Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yogināmapi sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ ||47||

The Subodhinī commentary by Śrīdhara

yogināmapi yamaniyamādiparāṇāṃ madhye madbhaktaḥ śreṣṭha ityāha yogināmapīti | madgatena mayyāsaktena | antarātmanā manasā | yo māṃ parameśvaraṃ vāsudevam | śraddāyuktaḥ san bhajate | sa yogayukteṣu śreṣṭho mama saṃmataḥ | ato madbhakto bhava iti bhāvaḥ ||47||

ātmayogamavocadyo bhaktiyogaśiromaṇim |
taṃ vande paramānandaṃ mādhavaṃ bhaktasevadhim ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
dhyānayogo nāma ṣaṣṭho'dhyāyaḥ
||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ sarvayogiśreṣṭhaṃ yoginaṃ vadannadhyāyamupasaṃharati yogināmiti | yogināṃ vasurudrādityādikṣudradevatābhaktānāṃ sarveṣāmapi madhye mayi bhagavati vāsudeve puṇyaparipākaviśeṣādgatena prītivaśānniviṣṭena madgatenāntarātmanāntaḥkaraṇena prāgbhavīyasaṃskārapāṭavātsādhusaṅgācca madbhajana evaṃ śraddhāvānatiśayena śraddadhānaḥ sambhajante sevata satataṃ cintayati yo māṃ nārāyaṇamīśvareśvaraṃ saguṇaṃ nirguṇaṃ manuṣyo'yamīśvarāntarasādhāraṇo'yamityādibhramaṃ hitvā sa eva madbhakto yogī yuktatamaḥ
sarvebhyaḥ samāhitacittebhyo yuktebhyaḥ śreṣṭho me mama parameśvarasya sarvajñasya mato niścitaḥ | samāne'pi yogābhyāsakleśe samāne'pi bhajanāyāse madbhaktiśūnyebhyo madbhaktasyaiva śreṣṭhatvāttvaṃ madbhaktaḥ paramo yuktatamo'nāyāsena bhavituṃ śakṣyasīti bhāvaḥ |

tadanenādhyāyena karmayogasya buddhiśuddhihetormaryādāṃ darśayatā tataśca kṛtasarvakarmasaṃnyāsasya sāṅgaṃ yogaṃ vivṛṇvatā manonigrahopāyaṃ cākṣepanirāsapūrvakamupadiśatā yogabhraṣṭasya puruṣārthaśūnyatāśaṅkāṃ ca śithilatayā karmakāṇḍaṃ bhajanīyaṃ ca bhagavantaṃ vāsudevaṃ tatpadārthaṃ nirūpayitumagrimamadhyāyaṣaṭkamārabhyata iti śivam ||47||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāmadhyātmayogo nāma ṣaṣṭho'dhyāyaḥ
||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

tarhi yoginaḥ sakāśānnāstyadhikaḥ ko'pītyavasīyate | tatra maivaṃ vācyamityāha yogināmapi | pañcamyarthe ṣaṣṭhī nirdhāraṇayogāt | tapasvibhyo jñānibhyo'pyadhika iti pañcamyarthakramācca yogibhyaḥ sakāśādapītyarthaḥ | na kevalaṃ yogibhya ekavidhebhyaḥ sakāśāt | api tu yogibhyaḥ sarvebhyo nānāvidhebhyo yogārūḍhebhyaḥ samprajñātasamādhyasamprajñātasamādhimadbhyo'pīti | yadvā yogā upāyāḥ karmajñānatapoyogabhaktyādayastadvatāṃ madhye yo māṃ bhajeta | madbhakto bhavati sa yuktatama upāyavattamaḥ | karmī tapasvī jñānī ca yogī mataḥ | aṣṭāṅgayogī yogitaraḥ | śravaṇakīrtanādibhaktimāṃs
tu yogitama ityarthaḥ | yaduktaṃ śrībhāgavate

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune || iti |

agrimādhyāyaṣaṭkaṃ yadbhaktiyoganirūpakam |
tasya sūtramayaṃ ślokā bhaktakaṇṭhavibhūṣaṇam ||
prathamena kathāsūtraṃ gītāśāstraśiromaṇiḥ |
dvitīyena tṛtīyena tūryeṇākāmakarma ca ||
jñānaṃ ca pañcamenoktaṃ yogaḥ ṣaṣṭhena kīrtitaḥ |
prādhānyena tadapyetaṃ ṣaṭkaṃ karmanirūpakam ||
iti sārārthadarśinyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsu ṣaṣṭho'dhyāyo'yaṃ saṅgataḥ saṅgataḥ satām ||
||6||

The Gītābhūṣaṇa commentary by Baladeva

taditthamādyena ṣaṭkena saniṣṭhasya sādhanāni jñānagarbhāni niṣkāmakarmāṇi yogaśiraskānyabhidhāya madhyena pariniṣṭhitāderbhagavaccharaṇādīni sādhanānyabhidhāsyan tasmāttasya śraiṣṭhyāvedakaṃ tatsūtramabhidhatte yogināmiti | pañcamyarthe ṣaṣṭhīyaṃ tapasvibhya iti pūrvopakramāt | na ca nirdhāraṇe ṣaṣṭhīyamastu vakṣyamāṇasya yoginastapasvyādivilakṣaṇakriyatvena teṣvanantarbhāvāt | yadyapi tapasvyādīnāṃ mitho nyūnādhikatābhāvo'sti | tathāpyavaratvaṃ tasmātsamānam | svarṇagireriva tadanyeṣāmuccāvacānāṃ girīṇāmiti | yaḥ śraddhāvānmadbhaktinirūpakeṣu
śrutyādivākyeṣu dṛḍhaviśvāsaḥ sanmāṃ nīlotpalaśyāmalamājānupīvarabāhuṃ savitṛkaravikasitāravindekṣaṇaṃ vidyudujjvalavāsasaṃ kirīṭakuṇḍalakaṭakakeyūrahārakaustubhanūpuraiḥ vanamālayā ca vibhrājamānaṃ svaprabhayā diśo vitamisrāḥ kurvāṇaṃ nityasiddhanṛsiṃharaghuvaryādirūpaṃ sarveśvaraṃ svayaṃ bhagavantaṃ manuṣyasaṃniveśivibhuvijñānandamayaṃ yaśodāstanandhayaṃ kṛṣṇādiśabdairabhidhīyamānaṃ sārvajñasarvaiśvaryasatyasaṅkalpāśritavātsalyādibhiḥ saundaryamādhuryalāvaṇyādibhiśca guṇaratnaiḥ pūrṇaṃ
bhajate śravaṇādibhiḥ sevate | madgatena madekāsaktenāntarātmanā manasā viśiṣṭastilamātramapi madviyogāsahaḥ sannityarthaḥ | madbhaktaḥ sarvebhyastapasvyādibhyo yogibhyo madekabhakto yuktatama ityarthaḥ |

atra vyācaṣṭe nanu yoginaḥ sakāśānna ko'pyadhiko'stīti cettatrāha yogināmiti | yogārohatāratamyātkarmayogino bahavastebhyaḥ sarvebhyo'pīti dhyānārūḍho yuktaḥ samādhyārūḍho yuktataraḥ śravaṇādibhaktimāṃstu yuktatama iti | bhaktiśabdaḥ sevābhidhāyī |
bhaja ityeṣa vai dhātuḥ sevāyāṃ parikīrtitaḥ |
tasmātsevā budhaiḥ proktā bhaktiśabdena bhūyasī || iti smṛteḥ |

etāṃ bhaktiṃ śrutirāha śraddhābhaktidhyānayogādavehi iti |

yasya deve parā bhaktiryathā deve tathā gurau |
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23] iti |

bhaktirasya bhajanaṃ tadihāmutropādhinairāsyenāmuṣminmanaḥkalpanametadeva naiṣkarmyam [GTU 1.14] iti |

ātmānameva lokamupāsīta [BAU 1.4.8] iti |

ātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi [BAU 2.4.5, 4.5.6] iti caivamādyāḥ |

ca bhaktirbhagavatsvarūpaśaktivṛttibhūtā bodhyā

vijñānaghanānandaghanā saccidānandaikarase bhaktiyoge tiṣṭhati [GTU 2.79] iti śruteḥ |

tasyāḥ śravaṇādikriyārūpatvaṃ tu citsukhamūrteḥ sarveśvarasya kuntalādipratīkatvavatpratyetavyam | śravaṇādirūpāyā bhakteścidānandatvaṃ tvanuvṛttyānubhāvyaṃ sitānusevayā pittavināśe tanmādhuryamiveti ||47||

gītākathāsūtramavocadādye
karma dvitīyādiṣu kāmaśūnyam |
tatpañcame vedanagarbhamākhyan
ṣaṣṭhe tu yogojjvalitaṃ mukundaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye ṣaṣṭho'dhyāyaḥ
||6||

ṣaṣṭho'dhyāyaḥ dhyānayogaḥ

**********************************************************

Bhagavadgita 7

Like what you read? Consider supporting this website: