Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tṛṇākhyaṃ pittajiddarbhakāsekṣuśaraśālibhiḥ||171||
ityauṣadhavargaḥ||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tṛṇasaṃjñaṃ pañcamūlaṃ darbhakāsekṣuśaraśālibhiḥ| tacca pittajit| saṅgrahe tvadhikamuktam (sū.a.12)| yathā"suvarṇaṃ bṛhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ| viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ rasāyanam| rūpyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram| vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit|| tāmraṃ satiktamadhuraṃ kaṣāyaṃ lekhanaṃ laghu| kaṭupākarasaṃ śītaṃ ropaṇaṃ kaphapittajit|| kāṃsyaṃ kaṣāyānurasaṃ viśadaṃ lekhanaṃ saram| dṛṣṭiprasādanaṃ rūkṣaṃ tiktaṃ pittakaphāpaham|| satiktalavaṇaṃ bhedi pāṇḍutvakṛmivātanut| lekhanaṃ pittalaṃ kiñcit trapu, sīsaṃ ca tadguṇam|| cakṣuṣyaṃ kṛṣṇalohaṃ tu kaṣāyaṃ svādu tiktakam| lekhanaṃ vātalaṃ śītaṃ kṛmipittakaphapraṇut|| (gātraśaithilyapālityapāṇḍughnaṃ śoṣaśophajit| tadvattīkṣṇaṃ viśeṣeṇa tadvikāśi sudurjaram|| padmarāgamahānīlapuṣparāgavidūrakāḥ|) muktāvidgumavajrendravaiḍūryasphaṭikādikam|| maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādu lekhanam| cakṣuṣyaṃ dhāraṇāttattu pāpmā'lakṣmīviṣāpaham|| sakṣāra uṣṇaviryaśca kāco dṛṣṭikṛdañjanāt| śaṅkhodadhimalau śītau kaṣāyāvatilekhanau|| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu| lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham|| viśado gairikaḥ snigdhaḥ kaṣāyamadhuro himaḥ| kaphaghnī tiktakaṭukā manohvā lekhanī sarā|| snigdhaṃ kaṣāyakaṭukaṃ haritālaṃ viṣapraṇut| kaṣāyamadhuraṃ śītaṃ lekhanaṃ snigdhamañjanam|| raktapittaviṣacchardihidhmāghnaṃ dṛkprasādanam| sroto'ñjanaṃ varaṃ tatra tataḥ sauvīrakāñjanam|| (sarvadoṣapraśamanaṃ kāsamehakṣayāpaham||) kaphaghnamuṣṇaṃ kaṭukaṃ śilājatu rasāyanam| (tiktaṃ ca chedanaṃ yogavāhitvātsarvarogajit||) kaṣāyā madhurā rūkṣā kāsaghnī vaṃśarocanā| tugākṣīrī kṣayaśvāsakāsaghnī madhurā himā|| kāravyau kuñjikā'jājī kabarī dhānyatumbaru| annagandhaharaṃ rucyaṃ dīpanaṃ kaphavātajit|| bāṣpikā kaṭutiktoṣṇā kṛmiśleṣmaharā param| tadvacca rājikā (vighnasādanī dīpanī param|| śūlāṭopaharā) rucyā, dīpyakaḥ koṣṭhaśūlajit| ahṛdyāḥ sarṣapāḥ snigdhā bāṣpikāvatprakīrtitāḥ|| śatāhvākuṣṭhatagarasuradāruhareṇavaḥ| elailavālusaralatvagvyāghranakhacorakāḥ|| laghūṣṇāḥ kaṭukāḥ pāke kaphavātanibarhaṇāḥ| sairyakastiktamadhuraḥ snigdhoṣṇaḥ kaphavātajit|| bastimūtravibandhaghno vṛṣyo gokṣurako himaḥ| pācanaṃ kaphapittaghnaṃ tiktaṃ śītaṃ viṣādvayam|| kaphaghnaṃ tiktakaṭukaṃ mustaṃ saṅgrāhi pācanam| tiktā'mṛtā tridoṣaghnī grāhiṇyuṣṇā rasāyanī|| dīpanī jvaratṛḍdāhakāmalāvātaraktanut| tiktaśītau jvaraharau laghū bhūnimbaparpaṭau|| nimbastikto himaḥ kuṣṭhakṛmipittakaphāpahaḥ| mahānimbaḥ paraṃ grāhī kaṣāyo rūkṣaśītalaḥ|| gugguluḥ picchilaḥ sparśe viśado'bhyavahārataḥ| sasvāduḥ sakaṭustiktaḥ sakaṣāyo rasāyanam|| vraṇyaḥ svaryaḥ kaṭuḥ pāke rūkṣaḥ sūkṣmo'gnidīpanaḥ| kledamedonilaśleṣmagaṇḍamehāpacīkṛmīn|| piṭikāgranthiśopāṃśca hantyuṣṇaḥ sraṃsano laghuḥ| śaṅkhapuṣpī sarātiktā medhyā kṛmiviṣāpahā|| kaṭutiktoṣṇamaguru snigdhaṃ vātakaphāpaham| pittāsraviṣatṛḍdāhakṛmighnaṃ guru rūkṣaṇam|| sarvaṃ satiktamadhuraṃ candanaṃ śiśiraṃ param| laghu raktaṃ, tathośīraṃ vātalaṃ pācanaṃ ca tat| jvarātisāravamathuraktapittakaphāpaham| madhukaṃ raktapittaghnaṃ vraṇaśodhanaropaṇam|| guru svādu himaṃ vṛṣyaṃ cakṣuṣyaṃ svaravarṇakṛt| kaṭutikte niśe kuṣṭhamehapittakaphāpahe|| pralepājjayataḥ kaṇḍūṃ śophaṃ duṣṭavraṇaṃ viṣam| prapauṇḍarīkaṃ cakṣuṣyaṃ śiśiraṃ vraṇaropaṇam|| kaṣāyamadhuraṃ tiktaṃ raktapittaprasādanam| balātrayaṃ svādu vṛṣyaṃ snigdhaṃ śītaṃ balapradam|| tatra nāgā'dhikaṃ balyā kṣatakṣīṇahitā guruḥ| tāmbūlaṃ kaṭu sakṣāraṃ rucyamuṣṇaṃ kaphapraṇut|| bhedi sammohakṛtpūgaṃ kaṣāyaṃ svādu rocanam| jātipatrī kaṭuphalaṃ kaṅkolakalavaṅgakam|| laghu tṛṣṇāpahaṃ hṛdyaṃ vaktradaurgandhyanāśanam| sasvādutiktastṛṣṇāghnaḥ karpūraśchedano himaḥ|| latākastūrikā tadvanmukhaśoṣaharā param| kaṣāyamadhuraṃ śītaṃ padmaṃ pittakaphāstrajit|| tadvadbakulapunnāgakumudotpalapāṭalam| sacampakaṃ tato nyūnaṃ guṇaiḥ koraṇṭakiṃśukam|| mālatīmallikāpuṣpaṃ tiktaṃ jayati mārutam| viṣapittakaphānnāgaṃ sinduvāraṃ ca tadguṇam|| kaphaghnaṃ kaitakaṃ tiktaṃ śairīṣaṃ viṣahāri ca| vātalaṃ puṣpamāgastyaṃ kaṣāyaṃ kaphapittajit|| bandhūkaṃ śleṣmalaṃ grāhi tadvadeva ca yūthikā| kaphaghnamuṣṇavīryaṃ ca kuṅkumaṃ vraṇaśodhanam|| avalgujaiḍagajajaṃ bījaṃ vātakaphapraṇut| āsyā varṇaśleṣmamedaḥsaukumāryakṛdanyathā|| ato'dhvā'gnibalāyūṃṣi kuryāccaṅkramaṇaṃ sukham| mārutasyānulomyaṃ ca khuḍastambhaśramāpaham|| anvarthasaṃjñaṃ pādatraṃ balakṛcchukralaṃ tathā| varṇyaṃ netrahitaṃ chatraṃ vātavarṣātapāpaham|| pravātaṃ raukṣyavaivarṇyastambhakṛddāhatṛḍbhramān| śramāgnimūrcchāśca jayedapravātamato'nyathā|| prāgvāyuruṣṇo'bhiṣyandī tvagdoṣārśoviṣekṛmīn| sannipātajvaraśvāsamāmavāyuṃ ca kopayet|| yāmyo'sṛgvātakaphakṛcchītaḥ svādukaṣāyakaḥ| kaṣāyaḥ paścimo rūkṣo laghurnātividahyate|| vātakṛt kaphapittaghno mūrcchādāhabhramāpāhaḥ| snigdhaḥ śīto laghuḥsātmya uttaraḥ ṣaḍraso'nilaḥ|| aiśānaḥ kaṭurūkṣoṣṇa āgneyaścaiva mārutaḥ| amlo vidāhī naiṛtyo vāyavyastikta ucyate|| ātapo bhramatṛṭsvedadāhamūrcchāvivarṇatāḥ| kuryātpittāsravahnīṃśca, chāyā tvetānvyapohati|| tamaḥ kaṣāyakaṭukaṃ, jyosnā madhuraśītalā|| iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

darbhādipañcakasya saṃjñāṃ kurvan guṇānāha-tṛṇākhyamiti| darbhādipañcakaṃ tṛṇapañcamūlasaṃjñaṃ pittajicca| darbhaḥkuśaḥ| kāśaḥ-kāśekṣuḥ| ikṣuḥ-guḍadaṇḍaḥ| śaro-muñjaḥ| śālayaḥ-svanāmaprasiddhāḥ| saṅgrahe tu (sū. a. 12)"ajaśṛṅgī haridrā ca vidārī sārivā'mṛtā| balyākhyaṃ kaṇṭakakhyaṃ tu śvadaṃṣṭrābhīrusairyakaiḥ|| sahiṃsrākaramardīkaiḥ sarvadoṣahare ca te| suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ|| viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ rasāyanam| rūpyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram|| vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit| tāmraṃ satiktamadhuraṃ kaṣāyaṃ lekhanaṃ laghu|| kaṭupākarasaṃ śītaṃ ropaṇaṃ kaphapittajit| kāṃsyaṃ kaṣāyānurasaṃ viśadaṃ lekhanaṃ saram|| dṛṣṭiprasādanaṃ rūkṣaṃ tiktaṃ pittakaphāpaham| satiktalavaṇaṃ bhedi pāṇḍutvakṛmivātanut|| lekhanaṃ pittalaṃ kiñcit trapu, sīsaṃ ca tadguṇam| cakṣuṣyaṃ kṛṣṇalohaṃ ca kaṣāyaṃ svādu tiktakam| lekhanaṃ vātalaṃ śītaṃ kṛmipittakaphapraṇut| kṛṣṇalohaṃ-loham| [*gātraśaithilyapālityapāṇḍughnaṃ śoṣaśophajit|| tadvattīkṣṇaṃ viśeṣeṇa tadvikāṣi sudurjaram| padmarāgamahānīlapuṣparāgavidūrakāḥ|| ] muktāvidrumavajrendravaiḍūryasphaṭikādikam| maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādu lekhanam|| cakṣuṣyaṃ dhāraṇāttattu pāṣmālakṣmīviṣāpaham| [*dhanyamāyuṣyamojasyaṃ harṣotsāhakaraṃ śivam|| ] sakṣāra uṣṇavīryaśca kāco dṛṣṭikṛdañjanāt| śaṅkhodadhimalau śītau kaṣāyāvatilekhanau|| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu| lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham|| viśado gairikaḥ snigdhaḥ kaṣāyamadhuro himaḥ| kaphaghnī tiktakaṭukā manohvā lekhanī sarā|| snigdhaṃ kaṣāyakaṭukaṃ haritālaṃ viṣapraṇut| kaṣāyaṃ madhuraṃ śītaṃ lekhanaṃ snigdhamañjanam|| raktapittaviṣacchardihidhmāghnaṃ dṛkprasādanam| sroto'ñjanaṃ varaṃ tatra tataḥ sauvīrakāñjanam|| kaphaghnaṃ tiktakaṭukaṃ chedi soṣṇaṃ rasāñjanam| sarvadoṣapraśamanaṃ kāsamehakṣayāpaham|| kaphaghnamuṣṇaṃ kaṭukaṃ śilājatu rasāyanam| tiktaṃ ca chedanaṃ yogavāhitvātsarvarogajit|| [*viśeṣāt kṛcchramehārśaḥpāṇḍuśophakaphāpaham|] kaṣāyamadhurā rūkṣā kāsāghni vaṃśarocanā|| tugākṣīrī kṣayaśvāsakāsaghnī madhurā himā| kāravyau kuñcikājājī kabarīdhānyatumbaru|| annagandhaharaṃ rūcyaṃ dīpanaṃ kaphavātajit| kāravyau-śatapuṣpādvayam| kuñcikā-kṛṣṇajīrakam| bāṣpikā kaṭutiktoṣṇā kṛmiśleṣmaharā param|| tadvacca rājikā [*vighnasādanī dīpanī param| śūlāṭopaharā ] rucyā, dīpyakaḥ koṣṭhaśūlajit|| ahṛdyāḥ sarṣapāḥ snigdhā bāṣpikāvacca kīrtitāḥ| śatāhvākuṣṭhatagarasuradāruhareṇavaḥ|| elailavālasaralatvagvyāghranakhacorakāḥ| laghūṣṇāḥ kaṭukāḥ pāke kaphavātanibarhaṇāḥ|| sairyakastiktamadhuraḥ snigdhoṣṇaḥ kaphavātajit| bastimūtravibandhaghno vruṣyo gokṣurako himaḥ|| pācanaṃ kaphapittaghnaṃ tikaṃ śītaṃ viṣādvayam| kaphaghnaṃ tiktakaṭukaṃ mustaṃ saṅgrāhi pācanam|| tiktā'mṛtā tridoṣaghnī grāhiṇyuṣṇā rasāyanī| dīpanī jvaratṛḍdāhakāmalāvātaraktanut|| tiktaśītau jvaraharau laghū bhūnimbaparpaṭau| nimbastikto himaḥ kuṣṭhakṛmipittakaphāpahaḥ|| mahānimbaḥ paraṃ grāhī kaṣāyo rūkṣaśītalaḥ| gugguluḥ picchilaḥ sparśe viśado'bhyavahārataḥ|| sasvāduḥ sakaṭustiktaḥ sakaṣāyo rasāyanam| vraṇyaḥ svaryaḥ kaṭuḥ pāke rūkṣaḥ sūkṣmo'gnidīpanaḥ|| kledamedonilaśleṣmagaṇḍamehāpacīkṛmīn| piṭikāgranthiśophāṃśca hantyuṣṇaḥ sraṃsano laghuḥ|| śaṅkhapuṣpī sarā tiktā medhyā kṛmiviṣāpahā| kaṭutiktoṣṇamaguru snigdhaṃ vātakaphāpaham|| pittāsraviṣatṛḍdāhaklamaghnaṃ guru rūkṣaṇam| sarvaṃ satiktamadhuraṃ candanaṃ śiśiraṃ param|| laghu raktaṃ, tathośīraṃ vātalaṃ pācanaṃ ca tat| jvarātīsāravamathuraktapittakaphāpaham|| madhukaṃ raktapittaghnaṃ vraṇaśodhanaropaṇam| guru svādu himaṃ vṛṣyaṃ cakṣuṣyaṃ svaravarṇakṛt|| kaṭutikte niśe kuṣṭhamehapittakaphāpahe|

pralepājjayataḥ kaṇḍūṃ śophaṃ duṣṭavraṇaṃ viṣam|| prapauṇḍarīkaṃ cakṣuṣyaṃ śiśiraṃ vraṇaropaṇam| kaṣāyamadhuraṃ tiktaṃ raktapittaprasādanam|| balātrayaṃ svādu vṛṣyaṃ snigdhaṃ śītaṃ balapradam| tatra nāgā'dhikaṃ balyā kṣatakṣīṇahitā guruḥ|| tāmbūlaṃ kaṭu sakṣāraṃ rucyamuṣṇaṃ kaphapraṇut| bhedi sammohakṛtpūgaṃ kaṣāyaṃ svādu rocanam|| jātipatrī kaṭuphalaṃ kaṅkolakalavaṅgakam| laghu tṛṣṇāpahaṃ hṛdyaṃ vaktradaurgandhyanāśanam|| sasvādutiktastṛṣṇāghnaḥ karpūraśchedano himaḥ| latakastūrikā tadvanmukhaśoṣaharā param|| kaṣāyamadhuraṃ śītaṃ padmaṃ pittakaphāsrajit| tadvadvakulapunnāgakumudotpalapāṭalam|| sacampakaṃ tato nyūnaṃ guṇaiḥ koraṇṭakiṃ śukam| mālatīmallikāpuṣpaṃ tiktaṃ jayati mārutam|| viṣapittakaphānnāgaṃ sinduvāraṃ ca tadguṇam| kaphaghnaṃ kaitakaṃ tiktaṃ śairīṣaṃ viṣahāri ca|| vātalaṃ puṣpamāgastyaṃ kaṣāyaṃ kaphapittajit| [*cāturthikajvaraharaṃ nāvanenopayojitam|| ] bandhūkaṃ śleṣmalaṃ grāhi tadvadeva ca yūthikā| kaphaghnamuṣṇavīryaṃ ca kuṅkumaṃ vraṇaśodhanam|| avalgujaiḍagajajaṃ bījaṃ vātakaphapraṇut| āsyā varṇaśleṣmamedaḥsaukumāryakṛdanyathā|| ato'dhvā'gnibalāyūṃṣi kuryāccaṅkramaṇaṃ sukham| mārutasyānulomyaṃ ca khuḍastambhaśramāpaham|| anvarthasaṃjñaṃ pādatraṃ baladṛkśukravardhanam| varṇyaṃ netrahitaṃ chatraṃ vātavarṣātapāpaham|| pravātaṃ raukṣyavaivarṇyastambhakṛddāhatṛḍbhramān| śramāgnimurcchāśca jayedapravātamato'nyathā|| prāgvāyuruṣṇo'bhiṣyandī tvagdoṣārśoviṣakṛmīn| sannipātajvaraśvāsamāmavāyuṃ ca kopayet|| yāmyo'sṛgvātakaphakṛcchītaḥ svādukaṣāyakaḥ| kaṣāyaḥ paścimo rūkṣo laghurnāti vidahyate|| vātakṛt kaphapittaghno mūrcchādāhabhramāpahaḥ| snigdhaḥ śīto laghuḥ sātmya uttaraḥ ṣaḍraso marut|| aiśānaḥ kaṭurūkṣoṣṇa āgneyaścaiva mārutaḥ| amlo vidāhī naiṛtyo vāyavyastikta ucyate|| ātapo bhramatṛṭsvedadāhamūrcchāvivarṇatāḥ| kuryātpittāsravahnīṃśca, chāyā tvetānapohati|| tamaḥ kaṣāyakaṭukaṃ, jyotsnā madhuraśītalā| bhavati cātra| rasādibhedairiti bheṣajānāṃ diṅmātramuktaṃ na yato'sti kiñcit| anauṣadhaṃ dravyamihāvabodho rūpasya teṣāṃ vanagocarebhyaḥ||" iti| ityauṣadhavargaḥ| atha mātrādiprakaraṇam (saṅgrahe sū.a.7)"śūkaśimbijapakvānnamāṃsaśākaphalāśrayaiḥ| vargairannaikadeśo'yaṃ bhūyiṣṭhamupayogavān|| nirdiṣṭo rasavīryādyairyathāsvaṃ karmasādhane| na śakyaṃ vistareṇāpi vaktuṃ sarvaṃ tu sarvathā|| hitāhitatve'pyekāntaniyamo'smādaniścit mātrāyogakriyādeśakālāvasthādibhedataḥ|| tatastato yato dṛṣṭāste te bhāvāstathā tathā| mātrayā sevitaṃ madyaṃ hanti rogāṃstadudbhavān|| niṣevyamāṇaṃ tilaśo viṣamapyamṛtāyate| hīnātimātramaśanaṃ marunnicayakopanam|| bhajete viṣarūpatvaṃ tulyāṃśe madhusarpiṣī| kṣāro'mlarasasaṃyoge madhurībhavati kṣaṇāt|| uttuṇḍukyāstindukena tiktatā madhurāyate| hiṅgugairikasindhūtthaṃ gandhavarṇarasādhikam|| pūgatāmbūlaśaṅkhebhyo varṇagandharasodbhavaḥ| kodravo hantyasṛkpittaṃ karotyeva vidāhibhiḥ|| kuṣṭhaṃ tatkāryapi tilo hanti bhallātakaiḥ saha| guḍaḥ kartā'gnisādasya sa hinastya bhayādibhiḥ|| tṛṣyatyagnau samadanaṃ sarpirapyupadiśyate| jīvanīyamapi kṣīraṃ viṣaleśena mṛtyave|| tulye api hato'nyonyaṃ

Like what you read? Consider supporting this website: