Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 127 - Śuddhodana's questions and Buddha's replies

atha rājā śuddhodanaḥ bāṣpoparuddhyamānahṛdayo'śruparyākulekṣaṇo bhagavantaṃ gāthābhirgītena praśnaṃ pṛcchati: (191)
bhavaneṣu mahārheṣu vasitvā paitṛke gṛhe |
sabhayeṣu araṇyeṣu ekākī vasase katham ||
bhagavānāha:
āryāvāseṣu daśasu vasāmi manujādhipa |
vasanti munayo yatra nirmuktā gṛhabandhanāt ||
rājā prāha:
dantakāñcanapādeṣu āstīrṇeṣu sukheṣu ca |
paryaṅkeṣu śayitvātha saṃstare śayase katham ||
bhagavānāha:
vimuktiśayane ramye bodhyaṅgakusumākule |
rājan svapimi niḥsaṅgaḥ paridāhavivarjitaḥ ||
rājā prāha:
hastyaśvarathayānena gatvā vīra svake gṛhe ||
sakaṇṭakāṃ vasumatīṃ padbhyāmākramase katham ||
bhagavānuvacā:
ṛddhipādarathenāhaṃ samyagvyāyāmadāyinā|
vicarāmi mahīṃ kṛtsnāmakṣataḥ kleśakaṇṭakaiḥ ||
rājā śuddhodanaḥ prāha:
prāvṛtaḥ kāśikairvastraiḥ pūrvaṃ vīra virājase |
kāṣāyaparuṣaṃ vāsaṃ kathaṃ vahati te tanuḥ ||
bhagavānāha:
hrīvastraṃ mama saṅghāṭī rājan prāvaraṇaṃ mama |
prāvṛtā yena śobhante śānte hi munayo vane ||
rājā śuddhodanaḥ prāha:
purā hi tvaṃ kāñcanabhājanasthaṃ
śālyodanaṃ naikarasopapannam | (192)
bhuktvā vibho piṇḍapātaṃ hi bhuṅkṣe
lūhaṃ kathaṃ kaṇṭhamupaiti te'dya ||
bhagavānāha:
agraṃ hi me dharmarasena bhojyam
naiṣkramyayuktasya samāhitasya |
āhāratṛṣṇāṃ hi vihāya sarvāṃ
lokānukampārthamahaṃ carāmi ||
rājā prāha:
mṛdvīkāśarkarārasaṃ pītvā kaṇṭhasukhaṃ bahu |
kathaṃ pibasi toyāni taptāni kaluṣāṇi ca ||
bhagavānāha:
ahaṃ dharmarasaṃ sukhyaṃ pibāmi manujādhipa |
yaṃ pītvā sarvapānāni viṣavatpratibhānti me ||
rājā śuddhodanaḥ prāha:
purā hi tvaṃ harmyavimānavāsī
prāsādapṛṣṭheṣu yathārtaveṣu |
ekākinaste vasato vane'dya
kathaṃ bhayaṃ nāviśate subuddhe ||
bhagavānāha:
yadgautamā sarvabhayasya mūlaṃ
te me malāḥ sānuśayāḥ prahīṇāḥ ||
so'haṃ viśoko hyabhayaṃ vasāmi
na me bhayaṃ svalpamapīha kiṃcit ||
rājā śuddhodanaḥ prāha:
purā hi tvaṃ snānagṛhe suramye
snātaḥ sadā snānavarairviśiṣṭaiḥ |
ekākinaṃ tvā vanavāsayuktam
ihādya kaḥ snāpayate munīndraḥ ||
bhagavānāha: (193)
dharmo hrado gautama śīlatīrtho hy
anāvilassadbhirapi praśastaḥ |
snātvā yasmin vedaguṇairmanuṣyā
anārdragātrāḥ prataranti pāram ||
rājā śuddhodanaḥ prāha:
sauvarṇarājataiḥ kumbhair
snātvā vīra svake gṛhe |
kathaṃ snāyasi toyeṣu
tapteṣu kaluṣeṣu ca ||
bhagavānāha:
śuddhā nadī gautama puṇyatīrthā
hyanāvila sadbhirapi praśastā |
snātvā yasyāṃ vedaguṇairmanuṣyā
anārdragātrāḥ prataranti pāram ||
rājā śuddhodanaḥ prāha:
haricandanaliptāṅgaḥ kāśikottamasaṃvṛtaḥ |
śobhase tvaṃ purā vīra tairviyukto na śobhase ||
bhagavānāha:
śīlamābharaṇaṃ hyagryaṃ śīlamivānulepanam |
kiṃ mamonmādajanakaiḥ suvarṇamaṇikuṇḍalaiḥ ||
rājā śuddhodanaḥ prāha:
kutaḥ paribhavo jātaḥ kutaśca bhavabhīrutā |
nirvedo yato jātaḥ pṛṣṭa ācakṣva tanmama ||
bhagavānāha:
yataḥ paribhavo mahyaṃ yataśca bhavabhīratā |
nirvedo yato jātaḥ śṛṇu tvaṃ kathayāmi te ||
jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam |
mamāpi sumanojñeṣu viṣayeṣu ratirbhavet ||
rājā śuddhodanaḥ prāha: (194)
sādhu vīra sujāto'si śākyānāṃ kulanandanaḥ |
aṣṭābhirlokadarmaistvaṃ yadevaṃ nopalipyase ||
tataḥ prahṛṣṭo vikasatprasāda<>
pradakṣiṇaṃ saṅghamṛṣiṃ ca kṛtvā |
munīndrapādau śīrasā praṇamya
sthitaḥ samantātsugataṃ nirīkṣya ||
atha rājñaḥ śuddhodanasya etadabhavat: lābhā me sulabdhā yasya me putreṇa evaṃvidhā guṇagaṇā adhigatāḥ

Like what you read? Consider supporting this website: