Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ |
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ||2||

The Subodhinī commentary by Śrīdhara

vakṣyamāṇaṃ jñānaṃ stauti jñānamiti | jñānaṃ śāstrīyaṃ vijñānamanubhavaḥ | tatsahitamidaṃ madviṣayamaśeṣataḥ sākalyena vakṣyāmi | yajjñātveha śreyomārge vartamānasya punaranyajjñātavyamavaśiṣṭaṃ na bhavati | tenaiva kṛtārtho bhavatītyarthaḥ ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

jñāsyasītyukte parokṣameva tajjñānaṃ syāditi śaṅkāṃ vyāvartayan stauti śroturābhimukhyāya jñānamiti | idaṃ madviṣayaṃ svato'parokṣajñānam | asambhāvanādipratibandhena phalamajanayatparokṣamityupacaryate asambhāvanādinirāse tu vicāraparipākānte tenaiva pramāṇena janitaṃ jñānaṃ pratibandhābhāvātphalaṃ janayadaparokṣamityucyate | vicāraparipākaniṣpannatvācca tadeva vijñānaṃ, tena vijñānena sahitamidamaparokṣameva jñānaṃ śāstrajanyaṃ te tubhyamahaṃ paramāpto vakṣyāmyaśeṣataḥ sādhanaphalādisahitatvena niravaśeṣaṃ
kathayiṣyāmi | śrautīmekavijñānena sarvavijñānapratijñāmanusarannāha yajjñānaṃ nityacaitanyarūpaṃ jñātvā vedāntajanyamanovṛttiviṣayīkṛtyeha vyavahārabhūmau bhūyaḥ punarapi anyatkiṃcidapi jñātavyaṃ nāvaśiṣyate | sarvādhiṣṭhānasanmātrajñānena kalpitānāṃ sarveṣāṃ bādhe sanmātrapariśeṣāttanmātrajñānenaiva tvaṃ kṛtārtho bhaviṣyasītyabhiprāyaḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra madbhakterāsaktibhūmikātaḥ pūrvamapi me jñānamaiśvaryamayaṃ bhavet | taduttaraṃ vijñānaṃ mādhuryānubhavamayaṃ bhavet | tadubhayamapi tvaṃ śṛṇvityāha jñānamiti | anyajjñātavyaṃ nāviśiṣyate iti mannirviśeṣabrahmajñānavijñāne'pyetadantarbhūta evetyarthaḥ ||2||

The Gītābhūṣaṇa commentary by Baladeva

vakṣyamāṇaṃ jñānaṃ stauti jñānamiti | idaṃ cidacicchaktimatsvarūpaviṣayakaṃ jñānam | tacca savijñānaṃ vakṣyāmi | tacchaktidvayaviviktasvarūpaviṣayakaṃ jñānaṃ vijñānaṃ tena sahitaṃ te tubhyaṃ prapannāyāśeṣataḥ sāmagryeṇopadekṣyāmītyarthaḥ | yatsvarūpaṃ sarvakāraṇaṃ yacca dhyeyaṃ tadubhayaviṣayakaṃ jñānamatra vaktuṃ pratijñātaṃ yajjñānaṃ jñātveha śreyovartmani niviṣṭasya jijñāsostavānyajjñātavyaṃ nāvaśiṣyate | sarvasya tadantarbhāvāt ||2||

_________________________________________________________

Like what you read? Consider supporting this website: