Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ||1||

The Subodhinī commentary by Śrīdhara


vijñeyamātmanastattvaṃ saṃyogaṃ samudīritam |
bhajanīyamathedānīmaiśvaraṃ rūpamīryate ||

pūrvādhyāyānte madgatenāntarātmanā yo māṃ bhajate sa me yuktatamo mataḥ ityuktam | atra kīdṛśastvaṃ yasya bhaktiḥ kartavyetyapekṣāyāṃ svasvarūpaṃ nirupayiṣyan śrībhagavānuvāca mayīti | mayi parameśvara āsaktamabhiniviṣṭaṃ mano yasya saḥ | madāśrayo'hamevāśrayo yasya | ananyaśaraṇaḥ san | yogaṃ yuñjannabhyasanasaṃśayaṃ yathā bhavatyevam | māṃ samagraṃ vibhūtibalaiśvaryādisahitaṃ yathā jñāsyasi tadidaṃ mayā vakṣyamāṇaṃ śṛṇu ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadbhaktiṃ na vinā muktiryaḥ sevyaḥ sarvayoginām |
taṃ vande paramānandaghanaṃ śrīnandanandanam ||

evaṃ karmasaṃnyāsātmakasādhanapradhānena prathamaṣaṭkena jñeyaṃ tvaṃpadalakṣyaṃ sayogaṃ vyākhyāyādhunā dhyeyabrahmapratipādanapradhānena madhyamena ṣaṭkena tatpadārtho vyākhyātavyaḥ | tatrāpi

yogināmapi sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

iti prāguktasya bhagavadbhajanasya vyākhyānāya saptamo'dhyāya ārabhyate | tatra kīdṛśaṃ bhagavato rūpaṃ bhajanīyaṃ kathaṃ tadgato'ntarātmā syādityetaddvayaṃ praṣṭavyamarjunenāpṛṣṭamapi paramakāruṇikatayā svayameva vivakṣuḥ śrībhagavānuvāca mayīti |

mayi parameśvare sakalajagadāyatanatvādivividhavibhūtibhāgini āsaktaṃ viṣayāntaraparihāreṇa sarvadā niviṣṭaṃ mano yasya tava sa tvam | ataeva madāśrayo madekaśaraṇaḥ | rājāśrayo bhāryādyāsaktamanāśca rājabhṛtyaḥ prasiddho mumukṣustu madāśrayo madāsaktamanāśca | tvaṃ tvadvidho yogaṃ yuñjanmanaḥsamādhānaṃ ṣaṣṭhoktaprakāreṇa kurvan | asaṃśayaṃ yathā bhavatyevaṃ samagraṃ sarvavibhūtibalaśaktyaiśvaryādisampannaṃ māṃ yathā yena prakāreṇa jñāsyasi tacchṛṇūcyamānaṃ mayā ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha


kadā sadānandabhuvo mahāprabhoḥ
kṛpāmṛtābdheścaraṇau śrayāmahe |
yathā tathā projjhitamuktitatpathā
bhaktyadhvanā premasudhāmayāmahe ||

saptame bhajanīyasya śrīkṛṣṇaiśvaryamucyate |
na bhajante bhajante ye te cāpyuktāścaturvidhāḥ ||

prathamenādhyāyaṣaṭkenāntaḥkaraṇaśuddhyarthakaniṣkāmakarmasāpekṣau mokṣaphalasādhakau jñānayogāvuktau | idānīmanena dvitīyādhyāyaṣaṭkena karmajñānādivimiśraśravaṇānniṣkāmatvasakāmatvābhyāṃ ca sālokyādisādhakastathā sarvamukhyaḥ karmajñānādinirapekṣa eva premavatpārṣadatvalakṣaṇamuktiphalasādhakastathā yatkarmabhiryattapasā jñānavairāgyataśca yatityādau, sarvaṃ madbhaktiyogena madbhakto labhate'ñjasā, svargāpavargaṃ maddhāma [BhP 1.20.32-33] ityādyuktervināpi sādhanānantaraṃ svargāpavargādinikhilasādhakaśca paramaḥ svatantraḥ sarvasukaro'pi sarvaduṣkaraḥ
śrīmadbhaktiyoga ucyate |

nanu tameva viditvā atimṛtyumeti [ŚvetU 6.15] iti śruteḥ | jñānaṃ vinā kevalayā bhaktyaiva kathaṃ mokṣaḥ brūṣe ? maivaṃ, tvameva tatpadārthaṃ paramātmānameva viditvā sākṣādanubhūya, na tu tvaṃpadārthaṃ ātmānaṃ nāpi prakṛtiṃ nāpi vastumātraṃ viditvā mṛtyumatyeti ityasyāḥ śruterarthaḥ | tatra sitaśarkarārasagrahaṇe yathā rasanaiva kāraṇaṃ na tu cakṣuḥśrotrādikaṃ tathaiva guṇātītasya brahmaṇe grahaṇaṃ sambhavet, na tu dehādyatiriktātmajñānena sāttvikena | bhaktyāhamekayā grāhyaḥ [BhP 11.14.11] iti bhagavadukteriti | bhaktyā māmabhijānāti yāvān yaścāsmi tattvataḥ
[Gītā 18.55] ityatra saviśeṣaṃ pratipādayiṣyāmaḥ | jñānayogayormuktisādhanatvaprasiddhistu tatrasthaguṇībhūtabhaktiprabhāvādeva | tayā vinā tayorakiñcitkaratvasya bahuśaḥ śravaṇāt |

kiṃ ca, asyāṃ śrutau viditvā ityanantaramevakārasyāprayogādeva | yogavyavacchedābhāve jñāpite sati, tasmādeva paramātmano viditātkvacidaviditādapi mokṣa ityartho labhyate | tataśca bhaktyutthena nirguṇena paramātmajñānena mokṣaḥ | kvacittu bhaktyutthaṃ tajjñānaṃ vināpi kevalena bhaktimātreṇa mokṣa ityarthaḥ paryavasyati | yathā matsyaṇḍikāpiṇḍādrasanādoṣeṇālabdhasvādādapi bhuktāttadekanāśyo vyādhirnaśyatyevātra na sandehaḥ | matsyaṇḍikāni te khaṇḍavikārā śarkarāsite ityamaraḥ | śrīmaduddhavenoktam

nanvīśvaro'nubhajato'viduṣo'pi sākṣāc
chreyastanotyagadarāja ivopayuktaḥ [BhP 10.47.56] iti |

ekādaśe'pyuktaṃ yatkarmabhiryattapasā jñānavairāgyataśca yatityādau sarvaṃ madbhaktiyogena madbhakto labhate'ñjasā [BhP 11.20.31-32] iti | ataeva yannāmasakṛcchravaṇātpukkaso'pi vimucyate saṃsārātityādau bahuśo vākyairbhaktyaiva mokṣaḥ pratipādyata iti |

atha prakṛtamanusarāmaḥ |

yogināmapi sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

iti tvadvākyena tvanmanaskatve sati tvajjanaviṣayakaśraddhāvattvamiti tvayā svabhaktaviśeṣalakṣaṇameva kṛtamityavagamyate | kintu sa ca kīdṛśo bhaktastadīyajñānavijñānayoradhikārī bhavatītyapekṣāyāmāha mayyāsakteti dvābhyām | yadyapi

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika ekakālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣudapāyo'nughāsam || [BhP 11.2.42]

ityukterbhajanprakramata eva madanubhavakramo'pi bhavati, tadapyekagrāsamātrabhojinastathā tuṣṭipuṣṭī na spaṣṭe bhavataḥ, kintu bahutaragrāsabhojina eva | tathaiva mayi śyāmasundare pītāmbare āsaktamāsaktibhūmikārūḍhaṃ mano yasya tathābhūta eva tvaṃ māṃ jñāsyasi | yathā spaṣṭamanubhaviṣyasi, tatśṛṇu kīdṛśaṃ yogaṃ mayā saha saṃyogaṃ yuñjan śanaiḥ śanaiḥ prāpnuvanmadāśrayaḥ | māmeva, na tu jñānakarmādikamāśrayamāṇo'nanyabhakta ityarthaḥ |

atrāsaṃśayaṃ samagramiti padābhyāṃ madīyanirviśeṣabrahmasvarūpajñānaṃ

kleśo'dhikatarasteṣāmavyaktāsaktacetasām |
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate || [Gītā 12.5]

ityagrimokteḥ sasaṃśayameva | tathā jñānināmupāsyaṃ yadbrahma paramamahato mama mahimasvarūpameva | yaduktaṃ mayaiva satyavrataṃ prati matsyarūpeṇa

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam |
vetsyasyanugṛhītaṃ me sampraśnairvivṛtaṃ hṛdi || [BhP 8.24.38] iti |

atrāpi brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti | ato majjñānamasamagramiti dyotitam ||1||

The Gītābhūṣaṇa commentary by Baladeva


saptame bhajanīyasya svasyaiśvaryaṃ prakīrtyate |
cāturvidhyaṃ ca bhajatāṃ tathaivābhajatāmapi ||

ādyena ṣaṭkenopāsakasya jīvasya svarūpaṃ tatprāptisādhanaṃ ca prādhānyenoktam | madhyena tūpāsyasya svasya tattacca tathocyate | tatra ṣaṣṭhāntanirdiṣṭaṃ tava bhajanīyaṃ rūpaṃ kīdṛśaṃ, kathaṃ bhajato'ntarātmā tadgataḥ syādityetatpārthenāpṛṣṭamapi kṛpālutvena svayameva vivakṣurbhagavānuvāca mayīti | vyākhyātalakṣaṇe svopāsye mayyāsaktamatimātranirataṃ mano yasya sa tvamanyo tādṛśo madāśrayo maddāsyasakhyādyekatamena bhāvena māṃ śaraṇaṃ gato yogaṃ maccharaṇādilakṣaṇaṃ yuñjan kartuṃ pravṛttaḥ | asaṃśayaṃ
yathā syāttathā | kṛṣṇa eva paraṃ tattvamato'nyadveti sandehaśūnyo matpāramyaniścayavānityarthaḥ | samagraṃ sādhiṣṭhānaṃ savibhūtiṃ saparikaraṃ ca māṃ sarveśvaraṃ yena jñānena jñāsyasi tanmayocyamānamavahitamanāḥ śṛṇu | he pārtha ! na ca samagramiti kārtsnyena sa jñānamādiśatīti vācyamanantasya tasya tathājñānāsambhavāt | smṛtiśca kārtsnyena nājo'pyabhidhātumīśaḥ iti |

_________________________________________________________

Like what you read? Consider supporting this website: