Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 6 - Snāpanika-vilāsa

śrīcaitanyaprasādena tadrūpaṃ gokulotsavam |
manojñaṃ yaṣṭukāmasya mūrtyarcāvidhir ucyate || 1 ||
[Analyze grammar]

svayaṃ vyaktāḥ sthāpanāś ca mūrtayo dvividhā matāḥ |
svayaṃ vyaktāḥ svayaṃ kṛṣṇaḥ sthāpanās tu pratiṣṭhayā || 2 ||
[Analyze grammar]

yathā ca pādmottarakhaṇḍe |
śṛṇu devi pravakṣyāmi tadarcāvasathaṃ hareḥ |
sthāpanaṃ ca svayaṃ vyaktaṃ dvividhaṃ tat prakīrtitam || 3 ||
[Analyze grammar]

śilāmṛddārulohādyaiḥ kṛtvā pratikṛtiṃ hareḥ |
śrautasmārtāgamaproktavidhinā sthāpanaṃ hi yat || 4 ||
[Analyze grammar]

tat sthāpanaṃ iti proktaṃ svayaṃ vyaktaṃ hi me śṛṇu |
yasmin sannihito viṣṇuḥ svam eva nṝṇāṃ bhuvi || 5 ||
[Analyze grammar]

pāṣāṇadārvor ātmeśaḥ svayaṃ vyaktaṃ hi tat smṛtam |
durlabhatvāt svayaṃ vyaktamūrteḥ śrīvaiṣṇavottamaḥ |
yathāvidhi pratiṣṭhāpya sthāpitāṃ mūrtim arcayet || 6 ||
[Analyze grammar]

haribhaktisudhodaye |
naikaṃ svavaṃśaṃ tu naras tārayaty akhilaṃ jagat |
arcāyām īpsitaṃ nṝṇāṃ phalaṃ yāgādidurlabham |
pratimām āśrito 'bhīṣṭapradāṃ kalpalatāṃ yathā || 7 ||
[Analyze grammar]

śrīmūrtiṃ kṣālanārhāṃ tu śastagandhajalādinā |
praksālayet tad anyāṃ tu mūlamantreṇa mārjayet || 8 ||
[Analyze grammar]

śrīmūrtihṛdayaṃ spṛṣṭvā svamantraṃ cāṣṭadhā japet |
evaṃ prasādanaṃ mūrter ātmanas tatprasādanāt |
śuddhir ekā dvitīyā tu syād avyagratayāpi ca || 9 ||
[Analyze grammar]

sthānaśuddhis tathā dravyaśuddhiś ca likhitā purā |
iti prakārabhedena bhavec chuddhicatuṣṭayam || 10 ||
[Analyze grammar]

uktaṃ ca śrīnāradena |
puṣpeṇāmbu gṛhītvā tu prokṣayete sarvasādhanam |
malasnānaṃ tataḥ kuryāt pātre devaṃ nidhāya ca || 11 ||
[Analyze grammar]

anyenāpi |
puṣpākṣatādidravyānāṃ kuryān mantrādiśodhanam |
kṣālanenāmbulepāder mūrtiśuddiṃ samācaret |
avyagratvenātmaśuddhiṃ ksitiśuddhiṃ tataś caret || 12 ||
[Analyze grammar]

iti |
mantraśuddhiṃ parāṃ cittaśuddhiṃ cecchanti kecana |
evaṃ ṣaṭ śuddhayaḥ puṇyāḥ sampradāyānusārataḥ || 13 ||
[Analyze grammar]

tāmrādipīṭhe śrīkhaṇḍādyālipte'ṣṭadalaṃ likhet |
sakarṇikaṃ trivṛttāḍhyaṃ padmaṃ ṣoḍaśakeśaram || 14 ||
[Analyze grammar]

sadalāgraṃ catuṣkoṇaṃ caturdvāravibhūṣitam |
pūjāyantraṃ samuddhṛtya pīṭhārcāṃ tatra sādhayet || 15 ||
[Analyze grammar]

pīṭhe bhagavato vāme śrīgurūn gurupādukām |
nāradādīn pūrvasiddhān yajed anyāṃś ca vaiṣṇavān || 16 ||
[Analyze grammar]

dakṣiṇe cārcayed durgāṃ gaṇeśaṃ ca sarasvatīm |
tatra prāglikhitanyāsasyānusāreṇa pūjayet || 17 ||
[Analyze grammar]

madhye ādhāraśaktyādīn dharmādīṃś ca vidikṣv atha |
adharmādīṃś caturdikṣv anantādīn madhyataḥ punaḥ || 18 ||
[Analyze grammar]

śaktīr navāṣṭapatreṣu karṇikāyāṃ ca pūjayet |
tathā tadupariṣṭhāc ca pīṭhamantraṃ yathoditam || 19 ||
[Analyze grammar]

tatpīṭhe mūlamantreṇa śrīmūrtiṃ sthāpayed atha |
puṣpāñjaliṃ gṛhitveṣṭadevarūpaṃ vicintayet || 20 ||
[Analyze grammar]

tataś ca mūlamantreṇa kṣiptvā puṣpāñjalitrayam |
nijeṣṭadevamūrteś ca param aikyaṃ vibhāvayet || 21 ||
[Analyze grammar]

tato devārcane prauḍhapādatāyā niṣedhanāt |
bhūmai nihitapādaḥ san kuryād āvāhanādikam || 22 ||
[Analyze grammar]

yac cāvāhyam adhiṣṭhānaṃ tatrāvāhanam ācaret |
śālagrāmasthāpane ca nāvāhanavisarjane || 23 ||
[Analyze grammar]

tathā coktam |
udvāsāvāhane na staḥ sthāvare vai yathā tathā |
śālagrāmārcane naiva hy āvāhanavisarjane || 24 ||
[Analyze grammar]

śālagrāme tu bhagavān āvirbhūto yathā hariḥ |
na tathānyatra sūryādau vaikuṇṭhe'pi ca sarvagaḥ || 25 ||
[Analyze grammar]

āvāhanādimudrāś ca saṃdarśyāvāhanaṃ budhaḥ |
tathā saṃsthāpanaṃ sannidhāpanaṃ sannirodhanam || 26 ||
[Analyze grammar]

sakalīkaraṇaṃ cāvaguṇṭhanaṃ ca yathāvidhi |
amṛtīkaraṇaṃ kuryāt paramīkaraṇaṃ tathā || 27 ||
[Analyze grammar]

āgame |
āvāhanaṃ cādareṇa sammukhīkaraṇaṃ prabhoḥ |
bhaktyā niveśanaṃ tasya saṃsthāpanamudrāhṛtam || 28 ||
[Analyze grammar]

tavāsmīti tvadīyatvadarśanaṃ sannidhāpanam |
kriyāsamāptiparyantaṃ sthāpanaṃ sannirodhanam || 29 ||
[Analyze grammar]

saklaīkaraṇaṃ coktaṃ tatsarvāṅgaprakāśanam |
ānandaghanatātyantaprakāśo hy avaguṭhanam || 30 ||
[Analyze grammar]

amṛtīkaraṇaṃ sarvair evāṅgair avaruddhatā |
paramīkaraṇaṃ nāmābhīṣṭasampādanaṃ param || 31 ||
[Analyze grammar]

nārasiṃhe |
āgaccha narasiṃheti āvāhyākṣatapuṣpakaiḥ |
etāvatāpi rājSTARTra sarvapāpaiḥ pramucyate || 32 ||
[Analyze grammar]

iti |
nyased yathāsampradāyaṃ deve'ṅgādīni pūrvavat |
śaṅkhacakrādikāś cātha mudrā vidvān pradarśayet || 33 ||
[Analyze grammar]

tathā ca tattvasāgare |
āvāhanādimudrāś ca darśayitvā tataḥ punaḥ |
aṅganyāsaṃ ca devasya kṛtvā mudrāḥ pradarśayet || 34 ||
[Analyze grammar]

āgame |
āvāhanīṃ sthāpanīṃ ca tathānyāṃ sannidhāpanīm |
saṃnirodhakarīṃ cānyāṃ sakalīkaraṇīṃ parām || 35 ||
[Analyze grammar]

tathāvaguṇṭhanīṃ paścād amṛtīkaraṇīṃ tathā |
paramīkaraṇaṃ cānyā prāg aṣṭau darśayed imāḥ || 36 ||
[Analyze grammar]

śaṅkhaṃ cakraṃ gadāṃ padmaṃ muṣalaṃ śārṅgam eva ca |
khaḍgaṃ pāśāṅkuśī tadvad vainateyaṃ tathaiva ca || 37 ||
[Analyze grammar]

śrīvatsakaustubhau veṇum abhītivaradau tathā |
vanamālāṃ tathā mantrī darśayet kṛṣṇapūjane || 38 ||
[Analyze grammar]

mudrā cāpi prayoktavyā nitya abilvaphalākṛtiḥ |
ity etāś ca punaḥ saptadaśa mudrāḥ pradarśayet || 39 ||
[Analyze grammar]

gandadigdhau karau kṛtvā mudrāḥ sarvatra yojayet |
yo 'nyathā kurute mūḍho na siddhaḥ phalabhāg bhavet || 40 ||
[Analyze grammar]

agastyasaṃhitāyām |
etābhiḥ saptadaśabhir mudrābhis tu vicaksaṇaḥ |
yo vai mām arcayen nityaṃ mohayet sa sureśvaram |
drāpayed api viprSTARTra tataḥ prārthitam āpnuyat || 41 ||
[Analyze grammar]

kramadīpikāyāṃ bilvamudrām adhikṛtya |
manovāṇīdehair yad iha ca purā vāpi vihitaṃ tvamatyā matyā vā tad akhilam asau duṣkṛticayam |
imāṃ mudrāṃ jānan kṣapayati naras taṃ suragaṇā namanty asyādhīnā bhavati satataṃ sarvajanatā || 42 ||
[Analyze grammar]

tato nikṣipya devasyopari puṣpāñjalitrayam |
dattvāsanārthaṃ puspaṃ ca svāgataṃ vidhinācaret || 43 ||
[Analyze grammar]

āsanādyupacāreṣu mudrāḥ ṣoḍaśa darśayet |
prasiddhāḥ padmasvastyādyā vidvān ṣoḍaśasu kramāt || 44 ||
[Analyze grammar]

śrīkṛṣṇāyārpayed arghyaṃ pādyam ācamanīyakam |
madhuparkaṃ punaś cācamanīyaṃ ca vidhir yathā || 45 ||
[Analyze grammar]

tathā ca smṛtyarthasāre |
āvāhanāsanaṃ pādyam arghyam ācamanīyakam |
snānam ācamanaṃ vastrācamanaṃ copavītakam || 46 ||
[Analyze grammar]

ācamanaṃ gandhapuṣpaṃ dhūpadīpaṃ prakalpayet |
naivedyaṃ punar ācāmaṃ natvā stutvā visarjayet || 47 ||
[Analyze grammar]

anyatra ca |
ādau puṣpāñjaliṃ dattvā pādārcanam ataḥ param |
pādyam arghaṃ tv ācamanaṃ madhuparkaṃ yathoditam || 48 ||
[Analyze grammar]

abhyaṅgodvartane kṛtvā mahāsnānaṃ samācaret |
abhiṣekāṅgavastraṃ ca dattvā nīrājayed dharim || 49 ||
[Analyze grammar]

iti |
śrīmūrtau tu śirasy arghyaṃ dadyāt pādyaṃ ca pādayoḥ |
mukhe cācamanīyaṃ trir madhuparkaṃ ca tatra hi || 50 ||
[Analyze grammar]

sarveṣv apy upacāreṣu pādyādiṣu pṛthak pṛthak |
ādau puṣpāñjaliṃ kecid icchanti bhagavatparāḥ || 51 ||
[Analyze grammar]

narasiṃhapurāṇe |
dattvāsanam athārghyaṃ ca pādyam ācamanīyakam |
devadevasya vidhinā sarvapāpaiḥ pramucyate || 52 ||
[Analyze grammar]

viṣṇudharmottare |
āsanānāṃ pradānena sthānaṃ sarvatra vindati |
godānaphalam āpnoti tathā pādyaprado naraḥ || 53 ||
[Analyze grammar]

tatas tv arhaṇadānena sarvapāpaiḥ pramucyate |
tathaivācamaīyasya dātā brāhamaṇasattamāḥ || 54 ||
[Analyze grammar]

tīrthatoyaṃ tathā dattvā devasyācamanaṃ punaḥ |
svargalokam avāpnoti sarvapāpavivarjitaḥ |
naras tv ācamanīyasya dātā bhavati nirmalaḥ || 55 ||
[Analyze grammar]

madhuparkasya dānena paraṃ padam ihāśnute || 56 ||
[Analyze grammar]

viṣṇupurāṇe ca |
madhuparkavidhiṃ kṛtvā madhuparkaṃ prayacchati |
brahman sa yāti paramaṃ sthānam etan na saṃśayaḥ || 57 ||
[Analyze grammar]

vijñāpya devaṃ snānārthaṃ pāduke purato 'rpayet |
mahāvidyādinā taṃ ca snānasthānaṃ tato nayet || 58 ||
[Analyze grammar]

prāgvat tatrāsanaṃ pādyaṃ tatraivācamanīyakam |
nivedya darśayen mudrām amṛtīkaraṇīṃ budhaḥ || 59 ||
[Analyze grammar]

śālagrāmaśilārūpaṃ tato devaṃ niveśayet |
snānapātre nijābhīṣṭāṃ calāṃ śrīmūrtim eva vā || 60 ||
[Analyze grammar]

skandapurāṇe |
kṛtvā tāmramaye pātre yo 'rcayen madhusūdanam |
phalam āpnoti pūjāyāḥ pratyahaṃ śatvārṣikam || 61 ||
[Analyze grammar]

yo 'rcayen mādhavaṃ bhaktyā aśvatthadalasaṃsthitam |
pratyahaṃ labhate puṇyaṃ padmayutasamudbhavam || 62 ||
[Analyze grammar]

rambhādalopari hariṃ kṛtvā yo 'bhyarcayen naraḥ |
varṣāyutaṃ bhavet pītaḥ keśavaḥ priyayā saha || 63 ||
[Analyze grammar]

ye paśyanti sakṛd bhaktyā padmapatropari sthitam |
bhaktyā padmālayākāntaṃ tair āptaṃ durlabhaphalam || 64 ||
[Analyze grammar]

iti |
tataḥ śaṅkhenābhiṣekaṃ kuryād ghaṇṭādiniḥsvanaiḥ |
mūlenāṣṭākṣareṇāpi dhūpayann antarāntarā || 65 ||
[Analyze grammar]

tatra tu prathamaṃ bhaktyā vidadhīta sugandhibhiḥ |
divyais tailādibhir dravyair abhyaṅgaṃ śrīhareḥ śanaiḥ || 66 ||
[Analyze grammar]

skande mālatījātim ādāya sugandhānāṃ tu vā punaḥ || 67 ||
[Analyze grammar]

tathānyapuṣpajātīnāṃ gṛhītvā bhaktito narāḥ |
ye snāpayanti deveśam utsave vai harer dine || 68 ||
[Analyze grammar]

medinīdānatulyaṃ hi phalam uktaṃ svayambhuvā |
yaḥ punaḥ puṣpatailena divyauṣadhiyutena hi || 69 ||
[Analyze grammar]

abhyaṅgaṃ kurute viṣṇor madhye kṣiptvā tu kuṅkumam |
romāñcitatanur bhūtvā priyayā saha mādhavaḥ |
prītyā bibharti svotsaṅge manvantaraśataṃ hariḥ || 70 ||
[Analyze grammar]

viṣṇudharmottare ca |
gandhatailāni divyāni sugandhīni śucīni ca |
keśavāya naro dattvā gandharvaiḥ saha modate || 71 ||
[Analyze grammar]

tataḥ śaṅkhabhṛtenaiva kṣīreṇa snāpayet kramāt |
dadhnā ghṛtena madhunā khaṇḍena ca pṛthak pṛthak || 72 ||
[Analyze grammar]

pañcāmṛtādyaiḥ snapanaṃ sadā necchanti tat priyāḥ |
kintu taiḥ kāladeśādiviśeṣe kārayanti tat || 73 ||
[Analyze grammar]

brahmapurāṇe |
devānāṃ pratimā yatra ghṛtābhyaṅgas tato bhavet |
palāni tasya deyāni śraddhayā pañcaviṃśatiḥ || 74 ||
[Analyze grammar]

aṣṭottarapalaśataṃ deyaṃ ca sarvadā |
dve sahasre palānāṃ tu mahāsnāne ca saṅkhyayā || 75 ||
[Analyze grammar]

dātavye yena sarvāsu dikṣu niryāti tadghṛtam || 76 ||
[Analyze grammar]

iti |
dugdhādāv api saṅkhyeyam evaṃ jñeyā manīṣibhiḥ |
palasaṅkhyā ca vijñeyā yājñavalkyādivākyataḥ || 77 ||
[Analyze grammar]

tathā hi |
pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa |
suvarṇānāṃ ca catvāraḥ palam ity abhidhīyate || 78 ||
[Analyze grammar]

iti |
kiṃ ca snānārthaṃ surabhīkṣīraṃ mahiṣyādyās tu kutsitāḥ || 79 ||
[Analyze grammar]

viṣṇudharmottare ca |
śarīraduḥkhaśamanaṃ manoduḥkhavināśanam |
kṣīreṇa snapanaṃ viṣṇoḥ kṣīrābhodhipradaṃ tathā || 80 ||
[Analyze grammar]

agnipurāṇe |
gavāṃ śatasya viprebhyaḥ samyagdattasya yat phalam |
ghṛtaprasthena tad viṣṇor labhet snānān na saṃśayaḥ || 81 ||
[Analyze grammar]

indradyumnena samprāptā saptadvīpā vasundharā |
ghṛtodakena saṃyuktā pratimā snāpitā kila || 82 ||
[Analyze grammar]

pratimāsaṃ sitāṣṭamyāṃ ghṛtena jagatāṃ patim |
snāpayitvā samabhyarcya sarvapāpaiḥ pramucyate || 83 ||
[Analyze grammar]

jñānato 'jñānato vāpi yat pāpaṃ kurute naraḥ |
tat kṣālayati sandhyāyāṃ ghṛtasnapanatoṣitaḥ || 84 ||
[Analyze grammar]

yeṣu kṣīravahā nadyo pāyasakardamāḥ |
tān lokān puruṣā yānti kṣīrasnapanakā hareḥ || 85 ||
[Analyze grammar]

viṣṇudharme śrīpulastyaprahlādasaṃvāde ca |
dvādaśyāṃ pañcadaśyāṃ ca gavyena havisā hareḥ |
snāpanaṃ daityaśārdūla mahāpātakanāśanam || 86 ||
[Analyze grammar]

dadhyādīnāṃ vikārāṇāṃ kṣīrataḥ sambhavo yathā |
tathaivāśeṣakāmānāṃ kṣīrasnānaṃ tato hareḥ || 87 ||
[Analyze grammar]

nārasiṃhe |
payasā yas tu deveśaṃ snāpayed garuḍadhvajam |
sarvapāpaviśuddhātmā viṣṇuloke mahīyate || 88 ||
[Analyze grammar]

snāpya dadhnā sakṛd viṣṇuṃ nirmalaṃ priyadarśanam |
viṣṇulokam avāpnoti sevyamānaḥ surottamaḥ || 89 ||
[Analyze grammar]

duḥsvapnaśamanaṃ jñeyam amaṅgalyavināśanam |
māṅgalyavṛddhidaṃ dadhnā snapanaṃ narapuṅgava || 90 ||
[Analyze grammar]

yaḥ karoti harer arcāṃ madhunā snāpitāṃ naraḥ |
agniloke sa moditvā punar viṣṇupure vaset || 91 ||
[Analyze grammar]

madhunā snapanaṃ kṛtvā saubhāgyam adhigacchati |
lokamitrāṇy avāpnoti tathaivekṣurasena ca || 92 ||
[Analyze grammar]

śrīdvārakāmāhātmye ca śrīmārkaṇḍeySTARTradyumnasaṃvāde |
kṣīrasnānaṃ prakurvanti ye narā viṣṇumūrdhani |
tenāśvamedhajaṃ puṇyaṃ bindunā bindunā smṛtam || 93 ||
[Analyze grammar]

kṣīrād daśaguṇaṃ dadhnā ghṛtaṃ tasmād daśottaram |
ghṛtād daśaguṇaṃ kṣaudraṃ khaṇḍaṃ tasmād daśottaram || 94 ||
[Analyze grammar]

puṣpodakaṃ ca gandhodaṃ vardhate ca daśottaram |
mantrodakaṃ ca darbhodaṃ tathaiva nṛpasattama || 95 ||
[Analyze grammar]

drākṣārasaṃ cūtarasaṃ śatavājimakhaiḥ samam |
tathaiva tīrthanīraṃ ca phalaṃ yacchati bhūmipa || 96 ||
[Analyze grammar]

snāpanaṃ kṛṣṇadevasya yaḥ karoti svaśaktitaḥ |
phalam āpnoti tat proktaṃ niṣkāmo muktim āpnuyāt || 97 ||
[Analyze grammar]

viṣṇudharmottare |
tīrthodakāni puṇyāni svayam ānīya mānavaḥ |
tailasya snapanaṃ dattvā sarvapāpaiḥ pramucyate || 98 ||
[Analyze grammar]

skānde |
snānakāle tu kṛṣṇasya aguruṃ dahate tu yaḥ |
praviṣṭo nāsikārandhraṃ pāpaṃ janmāyutaṃ dahet || 99 ||
[Analyze grammar]

udvartanaṃ ca tailāder apasāraṇakāraṇam |
devasya kārayed dravyair upayuktyair anantaram || 100 ||
[Analyze grammar]

nārasiṃhe |
yavagodhūmaiś cūrṇair udvartyoṣṇena vāriṇā |
prakṣālya devadeveśaṃ vāruṇaṃ lokam āpnuyāt || 101 ||
[Analyze grammar]

viṣṇudharmottare ca |
godhūmayavacūrṇais tu tam utsādya janārdanam |
lodhracūrṇakasaṅkīrṇair balarūpaṃ tathāpnuyāt || 102 ||
[Analyze grammar]

masūramāsacūrṇaṃ ca kuṅkumakṣodasaṃyutam |
nivedya devadevāya gandharvaiḥ saha modate || 103 ||
[Analyze grammar]

vārāhe |
kalāyakasya cūrṇena piṣṭacūrṇena vā punaḥ |
tenaivodvartanaṃ kuryād gandhapuṣpaiś ca saṃyutam |
yadīcchet paramāṃ siddhiṃ mama karmaparāyaṇaḥ || 104 ||
[Analyze grammar]

iti |
tataḥ samarpayet kūrcam uṣīrādivinirmitam |
malāpakarṣaṇādyarthaṃ śrīmanmūrtyaṅgasandhitaḥ || 105 ||
[Analyze grammar]

viṣṇudharmottare |
uṣīrakūrcakaṃ dattvā sarvapāpaiḥ pramucyate |
dattvā gobālajaṃ kūrcaṃ sarvāṃs tāpān vyapohati |
dattvā cāmarakaṃ kūrcaṃ śriyam āpnoty anuttamam || 106 ||
[Analyze grammar]

tataḥ koṣṇena saṃsnāpya saṃskṛtena sugandhinā |
śītalenāmbunā śaṅkhabhṛtena snāpayet punaḥ || 107 ||
[Analyze grammar]

tad uktam ekādaśaskandhe |
candanośīrakarpūra kuṅkumāguruvāsitaiḥ |
salilaiḥ snāpayen mantrair nityadā vibhave sati || 108 ||
[Analyze grammar]

bhaviṣye |
snāne palaśataṃ deyam abhyaṅge pañcaviṃśatiḥ |
palānāṃ dve sahasre tu mahāsnānaṃ prakīrtitam || 109 ||
[Analyze grammar]

tatra yājñavalkyaḥ na naktodakapuṣpādyair arcanaṃ snānam arhati || 110 ||
[Analyze grammar]

viṣṇuḥ na naktaṃ gṛhītodakena daivakarma kuryāt || 111 ||
[Analyze grammar]

hārītaḥ |
rātrāv etā āpo varuṇaṃ prāviśanta tasmān na rātrau gṛhṇīyāt || 112 ||
[Analyze grammar]

nārasiṃhe |
nirmālaym apanīyātha toyena snāpya keśavam |
narasiṃhākṛtiṃ rājan sarvapāpaiḥ pramucyate || 113 ||
[Analyze grammar]

godānajaṃ phalaṃ prāpya yānenāmbaraśobhinā |
narasiṃhapuraṃ prāpya modate kālam akṣayam || 114 ||
[Analyze grammar]

kiṃ ca |
snāpya toyena bhaktyā tu narasiṃhaṃ narādhipa |
sarvapāpavinirmukto viṣṇulokaṃ mahīyate || 115 ||
[Analyze grammar]

narasiṃhaṃ tu saṃsnāpya karpūrāguruvāriṇā |
canddraloke sa moditvā paścād viṣṇupuraṃ vaset || 116 ||
[Analyze grammar]

kiṃ ca |
kuśapuṣpodakenāpi viṣṇulokam avāpnuyāt |
ratnodakena sāvitraṃ kauveraṃ hemavāriṇā || 117 ||
[Analyze grammar]

viṣṇudharmottare |
ratnodakapradānena śriyam āpnoty anuttamām |
bījodakapradānena kriyāsāphalyam āpnuyāt || 118 ||
[Analyze grammar]

puṣpatoyapradānena śrīmān bhavati mānavaḥ |
phalatoyapradānena saphalāṃ vindate kriyām || 119 ||
[Analyze grammar]

hayaśīrṣapañcarātre |
sugandhinā yas toyena snāpayej jalaśāyinam |
brahmalokam avāpnoti yāvad indrāś caturdaśa || 120 ||
[Analyze grammar]

gāruḍe tulasīmiśratoyena snāpayanti janārdanam |
pūjayanti ca bhāvena dhanyās te bhuvi mānavāḥ || 121 ||
[Analyze grammar]

agnipurāṇe |
mahāsnānena govindaṃ samyak saṃsnāpya mānavaḥ |
yaṃ yaṃ prārthayate kāmaṃ taṃ taṃ prāpnoty asaṃśayaḥ || 122 ||
[Analyze grammar]

pādme śrīpulastyabhagīrathasaṃvāde |
snānam abhyarcanaṃ yas tu kurute keśave sadā |
tasya puṇyasya yā saṅkhyā nāsti sā jñāne gocarā || 123 ||
[Analyze grammar]

viṣṇudharmottare |
snānārthaṃ devadevasya yas tu gandhaṃ prayacchati |
bhavanti vaśagās tasya nāryaḥ sarvatra sarvadā || 124 ||
[Analyze grammar]

puṣpadānāt tathā loke bhavatīha phalānvitaḥ |
dattvā mṛgamadasnānaṃ sarvān kāmān avāpnuyāt || 125 ||
[Analyze grammar]

sarvauṣadhipradānena vājimedhaphalaṃ labhet |
dattvā jātīphalaṃ mukhyaṃ saphalāṃ vindati kriyām || 126 ||
[Analyze grammar]

murā māsī vacā kuṣṭhaṃ śaileyaṃ rajanīdvayam |
śaṭī campakamustaṃ ca sarvauṣadhigaṇaḥ smṛtaḥ || 127 ||
[Analyze grammar]

gandhaś cāgame gandhaś candanakarpūrakālāgurubhir īritaḥ || 128 ||
[Analyze grammar]

skānde śrībrahmanāradasaṃvāde |
śaṅkhasthitena toyena yaḥ snāpayati keśavam |
kapilāśatadānasya phalaṃ prāpnoti mānavaḥ || 129 ||
[Analyze grammar]

śaṅke tīrthodakaṃ kṛtvā yaḥ snāpayati mādhavam |
dvādaśyāṃ bindumātreṇa kulānāṃ tārayec chatam || 130 ||
[Analyze grammar]

kapilākṣīram ādāya śaṅkhe kṛtvā janārdanam |
yaḥ snāpayati dharmātmā yajñāyutaphalaṃ labhet || 131 ||
[Analyze grammar]

anyagosambhavaṃ kṣīraṃ śaṅkhe kṛtvā tu nārada |
yaḥ snāpayati deveśaṃ rājasūyaphalaṃ labheet || 132 ||
[Analyze grammar]

śaṅkhe kṛtvā ca pānīyaṃ sākṣataṃ kusumānvitam |
snāpayed devadeveśaṃ hanyāt pāpaṃ cirārjitam || 133 ||
[Analyze grammar]

sākṣataṃ kusumopetaṃ śaṅkhe toyaṃ sacandanam |
yaḥ kṛtvā snāpayed devaṃ mama loke vasec ciram || 134 ||
[Analyze grammar]

kṣiptvā gandhodakaṃ śaṅkhe yaḥ snāpayati keśavam |
namo nārāyaṇāyeti mucyate yonisaṅkaṭān || 135 ||
[Analyze grammar]

nādyaṃ taḍāgajaṃ vāri vāpīkūpahradādijam |
gāṅgeyaṃ ca bhavet sarvaṃ kṛtaṃ śaṅkhe kalipriya || 136 ||
[Analyze grammar]

trailokye yāni tīrthāni vāsudevasya cājñayā |
śaṅkhe tiṣṭhanti viprSTARTra tasmāt śaṅkhaṃ sadārcayet || 137 ||
[Analyze grammar]

śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ satilākṣatam |
arghyaṃ dadāti devasya sasāgaradharāphalam || 138 ||
[Analyze grammar]

arghyaṃ dattvā tu śaṅkhena yaḥ karoti pradakṣiṇam |
pradakṣiṇīkṛtā tena saptadvīpā vasundharā || 139 ||
[Analyze grammar]

darśanenāpi śaṅkhasya kiṃ punaḥ sparśane kṛte |
vilayaṃ yānti pāpāni himaṃ sūryodaye yathā || 140 ||
[Analyze grammar]

nitye naimittike kāmye snānārcanavilepane |
śaṅkham udvahate yas tu śvetadvīpe vasec ciram || 141 ||
[Analyze grammar]

natvā śaṅkhaṃ kare dhṛtvā mantreṇānena vaiṣṇavaḥ |
yaḥ snāpayati govindaṃ tasya puṇyam anantakam || 142 ||
[Analyze grammar]

tvaṃ purā sāgarotpanno viṣṇunā vidhṛtaḥ kare |
mānitaḥ sarvadevaiś ca pāñcajanya namo 'stu te || 143 ||
[Analyze grammar]

tava nādena jīmūtā vitrasyanti surāsurāḥ |
śaśāṅkāyutadīptābha pāñcajanya namo 'stu te || 144 ||
[Analyze grammar]

garbhā devārinārīṇāṃ vilīyante sahasradhā |
tava nādena pātāle pāñcajanya namo 'stu te || 145 ||
[Analyze grammar]

vārāhe ca |
dakṣiṇāvartaśaṅkhena tilamiśrodakena ca |
udake nābhimātre tu yaḥ kuryād abhiṣecanam || 146 ||
[Analyze grammar]

prāk srotasi ca nadyāṃ vai naras tv ekāgramānasaḥ |
yāvaj jīvakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati || 147 ||
[Analyze grammar]

dakṣiṇāvartaśaṅkhena pātre auḍumbare sthitam |
udakaṃ yaḥ pratīccheta śirasā kṛṣṇamānasaḥ |
tasya janmakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati || 148 ||
[Analyze grammar]

āgame bṛhattvaṃ snigdhatācchatvaṃ śaṅkhasyeti guṇatrayam || 149 ||
[Analyze grammar]

āvartabhaṅgadoṣas tu hemayogān na jāyate |
nālikāyāṃ svabhāvena yadi chidraṃ bhaven nahi || 150 ||
[Analyze grammar]

iti |
ghaṇṭāvādyaṃ ca nitarāṃ snānakāle praśasyate |
yato bhagavato viṣṇos tat sadā paramaṃ priyam || 151 ||
[Analyze grammar]

āvāhanārghye dhūpe ca puṣpanaivedyayojane |
nityam etāṃ prayuñjīta tanmantreṇābhimantritām || 152 ||
[Analyze grammar]

jayadhvaniṃ tato mantramātaḥ svāhety udīrya ca |
abhyarcya vādayan ghaṇṭāṃ dhūpaṃ nīcaiḥ pradāpayet || 153 ||
[Analyze grammar]

pūjākālaṃ vinānyatra hitaṃ nāsyāḥ pracālanam |
na tayā ca vinā kuryāt pūjanaṃ siddhilālasaḥ || 154 ||
[Analyze grammar]

uktaṃ ca skānde śrībrahmanāradasaṃvāde |
snānārcanakriyākāle ghaṇṭānādaṃ karoti yaḥ |
purato vāsudevasya tasya puṇyaphalaṃ śṛṇu || 155 ||
[Analyze grammar]

varṣakoṭisahasrāṇi varṣakoṭiśatāni ca |
vasate devaloke tu apsarogaṇasevitaḥ || 156 ||
[Analyze grammar]

sarvavādyamayī ghaṇṭā keśavasya sadā priyā |
vādanāl labhate puṇyaṃ yajñakoṭisamudbhavam || 157 ||
[Analyze grammar]

vāditraninadais tūryagītamaṅgalanisvanaiḥ |
yaḥ snāpayati govindaṃ jīvanmukto bhaved dhi saḥ || 158 ||
[Analyze grammar]

vāditrāṇām abhāve tu pūjākāle hi sarvadā |
ghaṇṭāśabdo naraiḥ kāryaḥ sarvavādyamayī yataḥ || 159 ||
[Analyze grammar]

sarvavādyamayī ghaṇṭā devadevasya vallabhā |
tasmāt sarvaprayatnena ghaṇṭānādaṃ tu kārayet || 160 ||
[Analyze grammar]

manvantarasahasrāṇi manvantaraśatāni ca |
ghaṇṭānādena deveśaḥ prīto bhavati keśavaḥ || 161 ||
[Analyze grammar]

viṣṇudharmottare śrībhagavatprahlādasaṃvāde |
śṛṇu daitySTARTra vakṣyāmi ghaṇṭāmāhātmyam uttamam |
prahlāda tvatsamo nāsti madbhakto bhuvanatraye || 162 ||
[Analyze grammar]

mama nāmāṅkitā ghaṇṭā purato mama tiṣṭhati |
arcitā vaiṣṇavagṛhe tatra māṃ viddhi daityaja || 163 ||
[Analyze grammar]

vainateyāṅkitāṃ ghaṇṭāṃ sudarśanayutāṃ yadi |
mamāgre sthāpayed yas tu dehe tasya vasāmy aham || 164 ||
[Analyze grammar]

yas tu vādayate ghaṇṭā vainateyena cihnitām |
dhūpe nīrājanae snāne pūjākāle vilepane || 165 ||
[Analyze grammar]

mamāgre pratyahaṃ vatsa pratyekaṃ labhate phalam |
mamāyutaṃ goyutaṃ ca cāndrāyaṇaśatodbhavam || 166 ||
[Analyze grammar]

vidhibāhyakṛtā pūjā saphalā jāyate nṝṇām |
ghaṇṭānādena tusṭo 'haṃ prayacchāmi svakaṃ padam || 167 ||
[Analyze grammar]

nāgāricihnitā ghaṇṭā rathāṅgena samanvitā |
vādanāt kurute nāśaṃ janmamṛtyubhayasya ca || 168 ||
[Analyze grammar]

garuḍenāṅktāṃ ghaṇṭāṃ dṛṣṭvāhaṃ pratyahaṃ sadā |
prītiṃ karoti daitySTARTra lakṣmīṃ prāpya yathādhanaḥ || 169 ||
[Analyze grammar]

dṛṣṭvāmṛtaṃ yathā devāḥ prītiṃ kurvanty aharniśam |
suparṇe ca tathā prītiṃ ghaṇṭāśikharasaṃsthite || 170 ||
[Analyze grammar]

svakareṇa prakurvanti ghaṇṭānādaṃ svabhaktitaḥ |
madīyārcanakāle tu phalaṃ koṭyaindavaṃ kalau || 171 ||
[Analyze grammar]

anyatra ca |
ghaṇṭādaṇḍasya śikhare sacakraṃ sthāpayet tu yaḥ |
garuḍaṃ vai priyaṃ viṣṇoḥ sthāpitaṃ bhuvanatrayam || 172 ||
[Analyze grammar]

sacakra ghaṇṭānādaṃ tu mṛtyukāle śṛṇoti yaḥ |
pāpakoṭiyutasyāpi naśyanti yamakiṅkarāḥ || 173 ||
[Analyze grammar]

sarve doṣāḥ pralīyante ghaṇṭānāde kṛte harau |
devatānāṃ munīndrāṇāṃ pitṝṇām utsavo bhavet || 174 ||
[Analyze grammar]

abhāve vainateyasya cakrasyāpi na saṃśayaḥ |
ghaṇṭānādena bhaktānāṃ prasādaṃ kurute hariḥ || 175 ||
[Analyze grammar]

gṛhe yasmin bhaven nityaṃ ghaṇṭā nāgārisaṃyutā |
na sarpāṇāṃ bhayaṃ tatra nāgnividyutsamudbhavam || 176 ||
[Analyze grammar]

yasya ghaṇṭā gṛhe nāsti śaṅkhaś ca purato hareḥ |
kathaṃ bhāgavataṃ nāma gīyate tasya dehinaḥ || 177 ||
[Analyze grammar]

iti |
ato bhagavataḥ prītyai ghaṇṭā śrīgaruḍānvitā |
saṅgṛhyā vaiṣṇavair yatnāc cakreṇopari maṇḍitā || 178 ||
[Analyze grammar]

snāne śaṅkhādivādyāṃ tu nāmasaṅkīrtanaṃ hareḥ |
gītaṃ nṛtyaṃ purāṇādipaṭhanaṃ ca praśasyate || 179 ||
[Analyze grammar]

skandapurāṇe |
snānakāle tu kṛṣṇasya śaṅkhādīnāṃ tu vādanam |
kurute brahmaloke tu vasate brahmavāsaram || 180 ||
[Analyze grammar]

snānakāle tu samprāpte kṛṣṇasyāgre tu nartanam |
gītaṃ caiva punāty atra ṛcoktaṃ vadanena hi || 181 ||
[Analyze grammar]

tatraiva śrībrahmanāradasaṃvāde |
mṛdaṅgavādyena yutaṃ paṇavena samanvitam |
arcanaṃ vāsudevasya sanṛtyaṃ mokṣadaṃ nṝṇām || 182 ||
[Analyze grammar]

gītaṃ vādyaṃ ca nṛtyaṃ ca tathā pustakavācanam |
pūjākāle tu kṛṣṇasya sarvadā keśavapriyam || 183 ||
[Analyze grammar]

nṛtyavādyādyabhāve tu kuryāt pustakavācanam |
pūjākāle tv idaṃ putra sarvadā prītidāyakam || 184 ||
[Analyze grammar]

pustakasyāpy abhāve tu viṣṇunāmasahasrakam |
stavarājaṃ miniśreṣṭha gajSTARTrasya ca mokṣaṇam || 185 ||
[Analyze grammar]

pūjākāle tu devasya gītāstotram anusmṛtiḥ |
pañcastaavā mahābhāga mahāprītikarā hareḥ || 186 ||
[Analyze grammar]

vihāya gītavādyāni pūjākāle sadā hareḥ |
paṭhanīyaṃ mahābhaktyā viṣṇor nāmasahasrakam || 187 ||
[Analyze grammar]

dvārakāmāhātmye |
snānakāle tu kṛṣṇasya jayaśabdaṃ karoti yaḥ |
karatāḍanasaṃyuktaṃ gītaṃ nṛtyaṃ prakurvate || 188 ||
[Analyze grammar]

unmattaceṣṭāṃ kurvāṇo hasan jalpan yathecchayā |
nottānaśāyī bhavati mātur aṅke nareśvara || 189 ||
[Analyze grammar]

tatraiva |
snānakāle tu devasya paṭhen nāmasahasrakam |
pratyaksaraṃ labhet puṇyaṃ kapilāgośatodbhavam || 190 ||
[Analyze grammar]

viṣṇudharmottare |
kṛtvā nāmasahasreṇa stutiṃ tasya mahātmanaḥ |
viyogam āpnoti naraḥ sarvānarthair na saṃśayaḥ || 191 ||
[Analyze grammar]

skānde śrībrahmanāradasaṃvāde |
viṣṇor nāmasahasraṃ tu pūjākāle paṭhanti ye |
vedānāṃ caiva puṇyānāṃ phalam āpnoti mānavaḥ || 192 ||
[Analyze grammar]

ślokenaikena devarṣe sahasranāmakasya yat |
paṭhitena phalaṃ proktaṃ na tat kratuśatair api || 193 ||
[Analyze grammar]

mantrahīnaṃ kriyāhīnaṃ yat kṛtaṃ pūjanaṃ hareḥ |
paripūrṇaṃ bhavet sarvaṃ sahasranāmakīrtanāt || 194 ||
[Analyze grammar]

kiṃ ca |
jñānājñānakṛtaṃ pāpaṃ paṭhitvā viṣṇusannidhau |
nāmnāṃ sahasraṃ viṣṇos tu prajahāti mahārujam || 195 ||
[Analyze grammar]

brahmahatyādipāpāni kāmacārakṛtāny api |
vilayaṃ yānti vai nūnam anyapāpe tu kā kathā || 196 ||
[Analyze grammar]

siddhyanti sarvakāryāṇi manasā cintitāni ca |
yaḥ paṭhet prātar utthāya viṣṇor nāmasahasrakam || 197 ||
[Analyze grammar]

tatraiva śrīkṛṣṇārjunasaṃvāde |
adhītās tena vai vedāḥ surāḥ sarvasamarcitāḥ |
nāmnāṃ sahasraṃ yo 'dhīte muktis tasya kare sthitā || 198 ||
[Analyze grammar]

kurvat pāpasahasrāṇi bhuñjāno 'pi yatas tataḥ |
paṭhen nāmasahasras tu durgandhaṃ na sa paśyati || 199 ||
[Analyze grammar]

muktvā nāmasahasras tu nānyo dharmo 'sti kaścana |
kalau prāpte guḍākeśa satyam etan mayeritam || 200 ||
[Analyze grammar]

yajñair dānais tapabhiś ca stavaiḥ prītir na me'rjuna |
santuṣṭis tu na cānyena vinā nāmasahasrakam || 201 ||
[Analyze grammar]

stavaṃ nāmasahasrākhyaṃ ye na jānanti vai kalau |
bhramanti te narī̀a loke sarvadharmabahiṣkṛtāḥ || 202 ||
[Analyze grammar]

stavaṃ nāmasahasrākhyaṃ likhitaṃ yasya veśmani |
pūjyate mama sānnidhye pūjāṃ gṛhṇāmi tasya vai || 203 ||
[Analyze grammar]

yasmin nāmasahasraṃ me gṛhe tiṣṭhati sarvadā |
likhitaṃ pāṇḍavaśreṣṭha tatra no viśate kaliḥ || 204 ||
[Analyze grammar]

tasmāt tvam api kaunteya madbhakto manmanā bhava |
paṭhan nāmasahasraṃ me sarvān kāmān avāpsyasi || 205 ||
[Analyze grammar]

aham ārādhitaḥ pūrvaṃ brahmaṇā lokakartṛṇā |
tato nāmasahasraṃ me prāptaṃ lokahitaṃ param || 206 ||
[Analyze grammar]

nāradena tataḥ pūrvaṃ prāptaṃ ca parameṣṭhinaḥ |
nāradena tataḥ proktavṛṣīṇām ūrdhvaretasām || 207 ||
[Analyze grammar]

ṛṣibhis tu mahābāho devaloke prakāśitam |
martyaloke manuṣyāṇāṃ vyāsena paribhāṣitam || 208 ||
[Analyze grammar]

tapasogreṇa mahatā śaṅkareṇa mahātmanā |
matprasādād anuprāptaṃ guhyānām uttamottamam || 209 ||
[Analyze grammar]

dattaṃ bhavānyai rudreṇa nāmnāṃ me hi sahasrakam |
viśrutaṃ triṣu lokeṣu mayā te parikīrtitam || 210 ||
[Analyze grammar]

aśeṣārtiharaṃ pārtha mama nāmasahasrakam |
sadyaḥ prītikaraṃ puṇyaṃ surāṇām amṛtaṃ yathā || 211 ||
[Analyze grammar]

aṣṭādaśapurāṇānāṃ sārem etad dhanañjaya |
mayoddhṛtya samākhyātaṃ tava nāmasahasrakam || 212 ||
[Analyze grammar]

sahasranāmamāhātmyaṃ devo jānāti śaṅkaraḥ |
sahasranāmamāhātmyaṃ yaḥ paṭhec chṛṇuyād api |
aparādhasahasreṇa na sa lipyet kadācana || 213 ||
[Analyze grammar]

skānde avantīkhaṇḍe śrīvyāsoktau |
gītā sugītā kartavyā kim anyaiḥ śāstravistaraiḥ |
yā svayaṃ padmanābhasya mukhapadmād viniḥsṛtā || 214 ||
[Analyze grammar]

sarvaśāstramayī gītā sarvadevamayī yataḥ |
sarvadharmamayī yasmāt tasmād etāṃ samabhyaset || 215 ||
[Analyze grammar]

śālagrāmaśilāgre tu gītādhyāyaṃ paṭhet tu yaḥ |
manvantarasahasrāṇi vasate brahmaṇaḥ pure || 216 ||
[Analyze grammar]

hatvā hatvā jagat sarvaṃ muṣitvā sacarācaram |
pāpair na lipyate caiva gītādhyāyī kathañcana || 217 ||
[Analyze grammar]

teneṣṭaṃ kratubhiḥ sarvair dattaṃ tena gavāyutam |
gītām abhyasyatā nityaṃ tenāptaṃ padam avyayam || 218 ||
[Analyze grammar]

gītādhyāyaṃ paṭhed yas tu ślokaṃ ślokārdham eva vā |
bhavapāpavinirmukto yāti viṣṇoḥ paraṃ padam || 219 ||
[Analyze grammar]

yo nityaṃ viśvarūpākhyam adhyāyaṃ paṭhati dvijaḥ |
vibhūtiṃ devadevasya tasya puṇyaṃ vadāmy aham || 220 ||
[Analyze grammar]

vedair adhītair yat puṇyaṃ setihāsaiḥ purātanaiḥ |
ślokenaikena tat puṇyaṃ labhate nātra saṃśayaḥ || 221 ||
[Analyze grammar]

ābrahmastambaparyantaṃ jagattṛptiṃ karoti saḥ |
viśvarūpaṃ sadādhyāyaṃ vibhūtiṃ ca paṭhet tu yaḥ || 222 ||
[Analyze grammar]

ahany ahani yo martyo gītādhyāyaṃ paṭhet tu vai |
dvātriṃśadaparādhāṃs tu kṣamate tasya keśavaḥ || 223 ||
[Analyze grammar]

likhitvā vaiṣṇavānāṃ ca gītāśāstraṃ prayacchati |
dine dine ca yajate hariṃ cātra na saṃśayaḥ || 224 ||
[Analyze grammar]

caturṇām eva vedānāṃ sāram uddhṛtya viṣṇunā |
trailokyasyopakārāya gītāśāstraṃ prakāśitam || 225 ||
[Analyze grammar]

bhāratāmṛtasarvasvaṃ viṣṇor vaktrād viniḥsṛtam |
gītāgaṅgodakaṃ pītvā punar janma na vidyate || 226 ||
[Analyze grammar]

dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ cāpīcchatā sadā |
śrotavyā paṭhanīyā ca gītā kṛṣṇamukhodgatā || 227 ||
[Analyze grammar]

yo naraḥ paṭhate nityaṃ gītāśāstraṃ dine dine |
vimuktaḥ sarvapāpebhyo yāti viṣṇoḥ paraṃ padam || 228 ||
[Analyze grammar]

pādme devadūtavikuṇḍalasaṃvāde |
vicārayanti ye śāstraṃ vedābhyāsaratāś ca ye |
purāṇaṃ saṃhitāṃ ye ca śrāvayanti paṭhanti ca || 229 ||
[Analyze grammar]

vyākurvanti smṛtiṃ ye ca ye dharmapratibodhakāḥ |
vedānteṣu niṣaṇṇā ye tair iyaṃ jagatī dhṛtā || 230 ||
[Analyze grammar]

tattadabhyāsamāhātmyaiḥ sarve te hatakilbiṣāḥ |
gacchanti brahmaṇo lokaṃ yatra moho na vidyate || 231 ||
[Analyze grammar]

tatraiva śrīśivomāsaṃvāde |
antaṃ gato 'pi vedānāṃ sarvaśāstrārthavedy api |
puṃso 'śrutapurāṇasya na samyag gatidarśanam || 232 ||
[Analyze grammar]

vedārthād adhikaṃ manye purāṇārthaṃ ca bhāmini |
purāṇam anyathā kṛtvā tiryagyonim avāpnuyāt || 233 ||
[Analyze grammar]

bṛhannāradīye ca |
purāṇeṣv arthavādatvaṃ ye vadanti narādhamāḥ |
tair arjitāni puṇyāni kṣayaṃ yānti dvijottamāḥ || 234 ||
[Analyze grammar]

purāṇeṣu dvijaśreṣṭhāḥ sarvadharmapravaktṛṣu |
pravadanty arthavādatvaṃ ye te narakabhājanāḥ || 235 ||
[Analyze grammar]

anāyāsena yaḥ puṇyānīcchatīha dvijottamāḥ |
śrotavyāni bhaktyā tenaiva purāṇāni na saṃśayaḥ || 236 ||
[Analyze grammar]

purārjitāni pāpāni naśam āyānti tasya vai |
purāṇaśravaṇe buddhis tasyaiva bhavati dhruvam || 237 ||
[Analyze grammar]

kiṃ ca |
purāṇe vartamāne'pi pāpapāśena yantritaḥ |
anādṛtyānyagāthāsu saktabuddhiḥ pravartate || 238 ||
[Analyze grammar]

snānamudrāṃ pradarśyātha śuddhasūkṣmāṅgavāsasā |
śanaiḥ saṃmārjya gātrāṇi divye vastre samarpayet || 239 ||
[Analyze grammar]

madhyadeśīyanepathyādyanusāreṇa bhaktitaḥ |
ke'py atra kañcukosṇīṣādyambarāṇy arpayanti ca || 240 ||
[Analyze grammar]

tathā ca matsye tattaddeśīyabhūṣāḍhyāṃ tattanmūrtiṃ ca kārayet || 241 ||
[Analyze grammar]

ekādaśaskandhe alaṅkurvīta saprema madbhakto māṃ yathocitam || 242 ||
[Analyze grammar]

bhaviṣye ca |
vāsobhiḥ pūjayed viṣṇuṃ yny evātmapriyāṇi tu |
tathānyaiś ca śubhiar divyair arcayec ca dukūlaiḥ || 243 ||
[Analyze grammar]

vāsāṃsi ca vicitrāṇi sāravanti śucīni ca |
dhūpitāni harer dadyāt vikeśāni navāni ca || 244 ||
[Analyze grammar]

bhūṣayed bahubhir vastrair vicitraiḥ kañcukādibhiḥ |
bhogānantaram eveti bahūnāṃ sammataṃ satām || 245 ||
[Analyze grammar]

dvārakāmāhātmye |
kṛṣṇaṃ snānārdragātraṃ tu vastreṇa parimārjati |
tasya lakṣārjitasyāpi bhavet pāpasya mārjanam || 246 ||
[Analyze grammar]

nārasiṃhe |
vastrābhyām acyutaṃ bhaktyā paridhāpya vicitritam |
somaloke vasitvā tu viṣṇuloke mahīyate || 247 ||
[Analyze grammar]

skānde śrīśivomāsaṃvāde |
vastrāṇi supavitrāṇi sāravanti mṛdūni ca |
rūpavanti harer dattvā sadaśāni navāni ca || 248 ||
[Analyze grammar]

yāvad vastrasya tantunā parimāṇaṃ bhavaty atha |
tāvad varṣasahasrāṇi viṣṇuloke mahīyate || 249 ||
[Analyze grammar]

viṣṇudharmottare |
rāṅkavasya pradānena sarvān kānām avāpnuyāt* |
kārpāsikaṃ vastrayugaṃ yaḥ pradadyāj janārdane || 250 ||
[Analyze grammar]

yāvanti tasya tantūni hastamātramitāni tu |
tāvad varṣasahasrāṇi viṣṇuloke mahīyate || 251 ||
[Analyze grammar]

mahārghatā yathā tasya sādhudeśodbhavo yathā |
sūkṣmatā ca yathā viprās tathā proktaṃ phalaṃ mahat || 252 ||
[Analyze grammar]

kiṃ ca tatraivānyatra |
śuklavastrapradānena śriyam āpnoty anuttamām |
mahārajanaraktena saubhāgyaṃ mahad aśnute || 253 ||
[Analyze grammar]

tathā kuṅkumaraktena strīṇāṃ vallabhatāṃ vrajet |
nīlīraktaṃ vinā raktaṃ śeṣaraṅgair dvijottamāḥ |
dattvā bhavati dharmātmā sarvavyādhivivarjitaḥ || 254 ||
[Analyze grammar]

kauśeyāni ca vastrāṇi sumṛdūni laghūni ca |
yaḥ prayacchati devāya so 'śvamedhaphalaṃ labhet || 255 ||
[Analyze grammar]

rāṅkavā mṛgalomyāś ca kadalyāś ca tathā śubhā |
yo dadyād devadevāya so 'śvamedhaphalaṃ labhet || 256 ||
[Analyze grammar]

nānābhaktivicitrāṇi cīrajāni navāni ca |
dattvā vāsāṃsi śubhrāṇi rājasūyaphalaṃ labhet || 257 ||
[Analyze grammar]

dvārakāmāhātmye ca |
nānādeśasamudbhūtaiḥ suvastraiś ca sukomalaiḥ |
dhūpayitvā subhaktyā ca pradhāpayati mādhavam |
manvantarāṇi vasate tantusaṃkhyaṃ harer gṛhe || 258 ||
[Analyze grammar]

viṣṇudharmottare |
nīlīraktaṃ tathā jīrṇaṃ vastram anyadhṛtaṃ tathā |
devadevāya yo dadyāt sa tu pāpair hi yujyate || 259 ||
[Analyze grammar]

tatraiva āvike paṭṭavastre ca nīlīrāgo na duṣyati || 260 ||
[Analyze grammar]

vastrasyārpaṇamudrāṃ ca pradarśya paridhāpya tat |
upavītaṃ samārpyātha tanmudrāṃ ca pradarśayet || 261 ||
[Analyze grammar]

trivṛt śuklaṃ ca pītaṃ ca paṭṭasūtrādinirmitam |
yajñopavītaṃ govinde dattvā vedāntago bhavet || 262 ||
[Analyze grammar]

nandipurāṇe |
yajñopavītadānena surebhyo brāhmaṇāya vā |
bhaved vidvāṃś caturvedī śuddhadhīr nātra saṃśayaḥ || 263 ||
[Analyze grammar]

atha pādyaṃ nivedyādāv ūrdhvapuṇḍraṃ manoharam |
nirmāya bhāle kṛṣṇasya dadyād ācamanaṃ tataḥ || 264 ||
[Analyze grammar]

tato devāya divyāni bhūṣaṇāni nivedya ca |
paridhāpya yathāyuktaṃ tanmudrāṃ ca pradarśayet || 265 ||
[Analyze grammar]

skānde śivomāsaṃvāde |
maṇimauktikasaṃyuktaṃ dattvābharaṇam uttamam |
svaśaktyā bhūṣaṇaṃ dattvā agniṣṭomaphalaṃ labhet || 266 ||
[Analyze grammar]

kiṃ ca |
guñjāmātraṃ suvarṇasya yo dadyād viṣṇumūrdhani |
indrasya bhavane tiṣṭhed yāvad āhūtasamplavam || 267 ||
[Analyze grammar]

tasmād ābharaṇaṃ devi dātavyaṃ viṣṇave sadā |
nārāyaṇo bhavet prīto bhaktyā paramayā mubhe || 268 ||
[Analyze grammar]

nandipurāṇe |
alaṅkāraṃ tu yo dadyād viprāyātha surāya vā |
sa gacched vāruṇaṃ lokaṃ nānābharaṇabhūṣitaḥ |
jātaḥ pṛthivyāṃ kāena bhaved dvīpapatir nṛpaḥ || 269 ||
[Analyze grammar]

viṣṇudharmottare |
karṇābharaṇadānena bhavec chrutidharo naraḥ |
aśvamedham avāpnoti saubhāgyaṃ cāpi vindati || 270 ||
[Analyze grammar]

karṇapūrapradānena śrutiṃ sarvatra vindati || 271 ||
[Analyze grammar]

mūrdhābharaṇadānena bhūr dhanyo bhūtale bhavet |
catuḥsamudravalayāṃ praśāsti ca vasundharām || 272 ||
[Analyze grammar]

tatraiva tṛtīyakhaṇḍe |
vibhūṣaṇapradānena mūrdhanyo bhūtale bhavet |
ramyāṇi ratnacitrāṇi saurvarṇāni dvijottamāḥ || 273 ||
[Analyze grammar]

dattvābharaṇajātāni rājasūyaphalaṃ labhet |
pādāṅgulīyadānena guhyakādhipatir bhavet || 274 ||
[Analyze grammar]

pādābharaṇadānena sthānaṃ sarvatra vindati || 275 ||
[Analyze grammar]

śroṇīsūtrapradānena mahīṃ sāgaramekhalām |
praśāsti nihatāmitro nātra kāryā vicāraṇā || 276 ||
[Analyze grammar]

saubhāgyaṃ mahad āpnoti kiṅkiṇīṃ pradadad dhareḥ |
hastāṅgulīyadānena paraṃ saubhāgyam āpnuyāt || 277 ||
[Analyze grammar]

tathaivāṅgadadānena rājā bhavati bhūtale |
keyūradānād bhavati śaturpakṣakṣayaṅkaraḥ || 278 ||
[Analyze grammar]

graiveyakāṇi dattvā ca sarvaśāstrārthavid bhavet |
nāryaś ca vaśagās tasya bhavati dvijapuṅgavāḥ || 279 ||
[Analyze grammar]

dattvā pratisarān mukhyān na bhūtair abhibhūyate || 280 ||
[Analyze grammar]

kiṃ ca tatraiva |
kṛtrimaṃ ca pradātavyaṃ tathaivābharaṇaṃ divjāḥ |
pratirūpakṛtaṃ dattvā kṣipraṃ puṣṭyā prayujyate || 281 ||
[Analyze grammar]

pādme |
śaṅkhacakragadādīni pādādyavayaveṣu ca |
sauvarṇābharaṇaṃ kṛtvā viṣṇuloke mahīyate || 282 ||
[Analyze grammar]

nārasiṃhe |
suvarṇābharaṇair divyair hārakeyūrakuṇḍalaiḥ |
mukuṭaiḥ kaṭakādyaiś ca yo viṣṇuṃ pūjayen naraḥ || 283 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ |
indraloke vased dhīmān yāvad indraś caturdaśa || 284 ||
[Analyze grammar]

garuḍapurāṇe |
yasyārcā tiṣṭhate viṣṇor hemabhūṣaṇabhūṣitā |
ratnair muktāviśeṣeṇa ahany ahani vāsava || 285 ||
[Analyze grammar]

kalpakoṭisahasrāṇi tasya vai bhuvane hareḥ |
vāso bhavati devSTARTra kathitaṃ brahmaṇā mama || 286 ||
[Analyze grammar]

yaḥ paśyati naraḥ kṛṣṇaṃ hemabhūṣaṇabhūṣitam |
sakṛd bhaktyā kalau śakra punāty āsaptamaṃ kulam || 287 ||
[Analyze grammar]

iti |
bahulaṃ bhūṣaṇaṃ bhogāt paścād evānulepanam |
puṣpaṃ cecchanti santo 'nulepanārcānubhūṣaṇam || 288 ||
[Analyze grammar]

samprārthyātha prabhuṃ prāgvat nivedya śucipāduke |
vādyagītātapatrānyaiḥ pūjāsthānaṃ punar nayet || 289 ||
[Analyze grammar]

prāgvad dattvāsanādīni gandhaṃ tanmudrayārpayet |
śaṅkhe nidhāya tulasīdalenaivātha candanam || 290 ||
[Analyze grammar]

atha gandhaḥ āgame |
candanāgurukarpūrapaṅkaṃ gandham ihocyate || 291 ||
[Analyze grammar]

gāruḍe |
kastūrikāyā dvau bhāgau catvāraś candanasya tu |
kuṅkumasya trayaś caikaḥ śaśinaḥ syāc catuḥsamam || 292 ||
[Analyze grammar]

karpūraṃ candanaṃ darpaḥ kuṅkumaṃ ca catuḥsama |
sarvaṃ gandham iti proktaṃ samastasuravallabham || 293 ||
[Analyze grammar]

vārāhe |
karpūraṃ kuṅkumaś caiva varaṃ tagaram eva ca |
rasyaṃ ca candanaṃ caiva aguruṃ guggulaṃ tathā |
etair vilepanaṃ dadyāt śubhaṃ cāru vicakṣaṇaḥ || 294 ||
[Analyze grammar]

viṣṇudharmottarāgnipurāṇayoḥ |
sugandhaiś ca murāmāṃsīkarpūrāgurucandanaiḥ |
tathānyaiś ca śubhair dravyair arcayej jagatīpatim || 295 ||
[Analyze grammar]

vaśiṣṭhasaṃhitāyām |
karpūrāgurumiśreṇa candanenānulepayet |
mṛgadarpaṃ viśeṣeṇa abhīṣṭaṃ cakrapāṇinaḥ || 296 ||
[Analyze grammar]

skānde śrībrahmanāradasaṃvāde |
gandhebhyaś candanaṃ puṇyaṃ candanād agurur varaḥ |
kṛṣṇāgurus tataḥ śreṣṭhaḥ kuṅkumaṃ tu tato 'dhikam || 297 ||
[Analyze grammar]

viṣṇudharmottare |
na dātavyaṃ dvijaśreṣṭha ato 'nyad anulepanam |
anulepanamukhyaṃ tu candanaṃ parikīrtitam || 298 ||
[Analyze grammar]

nāradīye |
yathā viṣṇoḥ sadābhīṣṭaṃ naivedyaṃ śālisambhavam |
śukenoktaṃ purāṇe ca tathā tulasicandanam || 299 ||
[Analyze grammar]

agastyasaṃhitāyāṃ ca |
saṃghṛṣya tulasīkāṣṭhaṃ yo dadyād rāmamūrdhani |
karpūrāgurukastūrīkuṅkumaṃ na ca tatsamam || 300 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde śaṅkhamāhātmye |
vilepayanti deveśaṃ śaṅkhe kṛtvā tu candanam |
paramātmā parāṃ prītiṃ karoti śatvārṣikīm || 301 ||
[Analyze grammar]

gāruḍe |
tulasīdalalagnena candanena janārdanam |
vilepayanti yo nityaṃ labhate vāñchitaṃ phalam || 302 ||
[Analyze grammar]

nārasiṃhe |
kuṅkumāguruśrīkhaṇḍakardamair acyutākṛtim |
vilipya bhaktyā rājSTARTra kalpakoṭiṃ vased divi || 303 ||
[Analyze grammar]

viṣṇudharmottarāgnipurāṇayoḥ |
candanāgurukarpūrakuṅkumośīrapadmakaiḥ |
anulipto harir bhaktyā varān bhogān prayacchati || 304 ||
[Analyze grammar]

kāleyakaṃ turuṣkaṃ ca raktacandanam uttamam || 305 ||
[Analyze grammar]

nṛṇāṃ bhavanti dattāni puṇyāni puruṣottama || 306 ||
[Analyze grammar]

viṣṇudharmottare |
candanenānulepyainaṃ candraloka avāpnuyāt |
śārīrair mānasair duḥkhais tathaiva ca vimucyate || 307 ||
[Analyze grammar]

kuṅkumenānulepyainaṃ sūryaloke mahīyate |
saubhāgyam uttamaṃ loke tathā prāpnoti mānavaḥ || 308 ||
[Analyze grammar]

karpūreṇānulpiyainaṃ vāruṇaṃ lokam āpnuyāt |
śārīrair mānasair duḥkhais tathaiva ca vimucyate || 309 ||
[Analyze grammar]

dattvā mṛgamadaṃ mukhyaṃ yaśasā ca virājate |
dattvā jātaphalakṣodaṃ kriyāsāphalyam aśnute || 310 ||
[Analyze grammar]

ramyeṇāgurusāreṇa anulipya janārdanam |
saubhāgyam atulaṃ loke balaṃ prāpnoti cottamam || 311 ||
[Analyze grammar]

tathā bakulaniryāsair agniṣṭomaphalaṃ labhet |
bakulāgurumiśreṇa candanena sugandhinā |
samālipya jagannāthaṃ puṇḍarīkaphalaṃ labhet || 312 ||
[Analyze grammar]

ekīkṛtya tu sarvāṇi samālipya janārdanam |
aśvamedhasya mukhyasya phalaṃ prāpnoty asaṃśayam || 313 ||
[Analyze grammar]

yo 'nulimpeta deveśaṃ kīrtitair anulepanaiḥ |
pārthivādyāni yāvanti paramāṇūni tatra vai || 314 ||
[Analyze grammar]

tāvad abdāni lokeṣu kāmacārī bhavaty asau |
keśasaugandhyajananaṃ kṛtvā mṛgamadaṃ naraḥ || 315 ||
[Analyze grammar]

sarvakāmasamṛddhasya yajñasya phalam aśnute || 316 ||
[Analyze grammar]

yaḥ prayacchati gandhāni gandhayuktīkṛtāni ca |
gandharvatvaṃ dhruvaṃ tasya saubhāgyaṃ tathottamam || 317 ||
[Analyze grammar]

gāruḍe śrīnāradadhundhumāranṛpasaṃvāde |
yo dadāti harer nityaṃ tulasīkāṣṭhacandanam |
yugāni vasate svarge hy anantāni narottama || 318 ||
[Analyze grammar]

mahāviṣṇau kalau bhaktyā dattvā tulasīcandanam |
yo 'rcayen mālatīpuṣpair na bhūyastanapo bhavet || 319 ||
[Analyze grammar]

tulasīkāṣṭhasambhūtaṃ candanam yacchato hareḥ |
nirdahet pātakaṃ sarvaṃ pūrvajanmaśataiḥ kṛtam || 320 ||
[Analyze grammar]

sarveṣām api devānāṃ tulasīkāṣṭhacandanam |
pitṝṇāṃ ca viśeṣeṇa sadābhīṣṭaṃ harer yathā || 321 ||
[Analyze grammar]

mṛtyukāle tu samprāpte tulasīkāṣṭhacandanam |
bhavate yasya dehe tu harir bhūtvā hariṃ vrajet || 322 ||
[Analyze grammar]

tāvan malayajaṃ viṣṇor bhāti kṛṣṇāgurur nṛpa |
yāvan na dṛśyate puṇyaṃ tulasīkāṣṭhacandanam || 323 ||
[Analyze grammar]

tāvat kastūrikāmodaḥ karpūrasya sugandhinā |
yāvan na dīyate viṣṇos tulasīkāṣṭhacandanam || 324 ||
[Analyze grammar]

kalau yacchanti ye viṣṇau tulasīkāṣṭhacandanam |
dhundhumāra na vai martyāḥ punar āyānti te bhuvi || 325 ||
[Analyze grammar]

yo hi bhāgavato bhūtvā kalau tulasīcandanam |
nārpayati sadā viṣṇor na sa bhāgavato naraḥ || 326 ||
[Analyze grammar]

prahlādasaṃhitāyāṃ |
na tena sadṛśo loke vaiṣṇavo vidyate bhuvi |
yaḥ prayacchati kṛṣṇāya tulasīkāṣṭhacandanam || 327 ||
[Analyze grammar]

tulasīdārujātena candanena kalau naraḥ |
vilipya bhaktito viṣṇuṃ ramate sannidhau hareḥ || 328 ||
[Analyze grammar]

tulasīkāṣṭhajātena candanena vilepanam |
yaḥ kuryād viṣṇutoṣāya kapilāgophalaṃ labhet || 329 ||
[Analyze grammar]

tulasīkāṣṭhasambhūtaṃ candanaṃ yas tu sevate |
mṛtyukāle viśeṣeṇa kṛtapāpo 'pi mucyate || 330 ||
[Analyze grammar]

yo dadāti pitṝṇāṃ tu tulasīkāṣṭhacandanam |
teṣāṃ sa kurute tṛptiṃ śrāddhe vai śatavārṣikīm || 331 ||
[Analyze grammar]

viṣṇudharmottare ca |
tulasīcandanāktāṅgaḥ kurute kṛṣṇapūjanam |
pūjanena dinaikena labhate śatavārṣikīm || 332 ||
[Analyze grammar]

vilepanārthaṃ kṛṣṇasya tulasīkāṣṭhacandanam |
mandire vasate yasya tasya puṇyaphalaṃ śṛṇu || 333 ||
[Analyze grammar]

tilaprasthāṣṭakaṃ dattvā yat puṇyaṃ cottarāyaṇe |
tat tulyaṃ jāyate puṇyaṃ prasādāc cakrapāṇinaḥ || 334 ||
[Analyze grammar]

iti |
deyaṃ malayajābhāve śītalatvāt kadambajam |
yathā kiñcit sugandhitvāc candanaṃ devadārujam || 335 ||
[Analyze grammar]

gāruḍe harer malayajaṃ śreṣṭham abhāve devadārujam || 336 ||
[Analyze grammar]

viṣṇudharmottare |
dāridryaṃ padmakaṃ kuryād asvāsthyaṃ raktacandanam |
uśīraṃ cittavibhraṃśam anye kuryur upadravam || 337 ||
[Analyze grammar]

iti |
padmakādi na dātavyam aihikaṃ hīcchatā sukham |
mukhyālābhe tu tat sarvaṃ dātavyaṃ bhagavatparaiḥ || 338 ||
[Analyze grammar]

tato bhagavataḥ kuryād anulepād anantaram |
vidvān vicitrair vyajanaiś cāmarair api vījanam || 339 ||
[Analyze grammar]

viṣṇudharmottare |
anulipya jagannāthaṃ tālavṛntena vījayet |
vāyulokam avāpnoti puruṣas tena karmaṇā || 340 ||
[Analyze grammar]

cāmarair vījayed yas tu devadevaṃ janārdanam |
tilaprasthapradānasya phalam āpnoty asaṃśayam || 341 ||
[Analyze grammar]

vyajanenātha vastreṇa subhaktyā mātariśvana |
devadevasya rājSTARTra kurute tāpavāraṇam || 342 ||
[Analyze grammar]

tatkule yamaloke tu śamate nārako daraḥ |
vāyulokān mahīpāla na cyutir vidyate punaḥ || 343 ||
[Analyze grammar]

calaccāmaravātena kṛṣṇaṃ santoṣayen naraḥ || 344 ||
[Analyze grammar]

tasyottamāṅgaṃ deveśa stuvate svamukhena vai |
uṣṇakāle tv idaṃ jñeyaṃ yat santaḥ pauṣamāghayoḥ |
śītalatvān malayajam api naivārpayanti hi || 345 ||
[Analyze grammar]

tathā coktam na śīte śītalaṃ deyam || 346 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Snāpanika-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: