya bhruvor madhyam antarālaṃ prakalpayet || 212 ||
[Analyze grammar]

tatraiva |
nirantarālaṃ yaḥ kuryād ūrdhvapuṇḍraṃ dvijādhamaḥ |
sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati || 213 ||
[Analyze grammar]

acchidram ūrdhvapuṇḍraṃ tu ye kurvanti dvijādhamāḥ |
teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ || 214 ||
[Analyze grammar]

tasmāc chidrānvitaṃ puṇḍraṃ daṇḍākāraṃ suśobhanam |
viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane || 215 ||
[Analyze grammar]

nāsādikeśaprayantam ūrdhvapuṇḍraṃ suśobhanam |
madhye chidrasamāyuktaṃ tad vidyād harimandiram || 216 ||
[Analyze grammar]

vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ |
madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet || 217 ||
[Analyze grammar]

vāyupurāṇe sevāparādhe |
adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ |
tiryakpuṇḍradharo yas tu yajed devaṃ janārdanam || 218 ||
[Analyze grammar]

accidreṇordhvapuṇḍreṇa bhasmanā tiryagaṅginā |
adhṛtvā śaṅkhacakre ca cety ādinā doṣa uktaḥ || 219 ||
[Analyze grammar]

śrutiś ca yajurvedasya hiraṇyakeśauryaśakhāyām |
hareḥ padākrāntim ātmani dhārayati yaḥ |
sa parasya priyo bhavati sa puṇyavān |
madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati || 220 ||
[Analyze grammar]

iti |
smṛtiḥ |
anāmikā kāmadoktā madhyam āyuskarī bhavet |
aṅguṣṭhaḥ puṣṭidaḥ proktas tarjanī mokṣadāyinī || 221 ||
[Analyze grammar]

padmapurāṇe tatraiva |
parvatāgre nadītīre bilvamūle jalāśaye |
sindhutīre ca valmīke harikṣetre viśeṣataḥ || 222 ||
[Analyze grammar]

viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ |
puṇḍrāṇāṃ dhāraṇārthāya gṛhṇīyāt tatra mṛttikām || 223 ||
[Analyze grammar]

śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe |
prayāge nārasiṃhādrau vārāhe tulasīvane || 224 ||
[Analyze grammar]

gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha |
dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇusāyujyam āpnuyāt || 225 ||
[Analyze grammar]

tatraiva yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet || 226 ||
[Analyze grammar]

uktaṃ ca pādme śrīnāradena |
brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt |
gopīcandanasamparkāt pūto bhavati tatkṣaṇāt || 227 ||
[Analyze grammar]

gopīcandanakhaṇḍaṃ tu yo dadātii hi vaiṣṇave |
kulam ekottaraṃ tena sambhavet tāritaṃ śatam || 228 ||
[Analyze grammar]

skandapurāṇe |
śaṅkhacakrāṅkitatanuḥ śirasā mañjarīdharaḥ |
gopīcandanaliptāṅgo dṛṣṭaś cet tad aghaṃ kṛtaḥ || 229 ||
[Analyze grammar]

gopīmṛttulasī śaṅkhaḥ śālagrāmaḥ sacakrakaḥ |
gṛhe'pi yasya pañcaite tasya pāpabhayaṃ kutaḥ || 230 ||
[Analyze grammar]

kāśīkhaṇḍe ca śrīyamena |
śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ |
tat pāvitryaṃ kva vai tīrthe śrīgopīcandane yathā || 231 ||
[Analyze grammar]

uktaṃ ca garuḍapurāṇe nāradena |
yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake |
karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet || 232 ||
[Analyze grammar]

kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam |
kṛtvā lalāṭe yadi gopīcandanaṃ prāpnoti tat karmaphalaṃ sadā kṣayam || 233 ||
[Analyze grammar]

gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā |
yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagSTARTra viṣṇusadane santiṣṭhate devavat || 234 ||
[Analyze grammar]

yasmin gṛhe tiṣṭhati gopīcandanaṃ bhaktyā lalāṭe manujo bibharti |
tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama || 235 ||
[Analyze grammar]

yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām |
nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ || 236 ||
[Analyze grammar]

yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭE hṛdi mastake ca |
prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet || 237 ||
[Analyze grammar]

grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ |
lalāṭapaṭṭe khaga gopīcandanaṃ santiṣṭhate yasya hareḥ prasādataḥ || 238 ||
[Analyze grammar]

padmapurāṇe śrīgotamena |
ambarīṣa mahāghasya kṣayārthe kuru vīkṣaṇam |
lalāṭe yaiḥ kṛtaṃ nityaṃ gopīcandanapuṇḍrakam || 239 ||
[Analyze grammar]

kāśīkhaṇḍe ca śrīyamena |
dūtāḥ śṛṇuta yadbhālaṃ gopīcandanalāñchitam |
jvaladindhanavat so 'pi tyājyo dūre prayatnataḥ || 240 ||
[Analyze grammar]

iti |
atha tasyopari śrīmattulasīmūlamṛtsnayā |
tatraiva vaiṣṇavaiḥ kāryam ūrdhvapuṇḍraṃ manoharam || 241 ||
[Analyze grammar]

tanmṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ |
pramāṇakaṃ kṛtaṃ tais tu mokṣāya gamanaṃ prati || 242 ||
[Analyze grammar]

tatraiva ca kārttikamāhātmye brahmanāradasaṃvāde |
tulasīmṛttikāpuṇḍraṃ lalāṭe yasya dṛśyate |
dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada || 243 ||
[Analyze grammar]

garuḍapurāṇe |
tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine |
tasyāvalokanāt pāpaṃ yāti varṣakṛtaṃ nṛṇām || 244 ||
[Analyze grammar]

iti |
tasyopariṣṭhād bhagavannirmālyam anulepanam |
tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam || 245 ||
[Analyze grammar]

tato nārāyaṇīṃ mudrāṃ dhārayet prītaye hareḥ |
matsyakūrmādicihnāni cakrādīny āyudhāni ca || 246 ||
[Analyze grammar]

smṛtau |
aṅkitaḥ śaṅkhacakrābhyām ubhayor bāhumūlayoḥ |
samarcayed dhariṃ nityaṃ nānyathā pūjanaṃ bhavet || 247 ||
[Analyze grammar]

ādityapurāṇe |
śaṅkhacakrordhvapuṇḍrādirahitaṃ brāhmaṇādhamam |
gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet || 248 ||
[Analyze grammar]

gāruḍe śrībhagavaduktau |
sarvakarmādhikāraś ca śucīnām eva coditaḥ |
śucitvaṃ ca vijānīyān madīyāyudhadhāraṇāt || 249 ||
[Analyze grammar]

pādme cottarakhaṇḍe |
śaṅkhacakrādibhiś cihnair vipraḥ priyatamair hareḥ |
rahitaḥ sarvadharmebhyaḥ pracyuto narakaṃ vrajet || 250 ||
[Analyze grammar]

śrutau ca yajuḥkaṭhaśākhāyām |
dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā |
svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam || 251 ||
[Analyze grammar]

atharvaṇi ca |
ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema |
tad viṣṇoḥ paramaṃ padaṃ ye gacchanti lāṅchitāḥ || 252 ||
[Analyze grammar]

ity ādi |
ataeva brahmapurāṇe |
kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ |
dvādaśābdārjitaṃ puṇyaṃ cāphalayopagacchati || 253 ||
[Analyze grammar]

skānde śrīsanatkumāramārkaṇḍeyasaṃvāde |
yo viṣṇubhakto viprSTARTra śaṅkhacakrādicihnitaḥ |
sa yāti viṣṇulokaṃ vai dāhapralayavarjitam || 254 ||
[Analyze grammar]

tatra vāntyatra ca |
nārāyaṇāyudhair nityaṃ cihnitaṃ yasya vigraham |
pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ || 255 ||
[Analyze grammar]

śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣakoṭibhiḥ |
tat phalaṃ likhite śaṅkhe pratyahaṃ dakṣiṇe bhuje || 256 ||
[Analyze grammar]

yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣadarśane |
śaṅkhopari kṛte padme tat phalaṃ samavāpnuyāt || 257 ||
[Analyze grammar]

vāme bhuje gadā yasya likhitā dṛśyate kalau |
gadādharo gayāpuṇyaṃ pratyahaṃ tasya yacchati || 258 ||
[Analyze grammar]

yac cānandapure proktaṃ cakrasvāmīsamīpataḥ |
gadādhollikhite cakre tat phalaṃ kṛṣṇadarśane || 259 ||
[Analyze grammar]

śrībhagavaduktau |
yaḥ punaḥ kalikāle tu matpurīsambhavāṃ mṛdam |
matsyakūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ || 260 ||
[Analyze grammar]

dehe tasya praviṣṭo 'haṃ jānantu tridaśottamāḥ |
tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā || 261 ||
[Analyze grammar]

mamāvatāracihnāni dṛśyante yasya vigrahe |
martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ || 262 ||
[Analyze grammar]

pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ |
mamāyudhāni tasyāṅge likhitāni kalau yuge || 263 ||
[Analyze grammar]

ubhābhyām api cihnābhyāṃ yo 'ṅkito matsyamudrayā |
kūrmayāpi svakaṃ tejo nikṣiptaṃ tasya vigrahe || 264 ||
[Analyze grammar]

śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe |
karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya || 265 ||
[Analyze grammar]

tatraiva śrībrahmanāradasaṃvāde |
kṛṣṇaśastrāṅkakavacaṃ durbhedyaṃ devadānavaiḥ |
adṛśyaṃ sarvabhūtānāṃ śatrūṇāṃ rakṣasām api || 266 ||
[Analyze grammar]

lakṣmīḥ sarasvatī durgā sāvitrī harivallabhā |
nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ || 267 ||
[Analyze grammar]

gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca |
nityaṃ tasya sadā tiṣṭhed yasya padāṅkitaṃ vapuḥ || 268 ||
[Analyze grammar]

yasya kaumodakīcihnaṃ bhuje vāme kalipriya |
pratyahaṃ tatra draṣṭavyo gaṅgāsāgarasaṅgamaḥ || 269 ||
[Analyze grammar]

savye kare gadādhastad rathāṅgaṃ tiṣṭhate yadi |
kṛṣṇena sahitaṃ tatra trailokyaṃ sacarācaram || 270 ||
[Analyze grammar]

trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca |
nivasanti sadā yasya yasya dehe sudarśanam || 271 ||
[Analyze grammar]

kiṃ ca |
kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare |
ūrdhvalokādhikārī ca sa jñeyas tridaśāṃ patiḥ || 272 ||
[Analyze grammar]

kṛṣṇamudrāprayuktas tu daivaṃ pitryaṃ karoti yaḥ |
nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet || 273 ||
[Analyze grammar]

pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ |
aṣṭākṣarāṅkitā mudrā yasya dhātumayī kare || 274 ||
[Analyze grammar]

vārāhe śrīsanatkumāroktau |
kṛṣṇāyudhāṅkitaṃ dehaṃ gopīcandanamṛtsnayā |
prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati || 275 ||
[Analyze grammar]

yadā yasya prapaśyeta dehaṃ śaṅkhādicihnitam |
tadā tasya jagatsvāmī tuṣṭo harati pātakam || 276 ||
[Analyze grammar]

bhavate yasya dehe tu ahorātraṃ dine dine |
śaṅkhacakragadāpadmaṃ likhitaṃ so 'cyutaḥ svayam || 277 ||
[Analyze grammar]

nārāyaṇāyudhair yuktaṃ kṛtvātmānaṃ kalau yuge |
kurute puṇyakarmāṇi merutulyāni tāni vai || 278 ||
[Analyze grammar]

śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija |
vidhihīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayāsamam || 279 ||
[Analyze grammar]

yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam |
tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai || 280 ||
[Analyze grammar]

brāhmye śrībrahmanāradasaṃvāde |
viṣṇunāmāṅkitāṃ mudrām aṣṭākṣarasamanvitām |
śaṅkhādikāyudhādikair yuktāṃ svarṇarūpyamayīm api || 281 ||
[Analyze grammar]

dhatte bhāgavato yas tu kalikāle viśeṣataḥ |
prahlādasya samo kṣeyo nānyathā kalavallabha || 282 ||
[Analyze grammar]

kiṃ ca |
śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani |
tadannaṃ svayam aśnāti pitṛbhiḥ saha keśavaḥ || 283 ||
[Analyze grammar]

kṛṣṇāyudhāṅkito yas tu śmaśāne mriyate yadi |
prayāge yā gatiḥ proktā sā gatis tasya nārada || 284 ||
[Analyze grammar]

kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham |
tatrāśrayaṃ prakurvanti vivadhā vāsavādayaḥ || 285 ||
[Analyze grammar]

yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ |
aparādhasahasrāṇi nityaṃ harati keśavaḥ || 286 ||
[Analyze grammar]

kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam |
yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ || 287 ||
[Analyze grammar]

pāṣaṇḍapatitavrātyair nāstikālāpapātakaiḥ |
na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ || 288 ||
[Analyze grammar]

kiṃ ca |
aṣṭākṣarāṅkitā mudrā yasya dhātumayī bhavet |
śaṅkhapadmādibhir yuktā pūjyate'sau surāsuraiḥ || 289 ||
[Analyze grammar]

dhṛtā nārāyaṇī mudrā prahlādena purā kṛte |
vibhīṣaṇena balinā dhruveṇa ca śukena ca || 290 ||
[Analyze grammar]

māndhātṛṇāmbarīṣeṇa mārkaṇḍapramukhair dvijaiḥ |
śaṅkhādicihnitaiḥ śastrair dehe kṛtvā kalipriya |
ārādhya keśavāt prāptaṃ samīhitaphalaṃ mahat || 291 ||
[Analyze grammar]

kiṃ ca |
gopīcandanamṛtsnāyā likhitaṃ yasya vigrahe |
śaṅkhapadmādicakraṃ vā tasya dehe vased dhariḥ || 292 ||
[Analyze grammar]

tatraiva śrīsanatkumāroktau |
yasya nārāyaṇī mudrā dehaṃ śaṅkhādicihnitam |
dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā || 293 ||
[Analyze grammar]

dvādaśākṣaramantrais tu niyuktāni kalevare |
āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ || 294 ||
[Analyze grammar]

kiṃ ca |
yasya nārāyaṇī mudrā dehe śaṅkhādi cihnitā |
sarvāṅgaṃ cihnitaṃ yasya sastrair nārāyaṇodbhavaiḥ |
praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam || 295 ||
[Analyze grammar]

anyatra ca |
ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ |
bhavanti martyaloke te śāpānugrahakārakāḥ || 296 ||
[Analyze grammar]

gautamīye |
cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe |
gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet || 297 ||
[Analyze grammar]

śaṅkhopari tathā padmaṃ punaḥ padmaṃ ca dakṣiṇe |
khaḍgaṃ vakṣasi cāpaṃ ca saśaraṃ śīrṣṇi dhārayet || 298 ||
[Analyze grammar]

iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ |
matsyaṃ ca dakṣiṇe haste kūrmaṃ vāmakare tathā || 299 ||
[Analyze grammar]

tathā coktaṃ |
dakṣiṇe tu bhuje vipro vibhṛṣād vai sudarśanam |
matsyaṃ padmaṃ cāpare'tha śaṅkhaṃ padmaṃ gadās tathā || 300 ||
[Analyze grammar]

iti |
sāmpradāyikaśiṣṭānām ācārāc ca yathāruci |
śaṅkhacakrādicihnāni sarveṣv aṅgeṣu dhārayet || 301 ||
[Analyze grammar]

bhaktyā nijeṣṭadevasya dhārayel lakṣaṇāny api || 302 ||
[Analyze grammar]

cakraśaṅkhau ca dhāryate saṃmiśrāv eva kaiścana || 303 ||
[Analyze grammar]

śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham |
dhārayec chayanādau tu taptāni kila tāni hi || 304 ||
[Analyze grammar]

dvādaśāraṃ tu ṣaṭkoṇaṃ valayatrayasaṃyutam |
cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ || 305 ||
[Analyze grammar]

gadāpadmādikaṃ lokasiddham eva mataṃ budhaiḥ |
mudrā vā bhagavannāmāṅkitā vāṣṭākṣarādibhiḥ || 306 ||
[Analyze grammar]

tataḥ kṛṣṇārpitā mālā dhārayet tulasīdalaiḥ |
padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ || 307 ||
[Analyze grammar]

dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ |
mastake karṇayor bāhvoḥ karayoś ca yathāruci || 308 ||
[Analyze grammar]

skānde |
sannivedyaiva haraye tulasīkāṣṭhasambhavām |
mālāṃ paścāt svayaṃ dhatte sa vai bhāgavatottamaḥ || 309 ||
[Analyze grammar]

haraye nārpayed yas tu tulasīkāṣṭhasambhavām |
mālāṃ dhatte svayaṃ mūḍhaḥ sa yāti narakaṃ dhruvam || 310 ||
[Analyze grammar]

kṣālitāṃ pañcagavyena mūlamantreṇa mantritām |
gāyatryā cāṣta kṛtvā vai mantritāṃ dhūpayec ca tām |
vidhivat parayā bhaktyā sadyojātena pūjayet || 311 ||
[Analyze grammar]

tulasīkāṣṭhasambhūte māle kṛṣṇajanapriye |
bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham || 312 ||
[Analyze grammar]

yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā |
tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam || 313 ||
[Analyze grammar]

dāne lādhātur uddiṣṭo lāsi māṃ harivallabhe |
bhaktebhyaś ca samastebhyas tena mālā nigadyase || 314 ||
[Analyze grammar]

evaṃ samprārthya vidhivan mālāṃ kṛṣṇagale'rpitām |
dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam || 315 ||
[Analyze grammar]

tatraiva kārttikaprasaṅge |
dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi |
vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi || 316 ||
[Analyze grammar]

gāruḍe |
dhārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ |
narakān na nivartante dagdhāḥ kopāgninā hareḥ || 317 ||
[Analyze grammar]

ata eva skānde |
na jahyāt tulasīmālāṃ dhātrīmālāṃ viśeṣataḥ |
mahāpātakasaṃhantrīṃ dharmakāmārthadāyinīm || 318 ||
[Analyze grammar]

agastyasaṃhitāyām |
nirmālyatulasīmālāyukto yaś cārcayed dharim |
yad yat karoti tat sarvam anantaphaladaṃ bhavet || 319 ||
[Analyze grammar]

nāradīye |
ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalke lasad ūrdhvapuṇḍrāḥ |
ye bāhumūlaparicihnitaśaṅkhacakrās te vaiṣṇavā bhuvanam āśu pavitrayanti || 320 ||
[Analyze grammar]

kiṃ ca |
bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci |
ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ || 321 ||
[Analyze grammar]

viṣṇudharmottare śrībhagavaduktau |
tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ |
apy aśauco 'py anācāro mām evaiti na saṃśayaḥ || 322 ||
[Analyze grammar]

skānde |
dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā |
dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ || 323 ||
[Analyze grammar]

tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ |
viṣṇūttīrṇā viśeṣeṇa sa namasyo divaukasām || 324 ||
[Analyze grammar]

tulasīdalajā mālā dhātrīphalakṛtāpi ca |
dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām || 325 ||
[Analyze grammar]

tatraiva kārttikaprasaṅge |
yaḥ punas tulasīmālāṃ kṛtvā kaṇṭhe janārdanam |
pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam || 326 ||
[Analyze grammar]

yāval luṭhati kaṇṭhasthā dhātrīmālā narasya hi |
tāvat tasya śarīre tu prītyā luṭhati keśavaḥ || 327 ||
[Analyze grammar]

spṛśec ca yāni lomāni dhātrīmālā kalau nṛṇām |
tāvad varṣasahasrāṇi vasate keśavālaye || 328 ||
[Analyze grammar]

yāvad dināni vahate dhātrīmālāṃ kalau naraḥ |
tāvadyugasahasrāṇi vaikuṇṭhe vasatir bhavet || 329 ||
[Analyze grammar]

mālāyugmaṃ vahed yas tu dhātrītulasisaṃbhavam |
vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset || 330 ||
[Analyze grammar]

gāruḍe ca mārkaṇḍeyoktau |
tulasīdalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ |
patre patre'śvamedhānāṃ daśānāṃ labhate phalam || 331 ||
[Analyze grammar]

tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ |
phalaṃ yacchati daitāriḥ pratyahaṃ dvārakodbhavam || 332 ||
[Analyze grammar]

nivedya viṣṇave mālāṃ tulasīkāṣṭhasambhavam |
vahate yo naro bhaktyā tasya vai nāsti pātakam || 333 ||
[Analyze grammar]

sadā prītamanās tasya kṛṣṇa devakīnandanaḥ |
tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ |
prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe || 334 ||
[Analyze grammar]

tulasīkāṣṭhasambhūtāṃ śiraso yasya bhūṣaṇam |
bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ || 335 ||
[Analyze grammar]

tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret |
pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ kalau || 336 ||
[Analyze grammar]

tulasīkāṣṭhamālāṃ tu pretarājasya dūtakāḥ |
dṛṣṭvā naśyanti dūreṇa vātoddhūtaṃ yathā dalam || 337 ||
[Analyze grammar]

tulasīkāṣṭhamālābhir bhūṣito bhramate yadi |
duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit || 338 ||
[Analyze grammar]

sandhyopāstyādikaṃ karma tataḥ kuryāt yathāvidhi |
kṛṣṇapādodakenaiva tatra devāditarpaṇam || 339 ||
[Analyze grammar]

śirasā viṣṇunirmālyaṃ pādodenāpi tarpaṇam |
pitṝṇāṃ devatānāṃ ca vaiṣṇavais tu samaṃ matam || 340 ||
[Analyze grammar]

sandhyopāstau ca vaśiṣṭhavacanam |
gṛhe tv ekaguṇā sandhyā goṣṭhe daśaguṇā smṛtā |
śatasāhasrikā nadyām anantā viṣṇusannidhau || 341 ||
[Analyze grammar]

pūjayiṣyaṃs tataḥ kṛṣṇam ādau sannihitaṃ gurum |
praṇamya pūjayed bhaktyā dattvā kiṃcid upāayanam || 342 ||
[Analyze grammar]

smṛtimahārṇave |
riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum |
nopāyanakaraḥ putraṃ śiṣyaṃ bhṛtyaṃ nirīkṣayet || 343 ||
[Analyze grammar]

kiṃ ca śrībhagavaduktau |
prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam |
kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet || 344 ||
[Analyze grammar]

śrīnāradena ca |
gurau sannihite yas tu pūjayed anyam agrataḥ |
sa durgatim avāpnoti pūjanaṃ tasya niṣphalam || 345 ||
[Analyze grammar]

śrutiṣu yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || 346 ||
[Analyze grammar]

ekādaśaskandhe śrībhagavaduktau |
ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit |
na martyabuddhyāsūyeta sarvadevamayo guruḥ || 347 ||
[Analyze grammar]

daśamaskandhe ca |
nāham ijyāprajātibhyāṃ tapasopaśamena ca |
tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā || 348 ||
[Analyze grammar]

saptamaskandhe |
yasya sākṣād bhagavati jñānadīpaprade gurau |
martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat || 349 ||
[Analyze grammar]

anyatrāpi |
sādhakasya gurau bhaktiṃ mandīkurvanti devatāḥ |
yan no 'tītya vrajed viṣṇuṃ śiṣyo bhaktyā gurau dhruvan || 350 ||
[Analyze grammar]

manusmṛtau |
ajño bhavati vai bālaḥ pitā bhavati mantradaḥ |
ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam || 351 ||
[Analyze grammar]

kiṃ ca |
gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ |
gurur eva paraṃ brahma tasmāt sampūjayet sadā || 352 ||
[Analyze grammar]

vāmanakalpe |
yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ |
gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam |
guroḥ samāsane naiva na caivoccāsane vaset || 353 ||
[Analyze grammar]

viṣṇurahasye |
tasmāt sarvaprayatnena yathāvidhi tathā gurum |
abhedenārcayet yas tu sa muktiphalam āpnuyāt || 354 ||
[Analyze grammar]

viṣṇudharme śrībhāgavate ca hariścandrasya |
gurusuśrūṣaṇaṃ nāma sarvadharmottamottamam |
tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate || 355 ||
[Analyze grammar]

kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam |
etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet || 356 ||
[Analyze grammar]

pādme |
pitur ādhikyabhāvena ye'rcayanti guruṃ sadā |
bhavanty atithayo loke brahmaṇas te viśāṃ vara || 357 ||
[Analyze grammar]

tatraiva devahūtistutau |
bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi |
mamāsti tena satyena svaṃ darśayatu me hariḥ || 358 ||
[Analyze grammar]

adityapurāṇe |
avidyo vā savidyo vā gurur eva janārdanaḥ |
mārgastho vāpy amārgastho gurur eva sadā gatiḥ || 359 ||
[Analyze grammar]

anyatra ca |
harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana |
tasmāt sarvaprayatnena gurum eva prasādayet || 360 ||
[Analyze grammar]

brahmavaivarte |
api ghnantaḥ śapanto vā viruddhā api ye krudhāḥ |
guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān || 361 ||
[Analyze grammar]

tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha naḍikā |
yasyāṃ guruṃ praṇamate samupāsya tu bhaktitaḥ || 362 ||
[Analyze grammar]

upadeṣṭāram āmnāyagataṃ pariharanti ye |
tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate || 363 ||
[Analyze grammar]

bodhaḥ kaluṣitas tena daurātmyaṃ prakaṭīkṛtam |
gurur yena parityaktas tena tyaktaḥ purā hariḥ || 364 ||
[Analyze grammar]

anyatra ca |
pratipadya guruṃ yas tu mohād vipratipadyate |
sa kalpakoṭiṃ narake pacyate puruṣādhamaḥ || 365 ||
[Analyze grammar]

pañcarātre |
avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet |
punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ || 366 ||
[Analyze grammar]

agastyasaṃhitāyāṃ |
ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ |
na teṣāṃ narakakleśanistāro munisattama || 367 ||
[Analyze grammar]

yaiḥ śiṣyaiḥ śaśvad ārādhyā guravo hy avamānitāḥ |
putramitrakalatrādisampadbhyaḥ pracyutā hi te || 368 ||
[Analyze grammar]

adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye |
śūkaratvaṃ bhavaty eva teṣāṃ janmaśateṣv api || 369 ||
[Analyze grammar]

ye gurudrohiṇo mūḍhāḥ satataṃ pāpakāriṇaḥ |
teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ || 370 ||
[Analyze grammar]

ataḥ prāg gurum abhyarcya kṛṣṇabhāvena buddhimān |
tryavarān asamān kuryāt praṇāmān daṇḍapātavat || 371 ||
[Analyze grammar]

ata eva kaurme śrīvyāsagītāyām |
vyatyasta pāṇinā kāryam upasaṅgrahaṇaṃ guroḥ |
savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ || 372 ||
[Analyze grammar]

iti |
atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ |
prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet || 373 ||
[Analyze grammar]

tathā cāpastamba |
agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau |
jape bhojanakāle ca pāduke parivarjayet || 374 ||
[Analyze grammar]

iti |
tataḥ śrībhagavatpūjāmandirasyāṅganaṃ gataḥ |
prakṣālya hastau pādau ca dvirācamanam ācaret || 375 ||
[Analyze grammar]

tathā ca mārkaṇḍeye |
devārcanādikāryāṇi tathā gurvabhivādanam |
kurvīta samyag ācamya tadvad eva bhujikriyām || 376 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Śrīvaiṣṇavālaṅkāra-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: